SlideShare a Scribd company logo
1 of 47
Download to read offline
1
1
श्री भविष्योत्तर पुराणान्तर्गत
श्रीिेङ्कटाचलमाहात्म्यम्
Day 4
निमोsध्यायः
224 Sloka
2
2
शतानन्द उिाच –
भोजनान्तेऽस्मरद्देवी, देवान् स्वक
ु लपूजजतान्
आदौ नारायणं ध्यात्वा, पश्चाल्लक्ष्ीं जपतामहममह् ।। १ ।।
सरस्वतीमहुमहाकान्त-महुमहाजमहन्द्रमहतः परमह् ।
शचीमहजियमहाद्ांश्च, सदारान्दिक्पतीनथ ॥ २ ॥
देवानृषीन्दितॄन् राजन्, गन्धवाान् राजसत्तमहान् ।
काशीशं जवश्वनाथं च, जिन्दुमहाधवमहेव च ।। ३ ।।
जवष्णुपादं प्रयागं च, गोदातीरजनवाजसनमह् ।
नारजसंमं जगन्नाथं, पाण्डुरङ्गमहमोजिलमह् ।। ४ ।।
पम्पाध्यक्षं जवरूपाक्षं, श्रीशैलं पुण्यकाननमह्
श्रीवेङ्कटजगरीशं च, कालमस्तीश्वरं मरमह् ।। ५ ।।
3
3
घजटकाचलसंस्थानं, वृद्धाचलजनवाजसनमह् ।
वरदं सवालोक
े शं, श्रीरङ्ग
ं श्वेतरूजपणमह् ।। ६ ।।
क
ु म्भघोणालयं क
ृ ष्णं, शाङ्ग
ा पाजण महमीपते ।
सेतुं रामहक
ृ तं राजन्, पद्मनाभं जनादानमह् ।। ७ ।।
सुब्रह्मण्यं क
ु महाराख्यं, महधुसूदनशङ्करौ
चन्द्रेश्वरं च गोकणं, तथा मररमरौ नृप ॥ ८ ॥
गङ्गां गोदावरी क
ृ ष्णां, तुङ्गभद्ां महलापमामह्
कावेरी कजपलां क्षीरां, सुवणामहुखरीं तथा ।। ९ ।।
महूकान्दिकां भैरवं च, कालभैरवमहेव च ।
कामहाक्षी च जवशालाक्षी, महत्स्याक्षीमहजप सौख्यदामह् ॥ १० ॥
सस्मार लोकभावेन, चोवाच महधुरं वचः ।
रमहे कोल्लापुराध्यक्षे, पाजम महााँ परदेशगामह् ।। ११ ।।
इजत स्वकीयभावेन, स्मरन्ती धमहादेवता
4
4
क
ृ त्वा महौन्दिकराशींस्त्रीन्, महध्यराशी जवजचन्त्यतामह् ।। १२ ।।
मस्ते दत्त्वा परां यजटं, एष्वेकमहनया स्पृश ।
इत्युिया तया देव्या, महध्यराशी जवलोजिते ।
भावसाम्यं ततो ज्ञात्वा, प्रहृटा वाक्यमहब्रवीत् ।। १३ ।।
धमगदेव्युिाच –
वदेयं कारणं देजव, दुजमतुस्तेऽङ्गशोषणे ।
आगतः पुरुषेणास्ाः , येन क
े नाप्युपद्वः ।। १४ ।।
इतः पूवाजदने कजि-त्पुरुषं तुरगाऽन्दस्थतमह् ।
दृष्ट्वा महोमवशं याता, कामहज्वरसुपीजिता ।। १५ ।।
शृणु महातः सजवस्तारं, शपे गुल्मं सपुत्रगमह् ।
भत्ताारं िदरीवासं, महातरं जपतरं गुरुमह् ।। १६ ।।
पजतं श्रीवेङ्कटाधीशं, कतुाजमहच्छजत ते सुता।
तथा भजवष्यजत शुभं, वाजगयं नान्यथा भवेत् ।। १७ ।।
5
5
स्वात्मानं तु शपे राजज्ञ, सत्यजमहत्यवधारय ।
सत्यं वदाजमह सुश्रोजण, तािूलं देजम महेऽङ्गने ।। १८ ।।
एलालवङ्गकपूार-जातीपत्रैः सपूगक
ै ः ।
नागवल्लीदलैयुािं, पुनदेजम वरानने ।। १९ ।।
इत्युिा धरणी देवी, तािूलं पुनरप्यदात् ।
पुनरालोचयन्ती सा, पुजलिा वाक्यमहब्रवीत् ।। २० ।।
योऽसौ तुरगमहारूढः , पुरुषः पूवामहागतः ।
जकरातरूपधारी स, साक्षान्मन्मथमहन्मथः ॥ २१ ॥
तं दृष्ट्वा महोममहायाता, कामहज्वरसुपीजिता ।
दुजमता तेऽभवद्ाज्ञ, ततोऽस्ा अङ्गशोषणमह् ।। २२ ।।
तच्छान्त्यथं वरारोमे, तस्मै सा सम्प्रदीयतामह् ।
इत्युिा धरणीदेवी, धमहादेवीं वचोऽब्रवीत् ।। २३ ।।
6
6
धरण्युिाच –
क्वास्ते जकरातरूपी स, दुजमतुमहेऽङ्गशोषकः ।
वद तन्नामह जक
ं भद्े, वरं दास्े तवेन्दितमह्
इजत पृटा धमहादेवी, धरणीं वाक्यमहब्रवीत् ॥ २४ ॥
धमगदेव्युिाच
वैक
ु ण्ठस्ो मररः साक्षा-द्वताते वेङ्कटाचले ।
श्रीजनवास इजत ख्यातो, जवद्ावान् धनवान् िली ।। २५ ।।
तस्ाश्वं त्वत्सुता िाला, ताियामहास चाश्मजभः
आरामहद्वारजनकटे, पजततः स मयोत्तमहः ॥ २६ ॥
अश्मजभस्ताजितोऽत्यन्तं, जवह्वलः पृच्छ तत्सखीः ।
गौरवाद्ाजपुत्र्यास्तु, क्षमहते पुरुषः स तत् ।। २७ ।।
इजत महे सत्यवचनं, दत्त्वा तां सुखमहेष्यजस ।
अदत्त्वा दुः खमहाप्नोजष, न महे वाणी महृषा भवेत् ॥ २८ ॥
7
7
अदाने जदनमहाने खां, जियेत न जम संशयः ।
इजत तस्ा वचः श्रुत्वा, धरणी पुनरब्रवीत् ।। २९ ॥
धरण्युिाच
जक महां वदजस दुवााक्य-महसत्यं वामहलोचने ।
इजत तस्ा वचः श्रुत्वा, पुनराम महनन्दस्वनी ॥ ३० ॥
धमगदेव्युिाच –
नासत्यं वचनं देजव, महयोिं पूवामहेव तत् ।
इजत भीता तद्वचना-द्ाज्ञी वाक्यमहथाब्रवीत् ।। ३१ ।।
धरण्युिाच-
अयाजचता महया कन्या, कथं देया भजवष्यजत ।
इजत जचन्तापरा राज्ञी, धमहादेवीं वचोऽब्रवीत् ॥ ३२ ॥
8
8
धमगदेव्युिाच
अद्ैव घटकान्तै त्वा-महागजमहष्यजत काचन ।
अिला िहुवृद्धा च, धमहााथाक
ु शला भुजव ।। ३३ ।
महद्वाक्यं जवश्वसन्ती त्वं, राजानं पररचोदय ।
तोण्डमहानं च ते भतुा-र्भ्ाातरं समहुद्गमह् ।। ३४ ।।
सिोध्य साधुमहागं त्वं, समहाश्रय नृपजप्रये ।
सजन्नधौ महमह सङ्कल्पं, क
ु रु कन्याजनजमहत्तकमह् ॥ ३५ ॥
धरण्युिाच
येन क
े नाप्युपायेन, जीजवता स्ात्सुता महमह।
सुतां तस्ैव दास्ाजमह, जगररगह्वरवाजसनः ।। ३६ ।।
9
9
धमगदेव्युिाच
एवं चेत्ते सुता राजज्ञ, जीजवष्यजत न संशयः ।
पजत वताते यत्र, देजव तत्र व्रजाम्यममह् || ३७ ॥
इत्युक्त्वा तद्वचः सत्यं, द्ष्ट्टुकामहा धराऽब्रवीत् ।
धरण्युिाच-
तदा ते वचनं सत्यं, यद्ेवं सम्भजवष्यजत ॥ ३८ ॥
इत्युिाऽसौ जगामहाशु, जनजधामह वराङ्गना ।
साऽजप तां िाढजमहत्युक्त्वा, जनजागामह पुराद्वजमः ।। ३९ ।।
कक्षे िद् वा सुतं राजन्, स्वणाशूपं सगुल्मकमह् ।
जगामहोत्तरमहभ्येत्य, पुजलिा जमहजथलेश्वर ।। ४० ।।
10
10
पुजलिायां गतायां तु, धरणी वामहलोचना ।
पुल्या जनक
े तनं प्राप्य, रुदन्ती भृशदुः न्दखता ॥ ४१॥
जक
ं ते महनोगतं पुजत्रय-त्त्वजमहच्छजस तद्वद ।
व च महातृसमहं जमहत्रं, पुत्रीणामहन्दस्त नन्दिजन ।। ४२ ।।
जकन्तु कायामहकाया वा, तन्ममहाचक्ष्व भाजमहजन ।
पूरयाजमह महनः स्थं च, जकमहथं तव शोषणमह् ।। ४३ ।।
अभाग्याऽमं महमाभागे, जवषपानं करोजमह च ।
इत्युक्त्वा सा पराधीना, दुन्दखता रुजदताऽभवत् ।। ४४ ।।
दुः न्दखतां जननीं दृष्ट्वा, महिमहाम महनोगतमह् ।
11
11
पद्माित्युिाच
जक
ं वजदष्याजमह मे महातः , सूजतकादुः खमहागतमह् ।। ४५ ।।
अथवा पुत्रलाभं जक
ं , प्रवदाजमह जनगूढजमह् ।
नाक
ृ त्यं तादृशं जकजि-ज्जाता क्वाजप तु महे वरे ॥ ४६ ॥
काङ्क्ां सम्प्रजत तामहद्, विुं शक्नोजमह न स्वयमह् ।
तथाजप तव वक्ष्याजमह, महातृत्वाच्छृ णु भाजमहजन ।। ४७ ।।
पद्मावती कजथत भगवल्लक्षणतद्भिलक्षणाजन
त्वयाऽज्ञप्तागमहं महातः , पुण्यारामहं सखीयुता
तत्रायातः पुमहान्कजश्च-त्पुराणपुरुषोत्तमहः ।। ४८ ।।
महातः स्मराजमह तद्वक्त्रं, पुण्डरीक जनभेक्षणमह् ।
तं जवना न जम जानाजमह, सत्यजमहत्यवधारय ।। ४९ ॥
चररतं तस् क
ृ ष्णस्, जानन्दन्त जविुधेश्वराः
पातालजाश्च महनुजाः , न जानन्दन्त मरर परमह् ।। ५० ।।
12
12
सत्यं सवोत्तमहः साक्षा-त्स एव पुरुषोत्तमहः ।
दजक्षणं पजणमहाजश्रत्य, राजते चक्रमहुत्तमहमह् ॥ ५१ ॥
तथा सव्ये शङ् खराजो, राजते राजवल्लभे ।
यत्कण्ठे कौस्तुभं रत्नं, श्रुत्योमहाकरक
ु ण्डले ।। ५२ ।।
यस् चक्रप्रभावेण, दग्धा वारणासी पुरी ।
यस् शृङ् खवजनं श्रुत्वा, जवद्वन्त्यसुरादयः ।। ५३ ।।
तद्भिलक्षणं वक्ष्ये, श्रुणु महातः सजवस्तरमह् ।
वेदशास्त्रपरा ये च, स्वधमहााचरणे रताः ।। ५४ ॥
वेदोिं कमहा क
ु वान्दन्त, तद्भिान्दिन्दद्ध वैष्णवान् ।
शङ् खचक्राजङ्कता ये चा-प्यूवापुण्ड
र धराश्च ये ।। ५५ ।।
नासत्यवचना ये तु, जपतृमहातृमहते न्दस्थताः ।
तद्भिलक्षणं त्वेत-त्तं जवना को नु जीवजत ।। ५६ ।
तनयावचनं श्रुत्वा, सानिा वाक्यमहब्रवीत् ।
13
13
धरण्युिाच
सत्यं वद महमप्राज्ञे, र्भ्महो वा ज्वरकारणमह् ।। ५७ ।।
पद्माित्युिाच –
सत्यं वदाजमह महातयो, दृटपूवो महमाप्रभुः ।
तद्दशानजधयो महेऽद्, जायते देमशोषणमह् ।। ५८ ।।
शतानन्द उिाच-
सान्त्वजयत्वा सुतां भद्ा, भतुाभावनमहभ्यगात् ।
पाकाथं परमहानिा, भररता भाग्यसम्पदा ।। ५९।।
पुत्र्यङ्गशोषं संक्षुब्धं, क
ृ छ्
र सन्तापसंयुतमह् ।
अवदत्स्वपजत प्राप्य, पुत्रीकायजवशेषणे ।। ६० ।।
