SlideShare a Scribd company logo
1 of 4
Download to read offline
अध्याय 1
याक
ू बलीयाय ोः पञ्चमोः पुत्रोः इस्साकरोः ।
मन्द्रकाणाां भाडायाोः अनघोः बालकोः । सोः
सरलतायाोः आह्वानां कर तत।
१ इस्साचारस्य वचनस्य प्रतततलतपोः ।
2 यतोः सोः स्वपुत्रान् आहूय तान् अवदत् , हे
बालकाोः युष् माक
ां तपतुोः इस्साकरां शृणुत।
भगवतोः तप्रयस्य वचनां श्र तु |
3 अहां याक
ू बस्य पञ्चमोः पुत्रोः जातोः ,
मन्द्रकाणाां भाडे।
4 मम भ्राता रूबेनोः क्षेत्रात् मन्दराकान्
आनयत्, राहेलोः तां तमतलत्वा तान् गृहीतवान्।
5 रूबेनोः र तदतत स्म, तस्य स्वरेण मम माता
लीया तनगगतवती।
6 एतातन मन्द्रकातण मधुरगन्धातन सेबकातन
आसन्, ये हरनदेशे जलस्य खातेोः अधोः
उत्पन्ाोः आसन्।
7 राहेलोः अवदत्, अहां तातन त्वाां न दास्यातम,
तकन्तु ते मम क
ृ ते बालकानाां स्थाने
भतवष्यन्तन्त।
8 यतोः प्रभुोः माां अवहेतलतवान्, अहां
याक
ू बस्य सन्तानां न जतनतवान्।
9 ततोः द्वौ सेबौ आस्ताम्; लीया राहेलम्
अवदत्, त्वया मम पततोः गृहीतोः , एतातन अतप
गृह्णीष्यतस वा?
10 राहेलोः ताां अवदत् , “अद्य रात्रौ तव पुत्रस्य
मन्दराणाां क
ृ ते याक
ू बोः भतवष्यतत।
11 लीया ताम् अवदत्, याक
ू बोः मम अन्तस्त,
यतोः अहां तस्य यौवनस्य भायाग अन्तस्म।
12 तकन्तु राहेलोः अवदत्, “मा गवं क
ु रु,
आत्मनोः गवं मा क
ु रु; यतोः सोः माां भवतोः
पुरतोः तववाहां क
ृ तवान्, मम क
ृ ते च
चतुदगशवषेभ्योः अस्माक
ां तपतुोः सेवाां क
ृ तवान्।
13 यतद पृतथव्ाां तशल्पां न वधगते, मनुष्याणाां
दुष्टता च न समृद्धा स्यात्, ततहग त्वां याक
ू बस्य
मुखां न पश्यतस।
14 त्वां तह तस्य भायाग न अतस, तकन्तु मम
स्थाने तशल्पेन तस्य समीपां नीतोः ।
15 मम तपता माां वञ्चतयत्वा तस्याोः रात्रौ माां
दू रीक
ृ तवान्, याक
ू बोः माां द्रष्ुां न अददात्।
यतद अहां तत्र आसम् ततहग तस्य एतत् न
अभवत्।
16 तथातप मन्द्रकाणाां क
ृ ते याक
ू बां त्वाां
एकरात्रां तनय जयातम।
17 याक
ू बोः लीयाम् ज्ञात्वा गभगवती भूत्वा माां
जनयतत स्म, भाडायाोः कारणात् अहां
इस्साकरोः इतत नाम्ना अभवम्।
18 ततोः परमेश् वरस् य दू तोः याक
ू बस् य
समक्षां प्रकत्तोः , “राहेलोः भत्राग सह सङ्गततां
अङ्गीक
ृ त्य सांयमां तचन्वन् द्वे बालक
े प्रसतवष्
यतत।
19 यतद मम माता लीया स्वसङ्गठनाथं
सेबद्वयां न दास्यतत स्म, ततहग सा अष्टपुत्रान्
जनयतत स्म। अतोः सा ष्् जनयतत स्म,
राहेलोः च द्वयां जनयतत स्म, यतोः मन्द्रकाणाां
कारणात् प्रभुोः ताां आगतवान्।
20 सोः जानातत स्म यत् सा बालकानाां क
ृ ते
याक
ू बस्य सङ्गततां कतुगम् इच्छतत, न तु भ ग-
कामस्य कारणात्।
21 परेऽहतन पुनोः याक
ू बां त्यक्तवती।
