SlideShare a Scribd company logo
1 of 2
Download to read offline
सफनिया
अध्याय 1
1 यहूदाराजस्य आमोनस्य पुत्रस्य योशियाहस्य काले यत्
परमेि् वरस् य वचनं क
ु िीपुत्रस्य गेदशलयायााः पुत्रस्य
गेदशलयायााः पुत्रस्य अमाररयापुत्रस्य समीपं प्राप्तम्।
2 अहं भूशमताः सवााशि वस्तूशन सवाथा भक्षशयष्याशम इशत
परमेि् वराः वदशत।
3 अहं मनुष्यान् पिून् च भक्षशयष्याशम; अहं स्वगापशक्षिाः,
समुद्रस्य मत्स्यान्, स्तब्धान् च दुष्टाः सह भक्षशयष्याशम; अहं
च भूशमताः मनुष्यान् शवनािशयष्याशम इशत परमेि् वराः
वदशत।
4 अहं यहूदादेिस्य सवेषु यरुिलेमशनवाशसषु च हस्तं
प्रसारशयष्याशम। अस्मात् स्थानात् बालस्य अवशिष्ान्
क
े मारीनां नाम च याजक
ट ाः सह च्छिच्छिष्याशम।
5 ये च गृहाग्रेषु स्वगासटन्यं पूजयच्छि। ये च परमेि् वरस् य
िपथं क
ु वाच्छि, ये च मल्चम् िपथं क
ु वाच्छि।
6 ये च परमेि् वरात् शवमुखााः सच्छि; ये च परमेि् वरं न
अच्छिषन्, न च पृष्विाः।
7 भगवताः परमेि् वरस् य समक्षं शनाःिब्ााः भव, यताः
परमेि् वरस् य शदवसाः समीपं गताः, यताः परमेि् वराः यज्ञं
सज्जीक
ृ तवान्, साः स् व अशतशथं आहूतवान्।
8 परमेि् वरस्य बशलदानशदने अहं राजपुत्रान्, राज्ञाः
सिानान्, सवाान् च शवशचत्रवेषधाररिां दण्डं दास्याशम।
9 तच्छस्मन् एव शदने अहं तान् सवाान् दण्डशयष्याशम ये द्वारे
प्लवच्छि, ये स्वस्वाशमगृहाशि शहंसाशभाः वञ्चनाशभाः च
पूरयच्छि।
10 तच्छस्मन् शदने मत्स्यद्वारात् क्रिनस्य कोलाहलाः शद्वतीयताः
क्रिनस्य िब्ाः, पवातात् च महती क
ू जनाः भशवष्यशत।
11 हे मक्तेिशनवाशसनाः क
ू जिु, यताः सवे वशिक्जनााः
खच्छण्डतााः सच्छि। ये रजतं धारयच्छि ते सवे शिन्ााः भवच्छि।
12 तच्छस्मन् समये अहं दीपटाः यरुिलेमम् अिेषशयष्याशम, ये
जनााः हृदये वदच्छि, “परमेि् वराः िुभं न कररष्यशत, अिुभं
च न कररष्यशत।”
13 अताः तेषां द्रव्यं लुण्ठनं भशवष्यशत, तेषां गृहाशि च शवनािं
भशवष्यच्छि, ते गृहाशि अशप शनमाास्यच्छि, शकिु तेषु न
शनवसच्छि। ते द्राक्षाक्षेत्राशि रोपशयष्यच्छि शकिु तस्य मद्यं न
शपबच्छि।
14 परमेि् वरस् य महान् शदवसाः समीपम् अस् शत, साः
समीपं गताः, परमेि् वरस् य शदवसस्य वािी अशप महतीं
त्वरयशत।
15 साः शदवसाः क्रोधस्य शदवसाः, क्लेिस्य, दुाःखस्य च शदवसाः,
अपव्ययस्य, शवनािस्य च शदवसाः, अन्धकारस्य, शवषादस्य
च शदवसाः, मेघस्य, घनस्य च अन्धकारस्य शदवसाः।
16 वेशष्तनगरेषु उच्चगोपुरेषु च तुरङ्गस्य, सङ्क
े तस्य च
शदवसाः।
17 अहं मनुष्यािां उपरर दुाःखं आनशयष्याशम यत् ते परमेि्
वरस्य शवरुद्धं पापं क
ृ तविाः अन्धााः इव गशमष्यच्छि, तेषां
रक्तं रजाः इव, तेषां मांसं गोबरवत् प्रशक्षप्तं भशवष्यशत।
18 भगवताः क्रोधशदने तेषां रजतं वा सुविं वा तान् मोचशयतुं
न िक्ष्यशत। शकिु तस्य ईष्याावशिना सवाा भूशमाः भक्ष्यते, यताः
साः सवाान् देिवाशसनां िीघ्रं शनष्कासनं कररष्यशत।
अध्याय 2
1 हे अशनष्ं राष्रं, एकत्र समागििु, आम्, एकत्र
समागििु;
2 शनयमात् पूवं, शदवसाः तृिवत् न गिशत, परमेि् वरस् य
