SlideShare a Scribd company logo
1 of 5
Download to read offline
स मद् पिबन् मत् अभवत्; स् च स् त्बूम् अन् अनावृत् आसीत्।
नूह् मदिानात् जागृत जातवान् यत् त् कपनषिठपुत त् क
ृ तु पक
्
क
ृ तम्। उतपत ९:२१,२४
लोट् सोअरत् पनग्त सकवानयुन सह िव्तु पनवसपत स। स्
सोअरनगरु पनवपसतठ् भीत् आसीत्, स् कवानयुन सह गठहाया् पनवसपत
स। प्म् िठप् कपनष् अवदत्, “असाक
् पिता वृद् अस्, िृप्वा्
सर्िृप्वानठसारुत असाक
् समीि् आगनठ् कोऽपि िठरु् नास् त्,
युन वय् पितठ् बीज् रकाम्। तु त्ा् राप् पितर् मद् पिबसन स, तदा
प्मजा पपवव पिपा सह शयन् क
ृ तवती। न च सा शपयताया् न च
उस्ताम् अवगचत्। िरुत पदनु प्म् िठप् कपनष् अवदत्, िव, अह्
श् राप् पिपा सह शयन् करोपम, अद राप् अपि त् मद् पिबाम्। त् च
पपवव त् सह शयन् क
ठ र, युन वय् पितठ् बीज् रकाम्।” त्ा् राप्
अपि तुुा् पितर् मद् पिबसन स, कपनष् उ्ाय त् समीिु शयन्
क
ृ तवान्। न च सा शपयताया् न च उस्ताम् अवगचत्। उतपत्
१९:३०-३५
तत् िरमुश् वर् हारनम् अवदत् , “भवन् तव िठपा् च सभागृह् गचन्
मद् न मदिान् मा पिब, मा भूत् मृता् भवुयठ्। िपवप् अिपवप् च अशठद्
शठद् च भुद् साियनठ। युन यूय् इसारल-सनपतत् सवा्न् पनयमान्
उिपदशनठ यत् िरमुश् वरुत मूसा-ह्ुन तुत् उका्। लुवीय 10:8-
11
तत् िरमुश् वर् मूसाम् अवदत् , “इसारलस् य जनान् वद, तान् वद,
यदा नासरीयस् य पपतजा् कतठत स् वस् य वा स् पी वा िरमुश् वरस् य
समक् पवरक् भवुयठ्, तदा स् मदात् पवचु द् कररषपत मदिान् च न
पिबुत्, मद् मद् मद् मद् वा पिपबतठ् न शकोपत, दाकामद्
न पिबुत्, आदत दाका् वा शठष
् वा खापदषपत। पवरह् सव्पदनापन स्
दाकावृकपनपम्त् पकमपि न खापदषपत, गठठलीत् क
ू चा्िय्नम्। गतना
६:१-४
पकनठ स् मा् अवदत्, िव, त् गभ्भारत् कररषपस, िठप् च
जनपयषपस। इदानी् मद् न मदिान् न पिबनठ, अशठद् व्ठ न खादनठ,
यत् बालक् गभा्त् मृतो् पदन् यावत् िरमुश् वरस् य नासरी भपवषपत।
वायाभीश् १३:७
सा यदा िरमुश् वरस् य समक् पा््यत् , तदा रली त्ा् मठख्
पचप्तवान् । हना, सा स्दयुन उकवती; क
ु वल् त्ा् अभर् भमपत
स, पकनठ त्ा् सर् न शूयतु स, अत् रली मत् मवतु स। रली ताम्
अवदत्, “पकयताल् यावत् त् मत् भपवषपस? तव मद् ततो दू र्
क
ठ र। हना पतठवाच, न हु पभो, अह् दठ्सखतातना स्या् असस, अह् न
मद् न मदिान् पिपबतवान्, पकनठ िरमुशर् समक् मम आतान्
पपककवान्। १ शमूरल १:१२-१५
अबीगैल् नाबल् समीिम् आगता; स् सगृहु राज् िव्वत् भोज्
क
ृ तवान्; नाबल् ्दय् त् अन् पसनम् आसीत्, यत् स् अतीव
मत् आसीत्, अत् सा तसै पात्कालु यावत् वूनापभक
् पकमपि न
अवदत्। पकनठ पात्कालु यदा नाबल् मद् पनग्त् तदा त् भाया्या्
रतापन कप्तापन तदा त् ्दय् त् अन् मृत्, स् पशला इव
अभवत्। तत् पाय् दशपदनाननर् िरमुश् वर् नाबल् प्त स् मृत्। १
शमूरल २५:३६-३८
अबशालोम् ससुवकान् आजा् दतवान् यत्, “अमोन् ्दय्
मदिानुन पसन् भवपत चुत्, अह् यठषान् वदापम, अमोन् मारयतठ, तदा
यूय् पचप्तवन्। तत् त् हनठ् मा भयम्, पक
् मया ता् न आजापितम्?
साहसी भव, शूर् च भव। २ शमूरल १३:२८
तया मम ्दयु आनन् सापित्, यदा तुुा् भाव् मद् च वृसद्
अभवत्। अह् मा् शासनिूव्क
् शयन् कररषापम, पनदा् च कररषापम,
यत् त् भगवन् क
ु वल् मा् सठरपकत् वसपत। ्ोपम् ४:७-८
दठषाना् माग् मा पपवशतठ, दठषाना् माग् मा गचतठ। िरर्त मा तजत
तसापनवत् गच । न पह तु पनदा् क
ठ व्सन, वपतररक् दठष
ृ त् न
क
ठ व्सन; तुुा् च पनदा हररता भवपत, यावत् तु क
ु ुाञन ितन् न
क
ठ व्सन। तु पह दठष् रोपटका् खादसन, पह्सामद् च पिबसन।
सठभापुतम् ४:१४-१७
मद् उिहासक्, मदिान् पचर्, यश तुन वपञत् भवपत, स् न
बठसदमान्। सठभापुतम् २०:१
य् भोगपपय् स् दररद् भपवषपत, य् मद् तैल् च पुम करोपत स् भपनक् न
भपवषपत। सठभापुतम् २१:१७
क् पभक
् ? य् शोक् अस्? क् पववाद् अस्? क् बकबकम्
अस् ? य् वता् अकारता् ससन? क् नुपयो् रकता अस्? यु
मदु दीर्काल् पतषसन; यु पमशमद् अनुवटठ् गचसन। मा त् मद् रक्
यदा चुक
ु वतत ददापत, यदा सयमुव समक
् गचपत तदा मा िव।
अनु सि्वत् द्शपत, मृगवत् द्शपत च। तव नुपापत िरदुशी् स्य्
िवसन, तव ्दय् पवक
ृ त् वचन् कररषपत। आम्, त् समठद् मधु
शयन् इव, म्कपशखर् वा इव भपवषपस। तु मा् प्तवन्, त्
वदपस, अह् च रोगी नासीत्; तु मा् तापितवन्, अह् च तत् न
अनठभूतवान्, अह् कदा जागररषापम? अह् िठन् तत् अनुुपयषापम।
सठभापुतम् २३:२९-३५
न राजाना् क
ृ तु, हु लुमठरल, न राजाना् क
ृ तु मद् पिपबतठ्; न च
राजिठपाता् क
ृ तु मदिान्, मा भूत् तु पिबसन, ववसा् पवसरसन,
कपशत् िीपिताना् वाय् पवक
ृ त् क
ठ व्सन। पवनवमानाय मदिान् ददातठ,
गठर्दयुत् मद् ददातठ। पिबतठ, त् दाररद् पवसरतठ, त् दठ्ख् न
िठन् सरतठ। सठभापुतम् ३१:४-७
यु पात्कालु उ्ाय मदिान् अनठसृत गचसन, तुुा् पभक
् ; यु राप्
यावत् पनरनर् भवसन, यावत् मद् तान् प्ालयपत! वीता, वायो,
ताबरु, नली, मद् च तुुा् भोजुुठ ससन, पकनठ तु िरमुश् वर् कायत न
मवनु, त् ह्् कायत न मवनु। यशायाह ५:११-१२
पभक
् यु दठष् भद्, सद् अशठभ् च वदसन; यु पकाश् सानु अनकार्,
अनकार् सानु पकाश् च साियसन; यत् मभठर् क
ृ तु कटठ्,
कटठ् क
ृ तु मभठर् च साियपत! पभक