कारणं धमहादेव्युि-महथ तच्छान्दन्तकारणमह् ।
सवा संिोधयामहास, पुत्र्या हृद्गतमहादरात् ।। ६१ ॥
14
14
धरणीशं प्रजत पद्मावतीसखीजभः सम िक
ु लागमहनमह्
एतन्दस्मन्नेव समहये, कन्याश्च िहुलान्दिताः ।
अजभजषच्याप्यगस्त्येशं शङ्करं ब्राह्मणैः सम ॥ ६२ ॥
सम्भारान्दिरसा धृत्वा, ब्राह्मणैः सुपुरोजमतैः ॥
राजधानीं समहासाद्, भतृाभावनमहभ्ययुः ।। ६३ ।।
समहागतान्दन्द्वजान्सवाा-न्त्सम्पूज्य जवजधपूवाकमह् ।
गन्धपुष्पाक्षताद्ैश्व, वस्त्रालङ्कारभूषणैः ।। ६४ ।।
जवप्राशीवाादमहन्त्रैश्च, महाजाजयत्वा स्वकां सुतामह् ।
अभुङ् ि च स्वयं राजा, ब्राह्मणानामहथाऽज्ञया ।। ६५ ॥
सा भुक्त्वाऽथ महमाभागा, धरणी िजमरागता ।
ददशा तां महमाराज, िक
ु ला नवरुजपणीमह् ।। ६६ ।।
धमहादेव्या वचः स्मृत्वा, तत्समहीपमहुपागमहत् ।
पप्रच्छ तास्तदा कन्या, एतद् वृत्तान्तकोजवदाः ।। ६७ ॥
15
15
धरण्युिाच
क
ै षा कस्मादुपायाता, पूज्येव प्रजतभाजत महे ।
पृच्छ्यतां कन्यकाः अस्ाः , जकमहागमहनकारणमह् ।। ६८ ।।
एवमहुिाः कन्यकास्तु, धरणीमहब्रुवंस्तदा ।
कन्यकाः ऊचुः
वासः पन्नगशैलेऽस्ाः , स्वामही श्रीवेङ्कटेश्वरः ॥ ६९ ॥
तदाज्ञाकाररका काजच-न्नाम्ना िक
ु लमहाजलका
अनया धरणीदेव्याः , संजनधो र्भ्मह जक
ं चन ॥ ७० ॥
कायामहस्तीजत कजथतं, ततस्तु सजमतास्तया ।
वयं प्राप्ता महमाभागे, त्वत्समहीपजमहमाधुना ।। ७१ ।।
पृच्छ्यतां सैवं वृत्तांतं, तदागमहनकारणमह् ।
एवमहुिाऽथ कल्याणी, िक
ु ला समहभाषत ।। ७२ ।।
16
16
जतष्ठ भद्े वरारोमे, रत्नपीठे सुजनमहाले ।
इत्युिानिभररता, िक
ु ला तत्रसंन्दस्थता ।। ७३ ।।
महेने क
ृ ताथामहात्मानं, साफल्यं जन्मनोऽजप च ।
धरण्युिाच
स्वागतं ते वरारोमे, महमह पुण्यसमहुच्चयत् ।। ७४ ।।
महन्ये क
ृ ताथामहात्मानं, सफलं साधुसङ्गमहात् ।
जनदेटव्यं भवत्कमहा, तदद् जवदधीमहजम ।। ७५ ।।
जकमहथामहागमहो महातः , शीघ्रं तत्कत्थ्यताजमहजत ।
िभाषे िक
ु ला भायां, राज्ञस्तस् महमात्मनः ।। ७६ ।।
धरणीं प्रजत िक
ु लोि-स्वागमहनकारणमह्
बक
ु लोिाच
कन्यापेक्षा महुख्यकायं, पुनः कायाशतेन जकमह् ।
महुख्यकायं ततः श्रुत्वा, िक
ु लामहब्रवीजददमह् ।। ७७ ।
17
17
धरण्युिाच
सम्यगुिं त्वया देजव, वरापेक्षाजप वताते ।
को वरः कि देशोऽस्, गोत्रं नक्षत्रक
ं च जकमह् ॥ ७८ ॥
जक
ं नामह जनकश्चास्, महाता चाजप महमात्मनः ।
जक
ं क
ु लं कोऽस् चाचारो, जाजतवाा तस् का वद ।
क
ु लाचाराजदक
ं पृटा, िक
ु ला वाक्यमहब्रवीत् ॥ ७९ ॥
िक
ु लोिाच
शृणु राजज्ञ सजवस्तारं, गतं िन्धुजनं तथा ।
देवकी जननी तस्, जनकः शूरनिनः ॥ ८० ॥
जनशाकरक
ु लं तस्, नामह क
ृ ष्ण इजत स्मृतमह् ।
वजसष्ठगोत्रे चोत्पजत्त-नाक्षत्रं श्रवणं तथा ।। ८१ ।।
आवासो वेङ्कटजगरर-जवाद्ावान् धनवान् िली।
िहुलाचारसम्पन्नो, वयसा पिजवंशकः ।। ८२ ।।
18
18
पाजणिमणकाले तु, तं दृष्ट्वा तोषमहेष्यजस ।
जकमहत्र िहुनोिेन, दशानात्ते सुखं भवेत् ॥
तद् वृत्तमहन्दखलं श्रुत्वा, तामहामानिजनभारा ॥ ८३ ॥
धरण्युिाच
शङ्का जाता वरारोमे, समह ते वचनात्सन्दख |
सभाग्यश्च क
ु लीनश्च, िुजद्वमहाि युवा िली ।। ८४ ॥
वाग्मी चोिोऽक्ष्य चैताव-जद्ववामो न क
ृ तः क
ृ तः ।
सा तद्वचनमहाकण्याा-नपत्त्यमहनुजचन्त्य तमह् ।
धैयेण वचनं प्राम, धरणीं राजवल्लभामह् ।। ८५ ।।
बक
ु लोिाच
क
ृ तवैवाजमको दैजव, िाल्ये भागीरथीजपता ।
तत्रापत्यमहनालोक्य, जद्वतीयं कतुामहुत्सुकः ।। ८६ ।।
19
19
न दोषजमहतरं जवन्ददद, श्रीजनवासे जनरामहये ।
तद् वृत्तमहन्दखलं श्रुत्वा, समहाहूय स्वक
ं सुतमह् ॥ ८७ ॥
नृपमहाह्वापयामहास, धरणी पजतमहात्मनः ।
एकान्ते राजशादूाल-जमहदं वचनमहब्रवीत् ॥ ८८ ॥
धरण्युक्त्या जवयन्नूपक
ृ त पद्मावत्याश्वासनप्रकारः
धरण्युिाच
कन्याथामहागता राजन्, िक
ु ला वैङ्कटाचलात् ।
सुतं संप्रेक्ष्य चाजप त्वं, स्वपुरोजमतमहन्दन्त्रजभः ।। ८९ ।।
वरस्ाजप जवचायााशु, क
ु ल जवद्ािलाजदकमह् ।
गोत्रऋक्षाद्ानुक
ू ल्यं च, ब्राह्मणैवेदपारगैः ।। ९० ।।
जवचाया वरववोश्च, योजननािी सुसङ्गजतमह् ।
सवं सम्यक्समहालोच्य, कन्यादानं क
ु रु प्रभो ।। ९१ ॥
कन्याथामहागता सावी, दुजमतुजवाजदतं महनः ।
20
20
तमहेवेच्छजत ते पुत्री, वेङ्कटाचलवाजसनमह् ।। ९२ ।।
धमहादेवी वचः सत्यं, शुभं शीघ्रं जवधीयतामह् ।
इजत पत्न्या वचः श्रुत्वा, सोऽभूदानिजनभारः ।। ९३ ।।
आकाशराज उिाच
अमो महङ्गलमहस्माक
ं , सम्प्राप्तं पूवापुण्यतः ।
अस्माक
ं जपतरः सवे, क
ृ ताथाा महुन्दिभाजगनः ॥ ९४ ॥
त्वद्वाक्यामहृतपानेन, रोमहमषास्तु जायते
कदा पश्याजमह कल्याणं, वधूवरसमहागतमह् ।। ९५ ।।
सभतृाका राजपुत्र, राजजसंमासने न्दस्थतामह् ।
कदा पश्याजमह ताभ्यां, िन्धुमहण्डलमहध्यगामह् ।। ९६ ॥
इत्युक्त्वा भवने चागाद् , दुजमतुदुाजमतृजप्रयः ।
नृपः पद्मावतीं प्राम, सान्त्वयन् वचसा सुतामह् ।। ९७ ।।
21
21
नृप उिाच
भद्े दुः खं महनस्स्थं ते, त्यज शीघ्रमहतः परमह् ।
हृदये तव कल्याजण, काऽपेक्षा वताते वद ।। ९८ ।।
तामहद्ामं कररष्याजमह, नात्र कायाा जवचारणा ।
जनकस् वचः श्रुत्वा, जननीं वाक्यमहब्रवीत् ।। ९९ ॥
पद्मोिाच
महातस्ते कजथतं सवं, जनकाय वचो महमह ।
समहाचक्ष्वाद् सङ्कोचा-न्नामं विुं समहुत्समे ॥
पुत्रीजगरं जवजदत्वा सा, भताारं वाक्यमहब्रवीत् ॥ १०० ॥
धरण्युिाच
साधयस्व महमाभाग, जववामं जवजधपूवाकमह् ।
जवलिो नैव कताव्य:, शुभाथं तु शुभानन ॥ १०१ ॥
22
22
राजोिाच
तस्मै दास्ाजमह क
ृ ष्णाय, श्रीजनवासाय धीमहते ।। १०२ ॥
इत्याश्वास् सुतां राजा, पुत्रजमहन्द्रजनक
े तनमह् ।
प्रेषयामहास राजेन्द्र, गुवाानयनकाङ्क्या ।। १०३ ।।
जवजलख्य पजत्रकां राजा, पुत्रीकल्याणसूजचकामह्
संप्रेषयामहास तदा, स्वपुत्रेण जवयन्नृपः ॥ १०४ ॥
जवयन्नृपाज्ञया घरातलं प्रजत िृमस्पत्यागमहनमह्
स गत्वा वायुवेगेन, चन्द्रांशत्वात्तु भूजमहप ।
अविताऽनपूणो गुरु-जमहन्द्रस् च क्षणात् ॥ १०५ ॥
सपत्रं राजपुत्रं च, समहालोक्यागतं गुरुः ।
प्रजतष्ठाप्यासने तं च, तेनानीतां तदा शुभामह् ।। १०६ ॥
पपाठ च महमाराज, पजत्रकां शुभसूजचकामह्
तत्क्षणादागमहद्ाजन्, राजानं स पुरोजमतः ।। १०७ ।।
23
23
प्राप्तं पुरोजमतं दृष्ट्वा, क
ृ त्वाऽचां जवजधपूवाकमह् ।
कालोजचतं वाचजयत्वा, विमहान उवाच सः ॥
राजोवाच
तवाज्ञया कररष्याजमह, जववामं दुजमतुमहामह ।। १०८ ।।
श्रीजनवासस् सिन्धो, जवजदतस् प्रशस्ते ।
कन्याथामहागता सावी, जवजदते गोत्रनामहनी ।। १०९ ।।
तथाजप तव वाक्येन, जववामं कतुामहुत्समे ।
स राज्ञो वचनं श्रुत्वा, राजानं प्रत्यभाषत ।। ११० ।।
गुरुरुवाच
सफलं वृक्षमहाजश्रत्य, जीवन्दन्त िमवो भुजव ।
तथा वयं च जीवामह-स्तव भाग्यावलन्दिनः ।। १११ ॥
अमं कदाजचदेवात्र, समहागच्छाजमह भूतलमह् ।
24
24
न जानाजमह ततः सम्य-क्शुक आजश्रतवान्सदा ।। ११२ ।।
स जानाजत महमाराज, न्दस्थजतमहेतस् शाजङ्ग
ा णः ।
अत्रैवोत्तरजदग्भागे, पिकोशजमहते नृप ।। ११३ ।।
शुकोऽन्दस्त व्यासतनयः , श्रीजनवासपरायणः ।
तमहाह्वय महमाराज, शीघ्रं ते पृजथवीपते ।।
स वक्ष्यत्यात्मनः सौख्यं, वृत्तान्तं तस् चाजदतः ॥ ११४ ॥
िृमस्पत्युिया जवयन्नृपक
ृ न शुकाह्वानमह्
एवमहुिोऽथ गुरुणा, र्भ्ातरं ब्राह्मणजप्रयमह् ।
सन्दिदेश महमाराज, शुकश्रमहमहररिमहः ।। ११५ ।
स गत्वा वायुवेगेन, रथेनाजदत्यवचासा ।
ध्यानयोगादुन्दितं -तं दृष्ट्वा शुकमहुवाच ।। ११६ ॥
25
25
तोण्डमानुिाच
श्रृणु तापसशादूाल, वचनं राजभाजषतमह्
पद्मावती जववामाा सम्पन्ना गुरुपूजजता ॥ ११७ ॥
श्रीजनवासाय तां कन्यां, प्रदातुं काङ्क्ते नृपः ।
युिायुिजवजचन्तायै, गुरुमहाहूतवानजप ।। ११८ ।।
तदथामहेव चाद् त्वां, समहाह्वयजत भूजमहपः ।