उग्राः क्रोधाः युष् माक
ं उपरर आगमनात् पूवं, परमेि् वरस् य
क्रोधस्य शदवसाः युष् माक
ं उपरर आगमनात् पूवाम्।
3 यूयं पृशथव्यााः सवे नम्ााः ये तस्य न्यायं क
ृ तविाः, ते परमेि्
वरं अिेष्टुम्। धमं अच्छिषत, नम्ताम् अच्छिषत, परमेि्
वरस् य क्रोधशदने यूयं शनगूढााः भवेयुाः।
4 यताः गाजा पररत्यक्तं भशवष्यशत, अश्क
े लोन् च शनजानं
भशवष्यशत, ते मध्यािे अश्दोदं शनष्कासशयष्यच्छि, एक्रोनं च
मूलं गशमष्यशत।
5 शधक
् समुद्रतटशनवाशसनां, क
े रेतीयानां राष्र स्य! परमेि्
वरस् य वचनं युष् माक
ं शवरुद्धम् अच्छस्त; हे कनान,
पशलष्ानां भूशमाः, अहं त्वां अशप नािशयष्याशम यत् तत्र कोऽशप
शनवासी न भशवष्यशत।
6 समुद्रतटश्च गोपालानां शनवासस्थानाशन क
ु टीराशि च स्युाः,
मेषसमूहानां च गुिााः स्युाः।
7 तटाः यहूदावंिस्य अवशिष्ानां क
ृ ते भशवष्यशत। ते तत्र
भोजनं कररष्यच्छि, अश्कलोनस्य गृहेषु सायंकाले ियनं
कररष्यच्छि, यताः तेषां परमेि् वराः तेषां दिानं कररष्यशत,
तेषां बन्धनं च शनवताशयष्यशत।
8 अहं मोआब-देिस्य शनिां, अम्मोन-सिशतनां शनिां च
श्रुतवान्, येन ते मम प्रजां शनिच्छि, स्वसीमायााः शवरुद्धं च
महत्त्वं क
ृ तविाः।
9 अताः यथा अहं जीवाशम, इशत सेनापशताः परमेि् वराः
इस्राएलस् य परमेि् वराः वदशत, शनश्चयेन मोआबाः सदोम
इव, अम्मोनस् य सन् तानााः गमोरा इव भशवष्यशत, शबस् यानां,
लविक
ु ण्डानां च प्रजननं, शनत्यं शवनािं च भशवष्यशत, मम
अविेषााः जनााः तान् लुच्छण्ठष्यच्छि, मम प्रजानां अवशिष्ााः
तान् धारशयष्यच्छि।
10 एतत् तेषां गवास्य कारिं भशवष्यशत, यताः ते सेनायााः
परमेि् वरस् य प्रजााः शनच्छितााः, महत् वं च क
ृ तविाः।
11 तेषां क
ृ ते परमेि् वराः भयंकराः भशवष्यशत, यताः साः
पृशथव्यााः सवाान् देवतान् क्षुधां जनशयष्यशत। मनुष्यााः च तं
पूजशयष्यच्छि, प्रत्येक
ं स्वस्थानात्, सवेऽशप द्वीपााः।
12 यूयं इशथयोशपयादेशिनाः अशप मम खड्गेन हता
भशवष्यथ।
13 साः उत्तरशदशि हस्तं प्रसारशयत्वा अश्शूरं नािशयष्यशत।
नीनवेनगरं शनजानं प्रािरवत् िुष्क
ं च कररष्यशत।
14 तस्यााः मध्ये मेषााः सवे राष्र ािां पिवाः ियनं कररष्यच्छि।
तेषां स्वराः च्छखडकीषु गायशत; शवनािाः द्वारेषु भशवष्यशत, यताः
साः देवदारस्य कायं उद् घाटशयष्यशत।
15 एषा हशषातनगरं प्रमादेन शनवसशत स्म, सा हृदये अवदत्,
“अहम्, मम अशतररक्ताः कोऽशप नाच्छस्त। याः कशश्चत् तस्यााः
समीपं गिशत साः क
ू जशत, हस्तं च क्षोभशयष्यशत।
अध्याय 3
1 शधक
् या मशलनां दू शषतां च, पीडनीं नगरम्!
2 सा वािींन आज्ञापयशत स्म; सा न संिोधनं प्राप्तवती; सा
परमेि् वरं न शवश्वसशत स्म; सा स्वस्य ईश्वरस्य समीपं न
गता।
3 तस्यााः अिाः राजपुत्रााः गजािाः शसंहााः सच्छि; तस्यााः
न्यायाधीिााः सायं वृकााः सच्छि; ते श्वाः यावत् अस्थीशन न
दृिच्छि।
4 तस्यााः भशवष्यद्वाशदना लघुाः शवश्वासघाशतनाः च सच्छि, तस्यााः
याजकााः पशवत्रस्थानं दू शषतविाः, व्यवस्थायााः शहंसाम्
अकरोत्।
5 तस्य मध्ये धाशमाकाः प्रभुाः अच्छस्त; साः अधमं न कररष्यशत,