् यु स्ष् बठसदमन् स्ष्
पववुपकन् च! पभक
् तु मदिाना्त िराकपमत्, मदिाना्त च बलवन्
जना्, यु दठष् पपततला्त वाय् क
ठ व्सन, भापम्क् भमत च तसात्
हरसन! यशायाह ५:२०-२३
पभक
् अपभमान् मठक
ठ ट्, रपैम् मदिान्, युुा् ग्रविूतत
स्नयत कीतिठपम् अस्, यु मदुन आकानानाम् सूलदोतीना्
पशरपस ससन! पकनठ तु मदुन अपि भषा्, मदिानुन च मागा्त् बपह्
ससन; याजक् भपवषनापद् च मदिानुन भष्, मदुन पनगपलत्,
मदिानुन मागा्त् बपह् गतवन्; दश्नु भषा् भवसन, वायु ््ा्
भवसन। यशायाह २८:१,७
रुकाबिठप् योनादब् वचन् यत् स् सिठपान् मद् न पिबनठ इपत
आजापितवान्। अदिय्न् तु कपञत् न पिबसन, पकनठ सपितठ् आजा्
िालयसन, त्ापि अह् पात् उ्ाय वदन् यठषान् उकवान्। पकनठ यूय्
मम वचन् न शठतवन्। पयम्याह ३५:१४
न च कपशत् याजक् अन् पारत् पपवव मद् पिबपत। इजपकरल
४४:२१
पकनठ दापनयल् स्दयुन पचसनतवान् यत् स् राज् मा्सभागुन, मदुन
च स् न दू ुपयषपत, अत् स् निठ्सकराजक
ठ मार् यापचतवान् यत् स्
आतान् न दू पुत् करोतठ। दापनयल १:८
तु भोकसन, अिया्क् न पारठयठ्, तु वुवावृपत् कररषसन, न
वभ्पयषसन, यत् तु िरमुश् वरस् य सावभानता् तकवन्। वुवा मद्
च नवमद् च ्दय् हरसन। होशु ४:१०-११
पकनठ सग्दू त् तम् अवदत्, “जकया्ह, मा भय् क
ठ र, यत् तव पा््ना
शूयतु। तव भाया् रपलजाबु्् तव िठप् जनपयषपत, त् नाम योहन्
कररषपस। भवत् च आनन् आनन् च भपवषपत; अनुक
ु च त्
जनपन आनन् पारठयठ्। स पह भगवत् ्ष् महान् भपवषपत, न मद् न
मदिान् पिबुत्। स् मातठ् गभा्त् अपि िपवपातना िूररत् भपवषपत। स्
इसारल् बहव् जना् सिरमुश् वरस् य समीि् गपमु् यपत। लूका
१:१३-१६
तपह् यूय् मूख्वत् न तठ बठसदमान् इव सावभानतया चर्, काल्
मोचन् क
ठ व्न्, यत् पदवसा् दठषा् ससन। अत् यूय् अबठसदमान् मा भूत्,
पकनठ भगवत् इचा का इपत अवगनठ् भव। मदुन च मा मत् भव,
यससन् अपतशय् अस्; पकनठ आताना िूररता् भवनठ; ्ोपै् ्ोपै्
आधासतकगीतै् च सयमुव वदनठ, भगवतु ्दयु गायन् राग् च क
ृ ता;
असाक
् पभो् युशठमसीह् नामा सरत िरमुश्‍
वराय पितठ् च सदैव
भववाद् ददातठ। ईशरभयुन िरसर् वशीक
ृ ता्। इपतपसयो् ५:१५-२१
रतत् सत् वचन् यत् यपद कपशत् पबशििद् इचपत तपह् स् सतायत
इचपत। तदा पबशि् पनद्ु्, रक्ा् भाया्या् िपत्, सतक
् ्, भीरो,
सद् वृत्, आपतथपपय्, उिपदपशतठ् योग् च भपवतठमह्पत; न मद् दत्,
न पहारक्, न मपलनलाभ् लोभी; पकनठ भैय्वान्, न पववादक्, न
लोभी; य् सगृह् समक
् शासपत, सव्गठरताकु्तुन ससनपत्
वशीक
ृ त; (यपद मनठष् सगृह् शासन् न जानापत तपह् स्
िरमुशर् मरि् क्् िालन् कररषपत?) न तठ नवीन्, मा भूत् स्
गव्त उ्ापित् सन् पिशाच् पननु न ितपत। अपि च बपह् यु ससन
तुुा् पवुयु त् सठसमाचार् भपवतठमह्पत; मा भूत् स् अिमान्
पिशाच् जालु च न ितपत। त्ैव िीकना् गमीरा् भवुयठ्, न पनपजजा्,
न बह मदिान् क
ठ व्सन, न मपलनलाभलोपभता् भवुयठ्; शदाया् रह््
शठदु अन्करतुन भारयन्। रतुुा् च प्म् पमात् भवतठ; तदा तु
पनद्ुा् सन् िीकन् काया्लय् पयोजयनठ। अपि च तुुा् भाया््
गमीरा् भवुयठ्, न तठ पननका्, भीरा्, सव्ुठ पवुयुुठ पवशापसन्। रक्ा्
भाया्या् िपत् भवनठ, ससनपत् सगृह् च समक
् शासयसन। यतो पह
यु िीकनिद् समक
् पयठयतु, तु खीषु युशठना पवशासु महती् साहस् च
सयमुव पकयनु। १ तीमठप्यठस ३:१-१३
यत् िरमुश् वरस् य भरारी इव पबशि् पनद्ु् भपवतठम् अह्पत; न
सुचा, न शीघ् क
ठ द्, न मद् दत्, न पहारक्, न मपलनलाभ् दत्;
पकनठ आपतथपुमी, सतठरुपुमी, भीरो, वाय्, िपवप्, स्यमी; य्ा
उिपदष् त्ा पवशासिूतत वचन् भारय, युन स् सठ्ृपसदानुन
लाभाप््न् उिदुश् पतयपयतठ् च शकोपत। तीतठस १:७-९
पकनठ तम् सठवठठ पसदान् वद, यत् वृदा् भीरा्, गमीरा्, स्यपमत्,
पवशासु, दानु, भैय् च ससा् भवुयठ्। वृदा् स्य् अपि िपवपताया्
अनठरि् ववहार् क
ठ व्सन, न तठ पमथा आरोिका्, बह मदिान् न दता्,
सपनुयाधािका्। युन तु यठवतय् भीरा् भतठ्् पुरत्, ससनपतपुम्,
पववुपकन्, िपतवता्, गृहु िालका्, सदावा्, सिवा् आजािालका् च
भपवतठम् उिपदशसन, युन िरमुश् वरस् य वचन् न पनना भवुत्।
यठवका् अपि भीरो मनसा भपवतठ् पुरयसन। तीतठस २:१-६
स् तान् अवदत् , “लुखाना् पवुयु यठु् माक
् मन् क्यतठ।” तत् पार््
प्म्, य् मद् बल् पवुयु उकवान्; स रवम् उकवान् हु मनठषा्,
मद् पकयत् अपतबलम् अस्! तत् पिबन् सव्ुा् भषता् जनयपत, राज्
पितृबाल् च मन् सवत रक
् करोपत; दास् सतव् च, दररद्,
भपनक् च, रतत् सवत पवचार् आनन् आनन् च िररतमयपत, युन
मनठष् न दठ्ख् न ऋत् सरपत, त्ा च सव्ुा् ्दय् भपनक
् करोपत, य्ा
मनठष् उभयम् अपि न सरपत राजा न राजिाल्; सवत च पपतभापभ्
वकठ् पुरयपत, यदा तु चुक
ु ुठ भवसन तदा तु पमपभातृता् पुरत्
पवसरसन, पकपञत् िशात् खि्गान् पनषासयसन, पकनठ मदत्
भवसन तदा तुुा् यत् अस् तत् न सय्नु क
ृ तम्। हु मनठषा्, पक
् न
मद् बलवतम्, य् रव् कतठत पवत्यपत? इतठया च शासन् क
ृ तवान्। १
रसदा ३:१७-२४
मद् दठष्, राजा दठष्, स्य् दठषा्, सव् मनठषसनाना् दठषा्, रता्शा् सव्
दठषा् काया्पत; तुुठ च सत् नास्; तुुा् अभम् अपि तु पवनवसन। १
रसदा् ४:३७
यत् त् नुपष तत् कसस्पशत् मा क
ठ र, ता् मत् कतठत मद् मा पिब, मा
मद् तव यापाया् तया सह गचतठ। टोपबट् ४:१५