युिायुिे जवजचन्त्याथ, लेन्दखतुं शुभपजत्रकामह् ।। ११९ ।।
अवकाशं च क
ृ त्वाद्, गच्छ तन्नगरीं प्रजत ।
एवमहुिो महमीदेव, महमीपालेन भूजमहप ॥ १२० ॥
स संर्भ्महात्समहुिाय, व्यर्भ्महजद्वर्भ्महजन्नव
जभिन् कमहण्डलुं राजं-न्दििन् क
ृ ष्णमहृगत्वचमह् ॥ १२१ ॥
जवन्दच्छद् महजणमहालाश्च, स ननता महमामहुजनः ।
महुहूताजमहिं राजेन्द्र, तद् िुन्दद्धरवशं गता ।।
26
26
उवाच पश्चाद्ाजानं, काष्णाद्वैपायजनमहुाजनः ।। १२२ ॥
श्रीशुक उिाच –
साधूजदतं वाक्यमहुदारजवक्रमह, त्वया मरेवेङ्कटशैलवाजसनः ।
कन्याप्रदानं पुरुषाथासाधनं, समहस्तलोकस्पजवत्रकारकमह् ।१२३
आकाशराजजधषणौ, श्रीजनवासक
ृ पािलात्
महमादानपराजविं, भूयास्तां च जदने जदने ।। १२४ ॥
इत्याजशषा प्रशस्ाथ, पद्मतीथेऽवगाह्य च ।
क
ृ त्वा महाध्याजिकीं सन्ध्ां, त्यक्त्वा जीणोपिमाणमह् ।। १२५
स नवाजन क
ु शािाजण, जनक
ृ त्य महुजनसत्तमहः ।
जकरीटं िन्धजयत्वा तै-रुत्तमहाङ्गजनिन्धनमह् ।। १२६ ।।
कवचं कल्पयामहास, क
ु शािैः क
ु सुमहैस्तदा ।
तुलसीमहजणमहालाजभः , कण्ठकणाजवभूजषतः ।। १२७ ।।
27
27
आपादलन्दिक
ृ ष्णत्व-क्कवचैस्समहलङ् क
ृ तः ।
अश्वयानेऽजधरोप्यैनं, जननाय स नृपानुजः ।। १२८ ॥
तमहायान्तं महुजनं दृष्ट्वा, चतुरङ्गिलान्दितः ।
पुरोजमतं पुरस्क
ृ त्य, क
ु शमहूलफलोदक
ै ः ।। १२९ ।।
अजभयातस्तदा राजा, सन्तोषं प्राप सा पुरी ।
यानादुत्तीया राजेन्द्र, साटाङ्ग
ं प्रजणपत्य तमह् ॥
गजमहारोप्य नगरी, स पुरोजमत आनयत् ।। १३० ॥
जनक
े तनान्तभावने जनवेश्य, जनजधं महुनीनां प्रवरं स राजा ।
सम्पूजयामहास जवधानजवत्तमहो, जवद्ागुरु
ं ज्ञानगुरु
ं च नत्वा।
राजोिाच-
तापसं पररपप्रच्छ, कन्याथं जधषणाितः ।
पद्मावती प्रदास्ाजमह, भवद्भ्यामहनुमहोजदतः ।
28
28
श्रीजनवासाय क
ृ ष्णाय, जनजश्चतो जम महया वरः ।। १३२ ।।
स तद्वचनमहाकण्या, राजानं राजसत्तमह ।
कोऽब्रवीजद्गरं पुत्री, कारणात्करुणान्दितः ।। १३३ ।
पद्मावतीपररणयोद् युिजवयन्नृपं प्रजत शुक्रक
ृ तलाघाघाक्रमहः
श्रीशुक उिाच
महा क
ु रुष्व महमाराज, सिेमं दानकमहाजण ।
धन्योऽजस त्वं महमीपाल, क
ु लं पावनतां गतमह् ॥ १३४ ॥
जपतरस्तु जदवं प्राप्ताः , नात्र कायाा जवचारणा ।
जक त्वयाऽचररतं पुण्यं, पूवाजन्मजन भूजमहप ॥ १३५ ॥
भगवानरजविाक्ष:, श्रीजनवासः सतां गजतः ।
जामहातृत्वं समहापन्न-स्तस्मान्नान्दस्त तवाजधकः ।। १३६ ।।
जवलिो नैव कताव्यः , शुभं शीघ्रं जवधीयतामह् ।
वयं धन्याः क
ृ ताथााः , स्मस्तव सङ्ग
े न भूजमहप ।। १३७ ।।
29
29
वयं तु तपसाराध्य, किमहूलफलाशनाः ।
सवासङ्ग
ं पररत्यज्य, न पश्यामहोऽत्र तं जवभुमह् ।। १३८ ।।
सङ्गतेस्तव पश्यामहः , श्रीजनवास जश्रया युतमह् ।
सङ्गजतस्तव भद्ा नो, भवेज्जन्मजन जन्मजन ।। १३९ ॥
एवं तमहुक्त्वा राजजषा, तूष्णीमहास स तापसः ।
शुकवाक्यं ततः श्रुत्वा, स राजाऽऽनिजनभारः ।। १४० ।।
वैयासक
े वाचः श्रुत्वा, प्रशशंस प्रजापजतः ।
महन्ये क
ृ ताथामहात्मानं, व्यासपुत्र नमहोऽस्तुते || १४१ ।।
िमाणां च गजतस्तात,तयोयोगो जवजचन्त्यतामह् ।
ऋक्षयोगं गोत्रयोगं, पश्य जवप्र िलािलमह् । १४२ ।।
इजत राज्ञो वचः श्रुत्वा, सुराचायाः ससंर्भ्महमह् ।
छ्ायाशास्त्रजवधानज्ञो, िक
ु लां वाक्यमहब्रवीत् ।। १४३ ।।
गुरुक
ृ त पद्मावती- श्रीजनवास जववामयोगाद्ानुक
ू ल्यजवचारः
30
30
बृहस्पवतरुिाच –
गोत्रं श्रीवेङ्कटेशस्, तन्नामहाऽचक्ष्व भाजमहजन |
नक्षत्रं च वरारोमे, कयताजमहजत चाब्रवीत् ॥
सा तस् वचनं श्रुत्वा, जकजित्कोपान्दिताऽब्रवीत् ।। १४४ ॥
बक
ु लोिाच-
ब्राह्मणाः सत्यसम्पन्नाः , कलौ जमहयाप्रवाजदनः ।
जानन्तोऽजप महमाराज, न वदन्दन्त जमताजमतमह् ।। १४५ ।।
श्रीशुक उिाच
अजवश्वासश्च जवप्रेषु ,क्षजत्रयाणां वरानने ।
धमहोऽप्यधमहातामहेजत,ह्यधमहो धमहातां गतः ॥ १४६ ॥
तस्मात्त्वया महमाभागे, कथनीयं जमताजमतमह् ।
बक
ु लोिाच –
नक्षत्रं श्रवणं तस्, गोत्रं वाजसष्ठसंज्ञकमह् ।। १४७ ॥
31
31
ऊचुः पुरातना महत्स्य, क
ू महाक
ृ ष्णाजदरूजपणः ।
राजोिाच
गोत्रमहत्रेमहामाभाग ,नक्षत्रं महृगशीषाकमह् ॥ १४८ ॥
सीतासत्याजदरूपायाः , पद्मावत्या जवदुिुाधाः ।
उभयोवाचनं श्रुत्वा, गुरुयोगं जवजचन्त्य सः ।।
मषोजद्िमहना भूत्वा, सत्यमहाम महमामहजतः ।। १४९ ।
र्ुरुरुिाच -
नािीक
ू टं जवशेषेण, सूत्रक
ू टं जवशेषतः ।
योजनक
ू टं चानुक
ू लं, िमाश्च शुभदशानाः ।। १५० ।।
सवं जवचाया भूपालः , स्वाथाभावं समहाजश्रतः ।
सम्मन्त्र्य िन्धुजमहत्राद्ैः , कन्यादानं क
ु रु प्रभो ।। १५१ ।।
एवं गुरुवचः श्रुत्वा, जवचायााऽशु जवचक्षणः ।
भक्त्या परमहया राजा, स्वाथाभावं समहाजश्रतः ।। १५२ ।।
32
32
ज्ञाजतिान्धवसिन्दन्ध-सुहृन्दन्मत्रजनैयुातः ।
महन्त्रं चकार राजेन्द्रः , कन्यादानजनजमहत्तकमह् ।। १५३ ।।
ते सवे िन्धुवगााश्च, राजानं प्रत्यपूजयन् ।
सभां च कारयामहास, रत्नजसंमासने न्दस्थतः ।। १५४ ।।
वाचजयत्वाऽथ पुण्यामं, कन्याजनश्चयकारणात् ।
तािूलं दजक्षणां चादा-त्पूजजयत्वा गणाजधपमह् ॥
भुजमहुद् धृत्य राजेन्द्रः , सभामहध्ये वचोऽब्रवीत् ।। १५५ ॥
राजोिाच
पद्मावतीं प्रदास्ाजमह, श्रीजनवासाय शाजङ्ग
ा णे ।
यूयं िन्धुगणाश्चात्र - दयां क
ु रुत महां प्रजत ।। १५६ ॥
प्रजतज्ञामहकरोजदिं, कन्यायै वेङ्कटेजशतुः ।
स चोवाच महमाराजो, गुरु
ं गुरुजनजप्रयः ॥ १५७ ।।
33
33
राजोिाच -
जक
ं कायं वद जवप्रेन्द्र, सङ्कल्पानन्तरं महया ।
राजानमहब्रवीद्ाज-न्नजङ्गरा देवतागुरुः ।। १५८ ।।
बृहस्पवतिाच -
जवजलख्य पजत्रका राजन्, श्रीजनवासाय जवष्णवे ।
जवप्रं प्रेषय राजेन्द्र, तस्ागमहनकारणात् ॥
स्वगुरोवााक्यमहाकण्या, राजा गुरुमहभाषत ।। १५९ ।।
राजोिाच-
जक
ं लेख्यं प्राक
ृ तैजवद्व-न्नप्राक
ृ तशरीररणः ।
तथाजप लेखनीयं य-त्तद् ब्रूजम गुरुसत्तमह ।। १६० ।।
आकाशराजवचनं, श्रुत्वा गीष्पजतरादरात् ।
जलन्दखत्वा िोधयामहास, राज्ञस्तस् महमात्मनः ।। १६१ ।।
गुरूपजदटमहागेण, जवजललेख स पजत्रकामह् ।
34
34
श्रीजनवासं प्रजत जवयन्नृपजलन्दखत जववाम पजत्रकाप्रकारः
अप्राक
ृ ताय जनत्याय, सन्दच्चदानिमहूताये ।। १६२ ।।
स्वतन्त्रायाजद्वतीया-यानन्तरूपाय शाजङ्ग
ा णे ।
भिजप्रयाय भक्त्यैक-वेद्ोपादेयरूजपणे ।। १६३ ।।
देवाजधदेवपूज्याय, ब्रह्मपूज्याय जवष्णवे ।
श्रीजनवासाय क
ृ ष्णाय, वेङ्कटाचलवाजसने ।। १६४ ।।
साङ्ग
ै स्सवैश्व वेदाद्ै-रागमहैः सपुराणक
ै ः ।
अवेजदतानन्त गुण-कमहाणे श्रीधराय ते ।। १६५ ।।
आशीवाादं कररष्याजमह, िन्धुत्वात्ते सुरोत्तमह ।
त्वत्पादपद्मसम्वीक्षा-कामह आकाशनामहकः ।। १६६ ॥
त्वदाश्रयं समहकांक्षाँ-ल्लेखयाम्यद् महाधव ।
स्त्रीपुत्र र्भ्ातृजभः साक
ं , सवे क
ु शजलनो वयमह् ॥ १६७ ॥
त्वदनुिममहात्रेण, वसामहोऽव मरेः पुरे ।
35
35
सवेषां भवतां क्षेमहं, पत्रद्वारा जनिोधय ।। १६८ ॥
चैत्रशुक्ल त्रयोदश्या-महेतत्पत्रं जवजलख्यते ।
कन्या पद्मावतीं तुभ्यं, ददामहीजत महजतमहामह ॥ १६९ ॥
तामहङ्गीक
ु रु गोजवि, जववामजवजधपूवाकमह् ।
शुको वेजत्त गुरुवेजत्त, हृदयं महमह सवातः ।। १७० ।।
महा क
ु रुष्वात्र सिेमं, कन्याथं पुरुषोत्तमह ।
वैशाख शुक्लदशमही -भृगुवारे शुभे जदने ।। १७१ ।।
िन्धुजभः सम सम्प्राप्य, महामहुद् धृत्य गणैः सम ।
मषेण पाजणिमणं, कताव्यं महे महनोगतमह् ।। १७२ ॥
अजधक
ं लेखनीयं ते, जकमहन्दस्त पुरुषोत्तमह ।
शुको वदजत यत्सत्यं, तत्सवं क
ु रु क
े शव ।। १७३ ।।
इत्याजशषः सन्तु महमानुभाव ते,
समहस्तकल्याणगुणाणाव प्रभो।
36
36
जनत्याय सत्याय सुखस्वरूजपणे,
समहस्तलोकप्रभवे महमात्मने।
इिं जलन्दखत्वा वरपजत्रकां शुभ-
महाकाशराजो जगदीशसजन्नजधमह्
सम्प्रेषयामहास शुक
ं महमान्तं,
सपुत्रजमहत्रः समिान्धवानुगः ।।१७५।