22 अतएव मन्द्रकाणाां कारणात् प्रभुोः
राहेलस्य वचनां श्रुतवान्।
23 सा तान् इच्छन्ती अतप तान् न बृहतत स्म,
तकन्तु तत्कालीनस्य परमात्मनोः याजकस्य
समक्षां तातन प्रभ ोः गृहे अतपगतवती।
24 अतोः मम बालकाोः यदा अहां वधगमानोः
अभवम्, तदा अहां ऋजुहृदयेन चररतवान्,
मम तपतुोः भ्रातृणाां च क
ृ षकोः अभवम्, क्षेत्रात्
फलातन च यथावत् आनयम्।
25 मम तपता माां आशीवागदां दत्तवान् यतोः सोः
दृष्टवान् यत् अहां तस्य पुरतोः ऋजुतया
गच्छातम।
26 अहां च स्वकमगतण व्स्तोः न आसीत्, न च
मम प्रततवेतशनोः प्रतत ईष्यागलुोः , दुभागवनापूणगोः
च आसम्।
27 अहां कदातप कस्यतचत् तनन्दाां न क
ृ तवान्,
न च कस्यतचत् मनुष्यस्य जीवनां तनन्तन्दतवान्,
यथा अहां एकनेत्रेण गच्छातम।
28 अतोः अहां पञ्चतत्रांशत् वषीयोः सन् अहां
भायां गृहीतवान् यतोः मम श्रमोः मम बलां क्षीणां
कर तत स्म, अहां कदातप न्तियाोः सह भ गां न
तचन्तन्ततवान्। तकन्तु मम पररश्रमात् तनद्रा माां
अततक्रान्तवती।
29 मम तपता मम सद्भावे सवगदा आनन्तन्दतोः
आसीत्, यतोः अहां याजकद्वारा सवागन्
प्रथमफलान् भगवते अतपगतवान्। ततोः मम
तपतुोः अतप।
30 प्रभुोः मम हस्ते स्वस्य लाभां दशसहस्रगुणां
वतधगतवान्; अतप च मम तपता याक
ू बोः
जानातत स्म यत् परमेश्वरोः मम एकलतायाोः
साहाय्यां कर तत।
31 सवेभ्योः दररद्रेभ्योः पीतडतेभ्योः च मया
पृतथव्ाोः सद्वस्तूतन मम हृदये एव प्रदत्तातन।
32 इदानीां मम बालकाोः मम वचनां शृणुत,
एकहृदयेन च गच्छन्तु, यतोः मया तन्तस्मन् सवं
भगवतोः तप्रयां दृष्टम्। ' .
33 एकतचत्तोः सुवणं न ल भयतत, प्रततवेतशनोः
न अततक्रान्तोः , बहुतवधां रसां न स्पृहतत,
तवतवधवेषेषु न रमते।
34 सोः दीघागयुषोः न इच्छतत, तकन्तु क
े वलां
परमेश्वरस्य इच्छाां प्रतीक्षते।
35 वञ्चनात्मना तस्य तवरुद्धां सामर्थ्यं नान्तस्त,
यतोः सोः न्तियाोः सौन्दयं न पश्यतत, मा भूत्
सोः स्वमनोः दू षणेन दू षणां न कर तत।
36 न तस्य तवचारेषु ईष्याग तवद्यते, न कतित्
दुष्टोः स्वात्मानां पीडयतत, न च मनतस
अतृप्तकामना तचन्ताां कर तत।
37 यतोः स एकात्मना चरतत, जगतोः द षेण
दुष्टातन नेत्रातण पररहरन् सवं ऋजुहृदयेन
पश्यतत, मा भूत् भगवतोः कस्यातप आज्ञायाोः
तवक
ृ ततां न पश्यतत।
38 अतोः हे मम बालकाोः परमेश्वरस्य तनयमां
पालयन्तु, एकलत्वां च प्राप्नुवन्तु, अभ्रष्टतायाां
च गच्छन्तु, स्वपररजनस्य व्ापारे व्स्तां न
क्रीडन्तु, अतपतु प्रभुां स्वपररजनां च प्रेम
क
ु वगन्तु, दररद्राणाां दुबगलानाञ्च प्रतत दयाां
क
ु वगन्तु।
39 क
ृ तषकायं प्रतत पृष्ठां नमस्क
ृ त्य सवगतवधेषु
क
ृ तषकायेषु पररश्रमां क
ु रुत, धन्यवादेन
भगवते दानां अपगयतु।
40 यतोः प्रभुोः पृतथव्ाोः प्रथमफलोः भवन्तां