साः प्रशतशदनं प्राताःकाले स्वस्य न्यायं प्रकािं करोशत, साः न
शवफलाः भवशत; अधमी तु लज्जां न जानाशत।
6 मया राष्र ाशि शिन्ाशन, तेषां गोपुराशि शनजानाशन सच्छि;
तेषां वीथीाः मया नष्ााः क
ृ तााः, येन कोऽशप न गिशत, तेषां
नगराशि शवनष्ाशन, येन मनुष्याः नाच्छस्त, कोऽशप शनवासी
नाच्छस्त।
7 अहं अवदम्, त्वं मां खलु भयं कररष्यशस, उपदेिं
प्राप्स्स्यशस; अताः तेषां शनवासाः न शिन्ाः भवेत्, यथा मया तान्
दच्छण्डताः, शकिु ते प्राताः उत्थाय सवााशि कमााशि दू षयच्छि
स्म।
8 अताः परमेि् वराः कथयशत यत् अहं यच्छस्मन् शदने शिकारं
प्रशत उशत्तष्ठाशम, तावत् यावत् मां प्रतीक्षध्वम्, यताः मम
शनश्चयाः अच्छस्त यत् अहं राष्र ाशि सङ
् गृहीतुं िक्नोशम, येन
अहं राज्याशन सङ
् गृहीष्याशम, तेषु मम क्रोधं, मम सवाम् उग्रं
क्रोधं च पातुं िक्नोशम : मम ईष्यााशिना शह सवाा पृशथवी
भशक्षता भशवष्यशत।
9 तदा अहं प्रजानां समीपं िुद्धभाषां प्रेषशयष्याशम, येन ते
सवे परमेि् वरस् य नाम आह्वयच्छि, एकमतेन तस्य सेवां
कतुं।
10 इशथयोशपयादेिस्य नद्याः परताः मम याचकााः मम
शवकीिास्य कन्या अशप मम बशलदानं आनशयष्यच्छि।
11 तच्छस्मन् शदने त्वं तव सवाकमािां क
ृ ते लज्जा न प्राप्स्स्यशस,
येषु त्वं मशय उल्लङ्घनं क
ृ तवान्, यताः तदा अहं तव गवेि
हशषातान् त्वत् मध्येन हररष्याशम, मम कारिात् त्वं पुनाः
अशभमानी न भशवष्यशस पशवत्र पवाताः ।
12 अहं तव मध्ये दुाःच्छखतं दररद्रं च जनं त्यक्ष्याशम, ते च
परमेि् वरस् य नाम्नाः शवि्वासं कररष्यच्छि।
13 इस्राएलस्य अवशिष्ााः अधमं न कररष्यच्छि, अनृतं न
वशदष्यच्छि; न च तेषां मुखे वञ्चकशजह्वा लभ्यते, यताः ते
पोषशयष्यच्छि, ियनं कररष्यच्छि च, तेषां भयं कोऽशप न
कररष्यशत।
14 हे शसयोनपुत्री गाय; हे इस्राएल, उद् घोषयतु; हे
यरुिलेम-कन्या, हषं क
ु रु, सवाहृदयेन च आनिं क
ु रु।
15 परमेश्वराः तव न्यायान् अपहृतवान्, तव ित्रुं
शनष्काशसतवान्, इस्राएलस्य राजा परमेश्वराः भवताः मध्ये
अच्छस्त, त्वं पुनाः दुष्ं न पश्यशस।
16 तच्छस्मन् शदने यरुिलेमं प्रशत, “मा भटषी, शसयोनं च, तव
हस्तााः शिशथलााः न भवेयुाः।”
17 भवताः मध्ये याः परमेि् वराः परमेि् वराः अच्छस्त साः
पराक्रमी अच्छस्त। साः त्रािं कररष्यशत, साः त्वां आनिेन
आनिशयष्यशत; साः स्वप्रेमेि शवश्रामं कररष्यशत, साः त्वां
गायनेन आनिं कररष्यशत।
18 ये भवच्छभाः सङ
् घ्रिोकान् सङ
् गृहीष्याशम, येषां क
ृ ते तस्य
शनिा भाराः आसीत्।
19 पश्य, तच्छस्मन् समये अहं त्वां पीडयिाः सवाान्
अपसारशयष्याशम, स्थशगतां च तारशयष्याशम, शनष्काशसतां च
सङ
् गृहीष्याशम। अहं च तेषां स्तुशतं कीशतं च प्राप्स्स्याशम यत्र
यत्र ते लच्छज्जतााः अभवन्।
20 तच्छस्मन् काले अहं युष्मान् सङ
् गृहीतसमये अशप युष्मान्
पुनाः आनशयष्याशम, यताः अहं भवद्भ्याः पृशथव्यााः सवेषां
जनानां मध्ये नाम स्तुशताः च कररष्याशम, यदा अहं युष्माक
ं
बन्धनं युष्माक
ं दृष्ेाः समक्षं प्रत्यागिाशम, इशत परमेि् वराः
वदशत।