क्रोशमहात्रमहुपागम्य, शुक
ं वचनमहब्रवीत् ।
राजोिाच-
येन क
े न प्रकारेण, तस् जचत्तं वशीक
ु रु ।। १७६ ॥
अयुतं स्वणालक्षं वा, कोजटं वाऽिुादमहेव वा ।
दास्ाजमह द्व्यजनचयं, नात्र कायाा जवचारण ॥
एवमहुिो महमीदेवो, गतः शेषाचलं प्रजत ।। १७७ ।।
37
37
महध्यं गते दीप्तकरे महमात्मा,
समहागतस्तत्र शुकस्सजशष्यः ।
मरेजानन्याऽनुगतो जवरागी,
तद्दशानाह्लादगतावशेषः ।।
अिामहवीक्ष्य चायान्तीं, वेङ्कटाजद्जशखामहजणः ।
महाता च नागता कस्मा-जदजत जचन्तापरो मररः ।
एतन्दस्मन्नेव काले तु, क
ृ ष्णद्वैपायनात्मजमह् ।। १७९ ।।
ददशा सजशरः पाजणं, क
ृ तकायाजवजनश्चयमह् ।
शुक
ं प्राम स्म भक्त्यैव, चासनादुन्दितो मररः ।। १८० ॥
श्री श्रीवनिास उिाच –
कायं महदीयं जवप्रेन्द्र, पक्व
ं वाऽपक्वमहेव वा ।
38
38
श्रीशुक उवाच-
कायं तव, क
ृ पाजसन्धो पक्वमहेव न संशयः ।।१८१
शुभं वाक्यजमहजत श्रुत्वा, दण्डवत्प्रणतं भुजव ।
समहाजलङ् ग्य शुक
ं क
ृ ष्णो, भक्त्या मषावशं गतः ।। १८२ ।।
अजतजचत्रचररत्रात्मा, शुकमहाम महमीपते ।
श्री श्रीवनिास उिाच –
वदन्दन्त लोका अनृतान् समस्रान्,
जववामकामहा नरजन्मनो ये ||
ते यान्दन्त महद्धामह जकमहत्र वाच्यं,
जगत्क
ु टुिस् जववामकामहे ।
नरो जिभजता स्वसुतं, स्वभायां स्वजनं गुममह् ।। १८४ ॥
ब्रह्माण्डं भवनं जवद्व-न्ब्रह्मा महे नाजभसम्भवः ।
या लक्ष्ीमहामह कल्याजण, ये चान्ये महमह चौरसाः ।। १८५ ।।
39
39
चतुनावजतलक्षाजण ,जीवाः सन्दन्त ह्यसङ् ख्यकाः ।
एतेषां रक्षणे िद्ध-दीक्षोऽमं महुजनसत्तमह ।। १८६ ॥
महमाक
ु टुियुिस्, महमह कल्याणकारणात् ।
यन्दन्मया भाजषतं स्वाजमहं-स्त्वयाऽद् महुजनसत्तमह ॥ १८७॥
त्वत्क
ृ तस्ोपकारस्, प्रजतदातुं न जवद्ते ।
तथाजप तत्र दास्ाजमह, शरीराजलङ्गनं महुनेः ॥ १८८ ॥
महच्छरीराद्गररष्ठन्तु, न जवजानाजमह ते शुभमह् ।
एवमहुक्त्वाऽङ्गसङ्ग
ं च, तस्ादात्पुरुषोत्तमहः ।। १८९ ॥
40
40
त्वत्पुण्यस्ावजधनाान्दस्त, महत्सङ्गस्तव पुण्यजः ।
यथा त्वया क
ृ तं कमहा, तथा पूवं कपीश्वरः ।। १९० ।।
सीताजनजमहत्तं यः कमहा, क
ृ तवान्मारुतात्मजः ।
तस्मै प्रादां महमीदेव, सन्तुटः समभोजनमह् ।। १९१ ।।
सत्यलोकाजधपत्यं च, सीतावाताावलन्दिने ।
तस्माद्वररष्ठं ते कमहा, महुने तापसपुङ्गव।। १९२ ।।
एवमहुक्त्वा सुभद्ाजण, वाक्याजन जवजवधाजन च ।
ततः प्रोवाच भगवान्, कक्षे जक भाजत भानुवत् । १९३ ।।
श्री श्रीजनवाससजन्नधौ जवयन्नृपप्रेजषतशुकोि जववामोदन्तः
श्रीशुक उिाच
राजराजेन जलन्दखता, पजत्रका पुरुषोत्तमह ।। १९४ ॥
प्रोिं तव महमाभाग, पूवामहेवास् कारणमह् ।
इत्युिः सन् रमहाकान्तः , पजत्रकां जशरसा दधौ ॥। १९५
41
41
श्री श्रीवनिास उिाच
क
ु शली वताते राजा, भायाा तस् पजतव्रता ।
र्भ्ाता तस् महमाभागः , पुत्रस्तस् जवशांपते ।। १९६ ॥
श्री शुक उिाच –
सवं तु क
ु शलं तस्, भगवन् भूतभावन ।। १९७ ।।
जवयन्नृपं प्रजत श्रीजनवास जवजलन्दखतशुभपजत्रका
एवमहुिः पापाठाथ, पजत्रकां पुरुषोत्तमहः ।
पठन् हृटमहना भूत्वा, वाचमहूचे रमहापजतः ।। १९८ ।।
श्री श्रीवनिास उिाच
पजत्रका जलख्यते जवप्र, महयाऽऽकाशनृपाय च ।
त्वद्वाचमहनुसृत्यैव, राज्ञः प्रीजतजवधाजयका ।। १९९ ।
ततः स पत्रं पुरुहूतजमहत्रं,
स्वयं जललेखाथ महमाथासंयुतमह् ।
42
42
अत्यन्तसंहृटमहनः प्रसूचक
ं ,
क
ृ ष्णावतारे प्रजतरुन्दिणीजमहव॥
राजाजधराजपूज्याय, सुधमहातनयाय च ।
नमहो नमहोऽजत भक्त्यैव, क
ृ त्वेयं पजत्रकाधुना ॥ २०१ ॥
जलख्यते श्रीजनवासेन, शुभजवज्ञन्दप्तगजभाणी ।
श्रीमहद्ाजाजधराजेन्द्र-जकरीटाघृटपादुक ।। २०२ ।।
अस्मद्बन्धुवरेण्याढ्य-गुणपूणासमहृन्दद्धमहन् ।
सुधमहातनयाकाशनाम्न-ऽशासु सुकीजतामहन् ॥ २०३ ॥
नमहो नमहोऽस्तु ते राजन्, श्रीजववासस् शाजङ्ग
ा णः ।
श्रीजनवासेन िालेन, जवज्ञन्दप्तः जक्रयतेन्दत्वयमह् ॥ २०४ ॥
भवन्दद्भजलन्दखतं दृष्ट्वा, सन्तोषो ह्यभवन्ममह ।
वैशाखशुद्धदशमही-भृगुवारे महमोत्सवे ॥ २०५ ॥
43
43
अङ्गीकरोजमह राजेन्द्र, कन्यां तव जवशाम्पते ।
यथा पुरा सागरो महे, कन्यादानं सुकीजतामहान् ।। २०६ ॥
तथा दत्त्वा तु महे कन्यां, भवेस्त्वं िहुकीजतामहान् ।
यथा वै सागरान् पूवाान्, कजपलेन जनपाजततान् ॥ २०७ ॥
भगीरथो महमाराजो, गङ्गामहादाय वै पुरा ।
उद् धृत्य कीजतामहापेदे, तथा त्वं राजसत्तमह ।। २०८ ।।
दत्त्वा महे सुभगां कन्यां, तव पूवोत्तरं क
ु लमह् ।
उद् धृत्य िहुला कीजतं, लभस्वेतरदुलाभामह् ।। २०९ ।।
जलन्दखतव्यं जवशेषेण, जकन्तेऽन्दस्त नृपसत्तमह ।
जवशेषज्ञोऽजस धमहाात्मा, वेजत्त सवं शुको महुजनः ।
इजत जवज्ञापनं ज्ञेयं, महमह प्रणजतपूवाकमह् २१० ॥
44
44
इिं जलन्दखत्वा वरपजत्रकां शुभां,
शेषाजद्नाथो महुजनना शुक
े न ।
सम्प्रेषयामहास सुरेन्द्रपूज्यं,
पुरं नृपेन्द्रस् जवयन्नृपस् || २११ ।।
श्री श्रीवनिास उिाच-
अजवजदत्वा क
ु लं गोत्रं, नामह संस्थानमहन्दिरमह् ।
कथं दास्जत राजेन्द्रः , कन्यां महमह महमीसुर ।। २१२ ।।
श्रीशुक उिाच –
व क
ु लं न च गोत्रं, ते न जन्ममहरणे मरे ।
न जरा न च वृन्दद्धश्च, न च स्थानं न चाश्रयः ।। २१३ ।।
जवििमहात्रं गोजवि, क
ु रुषे पुरुषोत्तमह ।
न तेऽपेक्ष्यं क
ु लं गोत्रं, जवजदतस् जगत्पतेः ।। २१४ ॥
45
45
महमह वाक्याजद्वयद्ाजः , कन्यां ते सम्प्रदास्जत ।
महमह वाक्याज्जगन्नाथ, दयां क
ृ त्वा जवयन्नृपे ।
इयं च कन्या गोजवि, स्वीकायाा क
ृ पया त्वया ।। २१५ ।।
श्रीजनवासाज्ञया शुकस् जवयन्नृपनगरं प्रत्यागमहनमह्
इजत स्तुत्वा शुकस्तीव्रं, जवसृटो मररणा पुनः ।
मररसिशानाल्लब्ध-मषो राजपुरं ययौ ।। २१६ ।।
गते तु महुजनशादूाले, भगवान् भिवत्सलः ।
महातरं सिदशााथ, महागाश्रान्तां वयोगतामह् ॥
िक
ु ला प्रजणपत्याथ, महाधवो वाक्यमहब्रवीत् ।। २१७ ।।
श्रीजनवासाय िक
ु लाकजथतपद्मावतीपररणयोदन्तः
श्री श्रीवनिास उिाच-
अि कालजवलिस्ते, जकमहथं कमहलानने ।
का तत्र वाताा नगरे, तन्ममहाचक्ष्व भाजमहजन ।।२१८ ।।
46
46
बक
ु लोिाच-
साजधता िहुयत्नेन, कन्या ते पुरुषोत्तमह ।
दैवमहेव परं महन्ये, पौरुषं नैव कारणमह् ।। २१९ ।।
नारायणाश्रमहात्क
ृ ष्ण, धमहादेवी समहागता ।
दैवयोगेन सा भद्ा, सम्प्राप्ता राजमहन्दिरमह् ।। २२० ।।
उवाच तां भवद्दान-योग्यां कन्यां नृपात्मजामह् ।
कन्याजप त्वदृतेऽन्यं सा, नैवाकाङ्क्जत लौजककमह् ।। २२१ ।।
तयोवााक्यं समहाकण्या, दातुं ते सोऽिमहन्यत ।
इमहां दास्ामहमे पुत्रों, वेङ्कटाजद्जनवाजसने ।। २२२ ।।
47
47
इिं सङ्कल्पयामहास, सभामहध्ये महुदा नृपः ।
त्वयैव जातमहेतन्दद्ध, न दैवं भवतः परमह् ।। २२३ ॥
इजत महातृवचः श्रुत्वा, जकजिद्धास्महुखो मररः ।
महातरं प्रजतनन्द्ाथ, जचन्तयन् वाक्यमहब्रवीत् ।। २२४ ।।
इजत श्रीमहद्भजवष्योत्तरपुराणे श्रीवेङ्कटाचलमहामात्म्ये
पद्मावतीपररणयजनश्चयो नामह नवमहोऽध्यायः ।।
दशमोऽध्यायः
श्रीजनवासाज्ञया ब्रह्माद्ानयनाथं शेषगरुिागमहनमह्
जनक उिाच-
महातुवाचनमहाकण्या, क
ृ तवान् जक
ं रमहापजतः ।
तन्ममहाचक्ष्व भगवन्, सजवस्तारं सतां जप्रय ॥ १ ॥

More Related Content

Similar to D04_SVCMahatmyam_v1.pdf

मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam largePRANAV VYAS
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogenKVS
 
Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfNanda Mohan Shenoy
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1Vedam Vedalu
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शनKavishwar Rupali
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sejal Agarwal
 

Similar to D04_SVCMahatmyam_v1.pdf (20)

मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
radhe
radheradhe
radhe
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdfSanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
 

More from Nanda Mohan Shenoy

More from Nanda Mohan Shenoy (17)

08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 

D04_SVCMahatmyam_v1.pdf

  • 2. 2 2 शतानन्द उिाच – भोजनान्तेऽस्मरद्देवी, देवान् स्वक ु लपूजजतान् आदौ नारायणं ध्यात्वा, पश्चाल्लक्ष्ीं जपतामहममह् ।। १ ।। सरस्वतीमहुमहाकान्त-महुमहाजमहन्द्रमहतः परमह् । शचीमहजियमहाद्ांश्च, सदारान्दिक्पतीनथ ॥ २ ॥ देवानृषीन्दितॄन् राजन्, गन्धवाान् राजसत्तमहान् । काशीशं जवश्वनाथं च, जिन्दुमहाधवमहेव च ।। ३ ।। जवष्णुपादं प्रयागं च, गोदातीरजनवाजसनमह् । नारजसंमं जगन्नाथं, पाण्डुरङ्गमहमोजिलमह् ।। ४ ।। पम्पाध्यक्षं जवरूपाक्षं, श्रीशैलं पुण्यकाननमह् श्रीवेङ्कटजगरीशं च, कालमस्तीश्वरं मरमह् ।। ५ ।।
  • 3. 3 3 घजटकाचलसंस्थानं, वृद्धाचलजनवाजसनमह् । वरदं सवालोक े शं, श्रीरङ्ग ं श्वेतरूजपणमह् ।। ६ ।। क ु म्भघोणालयं क ृ ष्णं, शाङ्ग ा पाजण महमीपते । सेतुं रामहक ृ तं राजन्, पद्मनाभं जनादानमह् ।। ७ ।। सुब्रह्मण्यं क ु महाराख्यं, महधुसूदनशङ्करौ चन्द्रेश्वरं च गोकणं, तथा मररमरौ नृप ॥ ८ ॥ गङ्गां गोदावरी क ृ ष्णां, तुङ्गभद्ां महलापमामह् कावेरी कजपलां क्षीरां, सुवणामहुखरीं तथा ।। ९ ।। महूकान्दिकां भैरवं च, कालभैरवमहेव च । कामहाक्षी च जवशालाक्षी, महत्स्याक्षीमहजप सौख्यदामह् ॥ १० ॥ सस्मार लोकभावेन, चोवाच महधुरं वचः । रमहे कोल्लापुराध्यक्षे, पाजम महााँ परदेशगामह् ।। ११ ।। इजत स्वकीयभावेन, स्मरन्ती धमहादेवता
  • 4. 4 4 क ृ त्वा महौन्दिकराशींस्त्रीन्, महध्यराशी जवजचन्त्यतामह् ।। १२ ।। मस्ते दत्त्वा परां यजटं, एष्वेकमहनया स्पृश । इत्युिया तया देव्या, महध्यराशी जवलोजिते । भावसाम्यं ततो ज्ञात्वा, प्रहृटा वाक्यमहब्रवीत् ।। १३ ।। धमगदेव्युिाच – वदेयं कारणं देजव, दुजमतुस्तेऽङ्गशोषणे । आगतः पुरुषेणास्ाः , येन क े नाप्युपद्वः ।। १४ ।। इतः पूवाजदने कजि-त्पुरुषं तुरगाऽन्दस्थतमह् । दृष्ट्वा महोमवशं याता, कामहज्वरसुपीजिता ।। १५ ।। शृणु महातः सजवस्तारं, शपे गुल्मं सपुत्रगमह् । भत्ताारं िदरीवासं, महातरं जपतरं गुरुमह् ।। १६ ।। पजतं श्रीवेङ्कटाधीशं, कतुाजमहच्छजत ते सुता। तथा भजवष्यजत शुभं, वाजगयं नान्यथा भवेत् ।। १७ ।।
  • 5. 5 5 स्वात्मानं तु शपे राजज्ञ, सत्यजमहत्यवधारय । सत्यं वदाजमह सुश्रोजण, तािूलं देजम महेऽङ्गने ।। १८ ।। एलालवङ्गकपूार-जातीपत्रैः सपूगक ै ः । नागवल्लीदलैयुािं, पुनदेजम वरानने ।। १९ ।। इत्युिा धरणी देवी, तािूलं पुनरप्यदात् । पुनरालोचयन्ती सा, पुजलिा वाक्यमहब्रवीत् ।। २० ।। योऽसौ तुरगमहारूढः , पुरुषः पूवामहागतः । जकरातरूपधारी स, साक्षान्मन्मथमहन्मथः ॥ २१ ॥ तं दृष्ट्वा महोममहायाता, कामहज्वरसुपीजिता । दुजमता तेऽभवद्ाज्ञ, ततोऽस्ा अङ्गशोषणमह् ।। २२ ।। तच्छान्त्यथं वरारोमे, तस्मै सा सम्प्रदीयतामह् । इत्युिा धरणीदेवी, धमहादेवीं वचोऽब्रवीत् ।। २३ ।।
  • 6. 6 6 धरण्युिाच – क्वास्ते जकरातरूपी स, दुजमतुमहेऽङ्गशोषकः । वद तन्नामह जक ं भद्े, वरं दास्े तवेन्दितमह् इजत पृटा धमहादेवी, धरणीं वाक्यमहब्रवीत् ॥ २४ ॥ धमगदेव्युिाच वैक ु ण्ठस्ो मररः साक्षा-द्वताते वेङ्कटाचले । श्रीजनवास इजत ख्यातो, जवद्ावान् धनवान् िली ।। २५ ।। तस्ाश्वं त्वत्सुता िाला, ताियामहास चाश्मजभः आरामहद्वारजनकटे, पजततः स मयोत्तमहः ॥ २६ ॥ अश्मजभस्ताजितोऽत्यन्तं, जवह्वलः पृच्छ तत्सखीः । गौरवाद्ाजपुत्र्यास्तु, क्षमहते पुरुषः स तत् ।। २७ ।। इजत महे सत्यवचनं, दत्त्वा तां सुखमहेष्यजस । अदत्त्वा दुः खमहाप्नोजष, न महे वाणी महृषा भवेत् ॥ २८ ॥
  • 7. 7 7 अदाने जदनमहाने खां, जियेत न जम संशयः । इजत तस्ा वचः श्रुत्वा, धरणी पुनरब्रवीत् ।। २९ ॥ धरण्युिाच जक महां वदजस दुवााक्य-महसत्यं वामहलोचने । इजत तस्ा वचः श्रुत्वा, पुनराम महनन्दस्वनी ॥ ३० ॥ धमगदेव्युिाच – नासत्यं वचनं देजव, महयोिं पूवामहेव तत् । इजत भीता तद्वचना-द्ाज्ञी वाक्यमहथाब्रवीत् ।। ३१ ।। धरण्युिाच- अयाजचता महया कन्या, कथं देया भजवष्यजत । इजत जचन्तापरा राज्ञी, धमहादेवीं वचोऽब्रवीत् ॥ ३२ ॥
  • 8. 8 8 धमगदेव्युिाच अद्ैव घटकान्तै त्वा-महागजमहष्यजत काचन । अिला िहुवृद्धा च, धमहााथाक ु शला भुजव ।। ३३ । महद्वाक्यं जवश्वसन्ती त्वं, राजानं पररचोदय । तोण्डमहानं च ते भतुा-र्भ्ाातरं समहुद्गमह् ।। ३४ ।। सिोध्य साधुमहागं त्वं, समहाश्रय नृपजप्रये । सजन्नधौ महमह सङ्कल्पं, क ु रु कन्याजनजमहत्तकमह् ॥ ३५ ॥ धरण्युिाच येन क े नाप्युपायेन, जीजवता स्ात्सुता महमह। सुतां तस्ैव दास्ाजमह, जगररगह्वरवाजसनः ।। ३६ ।।
  • 9. 9 9 धमगदेव्युिाच एवं चेत्ते सुता राजज्ञ, जीजवष्यजत न संशयः । पजत वताते यत्र, देजव तत्र व्रजाम्यममह् || ३७ ॥ इत्युक्त्वा तद्वचः सत्यं, द्ष्ट्टुकामहा धराऽब्रवीत् । धरण्युिाच- तदा ते वचनं सत्यं, यद्ेवं सम्भजवष्यजत ॥ ३८ ॥ इत्युिाऽसौ जगामहाशु, जनजधामह वराङ्गना । साऽजप तां िाढजमहत्युक्त्वा, जनजागामह पुराद्वजमः ।। ३९ ।। कक्षे िद् वा सुतं राजन्, स्वणाशूपं सगुल्मकमह् । जगामहोत्तरमहभ्येत्य, पुजलिा जमहजथलेश्वर ।। ४० ।।
  • 10. 10 10 पुजलिायां गतायां तु, धरणी वामहलोचना । पुल्या जनक े तनं प्राप्य, रुदन्ती भृशदुः न्दखता ॥ ४१॥ जक ं ते महनोगतं पुजत्रय-त्त्वजमहच्छजस तद्वद । व च महातृसमहं जमहत्रं, पुत्रीणामहन्दस्त नन्दिजन ।। ४२ ।। जकन्तु कायामहकाया वा, तन्ममहाचक्ष्व भाजमहजन । पूरयाजमह महनः स्थं च, जकमहथं तव शोषणमह् ।। ४३ ।। अभाग्याऽमं महमाभागे, जवषपानं करोजमह च । इत्युक्त्वा सा पराधीना, दुन्दखता रुजदताऽभवत् ।। ४४ ।। दुः न्दखतां जननीं दृष्ट्वा, महिमहाम महनोगतमह् ।
  • 11. 11 11 पद्माित्युिाच जक ं वजदष्याजमह मे महातः , सूजतकादुः खमहागतमह् ।। ४५ ।। अथवा पुत्रलाभं जक ं , प्रवदाजमह जनगूढजमह् । नाक ृ त्यं तादृशं जकजि-ज्जाता क्वाजप तु महे वरे ॥ ४६ ॥ काङ्क्ां सम्प्रजत तामहद्, विुं शक्नोजमह न स्वयमह् । तथाजप तव वक्ष्याजमह, महातृत्वाच्छृ णु भाजमहजन ।। ४७ ।। पद्मावती कजथत भगवल्लक्षणतद्भिलक्षणाजन त्वयाऽज्ञप्तागमहं महातः , पुण्यारामहं सखीयुता तत्रायातः पुमहान्कजश्च-त्पुराणपुरुषोत्तमहः ।। ४८ ।। महातः स्मराजमह तद्वक्त्रं, पुण्डरीक जनभेक्षणमह् । तं जवना न जम जानाजमह, सत्यजमहत्यवधारय ।। ४९ ॥ चररतं तस् क ृ ष्णस्, जानन्दन्त जविुधेश्वराः पातालजाश्च महनुजाः , न जानन्दन्त मरर परमह् ।। ५० ।।
  • 12. 12 12 सत्यं सवोत्तमहः साक्षा-त्स एव पुरुषोत्तमहः । दजक्षणं पजणमहाजश्रत्य, राजते चक्रमहुत्तमहमह् ॥ ५१ ॥ तथा सव्ये शङ् खराजो, राजते राजवल्लभे । यत्कण्ठे कौस्तुभं रत्नं, श्रुत्योमहाकरक ु ण्डले ।। ५२ ।। यस् चक्रप्रभावेण, दग्धा वारणासी पुरी । यस् शृङ् खवजनं श्रुत्वा, जवद्वन्त्यसुरादयः ।। ५३ ।। तद्भिलक्षणं वक्ष्ये, श्रुणु महातः सजवस्तरमह् । वेदशास्त्रपरा ये च, स्वधमहााचरणे रताः ।। ५४ ॥ वेदोिं कमहा क ु वान्दन्त, तद्भिान्दिन्दद्ध वैष्णवान् । शङ् खचक्राजङ्कता ये चा-प्यूवापुण्ड र धराश्च ये ।। ५५ ।। नासत्यवचना ये तु, जपतृमहातृमहते न्दस्थताः । तद्भिलक्षणं त्वेत-त्तं जवना को नु जीवजत ।। ५६ । तनयावचनं श्रुत्वा, सानिा वाक्यमहब्रवीत् ।