आशीवागदां दास्यतत, यथा सोः हातबलात्
अधुना यावत् सवागन् पतवत्रान् आशीवागदां
दत्तवान्।
41 यस्मात् पृतथव्ाोः स्थूलतायाोः अततररक्तां
अन्योः भागोः युष्मान् न दीयते, यस्याोः फलां
पररश्रमेण उत्थातपतां भवतत।
42 अस्माक
ां तपता याक
ू बोः पृतथव्ाोः
प्रथमफलानाां च आशीवागदोः माां आशीवागदां
दत्तवान्।
43 लेवी यहूदा च याक
ू बस्य पुत्रेषु अतप
प्रभुना मतहमाम् अकर त्। यतोः प्रभुोः तेभ्योः
उत्तरातधकारां दत्तवान्, लेवीय च याजकत्वां
दत्तवान्, यहूदाय राज्यां च दत्तवान्।
44 अतोः यूयां तान् आज्ञाां पालतयत्वा तपतुोः
एकलत्वेन चरथ। यतोः इस्राएलां प्रतत
आगच्छन्तां सन्यां नाशतयतुां गादस्य क
ृ ते
दत्तम्।
अध्याय 2
1 अतोः यूयां मम सन्तानाोः ज्ञातव्ां यत् अन्तन्तमे
काले युष्माक
ां पुत्राोः एकलत्वां त्यक्त्वा
अतृप्तकामना लतसष्यन्तन्त।
2 अभ्रष्टताां त्यक्त्वा दुभागवस्य समीपां
गतमष्यतत; भगवतोः आज्ञाां त्यक्त्वा ते
बेतलयारेण लतसष्यन्तन्त।
3 क
ृ तषां त्यक्त्वा ते स्वदुष्टातन कमागतण
अनुसृत्य अन्यजातीयेषु तवकीणागोः सन्तोः
स्वशत्रुणाां सेवाां कररष्यन्तन्त।
4 अतोः तक
ां भवन्तोः स्वसन्तततभ्योः एतातन
आज्ञातन ददतत यत् यतद ते पापां क
ु वगन्तन्त ततहग
ते शीघ्रां भगवतोः समीपां प्रत्यागन्तुां शक्नुवन्तन्त।
स तह दयालुोः , तान् स्वदेशां प्रतत आनेतुां अतप
तान् म चतयष्यतत।
5 अतोः पश्यत, यथा यूयां पश्यन्तन्त, अहां
शततवांशततवषीयोः अन्तस्म, तकमतप पापां कतुं
न जानातम।
6 मम भायां तवहाय अहां काञ्चन न्तियां न
ज्ञातवान्। नेत्र त्थानेन मया कदातप
व्तभचारोः न क
ृ तोः ।
7 अहां मद्यां न तपबन् तेन भ्रष्टोः भवेयम्;
8 मम प्रततवेतशनोः तकमतप काम्यां वस्तु न
ल तभतवान्।
9 मम हृदये भ्रमोः न उत्पन्ोः ;
10 मम अधरेण अनृतां न गता।
11 यतद कतित् दुोः न्तखतोः आसीत् ततहग अहां
तस्य तनोः श्वासां तस्य सह सांय तजतवान्।
12 अहां च तनधगनोः सह मम र त्काां भागां
क
ृ तवान्।
13 अहां ईश्वरभन्तक्तां क
ृ तवान्, सवे तदवसाोः
सत्यां पातलतवान्।
14 अहां प्रभुां प्रेम्णा क
ृ तवान्; तथव प्रत्येक
ां
मनुष्योः सवागत्मना।
15 यूयां अतप एतातन क
ु रु, मम बालकाोः ,
बेतलयारस्य सवगोः आत्मा युष्मान्
पलायतयष्यतत, दुष्टानाां क ऽतप कमग युष्मान्
उपरर न शासतत।
16 यूयां सर्व्वं वन्यजीवां वशां कररष्यथ, यतोः
भवन्तद्भोः सह स्वगगपृतथव्ाोः परमेश्वरोः अन्तस्त,
मनुष्योः सह एकहृदयेन चरन्तन्त।
17 इत्युक्त्वा सोः स्वपुत्रान् आज्ञापयत् यत् ते
तां हेब्र ननगरां नीत्वा तत्र तपतृतभोः सह गुहायाां
दफनयन्तु।
18 सोः पादौ प्रसायग सुवृद्धावस्थायाां मृतोः ।
प्रत्येक
ां अङ्गध्वतनां, अतवन्तच्छन्बलेन च शाश्वतां
तनद्राां सुप्तवान्।