िर् भाया्या् सह पकमपि न उिपवशतठ, न च तया सह बाहयठुु
उिपवशतठ, तया सह मद् समीिु सभन् मा वययतठ; मा भूत् तव
्दय् त्ा् पपत पवत् न भवपत, त्ा च तव इचाया् कारतात् त्
पवनाशु ितपस। उिदुशक ९:९
मद् स्य् च बठसदमान् िठरुान् ितसन, वुवासठ लसपत स् अभम्
भपवषपत। उिदुशक् १९:२
मदु तव वीरता् मा दश्य; यत् मदुन बहव् नापशता्। भटी मजनुन भार्
पमातयपत, त्ैव मदुन मदुन अपभमापनना् ्दय् मद् करोपत। मद्
मनठष् जीवनवत् पहतकर् यपद मधमरिुत पिबतु तपह्
मदहीन् मनठष् पक
् जीवनम्? यत् मनठषाता् आनन् दातठ् तत्
पनपम्तम् आसीत्। मद् पमुयरिुत मत् ऋतठकालु च ्दय् आनन्
मनस् पसनता् च जनयपत। मत् मूख्् कोभ् वभ्यपत यावत् स्
अिराभ् करोपत, बल् वूनीकरोपत, वत् च करोपत। मदिानुन
पपतवुपशन् मा भर्य, त् हु्त च मा अवहुलय, तसै अिमान् वचन्
मा ददातठ, पिपबतठ् च आगहुत त् उिरर मा पनिीिय। उिदुशक
३१:२५-३१
मद् स्गीत् च ्दय् आननयपत, पकनठ पजापुम् तयो् उिरर अस्।
उिदुशक ४०:२०
तत् लोट् त् कवानय् च गठहाया् ससता सपितर् मद् पिपबतवन्,
तुन सह शपयतवन्, यत् तु अवदन् यत् िृप्वा् तुत् बीज् उ्ािपयतठ्
कोऽपि िठरु् नास्, यत् तु मवनु यत् तु सर्िृप्वी नषा इपत।
जशुर् १९:५७
तदा तु तसै मद् दता स् पिबन् मत् अभवत्, त् िठरत् रका् सठनरी्
कवा् सािपयता, स् तया सह य्ा इष् क
ृ तवान्, यत् स् पक
् करोपत
इपत न जानापत स, यत् स् बह मद् पिबपत स। रव् तससन् सानु
पशतीम-पदुशु मोआब-सनपत् इसारल् पपत अकरोत्, अत् िरमुश्
वरस् य कोि् प्पलत्, तुुा् मधु महामारी पुपुतवान्, तप पव्शपत्
इसारल-जना् मृता् । चतठ्सहसापत िठरुा्। जशुर् ८५:६०-६१
अत् यदा मनठष् पा््ना दठ्खुन सह भपवषपत तदा स् ईशर् वुदी्
पपत शठदारोहता्त त् याचना् न भोगपयषपत। य्ा पह मद्
पसरक
ु न सह पमपशत् िूवत यत् माभठयत आसीत् तत् नास्; अत् दठ्ख्
िपवपातना सह पमपशत् भवपत, मनठष् पा््ना् य्ा अव्ा ्ात्
त्ा न दठ्ख् पारोपत। हम्स् पनतीय् िठ्कम् १०:२२
अह् मद् मदिान् च न पिबापम, मा्स् च मम मठख् न पपवशपत, अह् च
पपय् भोजन् न खापदतवान्; पकनठ अह् मम िाि् पवुयु शोपचतवान्,
यत् तत् महत् आसीत्, यत् इसारलदुशु न अभवत्। रबुन् पनयम्
१:१०
मद् मद् मदिान् क
ठ व्ती् ्वषा अह् वपञत् अभवम्, पिपा न
िरामपश्तमपि ता् गृहीतवान्। अत् मदमत् सन् ता् न जातवान्; त्ा्
स्नयत च मा् वपञतवती, त्ा् अलङार् रिुत। यहदाया: पनयम्
२:१८,२४
स् ता् सठवत्म्सकक
ै ् अलङ् क
ृ त स्या् स्नय्न उरवु असाक
् क
ृ तु
मद् िातठ् क
ृ तवान्। मद् च मम नुपापत पवमठखीक
ृ त, भोग् मम ्दय्
अन् क
ृ तवान्। यहदा् पनयम् ३:६-७
इदानी् च मम बालका्, अह् यठषान् वदापम, मदुन मा मता् भवनठ; मद्
पह सतात् मन् पवमठख् करोपत, कामराग् च पुरयपत, नुपापत च भमु
नयपत। यत् वपभचार् आता मनस् पीपत् दातठ् मद् सुवकरिुत
अस्; रत् पह मनठष् मन् अपि हरसन। यपद कपशत् मदिान्
मदिान् करोपत तपह् वपभचार् पपत मपलनपवचारै् मन् बाभतु, शरीर् च
शारीररकस्योगाय ताियपत। यपद च कामपनपमत् वत्तु तपह् िाि्
करोपत, न लजतु। ता्श् मत् िठरु्, मम बालका्; मतो पह कसस्पशत्
आदर् न करोपत। िवत, मया अपि भष् क
ृ त्, युन अह् नगरु
जनसमूह् पवुयु न लसजत् अभवम्, यत् सव्ुा् ्ष् अह् तामार्
पपत गतवान्, महत् िाि् च क
ृ तवान्, त् आवरत् च पवमोपचतवान्
मम िठपाता् लजा। मद् पिबन् अह् िरमुशर् आजा् न आदर्
क
ृ तवान्, अह् कनानदुशीया् स्य् भाया्रिुत गृहीतवान्। यतो
मदिान् क
ठ व्न् मनठष्, मम बालका्, त् बहपववुक् आववकता
वत्तु; अप च मदिानु पववुक्, मनठष् यावताल् पवनय् रकपत तावत्
पिपबतठ् शकोपत। पकनठ यपद स् रता् सीमा् िर् गचपत तपह् वञना
आता त् मनपस आकमत् करोपत, मत् च मपलन् वकठ्, अपतकमत्
च करोपत, न लसजतठ्, अपितठ स् लजाया् ग्रवम् अपि करोपत,
आतन् ग्रव् च करोपत। वपभचार् करोपत स् हापनम् अनठभवन् न
जानापत, अिमान् क
ृ ता न लजतु। यतो पह मनठष् राजा भूता
वपभचार् करोपत चुदपि वपभचार् दासतुन सराजत् ्त् भवपत,
य्ा अहम् अपि दठ्ख् पारोपम। मया पह मम दर्, अ्ा्त् मम गोप्
वास् दत्; मम मुखला च अ्ा्त् मम शसक्; मम मठक
ठ ट् च मम
राज् मपहमा। अह् च रतुुा् पवुयु िशाताि् क
ृ तवान्; मद् मा्स् च
न खादापम यावत् मम वृदावसा, न च अह् पकमपि आनन् ्षवान्।
ईशर् दू त् च मा् दपश्तवान् यत् स्य् सदा राज् याचकाना् च उिरर
शासन् क
ठ व्सन। राजा च त् मपहमा हरसन, वीरात् िराकम्,
याचकात् च यत् अल् त् दाररद् पनवारतम् अस्। अत् मम
बालका् मद् समक
् सीमा् िवनठ; तससन् पह चतार् दठषा् ससन--
काम्, उषकाम्, वय्, मपलनलाभ्। यपद यूय् हु्त मद्
पिब् तपह् िरमुश् वरभयुन पवनयशीला् भवनठ। यपद यठषाक
् हु्त
ईशरभय् गचपत तपह् मत् उतदतु पनल्जता च चोय्तु पकनठ यपद यूय्
भीरो जीपवतठ् इचसन तपह् मद् सव््ा न सृशनठ, मा भूत्
आकोशवचनुुठ, यठदुुठ, पननुुठ, अिराभुुठ च िाि् न क
ठ व्सन िरमुश्
वरस् य आजा्, यूय् ससमयात् िूवत पवनवसन। अपि च, मद्
िरमुशर् मनठषाता् च रह्् पकाशयपत, य्ा अह् िरमुशर्
आजा् मम पितठ् याक
ू ब् रह्् च कनानदुशीयाया् बतशठआया् क
ृ तु
पकापशतवान्, यत् िरमुशर् मा् न पकाशपयतठ् आजापितवान्। मद् च
यठद् भम् च कारतम्। यहदा् पनयम् ३:१०-२९
अह् मद् न पिबापम, तुन भष् भपवतठम्; इसाकर् पनयम् २:७