  • 13. 13 13 धरण्युिाच सत्यं वद महमप्राज्ञे, र्भ्महो वा ज्वरकारणमह् ।। ५७ ।। पद्माित्युिाच – सत्यं वदाजमह महातयो, दृटपूवो महमाप्रभुः । तद्दशानजधयो महेऽद्, जायते देमशोषणमह् ।। ५८ ।। शतानन्द उिाच- सान्त्वजयत्वा सुतां भद्ा, भतुाभावनमहभ्यगात् । पाकाथं परमहानिा, भररता भाग्यसम्पदा ।। ५९।। पुत्र्यङ्गशोषं संक्षुब्धं, क ृ छ् र सन्तापसंयुतमह् । अवदत्स्वपजत प्राप्य, पुत्रीकायजवशेषणे ।। ६० ।। कारणं धमहादेव्युि-महथ तच्छान्दन्तकारणमह् । सवा संिोधयामहास, पुत्र्या हृद्गतमहादरात् ।। ६१ ॥
  • 14. 14 14 धरणीशं प्रजत पद्मावतीसखीजभः सम िक ु लागमहनमह् एतन्दस्मन्नेव समहये, कन्याश्च िहुलान्दिताः । अजभजषच्याप्यगस्त्येशं शङ्करं ब्राह्मणैः सम ॥ ६२ ॥ सम्भारान्दिरसा धृत्वा, ब्राह्मणैः सुपुरोजमतैः ॥ राजधानीं समहासाद्, भतृाभावनमहभ्ययुः ।। ६३ ।। समहागतान्दन्द्वजान्सवाा-न्त्सम्पूज्य जवजधपूवाकमह् । गन्धपुष्पाक्षताद्ैश्व, वस्त्रालङ्कारभूषणैः ।। ६४ ।। जवप्राशीवाादमहन्त्रैश्च, महाजाजयत्वा स्वकां सुतामह् । अभुङ् ि च स्वयं राजा, ब्राह्मणानामहथाऽज्ञया ।। ६५ ॥ सा भुक्त्वाऽथ महमाभागा, धरणी िजमरागता । ददशा तां महमाराज, िक ु ला नवरुजपणीमह् ।। ६६ ।। धमहादेव्या वचः स्मृत्वा, तत्समहीपमहुपागमहत् । पप्रच्छ तास्तदा कन्या, एतद् वृत्तान्तकोजवदाः ।। ६७ ॥
  • 15. 15 15 धरण्युिाच क ै षा कस्मादुपायाता, पूज्येव प्रजतभाजत महे । पृच्छ्यतां कन्यकाः अस्ाः , जकमहागमहनकारणमह् ।। ६८ ।। एवमहुिाः कन्यकास्तु, धरणीमहब्रुवंस्तदा । कन्यकाः ऊचुः वासः पन्नगशैलेऽस्ाः , स्वामही श्रीवेङ्कटेश्वरः ॥ ६९ ॥ तदाज्ञाकाररका काजच-न्नाम्ना िक ु लमहाजलका अनया धरणीदेव्याः , संजनधो र्भ्मह जक ं चन ॥ ७० ॥ कायामहस्तीजत कजथतं, ततस्तु सजमतास्तया । वयं प्राप्ता महमाभागे, त्वत्समहीपजमहमाधुना ।। ७१ ।। पृच्छ्यतां सैवं वृत्तांतं, तदागमहनकारणमह् । एवमहुिाऽथ कल्याणी, िक ु ला समहभाषत ।। ७२ ।।
  • 16. 16 16 जतष्ठ भद्े वरारोमे, रत्नपीठे सुजनमहाले । इत्युिानिभररता, िक ु ला तत्रसंन्दस्थता ।। ७३ ।। महेने क ृ ताथामहात्मानं, साफल्यं जन्मनोऽजप च । धरण्युिाच स्वागतं ते वरारोमे, महमह पुण्यसमहुच्चयत् ।। ७४ ।। महन्ये क ृ ताथामहात्मानं, सफलं साधुसङ्गमहात् । जनदेटव्यं भवत्कमहा, तदद् जवदधीमहजम ।। ७५ ।। जकमहथामहागमहो महातः , शीघ्रं तत्कत्थ्यताजमहजत । िभाषे िक ु ला भायां, राज्ञस्तस् महमात्मनः ।। ७६ ।। धरणीं प्रजत िक ु लोि-स्वागमहनकारणमह् बक ु लोिाच कन्यापेक्षा महुख्यकायं, पुनः कायाशतेन जकमह् । महुख्यकायं ततः श्रुत्वा, िक ु लामहब्रवीजददमह् ।। ७७ ।
  • 17. 17 17 धरण्युिाच सम्यगुिं त्वया देजव, वरापेक्षाजप वताते । को वरः कि देशोऽस्, गोत्रं नक्षत्रक ं च जकमह् ॥ ७८ ॥ जक ं नामह जनकश्चास्, महाता चाजप महमात्मनः । जक ं क ु लं कोऽस् चाचारो, जाजतवाा तस् का वद । क ु लाचाराजदक ं पृटा, िक ु ला वाक्यमहब्रवीत् ॥ ७९ ॥ िक ु लोिाच शृणु राजज्ञ सजवस्तारं, गतं िन्धुजनं तथा । देवकी जननी तस्, जनकः शूरनिनः ॥ ८० ॥ जनशाकरक ु लं तस्, नामह क ृ ष्ण इजत स्मृतमह् । वजसष्ठगोत्रे चोत्पजत्त-नाक्षत्रं श्रवणं तथा ।। ८१ ।। आवासो वेङ्कटजगरर-जवाद्ावान् धनवान् िली। िहुलाचारसम्पन्नो, वयसा पिजवंशकः ।। ८२ ।।
  • 18. 18 18 पाजणिमणकाले तु, तं दृष्ट्वा तोषमहेष्यजस । जकमहत्र िहुनोिेन, दशानात्ते सुखं भवेत् ॥ तद् वृत्तमहन्दखलं श्रुत्वा, तामहामानिजनभारा ॥ ८३ ॥ धरण्युिाच शङ्का जाता वरारोमे, समह ते वचनात्सन्दख | सभाग्यश्च क ु लीनश्च, िुजद्वमहाि युवा िली ।। ८४ ॥ वाग्मी चोिोऽक्ष्य चैताव-जद्ववामो न क ृ तः क ृ तः । सा तद्वचनमहाकण्याा-नपत्त्यमहनुजचन्त्य तमह् । धैयेण वचनं प्राम, धरणीं राजवल्लभामह् ।। ८५ ।। बक ु लोिाच क ृ तवैवाजमको दैजव, िाल्ये भागीरथीजपता । तत्रापत्यमहनालोक्य, जद्वतीयं कतुामहुत्सुकः ।। ८६ ।।
  • 19. 19 19 न दोषजमहतरं जवन्ददद, श्रीजनवासे जनरामहये । तद् वृत्तमहन्दखलं श्रुत्वा, समहाहूय स्वक ं सुतमह् ॥ ८७ ॥ नृपमहाह्वापयामहास, धरणी पजतमहात्मनः । एकान्ते राजशादूाल-जमहदं वचनमहब्रवीत् ॥ ८८ ॥ धरण्युक्त्या जवयन्नूपक ृ त पद्मावत्याश्वासनप्रकारः धरण्युिाच कन्याथामहागता राजन्, िक ु ला वैङ्कटाचलात् । सुतं संप्रेक्ष्य चाजप त्वं, स्वपुरोजमतमहन्दन्त्रजभः ।। ८९ ।। वरस्ाजप जवचायााशु, क ु ल जवद्ािलाजदकमह् । गोत्रऋक्षाद्ानुक ू ल्यं च, ब्राह्मणैवेदपारगैः ।। ९० ।। जवचाया वरववोश्च, योजननािी सुसङ्गजतमह् । सवं सम्यक्समहालोच्य, कन्यादानं क ु रु प्रभो ।। ९१ ॥ कन्याथामहागता सावी, दुजमतुजवाजदतं महनः ।
  • 20. 20 20 तमहेवेच्छजत ते पुत्री, वेङ्कटाचलवाजसनमह् ।। ९२ ।। धमहादेवी वचः सत्यं, शुभं शीघ्रं जवधीयतामह् । इजत पत्न्या वचः श्रुत्वा, सोऽभूदानिजनभारः ।। ९३ ।। आकाशराज उिाच अमो महङ्गलमहस्माक ं , सम्प्राप्तं पूवापुण्यतः । अस्माक ं जपतरः सवे, क ृ ताथाा महुन्दिभाजगनः ॥ ९४ ॥ त्वद्वाक्यामहृतपानेन, रोमहमषास्तु जायते कदा पश्याजमह कल्याणं, वधूवरसमहागतमह् ।। ९५ ।। सभतृाका राजपुत्र, राजजसंमासने न्दस्थतामह् । कदा पश्याजमह ताभ्यां, िन्धुमहण्डलमहध्यगामह् ।। ९६ ॥ इत्युक्त्वा भवने चागाद् , दुजमतुदुाजमतृजप्रयः । नृपः पद्मावतीं प्राम, सान्त्वयन् वचसा सुतामह् ।। ९७ ।।
  • 21. 21 21 नृप उिाच भद्े दुः खं महनस्स्थं ते, त्यज शीघ्रमहतः परमह् । हृदये तव कल्याजण, काऽपेक्षा वताते वद ।। ९८ ।। तामहद्ामं कररष्याजमह, नात्र कायाा जवचारणा । जनकस् वचः श्रुत्वा, जननीं वाक्यमहब्रवीत् ।। ९९ ॥ पद्मोिाच महातस्ते कजथतं सवं, जनकाय वचो महमह । समहाचक्ष्वाद् सङ्कोचा-न्नामं विुं समहुत्समे ॥ पुत्रीजगरं जवजदत्वा सा, भताारं वाक्यमहब्रवीत् ॥ १०० ॥ धरण्युिाच साधयस्व महमाभाग, जववामं जवजधपूवाकमह् । जवलिो नैव कताव्य:, शुभाथं तु शुभानन ॥ १०१ ॥
  • 22. 22 22 राजोिाच तस्मै दास्ाजमह क ृ ष्णाय, श्रीजनवासाय धीमहते ।। १०२ ॥ इत्याश्वास् सुतां राजा, पुत्रजमहन्द्रजनक े तनमह् । प्रेषयामहास राजेन्द्र, गुवाानयनकाङ्क्या ।। १०३ ।। जवजलख्य पजत्रकां राजा, पुत्रीकल्याणसूजचकामह् संप्रेषयामहास तदा, स्वपुत्रेण जवयन्नृपः ॥ १०४ ॥ जवयन्नृपाज्ञया घरातलं प्रजत िृमस्पत्यागमहनमह् स गत्वा वायुवेगेन, चन्द्रांशत्वात्तु भूजमहप । अविताऽनपूणो गुरु-जमहन्द्रस् च क्षणात् ॥ १०५ ॥ सपत्रं राजपुत्रं च, समहालोक्यागतं गुरुः । प्रजतष्ठाप्यासने तं च, तेनानीतां तदा शुभामह् ।। १०६ ॥ पपाठ च महमाराज, पजत्रकां शुभसूजचकामह् तत्क्षणादागमहद्ाजन्, राजानं स पुरोजमतः ।। १०७ ।।
  • 23. 23 23 प्राप्तं पुरोजमतं दृष्ट्वा, क ृ त्वाऽचां जवजधपूवाकमह् । कालोजचतं वाचजयत्वा, विमहान उवाच सः ॥ राजोवाच तवाज्ञया कररष्याजमह, जववामं दुजमतुमहामह ।। १०८ ।। श्रीजनवासस् सिन्धो, जवजदतस् प्रशस्ते । कन्याथामहागता सावी, जवजदते गोत्रनामहनी ।। १०९ ।। तथाजप तव वाक्येन, जववामं कतुामहुत्समे । स राज्ञो वचनं श्रुत्वा, राजानं प्रत्यभाषत ।। ११० ।। गुरुरुवाच सफलं वृक्षमहाजश्रत्य, जीवन्दन्त िमवो भुजव । तथा वयं च जीवामह-स्तव भाग्यावलन्दिनः ।। १११ ॥ अमं कदाजचदेवात्र, समहागच्छाजमह भूतलमह् ।
  • 24. 24 24 न जानाजमह ततः सम्य-क्शुक आजश्रतवान्सदा ।। ११२ ।। स जानाजत महमाराज, न्दस्थजतमहेतस् शाजङ्ग ा णः । अत्रैवोत्तरजदग्भागे, पिकोशजमहते नृप ।। ११३ ।। शुकोऽन्दस्त व्यासतनयः , श्रीजनवासपरायणः । तमहाह्वय महमाराज, शीघ्रं ते पृजथवीपते ।। स वक्ष्यत्यात्मनः सौख्यं, वृत्तान्तं तस् चाजदतः ॥ ११४ ॥ िृमस्पत्युिया जवयन्नृपक ृ न शुकाह्वानमह् एवमहुिोऽथ गुरुणा, र्भ्ातरं ब्राह्मणजप्रयमह् । सन्दिदेश महमाराज, शुकश्रमहमहररिमहः ।। ११५ । स गत्वा वायुवेगेन, रथेनाजदत्यवचासा । ध्यानयोगादुन्दितं -तं दृष्ट्वा शुकमहुवाच ।। ११६ ॥