More Related Content

Similar to Sanskrit - The Book of Prophet Zephaniah.pdf

Similar to Sanskrit - The Book of Prophet Zephaniah.pdf (20)

Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
Sanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdfSanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdf
 
Sanskrit - Philemon.pdf
Sanskrit - Philemon.pdfSanskrit - Philemon.pdf
Sanskrit - Philemon.pdf
 
Sanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdfSanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdf
 
Sanskrit - Tobit.pdf
Sanskrit - Tobit.pdfSanskrit - Tobit.pdf
Sanskrit - Tobit.pdf
 
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdfSanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
 
Sanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdfSanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdf
 
Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
 
Sanskrit - Testament of Dan.pdf
Sanskrit  - Testament of Dan.pdfSanskrit  - Testament of Dan.pdf
Sanskrit - Testament of Dan.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
Sanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdfSanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdf
 
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdfSanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
 
द्वन्द्व समास
द्वन्द्व समासद्वन्द्व समास
द्वन्द्व समास
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
 

More from Filipino Tracts and Literature Society Inc.

More from Filipino Tracts and Literature Society Inc. (20)

English - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdfEnglish - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdf
 
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdfBurmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
 
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdf
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdfBulgarian - The Epistle of Ignatius to the Philadelphians.pdf
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdf
 
Bosnian - The Epistle of Ignatius to the Philadelphians.pdf
Bosnian - The Epistle of Ignatius to the Philadelphians.pdfBosnian - The Epistle of Ignatius to the Philadelphians.pdf
Bosnian - The Epistle of Ignatius to the Philadelphians.pdf
 
Bodo - The Epistle of Ignatius to the Philadelphians.pdf
Bodo - The Epistle of Ignatius to the Philadelphians.pdfBodo - The Epistle of Ignatius to the Philadelphians.pdf
Bodo - The Epistle of Ignatius to the Philadelphians.pdf
 
Bhojpuri - The Epistle of Ignatius to the Philadelphians.pdf
Bhojpuri - The Epistle of Ignatius to the Philadelphians.pdfBhojpuri - The Epistle of Ignatius to the Philadelphians.pdf
Bhojpuri - The Epistle of Ignatius to the Philadelphians.pdf
 
Bengali - The Epistle of Ignatius to the Philadelphians.pdf
Bengali - The Epistle of Ignatius to the Philadelphians.pdfBengali - The Epistle of Ignatius to the Philadelphians.pdf
Bengali - The Epistle of Ignatius to the Philadelphians.pdf
 
Belarusian - The Epistle of Ignatius to the Philadelphians.pdf
Belarusian - The Epistle of Ignatius to the Philadelphians.pdfBelarusian - The Epistle of Ignatius to the Philadelphians.pdf
Belarusian - The Epistle of Ignatius to the Philadelphians.pdf
 