More Related Content

Similar to Sanskrit-Testament-of-Issachar.pdf

rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...Filipino Tracts and Literature Society Inc.
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogenKVS
 

Similar to Sanskrit-Testament-of-Issachar.pdf (20)

Sanskrit - Tobit.pdf
Sanskrit - Tobit.pdfSanskrit - Tobit.pdf
Sanskrit - Tobit.pdf
 
Sanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdfSanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdf
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
Sanskrit - Letter of Jeremiah.pdf
Sanskrit - Letter of Jeremiah.pdfSanskrit - Letter of Jeremiah.pdf
Sanskrit - Letter of Jeremiah.pdf
 
Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Poverty.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
SANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdfSANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
 
Sanskrit - Testament of Dan.pdf
Sanskrit  - Testament of Dan.pdfSanskrit  - Testament of Dan.pdf
Sanskrit - Testament of Dan.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdfSanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
 
Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
Sanskrit - Testament of Joseph.pdf
Sanskrit - Testament of Joseph.pdfSanskrit - Testament of Joseph.pdf
Sanskrit - Testament of Joseph.pdf
 
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdfSanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
 
Sanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdfSanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdf
 

More from Filipino Tracts and Literature Society Inc.

Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...
Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...
Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...Filipino Tracts and Literature Society Inc.
 
Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...
Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...
Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...Filipino Tracts and Literature Society Inc.
 

More from Filipino Tracts and Literature Society Inc. (20)

Uyghur - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Uyghur - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfUyghur - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Uyghur - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Tahitian - The Precious Blood of Jesus Christ.pdf
Tahitian - The Precious Blood of Jesus Christ.pdfTahitian - The Precious Blood of Jesus Christ.pdf
Tahitian - The Precious Blood of Jesus Christ.pdf
 
Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...
Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...
Northern Sotho Sepedi Soul Winning Gospel Presentation - Only JESUS CHRIST Sa...
 
Nepali Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Nepali Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxNepali Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Nepali Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Setswana - The Precious Blood of Jesus Christ.pdf
Setswana - The Precious Blood of Jesus Christ.pdfSetswana - The Precious Blood of Jesus Christ.pdf
Setswana - The Precious Blood of Jesus Christ.pdf
 
Urdu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Urdu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfUrdu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Urdu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Zulu - The Epistle of Ignatius to Polycarp.pdf
Zulu - The Epistle of Ignatius to Polycarp.pdfZulu - The Epistle of Ignatius to Polycarp.pdf
Zulu - The Epistle of Ignatius to Polycarp.pdf
 
Yucatec Maya - The Epistle of Ignatius to Polycarp.pdf
Yucatec Maya - The Epistle of Ignatius to Polycarp.pdfYucatec Maya - The Epistle of Ignatius to Polycarp.pdf
Yucatec Maya - The Epistle of Ignatius to Polycarp.pdf
 