  • 25. 25 25 तोण्डमानुिाच श्रृणु तापसशादूाल, वचनं राजभाजषतमह् पद्मावती जववामाा सम्पन्ना गुरुपूजजता ॥ ११७ ॥ श्रीजनवासाय तां कन्यां, प्रदातुं काङ्क्ते नृपः । युिायुिजवजचन्तायै, गुरुमहाहूतवानजप ।। ११८ ।। तदथामहेव चाद् त्वां, समहाह्वयजत भूजमहपः । युिायुिे जवजचन्त्याथ, लेन्दखतुं शुभपजत्रकामह् ।। ११९ ।। अवकाशं च क ृ त्वाद्, गच्छ तन्नगरीं प्रजत । एवमहुिो महमीदेव, महमीपालेन भूजमहप ॥ १२० ॥ स संर्भ्महात्समहुिाय, व्यर्भ्महजद्वर्भ्महजन्नव जभिन् कमहण्डलुं राजं-न्दििन् क ृ ष्णमहृगत्वचमह् ॥ १२१ ॥ जवन्दच्छद् महजणमहालाश्च, स ननता महमामहुजनः । महुहूताजमहिं राजेन्द्र, तद् िुन्दद्धरवशं गता ।।
  • 26. 26 26 उवाच पश्चाद्ाजानं, काष्णाद्वैपायजनमहुाजनः ।। १२२ ॥ श्रीशुक उिाच – साधूजदतं वाक्यमहुदारजवक्रमह, त्वया मरेवेङ्कटशैलवाजसनः । कन्याप्रदानं पुरुषाथासाधनं, समहस्तलोकस्पजवत्रकारकमह् ।१२३ आकाशराजजधषणौ, श्रीजनवासक ृ पािलात् महमादानपराजविं, भूयास्तां च जदने जदने ।। १२४ ॥ इत्याजशषा प्रशस्ाथ, पद्मतीथेऽवगाह्य च । क ृ त्वा महाध्याजिकीं सन्ध्ां, त्यक्त्वा जीणोपिमाणमह् ।। १२५ स नवाजन क ु शािाजण, जनक ृ त्य महुजनसत्तमहः । जकरीटं िन्धजयत्वा तै-रुत्तमहाङ्गजनिन्धनमह् ।। १२६ ।। कवचं कल्पयामहास, क ु शािैः क ु सुमहैस्तदा । तुलसीमहजणमहालाजभः , कण्ठकणाजवभूजषतः ।। १२७ ।।
  • 27. 27 27 आपादलन्दिक ृ ष्णत्व-क्कवचैस्समहलङ् क ृ तः । अश्वयानेऽजधरोप्यैनं, जननाय स नृपानुजः ।। १२८ ॥ तमहायान्तं महुजनं दृष्ट्वा, चतुरङ्गिलान्दितः । पुरोजमतं पुरस्क ृ त्य, क ु शमहूलफलोदक ै ः ।। १२९ ।। अजभयातस्तदा राजा, सन्तोषं प्राप सा पुरी । यानादुत्तीया राजेन्द्र, साटाङ्ग ं प्रजणपत्य तमह् ॥ गजमहारोप्य नगरी, स पुरोजमत आनयत् ।। १३० ॥ जनक े तनान्तभावने जनवेश्य, जनजधं महुनीनां प्रवरं स राजा । सम्पूजयामहास जवधानजवत्तमहो, जवद्ागुरु ं ज्ञानगुरु ं च नत्वा। राजोिाच- तापसं पररपप्रच्छ, कन्याथं जधषणाितः । पद्मावती प्रदास्ाजमह, भवद्भ्यामहनुमहोजदतः ।
  • 28. 28 28 श्रीजनवासाय क ृ ष्णाय, जनजश्चतो जम महया वरः ।। १३२ ।। स तद्वचनमहाकण्या, राजानं राजसत्तमह । कोऽब्रवीजद्गरं पुत्री, कारणात्करुणान्दितः ।। १३३ । पद्मावतीपररणयोद् युिजवयन्नृपं प्रजत शुक्रक ृ तलाघाघाक्रमहः श्रीशुक उिाच महा क ु रुष्व महमाराज, सिेमं दानकमहाजण । धन्योऽजस त्वं महमीपाल, क ु लं पावनतां गतमह् ॥ १३४ ॥ जपतरस्तु जदवं प्राप्ताः , नात्र कायाा जवचारणा । जक त्वयाऽचररतं पुण्यं, पूवाजन्मजन भूजमहप ॥ १३५ ॥ भगवानरजविाक्ष:, श्रीजनवासः सतां गजतः । जामहातृत्वं समहापन्न-स्तस्मान्नान्दस्त तवाजधकः ।। १३६ ।। जवलिो नैव कताव्यः , शुभं शीघ्रं जवधीयतामह् । वयं धन्याः क ृ ताथााः , स्मस्तव सङ्ग े न भूजमहप ।। १३७ ।।
  • 29. 29 29 वयं तु तपसाराध्य, किमहूलफलाशनाः । सवासङ्ग ं पररत्यज्य, न पश्यामहोऽत्र तं जवभुमह् ।। १३८ ।। सङ्गतेस्तव पश्यामहः , श्रीजनवास जश्रया युतमह् । सङ्गजतस्तव भद्ा नो, भवेज्जन्मजन जन्मजन ।। १३९ ॥ एवं तमहुक्त्वा राजजषा, तूष्णीमहास स तापसः । शुकवाक्यं ततः श्रुत्वा, स राजाऽऽनिजनभारः ।। १४० ।। वैयासक े वाचः श्रुत्वा, प्रशशंस प्रजापजतः । महन्ये क ृ ताथामहात्मानं, व्यासपुत्र नमहोऽस्तुते || १४१ ।। िमाणां च गजतस्तात,तयोयोगो जवजचन्त्यतामह् । ऋक्षयोगं गोत्रयोगं, पश्य जवप्र िलािलमह् । १४२ ।। इजत राज्ञो वचः श्रुत्वा, सुराचायाः ससंर्भ्महमह् । छ्ायाशास्त्रजवधानज्ञो, िक ु लां वाक्यमहब्रवीत् ।। १४३ ।। गुरुक ृ त पद्मावती- श्रीजनवास जववामयोगाद्ानुक ू ल्यजवचारः
  • 30. 30 30 बृहस्पवतरुिाच – गोत्रं श्रीवेङ्कटेशस्, तन्नामहाऽचक्ष्व भाजमहजन | नक्षत्रं च वरारोमे, कयताजमहजत चाब्रवीत् ॥ सा तस् वचनं श्रुत्वा, जकजित्कोपान्दिताऽब्रवीत् ।। १४४ ॥ बक ु लोिाच- ब्राह्मणाः सत्यसम्पन्नाः , कलौ जमहयाप्रवाजदनः । जानन्तोऽजप महमाराज, न वदन्दन्त जमताजमतमह् ।। १४५ ।। श्रीशुक उिाच अजवश्वासश्च जवप्रेषु ,क्षजत्रयाणां वरानने । धमहोऽप्यधमहातामहेजत,ह्यधमहो धमहातां गतः ॥ १४६ ॥ तस्मात्त्वया महमाभागे, कथनीयं जमताजमतमह् । बक ु लोिाच – नक्षत्रं श्रवणं तस्, गोत्रं वाजसष्ठसंज्ञकमह् ।। १४७ ॥
  • 31. 31 31 ऊचुः पुरातना महत्स्य, क ू महाक ृ ष्णाजदरूजपणः । राजोिाच गोत्रमहत्रेमहामाभाग ,नक्षत्रं महृगशीषाकमह् ॥ १४८ ॥ सीतासत्याजदरूपायाः , पद्मावत्या जवदुिुाधाः । उभयोवाचनं श्रुत्वा, गुरुयोगं जवजचन्त्य सः ।। मषोजद्िमहना भूत्वा, सत्यमहाम महमामहजतः ।। १४९ । र्ुरुरुिाच - नािीक ू टं जवशेषेण, सूत्रक ू टं जवशेषतः । योजनक ू टं चानुक ू लं, िमाश्च शुभदशानाः ।। १५० ।। सवं जवचाया भूपालः , स्वाथाभावं समहाजश्रतः । सम्मन्त्र्य िन्धुजमहत्राद्ैः , कन्यादानं क ु रु प्रभो ।। १५१ ।। एवं गुरुवचः श्रुत्वा, जवचायााऽशु जवचक्षणः । भक्त्या परमहया राजा, स्वाथाभावं समहाजश्रतः ।। १५२ ।।
  • 32. 32 32 ज्ञाजतिान्धवसिन्दन्ध-सुहृन्दन्मत्रजनैयुातः । महन्त्रं चकार राजेन्द्रः , कन्यादानजनजमहत्तकमह् ।। १५३ ।। ते सवे िन्धुवगााश्च, राजानं प्रत्यपूजयन् । सभां च कारयामहास, रत्नजसंमासने न्दस्थतः ।। १५४ ।। वाचजयत्वाऽथ पुण्यामं, कन्याजनश्चयकारणात् । तािूलं दजक्षणां चादा-त्पूजजयत्वा गणाजधपमह् ॥ भुजमहुद् धृत्य राजेन्द्रः , सभामहध्ये वचोऽब्रवीत् ।। १५५ ॥ राजोिाच पद्मावतीं प्रदास्ाजमह, श्रीजनवासाय शाजङ्ग ा णे । यूयं िन्धुगणाश्चात्र - दयां क ु रुत महां प्रजत ।। १५६ ॥ प्रजतज्ञामहकरोजदिं, कन्यायै वेङ्कटेजशतुः । स चोवाच महमाराजो, गुरु ं गुरुजनजप्रयः ॥ १५७ ।।
  • 33. 33 33 राजोिाच - जक ं कायं वद जवप्रेन्द्र, सङ्कल्पानन्तरं महया । राजानमहब्रवीद्ाज-न्नजङ्गरा देवतागुरुः ।। १५८ ।। बृहस्पवतिाच - जवजलख्य पजत्रका राजन्, श्रीजनवासाय जवष्णवे । जवप्रं प्रेषय राजेन्द्र, तस्ागमहनकारणात् ॥ स्वगुरोवााक्यमहाकण्या, राजा गुरुमहभाषत ।। १५९ ।। राजोिाच- जक ं लेख्यं प्राक ृ तैजवद्व-न्नप्राक ृ तशरीररणः । तथाजप लेखनीयं य-त्तद् ब्रूजम गुरुसत्तमह ।। १६० ।। आकाशराजवचनं, श्रुत्वा गीष्पजतरादरात् । जलन्दखत्वा िोधयामहास, राज्ञस्तस् महमात्मनः ।। १६१ ।। गुरूपजदटमहागेण, जवजललेख स पजत्रकामह् ।
  • 34. 34 34 श्रीजनवासं प्रजत जवयन्नृपजलन्दखत जववाम पजत्रकाप्रकारः अप्राक ृ ताय जनत्याय, सन्दच्चदानिमहूताये ।। १६२ ।। स्वतन्त्रायाजद्वतीया-यानन्तरूपाय शाजङ्ग ा णे । भिजप्रयाय भक्त्यैक-वेद्ोपादेयरूजपणे ।। १६३ ।। देवाजधदेवपूज्याय, ब्रह्मपूज्याय जवष्णवे । श्रीजनवासाय क ृ ष्णाय, वेङ्कटाचलवाजसने ।। १६४ ।। साङ्ग ै स्सवैश्व वेदाद्ै-रागमहैः सपुराणक ै ः । अवेजदतानन्त गुण-कमहाणे श्रीधराय ते ।। १६५ ।। आशीवाादं कररष्याजमह, िन्धुत्वात्ते सुरोत्तमह । त्वत्पादपद्मसम्वीक्षा-कामह आकाशनामहकः ।। १६६ ॥ त्वदाश्रयं समहकांक्षाँ-ल्लेखयाम्यद् महाधव । स्त्रीपुत्र र्भ्ातृजभः साक ं , सवे क ु शजलनो वयमह् ॥ १६७ ॥ त्वदनुिममहात्रेण, वसामहोऽव मरेः पुरे ।
  • 35. 35 35 सवेषां भवतां क्षेमहं, पत्रद्वारा जनिोधय ।। १६८ ॥ चैत्रशुक्ल त्रयोदश्या-महेतत्पत्रं जवजलख्यते । कन्या पद्मावतीं तुभ्यं, ददामहीजत महजतमहामह ॥ १६९ ॥ तामहङ्गीक ु रु गोजवि, जववामजवजधपूवाकमह् । शुको वेजत्त गुरुवेजत्त, हृदयं महमह सवातः ।। १७० ।। महा क ु रुष्वात्र सिेमं, कन्याथं पुरुषोत्तमह । वैशाख शुक्लदशमही -भृगुवारे शुभे जदने ।। १७१ ।। िन्धुजभः सम सम्प्राप्य, महामहुद् धृत्य गणैः सम । मषेण पाजणिमणं, कताव्यं महे महनोगतमह् ।। १७२ ॥ अजधक ं लेखनीयं ते, जकमहन्दस्त पुरुषोत्तमह । शुको वदजत यत्सत्यं, तत्सवं क ु रु क े शव ।। १७३ ।। इत्याजशषः सन्तु महमानुभाव ते, समहस्तकल्याणगुणाणाव प्रभो।