Basque - The Epistle of Ignatius to the Philadelphians.pdf
Basque - The Epistle of Ignatius to the Philadelphians.pdfBasque - The Epistle of Ignatius to the Philadelphians.pdf
Basque - The Epistle of Ignatius to the Philadelphians.pdf
 
Bashkir - The Epistle of Ignatius to the Philadelphians.pdf
Bashkir - The Epistle of Ignatius to the Philadelphians.pdfBashkir - The Epistle of Ignatius to the Philadelphians.pdf
Bashkir - The Epistle of Ignatius to the Philadelphians.pdf
 
Bambara - The Epistle of Ignatius to the Philadelphians.pdf
Bambara - The Epistle of Ignatius to the Philadelphians.pdfBambara - The Epistle of Ignatius to the Philadelphians.pdf
Bambara - The Epistle of Ignatius to the Philadelphians.pdf
 
Azerbaijani - The Epistle of Ignatius to the Philadelphians.pdf
Azerbaijani - The Epistle of Ignatius to the Philadelphians.pdfAzerbaijani - The Epistle of Ignatius to the Philadelphians.pdf
Azerbaijani - The Epistle of Ignatius to the Philadelphians.pdf
 
Aymara - The Epistle of Ignatius to the Philadelphians.pdf
Aymara - The Epistle of Ignatius to the Philadelphians.pdfAymara - The Epistle of Ignatius to the Philadelphians.pdf
Aymara - The Epistle of Ignatius to the Philadelphians.pdf
 
Assamese - The Epistle of Ignatius to the Philadelphians.pdf
Assamese - The Epistle of Ignatius to the Philadelphians.pdfAssamese - The Epistle of Ignatius to the Philadelphians.pdf
Assamese - The Epistle of Ignatius to the Philadelphians.pdf
 
Armenian - The Epistle of Ignatius to the Philadelphians.pdf
Armenian - The Epistle of Ignatius to the Philadelphians.pdfArmenian - The Epistle of Ignatius to the Philadelphians.pdf
Armenian - The Epistle of Ignatius to the Philadelphians.pdf
 
Arabic - The Epistle of Ignatius to the Philadelphians.pdf
Arabic - The Epistle of Ignatius to the Philadelphians.pdfArabic - The Epistle of Ignatius to the Philadelphians.pdf
Arabic - The Epistle of Ignatius to the Philadelphians.pdf
 
Amharic - The Epistle of Ignatius to the Philadelphians.pdf
Amharic - The Epistle of Ignatius to the Philadelphians.pdfAmharic - The Epistle of Ignatius to the Philadelphians.pdf
Amharic - The Epistle of Ignatius to the Philadelphians.pdf
 
Albanian - The Epistle of Ignatius to the Philadelphians.pdf
Albanian - The Epistle of Ignatius to the Philadelphians.pdfAlbanian - The Epistle of Ignatius to the Philadelphians.pdf
Albanian - The Epistle of Ignatius to the Philadelphians.pdf
 
Afrikaans - The Epistle of Ignatius to the Philadelphians.pdf
Afrikaans - The Epistle of Ignatius to the Philadelphians.pdfAfrikaans - The Epistle of Ignatius to the Philadelphians.pdf
Afrikaans - The Epistle of Ignatius to the Philadelphians.pdf
 
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptxAmharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
 