Yoruba - The Epistle of Ignatius to Polycarp.pdf
Yoruba - The Epistle of Ignatius to Polycarp.pdfYoruba - The Epistle of Ignatius to Polycarp.pdf
Yoruba - The Epistle of Ignatius to Polycarp.pdf
 
Yiddish - The Epistle of Ignatius to Polycarp.pdf
Yiddish - The Epistle of Ignatius to Polycarp.pdfYiddish - The Epistle of Ignatius to Polycarp.pdf
Yiddish - The Epistle of Ignatius to Polycarp.pdf
 
Xhosa - The Epistle of Ignatius to Polycarp.pdf
Xhosa - The Epistle of Ignatius to Polycarp.pdfXhosa - The Epistle of Ignatius to Polycarp.pdf
Xhosa - The Epistle of Ignatius to Polycarp.pdf
 
Western Frisian - The Epistle of Ignatius to Polycarp.pdf
Western Frisian - The Epistle of Ignatius to Polycarp.pdfWestern Frisian - The Epistle of Ignatius to Polycarp.pdf
Western Frisian - The Epistle of Ignatius to Polycarp.pdf
 
Welsh - The Epistle of Ignatius to Polycarp.pdf
Welsh - The Epistle of Ignatius to Polycarp.pdfWelsh - The Epistle of Ignatius to Polycarp.pdf
Welsh - The Epistle of Ignatius to Polycarp.pdf
 
Vietnamese - The Epistle of Ignatius to Polycarp.pdf
Vietnamese - The Epistle of Ignatius to Polycarp.pdfVietnamese - The Epistle of Ignatius to Polycarp.pdf
Vietnamese - The Epistle of Ignatius to Polycarp.pdf
 
Uzbek - The Epistle of Ignatius to Polycarp.pdf
Uzbek - The Epistle of Ignatius to Polycarp.pdfUzbek - The Epistle of Ignatius to Polycarp.pdf
Uzbek - The Epistle of Ignatius to Polycarp.pdf
 
Uyghur - The Epistle of Ignatius to Polycarp.pdf
Uyghur - The Epistle of Ignatius to Polycarp.pdfUyghur - The Epistle of Ignatius to Polycarp.pdf
Uyghur - The Epistle of Ignatius to Polycarp.pdf
 
Urdu - The Epistle of Ignatius to Polycarp.pdf
Urdu - The Epistle of Ignatius to Polycarp.pdfUrdu - The Epistle of Ignatius to Polycarp.pdf
Urdu - The Epistle of Ignatius to Polycarp.pdf
 
Upper Sorbian - The Epistle of Ignatius to Polycarp.pdf
Upper Sorbian - The Epistle of Ignatius to Polycarp.pdfUpper Sorbian - The Epistle of Ignatius to Polycarp.pdf
Upper Sorbian - The Epistle of Ignatius to Polycarp.pdf
 
Ukrainian - The Epistle of Ignatius to Polycarp.pdf
Ukrainian - The Epistle of Ignatius to Polycarp.pdfUkrainian - The Epistle of Ignatius to Polycarp.pdf
Ukrainian - The Epistle of Ignatius to Polycarp.pdf
 
Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...
Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...
Mongolian Traditional - Soul Winning Gospel Presentation - Only JESUS CHRIST ...
 