More Related Content

Similar to Sanskrit - Dangers of Wine.pdf

rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam largePRANAV VYAS
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogenKVS
 

Similar to Sanskrit - Dangers of Wine.pdf (20)

Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Poverty.pdf
 
Sanskrit - Honor Your Parents Your Father and Mother.pdf
Sanskrit - Honor Your Parents Your Father and Mother.pdfSanskrit - Honor Your Parents Your Father and Mother.pdf
Sanskrit - Honor Your Parents Your Father and Mother.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
SANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdfSANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdf
 
Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdfSanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
9Sanskrit.pdf
9Sanskrit.pdf9Sanskrit.pdf
9Sanskrit.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
Sanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdfSanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdf
 
Sanskrit - Philemon.pdf
Sanskrit - Philemon.pdfSanskrit - Philemon.pdf
Sanskrit - Philemon.pdf
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 

More from Filipino Tracts and Literature Society Inc.

Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptxAmharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptxFilipino Tracts and Literature Society Inc.
 

More from Filipino Tracts and Literature Society Inc. (20)

English - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdfEnglish - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdf
 
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdfBurmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
 
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdf
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdfBulgarian - The Epistle of Ignatius to the Philadelphians.pdf
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdf
 
Bosnian - The Epistle of Ignatius to the Philadelphians.pdf
Bosnian - The Epistle of Ignatius to the Philadelphians.pdfBosnian - The Epistle of Ignatius to the Philadelphians.pdf
Bosnian - The Epistle of Ignatius to the Philadelphians.pdf
 
Bodo - The Epistle of Ignatius to the Philadelphians.pdf
Bodo - The Epistle of Ignatius to the Philadelphians.pdfBodo - The Epistle of Ignatius to the Philadelphians.pdf
Bodo - The Epistle of Ignatius to the Philadelphians.pdf
 
Bhojpuri - The Epistle of Ignatius to the Philadelphians.pdf
Bhojpuri - The Epistle of Ignatius to the Philadelphians.pdfBhojpuri - The Epistle of Ignatius to the Philadelphians.pdf
Bhojpuri - The Epistle of Ignatius to the Philadelphians.pdf
 
Bengali - The Epistle of Ignatius to the Philadelphians.pdf
Bengali - The Epistle of Ignatius to the Philadelphians.pdfBengali - The Epistle of Ignatius to the Philadelphians.pdf
Bengali - The Epistle of Ignatius to the Philadelphians.pdf
 
Belarusian - The Epistle of Ignatius to the Philadelphians.pdf
Belarusian - The Epistle of Ignatius to the Philadelphians.pdfBelarusian - The Epistle of Ignatius to the Philadelphians.pdf
Belarusian - The Epistle of Ignatius to the Philadelphians.pdf
 