Sanskrit - The Book of Prophet Zephaniah.pdf

  • 1. सफनिया अध्याय 1 1 यहूदाराजस्य आमोनस्य पुत्रस्य योशियाहस्य काले यत् परमेि् वरस् य वचनं क ु िीपुत्रस्य गेदशलयायााः पुत्रस्य गेदशलयायााः पुत्रस्य अमाररयापुत्रस्य समीपं प्राप्तम्। 2 अहं भूशमताः सवााशि वस्तूशन सवाथा भक्षशयष्याशम इशत परमेि् वराः वदशत। 3 अहं मनुष्यान् पिून् च भक्षशयष्याशम; अहं स्वगापशक्षिाः, समुद्रस्य मत्स्यान्, स्तब्धान् च दुष्टाः सह भक्षशयष्याशम; अहं च भूशमताः मनुष्यान् शवनािशयष्याशम इशत परमेि् वराः वदशत। 4 अहं यहूदादेिस्य सवेषु यरुिलेमशनवाशसषु च हस्तं प्रसारशयष्याशम। अस्मात् स्थानात् बालस्य अवशिष्ान् क े मारीनां नाम च याजक ट ाः सह च्छिच्छिष्याशम। 5 ये च गृहाग्रेषु स्वगासटन्यं पूजयच्छि। ये च परमेि् वरस् य िपथं क ु वाच्छि, ये च मल्चम् िपथं क ु वाच्छि। 6 ये च परमेि् वरात् शवमुखााः सच्छि; ये च परमेि् वरं न अच्छिषन्, न च पृष्विाः। 7 भगवताः परमेि् वरस् य समक्षं शनाःिब्ााः भव, यताः परमेि् वरस् य शदवसाः समीपं गताः, यताः परमेि् वराः यज्ञं सज्जीक ृ तवान्, साः स् व अशतशथं आहूतवान्। 8 परमेि् वरस्य बशलदानशदने अहं राजपुत्रान्, राज्ञाः सिानान्, सवाान् च शवशचत्रवेषधाररिां दण्डं दास्याशम। 9 तच्छस्मन् एव शदने अहं तान् सवाान् दण्डशयष्याशम ये द्वारे प्लवच्छि, ये स्वस्वाशमगृहाशि शहंसाशभाः वञ्चनाशभाः च पूरयच्छि। 10 तच्छस्मन् शदने मत्स्यद्वारात् क्रिनस्य कोलाहलाः शद्वतीयताः क्रिनस्य िब्ाः, पवातात् च महती क ू जनाः भशवष्यशत। 11 हे मक्तेिशनवाशसनाः क ू जिु, यताः सवे वशिक्जनााः खच्छण्डतााः सच्छि। ये रजतं धारयच्छि ते सवे शिन्ााः भवच्छि। 12 तच्छस्मन् समये अहं दीपटाः यरुिलेमम् अिेषशयष्याशम, ये जनााः हृदये वदच्छि, “परमेि् वराः िुभं न कररष्यशत, अिुभं च न कररष्यशत।” 13 अताः तेषां द्रव्यं लुण्ठनं भशवष्यशत, तेषां गृहाशि च शवनािं भशवष्यच्छि, ते गृहाशि अशप शनमाास्यच्छि, शकिु तेषु न शनवसच्छि। ते द्राक्षाक्षेत्राशि रोपशयष्यच्छि शकिु तस्य मद्यं न शपबच्छि। 14 परमेि् वरस् य महान् शदवसाः समीपम् अस् शत, साः समीपं गताः, परमेि् वरस् य शदवसस्य वािी अशप महतीं त्वरयशत। 15 साः शदवसाः क्रोधस्य शदवसाः, क्लेिस्य, दुाःखस्य च शदवसाः, अपव्ययस्य, शवनािस्य च शदवसाः, अन्धकारस्य, शवषादस्य च शदवसाः, मेघस्य, घनस्य च अन्धकारस्य शदवसाः। 16 वेशष्तनगरेषु उच्चगोपुरेषु च तुरङ्गस्य, सङ्क े तस्य च शदवसाः। 17 अहं मनुष्यािां उपरर दुाःखं आनशयष्याशम यत् ते परमेि् वरस्य शवरुद्धं पापं क ृ तविाः अन्धााः इव गशमष्यच्छि, तेषां रक्तं रजाः इव, तेषां मांसं गोबरवत् प्रशक्षप्तं भशवष्यशत। 18 भगवताः क्रोधशदने तेषां रजतं वा सुविं वा तान् मोचशयतुं न िक्ष्यशत। शकिु तस्य ईष्याावशिना सवाा भूशमाः भक्ष्यते, यताः साः सवाान् देिवाशसनां िीघ्रं शनष्कासनं कररष्यशत। अध्याय 2 1 हे अशनष्ं राष्रं, एकत्र समागििु, आम्, एकत्र समागििु; 2 शनयमात् पूवं, शदवसाः तृिवत् न गिशत, परमेि् वरस् य उग्राः क्रोधाः युष् माक ं उपरर आगमनात् पूवं, परमेि् वरस् य क्रोधस्य शदवसाः युष् माक ं उपरर आगमनात् पूवाम्। 