Sanskrit-Testament-of-Issachar.pdf

  • 1.
  • 2. अध्याय 1 याक ू बलीयाय ोः पञ्चमोः पुत्रोः इस्साकरोः । मन्द्रकाणाां भाडायाोः अनघोः बालकोः । सोः सरलतायाोः आह्वानां कर तत। १ इस्साचारस्य वचनस्य प्रतततलतपोः । 2 यतोः सोः स्वपुत्रान् आहूय तान् अवदत् , हे बालकाोः युष् माक ां तपतुोः इस्साकरां शृणुत। भगवतोः तप्रयस्य वचनां श्र तु | 3 अहां याक ू बस्य पञ्चमोः पुत्रोः जातोः , मन्द्रकाणाां भाडे। 4 मम भ्राता रूबेनोः क्षेत्रात् मन्दराकान् आनयत्, राहेलोः तां तमतलत्वा तान् गृहीतवान्। 5 रूबेनोः र तदतत स्म, तस्य स्वरेण मम माता लीया तनगगतवती। 6 एतातन मन्द्रकातण मधुरगन्धातन सेबकातन आसन्, ये हरनदेशे जलस्य खातेोः अधोः उत्पन्ाोः आसन्। 7 राहेलोः अवदत्, अहां तातन त्वाां न दास्यातम, तकन्तु ते मम क ृ ते बालकानाां स्थाने भतवष्यन्तन्त। 8 यतोः प्रभुोः माां अवहेतलतवान्, अहां याक ू बस्य सन्तानां न जतनतवान्। 9 ततोः द्वौ सेबौ आस्ताम्; लीया राहेलम् अवदत्, त्वया मम पततोः गृहीतोः , एतातन अतप गृह्णीष्यतस वा? 10 राहेलोः ताां अवदत् , “अद्य रात्रौ तव पुत्रस्य मन्दराणाां क ृ ते याक ू बोः भतवष्यतत। 11 लीया ताम् अवदत्, याक ू बोः मम अन्तस्त, यतोः अहां तस्य यौवनस्य भायाग अन्तस्म। 12 तकन्तु राहेलोः अवदत्, “मा गवं क ु रु, आत्मनोः गवं मा क ु रु; यतोः सोः माां भवतोः पुरतोः तववाहां क ृ तवान्, मम क ृ ते च चतुदगशवषेभ्योः अस्माक ां तपतुोः सेवाां क ृ तवान्। 13 यतद पृतथव्ाां तशल्पां न वधगते, मनुष्याणाां दुष्टता च न समृद्धा स्यात्, ततहग त्वां याक ू बस्य मुखां न पश्यतस। 14 त्वां तह तस्य भायाग न अतस, तकन्तु मम स्थाने तशल्पेन तस्य समीपां नीतोः । 15 मम तपता माां वञ्चतयत्वा तस्याोः रात्रौ माां दू रीक ृ तवान्, याक ू बोः माां द्रष्ुां न अददात्। यतद अहां तत्र आसम् ततहग तस्य एतत् न अभवत्। 16 तथातप मन्द्रकाणाां क ृ ते याक ू बां त्वाां एकरात्रां तनय जयातम। 17 याक ू बोः लीयाम् ज्ञात्वा गभगवती भूत्वा माां जनयतत स्म, भाडायाोः कारणात् अहां इस्साकरोः इतत नाम्ना अभवम्। 18 ततोः परमेश् वरस् य दू तोः याक ू बस् य समक्षां प्रकत्तोः , “राहेलोः भत्राग सह सङ्गततां अङ्गीक ृ त्य सांयमां तचन्वन् द्वे बालक े प्रसतवष् यतत। 19 यतद मम माता लीया स्वसङ्गठनाथं सेबद्वयां न दास्यतत स्म, ततहग सा अष्टपुत्रान् जनयतत स्म। अतोः सा ष्् जनयतत स्म, राहेलोः च द्वयां जनयतत स्म, यतोः मन्द्रकाणाां कारणात् प्रभुोः ताां आगतवान्। 20 सोः जानातत स्म यत् सा बालकानाां क ृ ते याक ू बस्य सङ्गततां कतुगम् इच्छतत, न तु भ ग- कामस्य कारणात्। 21 परेऽहतन पुनोः याक ू बां त्यक्तवती। 22 अतएव मन्द्रकाणाां कारणात् प्रभुोः राहेलस्य वचनां श्रुतवान्। 23 सा तान् इच्छन्ती अतप तान् न बृहतत स्म, तकन्तु तत्कालीनस्य परमात्मनोः याजकस्य समक्षां तातन प्रभ ोः गृहे अतपगतवती। 24 अतोः मम बालकाोः यदा अहां वधगमानोः अभवम्, तदा अहां ऋजुहृदयेन चररतवान्, मम तपतुोः भ्रातृणाां च क ृ षकोः अभवम्, क्षेत्रात् फलातन च यथावत् आनयम्।