Basque - The Epistle of Ignatius to the Philadelphians.pdf
Basque - The Epistle of Ignatius to the Philadelphians.pdfBasque - The Epistle of Ignatius to the Philadelphians.pdf
Basque - The Epistle of Ignatius to the Philadelphians.pdf
 
Bashkir - The Epistle of Ignatius to the Philadelphians.pdf
Bashkir - The Epistle of Ignatius to the Philadelphians.pdfBashkir - The Epistle of Ignatius to the Philadelphians.pdf
Bashkir - The Epistle of Ignatius to the Philadelphians.pdf
 
Bambara - The Epistle of Ignatius to the Philadelphians.pdf
Bambara - The Epistle of Ignatius to the Philadelphians.pdfBambara - The Epistle of Ignatius to the Philadelphians.pdf
Bambara - The Epistle of Ignatius to the Philadelphians.pdf
 
Azerbaijani - The Epistle of Ignatius to the Philadelphians.pdf
Azerbaijani - The Epistle of Ignatius to the Philadelphians.pdfAzerbaijani - The Epistle of Ignatius to the Philadelphians.pdf
Azerbaijani - The Epistle of Ignatius to the Philadelphians.pdf
 
Aymara - The Epistle of Ignatius to the Philadelphians.pdf
Aymara - The Epistle of Ignatius to the Philadelphians.pdfAymara - The Epistle of Ignatius to the Philadelphians.pdf
Aymara - The Epistle of Ignatius to the Philadelphians.pdf
 
Assamese - The Epistle of Ignatius to the Philadelphians.pdf
Assamese - The Epistle of Ignatius to the Philadelphians.pdfAssamese - The Epistle of Ignatius to the Philadelphians.pdf
Assamese - The Epistle of Ignatius to the Philadelphians.pdf
 
Armenian - The Epistle of Ignatius to the Philadelphians.pdf
Armenian - The Epistle of Ignatius to the Philadelphians.pdfArmenian - The Epistle of Ignatius to the Philadelphians.pdf
Armenian - The Epistle of Ignatius to the Philadelphians.pdf
 
Arabic - The Epistle of Ignatius to the Philadelphians.pdf
Arabic - The Epistle of Ignatius to the Philadelphians.pdfArabic - The Epistle of Ignatius to the Philadelphians.pdf
Arabic - The Epistle of Ignatius to the Philadelphians.pdf
 
Amharic - The Epistle of Ignatius to the Philadelphians.pdf
Amharic - The Epistle of Ignatius to the Philadelphians.pdfAmharic - The Epistle of Ignatius to the Philadelphians.pdf
Amharic - The Epistle of Ignatius to the Philadelphians.pdf
 
Albanian - The Epistle of Ignatius to the Philadelphians.pdf
Albanian - The Epistle of Ignatius to the Philadelphians.pdfAlbanian - The Epistle of Ignatius to the Philadelphians.pdf
Albanian - The Epistle of Ignatius to the Philadelphians.pdf
 
Afrikaans - The Epistle of Ignatius to the Philadelphians.pdf
Afrikaans - The Epistle of Ignatius to the Philadelphians.pdfAfrikaans - The Epistle of Ignatius to the Philadelphians.pdf
Afrikaans - The Epistle of Ignatius to the Philadelphians.pdf
 
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptxAmharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
Amharic (አማርኛ) - የኢየሱስ ክርስቶስ ክቡር ደም - The Precious Blood of Jesus Christ.pptx
 