  • 36. 36 36 जनत्याय सत्याय सुखस्वरूजपणे, समहस्तलोकप्रभवे महमात्मने। इिं जलन्दखत्वा वरपजत्रकां शुभ- महाकाशराजो जगदीशसजन्नजधमह् सम्प्रेषयामहास शुक ं महमान्तं, सपुत्रजमहत्रः समिान्धवानुगः ।।१७५। क्रोशमहात्रमहुपागम्य, शुक ं वचनमहब्रवीत् । राजोिाच- येन क े न प्रकारेण, तस् जचत्तं वशीक ु रु ।। १७६ ॥ अयुतं स्वणालक्षं वा, कोजटं वाऽिुादमहेव वा । दास्ाजमह द्व्यजनचयं, नात्र कायाा जवचारण ॥ एवमहुिो महमीदेवो, गतः शेषाचलं प्रजत ।। १७७ ।।
  • 37. 37 37 महध्यं गते दीप्तकरे महमात्मा, समहागतस्तत्र शुकस्सजशष्यः । मरेजानन्याऽनुगतो जवरागी, तद्दशानाह्लादगतावशेषः ।। अिामहवीक्ष्य चायान्तीं, वेङ्कटाजद्जशखामहजणः । महाता च नागता कस्मा-जदजत जचन्तापरो मररः । एतन्दस्मन्नेव काले तु, क ृ ष्णद्वैपायनात्मजमह् ।। १७९ ।। ददशा सजशरः पाजणं, क ृ तकायाजवजनश्चयमह् । शुक ं प्राम स्म भक्त्यैव, चासनादुन्दितो मररः ।। १८० ॥ श्री श्रीवनिास उिाच – कायं महदीयं जवप्रेन्द्र, पक्व ं वाऽपक्वमहेव वा ।
  • 38. 38 38 श्रीशुक उवाच- कायं तव, क ृ पाजसन्धो पक्वमहेव न संशयः ।।१८१ शुभं वाक्यजमहजत श्रुत्वा, दण्डवत्प्रणतं भुजव । समहाजलङ् ग्य शुक ं क ृ ष्णो, भक्त्या मषावशं गतः ।। १८२ ।। अजतजचत्रचररत्रात्मा, शुकमहाम महमीपते । श्री श्रीवनिास उिाच – वदन्दन्त लोका अनृतान् समस्रान्, जववामकामहा नरजन्मनो ये || ते यान्दन्त महद्धामह जकमहत्र वाच्यं, जगत्क ु टुिस् जववामकामहे । नरो जिभजता स्वसुतं, स्वभायां स्वजनं गुममह् ।। १८४ ॥ ब्रह्माण्डं भवनं जवद्व-न्ब्रह्मा महे नाजभसम्भवः । या लक्ष्ीमहामह कल्याजण, ये चान्ये महमह चौरसाः ।। १८५ ।।
  • 39. 39 39 चतुनावजतलक्षाजण ,जीवाः सन्दन्त ह्यसङ् ख्यकाः । एतेषां रक्षणे िद्ध-दीक्षोऽमं महुजनसत्तमह ।। १८६ ॥ महमाक ु टुियुिस्, महमह कल्याणकारणात् । यन्दन्मया भाजषतं स्वाजमहं-स्त्वयाऽद् महुजनसत्तमह ॥ १८७॥ त्वत्क ृ तस्ोपकारस्, प्रजतदातुं न जवद्ते । तथाजप तत्र दास्ाजमह, शरीराजलङ्गनं महुनेः ॥ १८८ ॥ महच्छरीराद्गररष्ठन्तु, न जवजानाजमह ते शुभमह् । एवमहुक्त्वाऽङ्गसङ्ग ं च, तस्ादात्पुरुषोत्तमहः ।। १८९ ॥
  • 40. 40 40 त्वत्पुण्यस्ावजधनाान्दस्त, महत्सङ्गस्तव पुण्यजः । यथा त्वया क ृ तं कमहा, तथा पूवं कपीश्वरः ।। १९० ।। सीताजनजमहत्तं यः कमहा, क ृ तवान्मारुतात्मजः । तस्मै प्रादां महमीदेव, सन्तुटः समभोजनमह् ।। १९१ ।। सत्यलोकाजधपत्यं च, सीतावाताावलन्दिने । तस्माद्वररष्ठं ते कमहा, महुने तापसपुङ्गव।। १९२ ।। एवमहुक्त्वा सुभद्ाजण, वाक्याजन जवजवधाजन च । ततः प्रोवाच भगवान्, कक्षे जक भाजत भानुवत् । १९३ ।। श्री श्रीजनवाससजन्नधौ जवयन्नृपप्रेजषतशुकोि जववामोदन्तः श्रीशुक उिाच राजराजेन जलन्दखता, पजत्रका पुरुषोत्तमह ।। १९४ ॥ प्रोिं तव महमाभाग, पूवामहेवास् कारणमह् । इत्युिः सन् रमहाकान्तः , पजत्रकां जशरसा दधौ ॥। १९५
  • 41. 41 41 श्री श्रीवनिास उिाच क ु शली वताते राजा, भायाा तस् पजतव्रता । र्भ्ाता तस् महमाभागः , पुत्रस्तस् जवशांपते ।। १९६ ॥ श्री शुक उिाच – सवं तु क ु शलं तस्, भगवन् भूतभावन ।। १९७ ।। जवयन्नृपं प्रजत श्रीजनवास जवजलन्दखतशुभपजत्रका एवमहुिः पापाठाथ, पजत्रकां पुरुषोत्तमहः । पठन् हृटमहना भूत्वा, वाचमहूचे रमहापजतः ।। १९८ ।। श्री श्रीवनिास उिाच पजत्रका जलख्यते जवप्र, महयाऽऽकाशनृपाय च । त्वद्वाचमहनुसृत्यैव, राज्ञः प्रीजतजवधाजयका ।। १९९ । ततः स पत्रं पुरुहूतजमहत्रं, स्वयं जललेखाथ महमाथासंयुतमह् ।
  • 42. 42 42 अत्यन्तसंहृटमहनः प्रसूचक ं , क ृ ष्णावतारे प्रजतरुन्दिणीजमहव॥ राजाजधराजपूज्याय, सुधमहातनयाय च । नमहो नमहोऽजत भक्त्यैव, क ृ त्वेयं पजत्रकाधुना ॥ २०१ ॥ जलख्यते श्रीजनवासेन, शुभजवज्ञन्दप्तगजभाणी । श्रीमहद्ाजाजधराजेन्द्र-जकरीटाघृटपादुक ।। २०२ ।। अस्मद्बन्धुवरेण्याढ्य-गुणपूणासमहृन्दद्धमहन् । सुधमहातनयाकाशनाम्न-ऽशासु सुकीजतामहन् ॥ २०३ ॥ नमहो नमहोऽस्तु ते राजन्, श्रीजववासस् शाजङ्ग ा णः । श्रीजनवासेन िालेन, जवज्ञन्दप्तः जक्रयतेन्दत्वयमह् ॥ २०४ ॥ भवन्दद्भजलन्दखतं दृष्ट्वा, सन्तोषो ह्यभवन्ममह । वैशाखशुद्धदशमही-भृगुवारे महमोत्सवे ॥ २०५ ॥
  • 43. 43 43 अङ्गीकरोजमह राजेन्द्र, कन्यां तव जवशाम्पते । यथा पुरा सागरो महे, कन्यादानं सुकीजतामहान् ।। २०६ ॥ तथा दत्त्वा तु महे कन्यां, भवेस्त्वं िहुकीजतामहान् । यथा वै सागरान् पूवाान्, कजपलेन जनपाजततान् ॥ २०७ ॥ भगीरथो महमाराजो, गङ्गामहादाय वै पुरा । उद् धृत्य कीजतामहापेदे, तथा त्वं राजसत्तमह ।। २०८ ।। दत्त्वा महे सुभगां कन्यां, तव पूवोत्तरं क ु लमह् । उद् धृत्य िहुला कीजतं, लभस्वेतरदुलाभामह् ।। २०९ ।। जलन्दखतव्यं जवशेषेण, जकन्तेऽन्दस्त नृपसत्तमह । जवशेषज्ञोऽजस धमहाात्मा, वेजत्त सवं शुको महुजनः । इजत जवज्ञापनं ज्ञेयं, महमह प्रणजतपूवाकमह् २१० ॥
  • 44. 44 44 इिं जलन्दखत्वा वरपजत्रकां शुभां, शेषाजद्नाथो महुजनना शुक े न । सम्प्रेषयामहास सुरेन्द्रपूज्यं, पुरं नृपेन्द्रस् जवयन्नृपस् || २११ ।। श्री श्रीवनिास उिाच- अजवजदत्वा क ु लं गोत्रं, नामह संस्थानमहन्दिरमह् । कथं दास्जत राजेन्द्रः , कन्यां महमह महमीसुर ।। २१२ ।। श्रीशुक उिाच – व क ु लं न च गोत्रं, ते न जन्ममहरणे मरे । न जरा न च वृन्दद्धश्च, न च स्थानं न चाश्रयः ।। २१३ ।। जवििमहात्रं गोजवि, क ु रुषे पुरुषोत्तमह । न तेऽपेक्ष्यं क ु लं गोत्रं, जवजदतस् जगत्पतेः ।। २१४ ॥
  • 45. 45 45 महमह वाक्याजद्वयद्ाजः , कन्यां ते सम्प्रदास्जत । महमह वाक्याज्जगन्नाथ, दयां क ृ त्वा जवयन्नृपे । इयं च कन्या गोजवि, स्वीकायाा क ृ पया त्वया ।। २१५ ।। श्रीजनवासाज्ञया शुकस् जवयन्नृपनगरं प्रत्यागमहनमह् इजत स्तुत्वा शुकस्तीव्रं, जवसृटो मररणा पुनः । मररसिशानाल्लब्ध-मषो राजपुरं ययौ ।। २१६ ।। गते तु महुजनशादूाले, भगवान् भिवत्सलः । महातरं सिदशााथ, महागाश्रान्तां वयोगतामह् ॥ िक ु ला प्रजणपत्याथ, महाधवो वाक्यमहब्रवीत् ।। २१७ ।। श्रीजनवासाय िक ु लाकजथतपद्मावतीपररणयोदन्तः श्री श्रीवनिास उिाच- अि कालजवलिस्ते, जकमहथं कमहलानने । का तत्र वाताा नगरे, तन्ममहाचक्ष्व भाजमहजन ।।२१८ ।।
  • 46. 46 46 बक ु लोिाच- साजधता िहुयत्नेन, कन्या ते पुरुषोत्तमह । दैवमहेव परं महन्ये, पौरुषं नैव कारणमह् ।। २१९ ।। नारायणाश्रमहात्क ृ ष्ण, धमहादेवी समहागता । दैवयोगेन सा भद्ा, सम्प्राप्ता राजमहन्दिरमह् ।। २२० ।। उवाच तां भवद्दान-योग्यां कन्यां नृपात्मजामह् । कन्याजप त्वदृतेऽन्यं सा, नैवाकाङ्क्जत लौजककमह् ।। २२१ ।। तयोवााक्यं समहाकण्या, दातुं ते सोऽिमहन्यत । इमहां दास्ामहमे पुत्रों, वेङ्कटाजद्जनवाजसने ।। २२२ ।।
  • 47. 47 47 इिं सङ्कल्पयामहास, सभामहध्ये महुदा नृपः । त्वयैव जातमहेतन्दद्ध, न दैवं भवतः परमह् ।। २२३ ॥ इजत महातृवचः श्रुत्वा, जकजिद्धास्महुखो मररः । महातरं प्रजतनन्द्ाथ, जचन्तयन् वाक्यमहब्रवीत् ।। २२४ ।। इजत श्रीमहद्भजवष्योत्तरपुराणे श्रीवेङ्कटाचलमहामात्म्ये पद्मावतीपररणयजनश्चयो नामह नवमहोऽध्यायः ।। दशमोऽध्यायः श्रीजनवासाज्ञया ब्रह्माद्ानयनाथं शेषगरुिागमहनमह् जनक उिाच- महातुवाचनमहाकण्या, क ृ तवान् जक ं रमहापजतः । तन्ममहाचक्ष्व भगवन्, सजवस्तारं सतां जप्रय ॥ १ ॥