  • 3. 25 मम तपता माां आशीवागदां दत्तवान् यतोः सोः दृष्टवान् यत् अहां तस्य पुरतोः ऋजुतया गच्छातम। 26 अहां च स्वकमगतण व्स्तोः न आसीत्, न च मम प्रततवेतशनोः प्रतत ईष्यागलुोः , दुभागवनापूणगोः च आसम्। 27 अहां कदातप कस्यतचत् तनन्दाां न क ृ तवान्, न च कस्यतचत् मनुष्यस्य जीवनां तनन्तन्दतवान्, यथा अहां एकनेत्रेण गच्छातम। 28 अतोः अहां पञ्चतत्रांशत् वषीयोः सन् अहां भायां गृहीतवान् यतोः मम श्रमोः मम बलां क्षीणां कर तत स्म, अहां कदातप न्तियाोः सह भ गां न तचन्तन्ततवान्। तकन्तु मम पररश्रमात् तनद्रा माां अततक्रान्तवती। 29 मम तपता मम सद्भावे सवगदा आनन्तन्दतोः आसीत्, यतोः अहां याजकद्वारा सवागन् प्रथमफलान् भगवते अतपगतवान्। ततोः मम तपतुोः अतप। 30 प्रभुोः मम हस्ते स्वस्य लाभां दशसहस्रगुणां वतधगतवान्; अतप च मम तपता याक ू बोः जानातत स्म यत् परमेश्वरोः मम एकलतायाोः साहाय्यां कर तत। 31 सवेभ्योः दररद्रेभ्योः पीतडतेभ्योः च मया पृतथव्ाोः सद्वस्तूतन मम हृदये एव प्रदत्तातन। 32 इदानीां मम बालकाोः मम वचनां शृणुत, एकहृदयेन च गच्छन्तु, यतोः मया तन्तस्मन् सवं भगवतोः तप्रयां दृष्टम्। ' . 33 एकतचत्तोः सुवणं न ल भयतत, प्रततवेतशनोः न अततक्रान्तोः , बहुतवधां रसां न स्पृहतत, तवतवधवेषेषु न रमते। 34 सोः दीघागयुषोः न इच्छतत, तकन्तु क े वलां परमेश्वरस्य इच्छाां प्रतीक्षते। 35 वञ्चनात्मना तस्य तवरुद्धां सामर्थ्यं नान्तस्त, यतोः सोः न्तियाोः सौन्दयं न पश्यतत, मा भूत् सोः स्वमनोः दू षणेन दू षणां न कर तत। 36 न तस्य तवचारेषु ईष्याग तवद्यते, न कतित् दुष्टोः स्वात्मानां पीडयतत, न च मनतस अतृप्तकामना तचन्ताां कर तत। 37 यतोः स एकात्मना चरतत, जगतोः द षेण दुष्टातन नेत्रातण पररहरन् सवं ऋजुहृदयेन पश्यतत, मा भूत् भगवतोः कस्यातप आज्ञायाोः तवक ृ ततां न पश्यतत। 38 अतोः हे मम बालकाोः परमेश्वरस्य तनयमां पालयन्तु, एकलत्वां च प्राप्नुवन्तु, अभ्रष्टतायाां च गच्छन्तु, स्वपररजनस्य व्ापारे व्स्तां न क्रीडन्तु, अतपतु प्रभुां स्वपररजनां च प्रेम क ु वगन्तु, दररद्राणाां दुबगलानाञ्च प्रतत दयाां क ु वगन्तु। 39 क ृ तषकायं प्रतत पृष्ठां नमस्क ृ त्य सवगतवधेषु क ृ तषकायेषु पररश्रमां क ु रुत, धन्यवादेन भगवते दानां अपगयतु। 