Sanskrit - Dangers of Wine.pdf

  • 1.
  • 2.
  • 3. स मद् पिबन् मत् अभवत्; स् च स् त्बूम् अन् अनावृत् आसीत्। नूह् मदिानात् जागृत जातवान् यत् त् कपनषिठपुत त् क ृ तु पक ् क ृ तम्। उतपत ९:२१,२४ लोट् सोअरत् पनग्त सकवानयुन सह िव्तु पनवसपत स। स् सोअरनगरु पनवपसतठ् भीत् आसीत्, स् कवानयुन सह गठहाया् पनवसपत स। प्म् िठप् कपनष् अवदत्, “असाक ् पिता वृद् अस्, िृप्वा् सर्िृप्वानठसारुत असाक ् समीि् आगनठ् कोऽपि िठरु् नास् त्, युन वय् पितठ् बीज् रकाम्। तु त्ा् राप् पितर् मद् पिबसन स, तदा प्मजा पपवव पिपा सह शयन् क ृ तवती। न च सा शपयताया् न च उस्ताम् अवगचत्। िरुत पदनु प्म् िठप् कपनष् अवदत्, िव, अह् श् राप् पिपा सह शयन् करोपम, अद राप् अपि त् मद् पिबाम्। त् च पपवव त् सह शयन् क ठ र, युन वय् पितठ् बीज् रकाम्।” त्ा् राप् अपि तुुा् पितर् मद् पिबसन स, कपनष् उ्ाय त् समीिु शयन् क ृ तवान्। न च सा शपयताया् न च उस्ताम् अवगचत्। उतपत् १९:३०-३५ तत् िरमुश् वर् हारनम् अवदत् , “भवन् तव िठपा् च सभागृह् गचन् मद् न मदिान् मा पिब, मा भूत् मृता् भवुयठ्। िपवप् अिपवप् च अशठद् शठद् च भुद् साियनठ। युन यूय् इसारल-सनपतत् सवा्न् पनयमान् उिपदशनठ यत् िरमुश् वरुत मूसा-ह्ुन तुत् उका्। लुवीय 10:8- 11 तत् िरमुश् वर् मूसाम् अवदत् , “इसारलस् य जनान् वद, तान् वद, यदा नासरीयस् य पपतजा् कतठत स् वस् य वा स् पी वा िरमुश् वरस् य समक् पवरक् भवुयठ्, तदा स् मदात् पवचु द् कररषपत मदिान् च न पिबुत्, मद् मद् मद् मद् वा पिपबतठ् न शकोपत, दाकामद् न पिबुत्, आदत दाका् वा शठष ् वा खापदषपत। पवरह् सव्पदनापन स् दाकावृकपनपम्त् पकमपि न खापदषपत, गठठलीत् क ू चा्िय्नम्। गतना ६:१-४ पकनठ स् मा् अवदत्, िव, त् गभ्भारत् कररषपस, िठप् च जनपयषपस। इदानी् मद् न मदिान् न पिबनठ, अशठद् व्ठ न खादनठ, यत् बालक् गभा्त् मृतो् पदन् यावत् िरमुश् वरस् य नासरी भपवषपत। वायाभीश् १३:७ सा यदा िरमुश् वरस् य समक् पा््यत् , तदा रली त्ा् मठख् पचप्तवान् । हना, सा स्दयुन उकवती; क ु वल् त्ा् अभर् भमपत स, पकनठ त्ा् सर् न शूयतु स, अत् रली मत् मवतु स। रली ताम् अवदत्, “पकयताल् यावत् त् मत् भपवषपस? तव मद् ततो दू र् क ठ र। हना पतठवाच, न हु पभो, अह् दठ्सखतातना स्या् असस, अह् न मद् न मदिान् पिपबतवान्, पकनठ िरमुशर् समक् मम आतान् पपककवान्। १ शमूरल १:१२-१५ अबीगैल् नाबल् समीिम् आगता; स् सगृहु राज् िव्वत् भोज् क ृ तवान्; नाबल् ्दय् त् अन् पसनम् आसीत्, यत् स् अतीव मत् आसीत्, अत् सा तसै पात्कालु यावत् वूनापभक ् पकमपि न अवदत्। पकनठ पात्कालु यदा नाबल् मद् पनग्त् तदा त् भाया्या् रतापन कप्तापन तदा त् ्दय् त् अन् मृत्, स् पशला इव अभवत्। तत् पाय् दशपदनाननर् िरमुश् वर् नाबल् प्त स् मृत्। १ शमूरल २५:३६-३८ अबशालोम् ससुवकान् आजा् दतवान् यत्, “अमोन् ्दय् मदिानुन पसन् भवपत चुत्, अह् यठषान् वदापम, अमोन् मारयतठ, तदा यूय् पचप्तवन्। तत् त् हनठ् मा भयम्, पक ् मया ता् न आजापितम्? साहसी भव, शूर् च भव। २ शमूरल १३:२८ तया मम ्दयु आनन् सापित्, यदा तुुा् भाव् मद् च वृसद् अभवत्। अह् मा् शासनिूव्क ् शयन् कररषापम, पनदा् च कररषापम, यत् त् भगवन् क ु वल् मा् सठरपकत् वसपत। ्ोपम् ४:७-८ दठषाना् माग् मा पपवशतठ, दठषाना् माग् मा गचतठ। िरर्त मा तजत तसापनवत् गच । न पह तु पनदा् क ठ व्सन, वपतररक् दठष ृ त् न क ठ व्सन; तुुा् च पनदा हररता भवपत, यावत् तु क ु ुाञन ितन् न क ठ व्सन। तु पह दठष् रोपटका् खादसन, पह्सामद् च पिबसन। सठभापुतम् ४:१४-१७ मद् उिहासक्, मदिान् पचर्, यश तुन वपञत् भवपत, स् न बठसदमान्। सठभापुतम् २०:१ य् भोगपपय् स् दररद् भपवषपत, य् मद् तैल् च पुम करोपत स् भपनक् न भपवषपत। सठभापुतम् २१:१७ क् पभक ् ? य् शोक् अस्? क् पववाद् अस्? क् बकबकम् अस् ? य् वता् अकारता् ससन? क् नुपयो् रकता अस्? यु मदु दीर्काल् पतषसन; यु पमशमद् अनुवटठ् गचसन। मा त् मद् रक् यदा चुक ु वतत ददापत, यदा सयमुव समक ् गचपत तदा मा िव। अनु सि्वत् द्शपत, मृगवत् द्शपत च। तव नुपापत िरदुशी् स्य् िवसन, तव ्दय् पवक ृ त् वचन् कररषपत। आम्, त् समठद् मधु शयन् इव, म्कपशखर् वा इव भपवषपस। तु मा् प्तवन्, त् वदपस, अह् च रोगी नासीत्; तु मा् तापितवन्, अह् च तत् न अनठभूतवान्, अह् कदा जागररषापम? अह् िठन् तत् अनुुपयषापम। सठभापुतम् २३:२९-३५ न राजाना् क ृ तु, हु लुमठरल, न राजाना् क ृ तु मद् पिपबतठ्; न च राजिठपाता् क ृ तु मदिान्, मा भूत् तु पिबसन, ववसा् पवसरसन, कपशत् िीपिताना् वाय् पवक ृ त् क ठ व्सन। पवनवमानाय मदिान् ददातठ, गठर्दयुत् मद् ददातठ। पिबतठ, त् दाररद् पवसरतठ, त् दठ्ख् न िठन् सरतठ। सठभापुतम् ३१:४-७ यु पात्कालु उ्ाय मदिान् अनठसृत गचसन, तुुा् पभक ् ; यु राप् यावत् पनरनर् भवसन, यावत् मद् तान् प्ालयपत! वीता, वायो, ताबरु, नली, मद् च तुुा् भोजुुठ ससन, पकनठ तु िरमुश् वर् कायत न मवनु, त् ह्् कायत न मवनु। यशायाह ५:११-१२ पभक ् यु दठष् भद्, सद् अशठभ् च वदसन; यु पकाश् सानु अनकार्, अनकार् सानु पकाश् च साियसन; यत् मभठर् क ृ तु कटठ्, कटठ् क ृ तु मभठर् च साियपत! पभक ् यु