3 यूयं पृशथव्यााः सवे नम्ााः ये तस्य न्यायं क ृ तविाः, ते परमेि् वरं अिेष्टुम्। धमं अच्छिषत, नम्ताम् अच्छिषत, परमेि् वरस् य क्रोधशदने यूयं शनगूढााः भवेयुाः। 4 यताः गाजा पररत्यक्तं भशवष्यशत, अश्क े लोन् च शनजानं भशवष्यशत, ते मध्यािे अश्दोदं शनष्कासशयष्यच्छि, एक्रोनं च मूलं गशमष्यशत। 5 शधक ् समुद्रतटशनवाशसनां, क े रेतीयानां राष्र स्य! परमेि् वरस् य वचनं युष् माक ं शवरुद्धम् अच्छस्त; हे कनान, पशलष्ानां भूशमाः, अहं त्वां अशप नािशयष्याशम यत् तत्र कोऽशप शनवासी न भशवष्यशत। 6 समुद्रतटश्च गोपालानां शनवासस्थानाशन क ु टीराशि च स्युाः, मेषसमूहानां च गुिााः स्युाः। 7 तटाः यहूदावंिस्य अवशिष्ानां क ृ ते भशवष्यशत। ते तत्र भोजनं कररष्यच्छि, अश्कलोनस्य गृहेषु सायंकाले ियनं कररष्यच्छि, यताः तेषां परमेि् वराः तेषां दिानं कररष्यशत, तेषां बन्धनं च शनवताशयष्यशत। 8 अहं मोआब-देिस्य शनिां, अम्मोन-सिशतनां शनिां च श्रुतवान्, येन ते मम प्रजां शनिच्छि, स्वसीमायााः शवरुद्धं च महत्त्वं क ृ तविाः। 9 अताः यथा अहं जीवाशम, इशत सेनापशताः परमेि् वराः इस्राएलस् य परमेि् वराः वदशत, शनश्चयेन मोआबाः सदोम इव, अम्मोनस् य सन् तानााः गमोरा इव भशवष्यशत, शबस् यानां, लविक ु ण्डानां च प्रजननं, शनत्यं शवनािं च भशवष्यशत, मम अविेषााः जनााः तान् लुच्छण्ठष्यच्छि, मम प्रजानां अवशिष्ााः तान् धारशयष्यच्छि। 10 एतत् तेषां गवास्य कारिं भशवष्यशत, यताः ते सेनायााः परमेि् वरस् य प्रजााः शनच्छितााः, महत् वं च क ृ तविाः। 11 तेषां क ृ ते परमेि् वराः भयंकराः भशवष्यशत, यताः साः पृशथव्यााः सवाान् देवतान् क्षुधां जनशयष्यशत। मनुष्यााः च तं पूजशयष्यच्छि, प्रत्येक ं स्वस्थानात्, सवेऽशप द्वीपााः। 12 यूयं इशथयोशपयादेशिनाः अशप मम खड्गेन हता भशवष्यथ। 13 साः उत्तरशदशि हस्तं प्रसारशयत्वा अश्शूरं नािशयष्यशत। नीनवेनगरं शनजानं प्रािरवत् िुष्क ं च कररष्यशत।
  • 2. 14 तस्यााः मध्ये मेषााः सवे राष्र ािां पिवाः ियनं कररष्यच्छि। तेषां स्वराः च्छखडकीषु गायशत; शवनािाः द्वारेषु भशवष्यशत, यताः साः देवदारस्य कायं उद् घाटशयष्यशत। 15 एषा हशषातनगरं प्रमादेन शनवसशत स्म, सा हृदये अवदत्, “अहम्, मम अशतररक्ताः कोऽशप नाच्छस्त। याः कशश्चत् तस्यााः समीपं गिशत साः क ू जशत, हस्तं च क्षोभशयष्यशत। अध्याय 3 1 शधक ् या मशलनां दू शषतां च, पीडनीं नगरम्! 2 सा वािींन आज्ञापयशत स्म; सा न संिोधनं प्राप्तवती; सा परमेि् वरं न शवश्वसशत स्म; सा स्वस्य ईश्वरस्य समीपं न गता। 3 तस्यााः अिाः राजपुत्रााः गजािाः शसंहााः सच्छि; तस्यााः न्यायाधीिााः सायं वृकााः सच्छि; ते श्वाः यावत् अस्थीशन न दृिच्छि। 4 तस्यााः भशवष्यद्वाशदना लघुाः शवश्वासघाशतनाः च सच्छि, तस्यााः याजकााः पशवत्रस्थानं दू शषतविाः, व्यवस्थायााः शहंसाम् अकरोत्। 