40 यतोः प्रभुोः पृतथव्ाोः प्रथमफलोः भवन्तां आशीवागदां दास्यतत, यथा सोः हातबलात् अधुना यावत् सवागन् पतवत्रान् आशीवागदां दत्तवान्। 41 यस्मात् पृतथव्ाोः स्थूलतायाोः अततररक्तां अन्योः भागोः युष्मान् न दीयते, यस्याोः फलां पररश्रमेण उत्थातपतां भवतत। 42 अस्माक ां तपता याक ू बोः पृतथव्ाोः प्रथमफलानाां च आशीवागदोः माां आशीवागदां दत्तवान्। 43 लेवी यहूदा च याक ू बस्य पुत्रेषु अतप प्रभुना मतहमाम् अकर त्। यतोः प्रभुोः तेभ्योः उत्तरातधकारां दत्तवान्, लेवीय च याजकत्वां दत्तवान्, यहूदाय राज्यां च दत्तवान्। 44 अतोः यूयां तान् आज्ञाां पालतयत्वा तपतुोः एकलत्वेन चरथ। यतोः इस्राएलां प्रतत आगच्छन्तां सन्यां नाशतयतुां गादस्य क ृ ते दत्तम्।
  • 4. अध्याय 2 1 अतोः यूयां मम सन्तानाोः ज्ञातव्ां यत् अन्तन्तमे काले युष्माक ां पुत्राोः एकलत्वां त्यक्त्वा अतृप्तकामना लतसष्यन्तन्त। 2 अभ्रष्टताां त्यक्त्वा दुभागवस्य समीपां गतमष्यतत; भगवतोः आज्ञाां त्यक्त्वा ते बेतलयारेण लतसष्यन्तन्त। 3 क ृ तषां त्यक्त्वा ते स्वदुष्टातन कमागतण अनुसृत्य अन्यजातीयेषु तवकीणागोः सन्तोः स्वशत्रुणाां सेवाां कररष्यन्तन्त। 4 अतोः तक ां भवन्तोः स्वसन्तततभ्योः एतातन आज्ञातन ददतत यत् यतद ते पापां क ु वगन्तन्त ततहग ते शीघ्रां भगवतोः समीपां प्रत्यागन्तुां शक्नुवन्तन्त। स तह दयालुोः , तान् स्वदेशां प्रतत आनेतुां अतप तान् म चतयष्यतत। 5 अतोः पश्यत, यथा यूयां पश्यन्तन्त, अहां शततवांशततवषीयोः अन्तस्म, तकमतप पापां कतुं न जानातम। 6 मम भायां तवहाय अहां काञ्चन न्तियां न ज्ञातवान्। नेत्र त्थानेन मया कदातप व्तभचारोः न क ृ तोः । 7 अहां मद्यां न तपबन् तेन भ्रष्टोः भवेयम्; 8 मम प्रततवेतशनोः तकमतप काम्यां वस्तु न ल तभतवान्। 9 मम हृदये भ्रमोः न उत्पन्ोः ; 10 मम अधरेण अनृतां न गता। 11 यतद कतित् दुोः न्तखतोः आसीत् ततहग अहां तस्य तनोः श्वासां तस्य सह सांय तजतवान्। 12 अहां च तनधगनोः सह मम र त्काां भागां क ृ तवान्। 13 अहां ईश्वरभन्तक्तां क ृ तवान्, सवे तदवसाोः सत्यां पातलतवान्। 14 अहां प्रभुां प्रेम्णा क ृ तवान्; तथव प्रत्येक ां मनुष्योः सवागत्मना। 15 यूयां अतप एतातन क ु रु, मम बालकाोः , बेतलयारस्य सवगोः आत्मा युष्मान् पलायतयष्यतत, दुष्टानाां क ऽतप कमग युष्मान् उपरर न शासतत। 16 यूयां सर्व्वं वन्यजीवां वशां कररष्यथ, यतोः भवन्तद्भोः सह स्वगगपृतथव्ाोः परमेश्वरोः अन्तस्त, मनुष्योः सह एकहृदयेन चरन्तन्त। 17 इत्युक्त्वा सोः स्वपुत्रान् आज्ञापयत् यत् ते तां हेब्र ननगरां नीत्वा तत्र तपतृतभोः सह गुहायाां दफनयन्तु। 18 सोः पादौ प्रसायग सुवृद्धावस्थायाां मृतोः । प्रत्येक ां अङ्गध्वतनां, अतवन्तच्छन्बलेन च शाश्वतां तनद्राां सुप्तवान्।