स्ष् बठसदमन् स्ष् पववुपकन् च! पभक ् तु मदिाना्त िराकपमत्, मदिाना्त च बलवन् जना्, यु दठष् पपततला्त वाय् क ठ व्सन, भापम्क् भमत च तसात् हरसन! यशायाह ५:२०-२३ पभक ् अपभमान् मठक ठ ट्, रपैम् मदिान्, युुा् ग्रविूतत स्नयत कीतिठपम् अस्, यु मदुन आकानानाम् सूलदोतीना् पशरपस ससन! पकनठ तु मदुन अपि भषा्, मदिानुन च मागा्त् बपह् ससन; याजक् भपवषनापद् च मदिानुन भष्, मदुन पनगपलत्, मदिानुन मागा्त् बपह् गतवन्; दश्नु भषा् भवसन, वायु ््ा् भवसन। यशायाह २८:१,७ रुकाबिठप् योनादब् वचन् यत् स् सिठपान् मद् न पिबनठ इपत आजापितवान्। अदिय्न् तु कपञत् न पिबसन, पकनठ सपितठ् आजा् िालयसन, त्ापि अह् पात् उ्ाय वदन् यठषान् उकवान्। पकनठ यूय् मम वचन् न शठतवन्। पयम्याह ३५:१४ न च कपशत् याजक् अन् पारत् पपवव मद् पिबपत। इजपकरल ४४:२१
  • 4. पकनठ दापनयल् स्दयुन पचसनतवान् यत् स् राज् मा्सभागुन, मदुन च स् न दू ुपयषपत, अत् स् निठ्सकराजक ठ मार् यापचतवान् यत् स् आतान् न दू पुत् करोतठ। दापनयल १:८ तु भोकसन, अिया्क् न पारठयठ्, तु वुवावृपत् कररषसन, न वभ्पयषसन, यत् तु िरमुश् वरस् य सावभानता् तकवन्। वुवा मद् च नवमद् च ्दय् हरसन। होशु ४:१०-११ पकनठ सग्दू त् तम् अवदत्, “जकया्ह, मा भय् क ठ र, यत् तव पा््ना शूयतु। तव भाया् रपलजाबु्् तव िठप् जनपयषपत, त् नाम योहन् कररषपस। भवत् च आनन् आनन् च भपवषपत; अनुक ु च त् जनपन आनन् पारठयठ्। स पह भगवत् ्ष् महान् भपवषपत, न मद् न मदिान् पिबुत्। स् मातठ् गभा्त् अपि िपवपातना िूररत् भपवषपत। स् इसारल् बहव् जना् सिरमुश् वरस् य समीि् गपमु् यपत। लूका १:१३-१६ तपह् यूय् मूख्वत् न तठ बठसदमान् इव सावभानतया चर्, काल् मोचन् क ठ व्न्, यत् पदवसा् दठषा् ससन। अत् यूय् अबठसदमान् मा भूत्, पकनठ भगवत् इचा का इपत अवगनठ् भव। मदुन च मा मत् भव, यससन् अपतशय् अस्; पकनठ आताना िूररता् भवनठ; ्ोपै् ्ोपै् आधासतकगीतै् च सयमुव वदनठ, भगवतु ्दयु गायन् राग् च क ृ ता; असाक ् पभो् युशठमसीह् नामा सरत िरमुश्‍ वराय पितठ् च सदैव भववाद् ददातठ। ईशरभयुन िरसर् वशीक ृ ता्। इपतपसयो् ५:१५-२१ रतत् सत् वचन् यत् यपद कपशत् पबशििद् इचपत तपह् स् सतायत इचपत। तदा पबशि् पनद्ु्, रक्ा् भाया्या् िपत्, सतक ् ्, भीरो, सद् वृत्, आपतथपपय्, उिपदपशतठ् योग् च भपवतठमह्पत; न मद् दत्, न पहारक्, न मपलनलाभ् लोभी; पकनठ भैय्वान्, न पववादक्, न लोभी; य् सगृह् समक ् शासपत, सव्गठरताकु्तुन ससनपत् वशीक ृ त; (यपद मनठष् सगृह् शासन् न जानापत तपह् स् िरमुशर् मरि् क्् िालन् कररषपत?) न तठ नवीन्, मा भूत् स् गव्त उ्ापित् सन् पिशाच् पननु न ितपत। अपि च बपह् यु ससन तुुा् पवुयु त् सठसमाचार् भपवतठमह्पत; मा भूत् स् अिमान् पिशाच् जालु च न ितपत। त्ैव िीकना् गमीरा् भवुयठ्, न पनपजजा्, न बह मदिान् क ठ व्सन, न मपलनलाभलोपभता् भवुयठ्; शदाया् रह्् शठदु अन्करतुन भारयन्। रतुुा् च प्म् पमात् भवतठ; तदा तु पनद्ुा् सन् िीकन् काया्लय् पयोजयनठ। अपि च तुुा् भाया्् गमीरा् भवुयठ्, न तठ पननका्, भीरा्, सव्ुठ पवुयुुठ पवशापसन्। रक्ा् भाया्या् िपत् भवनठ, ससनपत् सगृह् च समक ् शासयसन। यतो पह यु िीकनिद् समक ् पयठयतु, तु खीषु युशठना पवशासु महती् साहस् च सयमुव पकयनु। १ तीमठप्यठस ३:१-१३ यत् िरमुश् वरस् य भरारी इव पबशि् पनद्ु् भपवतठम् अह्पत; न सुचा, न शीघ् क ठ द्, न मद् दत्, न पहारक्, न मपलनलाभ् दत्; पकनठ आपतथपुमी, सतठरुपुमी, भीरो, वाय्, िपवप्, स्यमी; य्ा उिपदष् त्ा पवशासिूतत वचन् भारय, युन स् सठ्ृपसदानुन लाभाप््न् उिदुश् पतयपयतठ् च शकोपत। तीतठस १:७-९ पकनठ तम् सठवठठ पसदान् वद, यत् वृदा् भीरा्, गमीरा्, स्यपमत्, पवशासु, दानु, भैय् च ससा् भवुयठ्। वृदा् स्य् अपि िपवपताया् अनठरि् ववहार् क ठ व्सन, न तठ पमथा आरोिका्, बह मदिान् न दता्, सपनुयाधािका्। युन तु यठवतय् भीरा् भतठ्् पुरत्, ससनपतपुम्, पववुपकन्, िपतवता्, गृहु िालका्, सदावा्, सिवा् आजािालका् च भपवतठम् उिपदशसन, युन िरमुश् वरस् य वचन् न पनना भवुत्। यठवका् अपि भीरो मनसा भपवतठ् पुरयसन। तीतठस २:१-६ स् तान् अवदत् , “लुखाना् पवुयु यठु् माक ् मन् क्यतठ।” तत् पार्् प्म्, य् मद् बल् पवुयु उकवान्; स रवम् उकवान् हु मनठषा्, मद् पकयत् अपतबलम् अस्! तत् पिबन् सव्ुा् भषता् जनयपत, राज् पितृबाल् च मन् सवत रक ् करोपत; दास् सतव् च, दररद्, भपनक् च, रतत् सवत पवचार् आनन् आनन् च िररतमयपत, युन मनठष् न दठ्ख् न ऋत् सरपत, त्ा च सव्ुा् ्दय् भपनक ् करोपत, य्ा मनठष् उभयम् अपि न सरपत राजा न राजिाल्; सवत च पपतभापभ् वकठ् पुरयपत, यदा तु चुक ु ुठ भवसन तदा तु पमपभातृता् पुरत् पवसरसन, पकपञत् िशात् खि्गान् पनषासयसन, पकनठ मदत् भवसन तदा तुुा् यत् अस् तत् न सय्नु क ृ तम्। हु मनठषा्, पक ् न मद् बलवतम्, य् रव् कतठत पवत्यपत? इतठया च शासन् क ृ तवान्। १ रसदा ३:१७-२४ मद् दठष्, राजा दठष्, स्य् दठषा्, सव् मनठषसनाना् दठषा्, रता्शा् सव् दठषा् काया्पत; तुुठ च सत् नास्; तुुा् अभम् अपि तु पवनवसन। १ रसदा् ४:३७ यत् त् नुपष तत् कसस्पशत् मा क ठ र, ता् मत् कतठत मद् मा पिब, मा मद् तव यापाया् तया सह गचतठ। टोपबट् ४:१५ िर् भाया्या् सह