5 तस्य मध्ये धाशमाकाः प्रभुाः अच्छस्त; साः अधमं न कररष्यशत, साः प्रशतशदनं प्राताःकाले स्वस्य न्यायं प्रकािं करोशत, साः न शवफलाः भवशत; अधमी तु लज्जां न जानाशत। 6 मया राष्र ाशि शिन्ाशन, तेषां गोपुराशि शनजानाशन सच्छि; तेषां वीथीाः मया नष्ााः क ृ तााः, येन कोऽशप न गिशत, तेषां नगराशि शवनष्ाशन, येन मनुष्याः नाच्छस्त, कोऽशप शनवासी नाच्छस्त। 7 अहं अवदम्, त्वं मां खलु भयं कररष्यशस, उपदेिं प्राप्स्स्यशस; अताः तेषां शनवासाः न शिन्ाः भवेत्, यथा मया तान् दच्छण्डताः, शकिु ते प्राताः उत्थाय सवााशि कमााशि दू षयच्छि स्म। 8 अताः परमेि् वराः कथयशत यत् अहं यच्छस्मन् शदने शिकारं प्रशत उशत्तष्ठाशम, तावत् यावत् मां प्रतीक्षध्वम्, यताः मम शनश्चयाः अच्छस्त यत् अहं राष्र ाशि सङ ् गृहीतुं िक्नोशम, येन अहं राज्याशन सङ ् गृहीष्याशम, तेषु मम क्रोधं, मम सवाम् उग्रं क्रोधं च पातुं िक्नोशम : मम ईष्यााशिना शह सवाा पृशथवी भशक्षता भशवष्यशत। 9 तदा अहं प्रजानां समीपं िुद्धभाषां प्रेषशयष्याशम, येन ते सवे परमेि् वरस् य नाम आह्वयच्छि, एकमतेन तस्य सेवां कतुं। 10 इशथयोशपयादेिस्य नद्याः परताः मम याचकााः मम शवकीिास्य कन्या अशप मम बशलदानं आनशयष्यच्छि। 11 तच्छस्मन् शदने त्वं तव सवाकमािां क ृ ते लज्जा न प्राप्स्स्यशस, येषु त्वं मशय उल्लङ्घनं क ृ तवान्, यताः तदा अहं तव गवेि हशषातान् त्वत् मध्येन हररष्याशम, मम कारिात् त्वं पुनाः अशभमानी न भशवष्यशस पशवत्र पवाताः । 12 अहं तव मध्ये दुाःच्छखतं दररद्रं च जनं त्यक्ष्याशम, ते च परमेि् वरस् य नाम्नाः शवि्वासं कररष्यच्छि। 13 इस्राएलस्य अवशिष्ााः अधमं न कररष्यच्छि, अनृतं न वशदष्यच्छि; न च तेषां मुखे वञ्चकशजह्वा लभ्यते, यताः ते पोषशयष्यच्छि, ियनं कररष्यच्छि च, तेषां भयं कोऽशप न कररष्यशत। 14 हे शसयोनपुत्री गाय; हे इस्राएल, उद् घोषयतु; हे यरुिलेम-कन्या, हषं क ु रु, सवाहृदयेन च आनिं क ु रु। 15 परमेश्वराः तव न्यायान् अपहृतवान्, तव ित्रुं शनष्काशसतवान्, इस्राएलस्य राजा परमेश्वराः भवताः मध्ये अच्छस्त, त्वं पुनाः दुष्ं न पश्यशस। 16 तच्छस्मन् शदने यरुिलेमं प्रशत, “मा भटषी, शसयोनं च, तव हस्तााः शिशथलााः न भवेयुाः।” 17 भवताः मध्ये याः परमेि् वराः परमेि् वराः अच्छस्त साः पराक्रमी अच्छस्त। साः त्रािं कररष्यशत, साः त्वां आनिेन आनिशयष्यशत; साः स्वप्रेमेि शवश्रामं कररष्यशत, साः त्वां गायनेन आनिं कररष्यशत। 18 ये भवच्छभाः सङ ् घ्रिोकान् सङ ् गृहीष्याशम, येषां क ृ ते तस्य शनिा भाराः आसीत्। 19 पश्य, तच्छस्मन् समये अहं त्वां पीडयिाः सवाान् अपसारशयष्याशम, स्थशगतां च तारशयष्याशम, शनष्काशसतां च सङ ् गृहीष्याशम। अहं च तेषां स्तुशतं कीशतं च प्राप्स्स्याशम यत्र यत्र ते लच्छज्जतााः अभवन्। 20 तच्छस्मन् काले अहं युष्मान् सङ ् गृहीतसमये अशप युष्मान् पुनाः आनशयष्याशम, यताः अहं भवद्भ्याः पृशथव्यााः सवेषां जनानां मध्ये नाम स्तुशताः च कररष्याशम, यदा अहं युष्माक ं बन्धनं युष्माक ं दृष्ेाः समक्षं प्रत्यागिाशम, इशत परमेि् वराः वदशत।