पकमपि न उिपवशतठ, न च तया सह बाहयठुु उिपवशतठ, तया सह मद् समीिु सभन् मा वययतठ; मा भूत् तव ्दय् त्ा् पपत पवत् न भवपत, त्ा च तव इचाया् कारतात् त् पवनाशु ितपस। उिदुशक ९:९ मद् स्य् च बठसदमान् िठरुान् ितसन, वुवासठ लसपत स् अभम् भपवषपत। उिदुशक् १९:२ मदु तव वीरता् मा दश्य; यत् मदुन बहव् नापशता्। भटी मजनुन भार् पमातयपत, त्ैव मदुन मदुन अपभमापनना् ्दय् मद् करोपत। मद् मनठष् जीवनवत् पहतकर् यपद मधमरिुत पिबतु तपह् मदहीन् मनठष् पक ् जीवनम्? यत् मनठषाता् आनन् दातठ् तत् पनपम्तम् आसीत्। मद् पमुयरिुत मत् ऋतठकालु च ्दय् आनन् मनस् पसनता् च जनयपत। मत् मूख्् कोभ् वभ्यपत यावत् स् अिराभ् करोपत, बल् वूनीकरोपत, वत् च करोपत। मदिानुन पपतवुपशन् मा भर्य, त् हु्त च मा अवहुलय, तसै अिमान् वचन् मा ददातठ, पिपबतठ् च आगहुत त् उिरर मा पनिीिय। उिदुशक ३१:२५-३१ मद् स्गीत् च ्दय् आननयपत, पकनठ पजापुम् तयो् उिरर अस्। उिदुशक ४०:२० तत् लोट् त् कवानय् च गठहाया् ससता सपितर् मद् पिपबतवन्, तुन सह शपयतवन्, यत् तु अवदन् यत् िृप्वा् तुत् बीज् उ्ािपयतठ् कोऽपि िठरु् नास्, यत् तु मवनु यत् तु सर्िृप्वी नषा इपत। जशुर् १९:५७ तदा तु तसै मद् दता स् पिबन् मत् अभवत्, त् िठरत् रका् सठनरी् कवा् सािपयता, स् तया सह य्ा इष् क ृ तवान्, यत् स् पक ् करोपत इपत न जानापत स, यत् स् बह मद् पिबपत स। रव् तससन् सानु पशतीम-पदुशु मोआब-सनपत् इसारल् पपत अकरोत्, अत् िरमुश् वरस् य कोि् प्पलत्, तुुा् मधु महामारी पुपुतवान्, तप पव्शपत् इसारल-जना् मृता् । चतठ्सहसापत िठरुा्। जशुर् ८५:६०-६१ अत् यदा मनठष् पा््ना दठ्खुन सह भपवषपत तदा स् ईशर् वुदी् पपत शठदारोहता्त त् याचना् न भोगपयषपत। य्ा पह मद् पसरक ु न सह पमपशत् िूवत यत् माभठयत आसीत् तत् नास्; अत् दठ्ख् िपवपातना सह पमपशत् भवपत, मनठष् पा््ना् य्ा अव्ा ्ात् त्ा न दठ्ख् पारोपत। हम्स् पनतीय् िठ्कम् १०:२२
  • 5. अह् मद् मदिान् च न पिबापम, मा्स् च मम मठख् न पपवशपत, अह् च पपय् भोजन् न खापदतवान्; पकनठ अह् मम िाि् पवुयु शोपचतवान्, यत् तत् महत् आसीत्, यत् इसारलदुशु न अभवत्। रबुन् पनयम् १:१० मद् मद् मदिान् क ठ व्ती् ्वषा अह् वपञत् अभवम्, पिपा न िरामपश्तमपि ता् गृहीतवान्। अत् मदमत् सन् ता् न जातवान्; त्ा् स्नयत च मा् वपञतवती, त्ा् अलङार् रिुत। यहदाया: पनयम् २:१८,२४ स् ता् सठवत्म्सकक ै ् अलङ् क ृ त स्या् स्नय्न उरवु असाक ् क ृ तु मद् िातठ् क ृ तवान्। मद् च मम नुपापत पवमठखीक ृ त, भोग् मम ्दय् अन् क ृ तवान्। यहदा् पनयम् ३:६-७ इदानी् च मम बालका्, अह् यठषान् वदापम, मदुन मा मता् भवनठ; मद् पह सतात् मन् पवमठख् करोपत, कामराग् च पुरयपत, नुपापत च भमु नयपत। यत् वपभचार् आता मनस् पीपत् दातठ् मद् सुवकरिुत अस्; रत् पह मनठष् मन् अपि हरसन। यपद कपशत् मदिान् मदिान् करोपत तपह् वपभचार् पपत मपलनपवचारै् मन् बाभतु, शरीर् च शारीररकस्योगाय ताियपत। यपद च कामपनपमत् वत्तु तपह् िाि् करोपत, न लजतु। ता्श् मत् िठरु्, मम बालका्; मतो पह कसस्पशत् आदर् न करोपत। िवत, मया अपि भष् क ृ त्, युन अह् नगरु जनसमूह् पवुयु न लसजत् अभवम्, यत् सव्ुा् ्ष् अह् तामार् पपत गतवान्, महत् िाि् च क ृ तवान्, त् आवरत् च पवमोपचतवान् मम िठपाता् लजा। मद् पिबन् अह् िरमुशर् आजा् न आदर् क ृ तवान्, अह् कनानदुशीया् स्य् भाया्रिुत गृहीतवान्। यतो मदिान् क ठ व्न् मनठष्, मम बालका्, त् बहपववुक् आववकता वत्तु; अप च मदिानु पववुक्, मनठष् यावताल् पवनय् रकपत तावत् पिपबतठ् शकोपत। पकनठ यपद स् रता् सीमा् िर् गचपत तपह् वञना आता त् मनपस आकमत् करोपत, मत् च मपलन् वकठ्, अपतकमत् च करोपत, न लसजतठ्, अपितठ स् लजाया् ग्रवम् अपि करोपत, आतन् ग्रव् च करोपत। वपभचार् करोपत स् हापनम् अनठभवन् न जानापत, अिमान् क ृ ता न लजतु। यतो पह मनठष् राजा भूता वपभचार् करोपत चुदपि वपभचार् दासतुन सराजत् ्त् भवपत, य्ा अहम् अपि दठ्ख् पारोपम। मया पह मम दर्, अ्ा्त् मम गोप् वास् दत्; मम मुखला च अ्ा्त् मम शसक्; मम मठक ठ ट् च मम राज् मपहमा। अह् च रतुुा् पवुयु िशाताि् क ृ तवान्; मद् मा्स् च न खादापम यावत् मम वृदावसा, न च अह् पकमपि आनन् ्षवान्। ईशर् दू त् च मा् दपश्तवान् यत् स्य् सदा राज् याचकाना् च उिरर शासन् क ठ व्सन। राजा च त् मपहमा हरसन, वीरात् िराकम्, याचकात् च यत् अल् त् दाररद् पनवारतम् अस्। अत् मम बालका् मद् समक ् सीमा् िवनठ; तससन् पह चतार् दठषा् ससन-- काम्, उषकाम्, वय्, मपलनलाभ्। यपद यूय् हु्त मद् पिब् तपह् िरमुश् वरभयुन पवनयशीला् भवनठ। यपद यठषाक ् हु्त ईशरभय् गचपत तपह् मत् उतदतु पनल्जता च चोय्तु पकनठ यपद यूय् भीरो जीपवतठ् इचसन तपह् मद् सव््ा न सृशनठ, मा भूत् आकोशवचनुुठ, यठदुुठ, पननुुठ, अिराभुुठ च िाि् न क ठ व्सन िरमुश् वरस् य आजा्, यूय् ससमयात् िूवत पवनवसन। अपि च, मद् िरमुशर् मनठषाता् च रह्् पकाशयपत, य्ा अह् िरमुशर् आजा् मम पितठ् याक ू ब् रह्् च कनानदुशीयाया् बतशठआया् क ृ तु पकापशतवान्, यत् िरमुशर् मा् न पकाशपयतठ् आजापितवान्। मद् च यठद् भम् च कारतम्। यहदा् पनयम् ३:१०-२९ अह् मद् न पिबापम, तुन भष् भपवतठम्; इसाकर् पनयम् २:७