SlideShare a Scribd company logo
1 of 3
Download to read offline
अध्याय 1
1 एकस्य पत्रस्य प्रतितितपिः , या जेरेमी बेतबिोनराजेन
बेतबिोनदेशं प्रति बद्धान् नेिुम् आज्ञापतयिुं प्रेतििवान्।
2 यूयं परमेश् वरस् य समक्षं यि् पापं क
ृ िवन् ििः , िदर्थं
यूयं बेतबिोनराजेन नबूकोदोनोसोरेण बातबिोनदेशं प्रति
बद्धािः गतमष्यर्थ।
3 िदा यूयं बातबिोनदेशम् आगतमष्यर्थ, ित्र बहुविं
दीर्घकािं यावि् सप्तपुस्तकातन यावि् तिष्ठर्थ, िििः परं
अहं युष्मान् िििः शान्तिपूवघक
ं दूरं नतयष्यातम।
4 इदानीं यूयं बेतबिोने रजिसुवणघकाष्ठदेविािः स्कन्धेिु
धृिान् द्रक्ष्यर्थ ये राष्ट्राणां भयं जनयन्ति।
5 अििः सावधानािः भविु यि् यूयं कदातप परदेशीयानां
सदृशािः न भवेयुिः , िेिां पुरििः पृष्ठििः च जनसमूहं दृष्ट्वा िेिां
पूजां क
ु वघििः न भवेयुिः ।
6 तकिु यूयं हृदयेन वदर्थ, हे प्रभो, अस्मातभिः त्ां
पूजनीयम्।
7 मम दूििः भवन्तभिः सह अन्तस्त, अहं च भवििः प्राणानां
पािनं करोतम।
8 िेिां तजह्वा कायघकिृघणा मतिष्ट्ा भवति, िे स्वयम् स्वणेन
रजिेन आच्छातदिािः च भवन्ति। िर्थातप िे तमथ्या एव, वक्ुं
न शक्नुवन्ति।
9 सुवणं गृहीत्ा समिैतिक
ं गिुं प्रीयमाणायािः
क
ु माररकायािः इव स्वदेवस्य तशरतस मुक
ु टं तनमाघन्ति।
10 कदातचि् याजकािः स्वदेवेभ्यिः सुवणं रजिं च
प्रसारयन्ति, िि् च स्वयमेव प्रयच्छन्ति।
11 आम्, िे सामान्यवेश्याभ्यिः िि् दास्यन्ति, रजिस्य,
सुवणघस्य, काष्ठस्य च देवािः सििः िान् मनुष्यान् इव वस्त्ैिः
अिङ् क
ृ त्य स्थापतयष्यन्ति।
12 िर्थातप एिे देवािः बैंगनीवस्त्ेण आवृिािः अतप
जिमपिियोिः आत्मानं िारतयिुं न शक्नुवन्ति।
13 िे मन्तिरस्य रजिः कारणििः मुखं माजघयन्ति यदा िेिां
उपरर बहु भवति।
14 यिः कतिि् अपराधं किुं न शक्नोति सिः देशस्य
न्यायाधीशिः इव राजदण्डं धारयति।
15 िस्य दतक्षणहस्ते खड्गिः परशुिः च अन्तस्त, तकिु युद्धाि्
चोरेभ्यिः च आत्मानं मोचतयिुं न शक्नोति।
16 येन िे देवािः न इति ज्ञायिे, अििः िेभ्यिः मा भयाि।
17 यर्था मनुष्यिः यि् पात्रं प्रयुङ् क्े िर्था िस्य भग्नस्य
तकमतप मूल्यं नान्तस्त; िेिां देवानां तविये अतप िर्थैव भवति,
यदा िे मन्तिरे स्थातपिािः भवन्ति िदा िेिां नेत्रातण
प्रतवशििः पादयोिः रजिः पूणाघिः भवन्ति।
18 यर्था राज्ञिः अपराधं क
ु वघििः िस्य मृत्योिः क
ृ िे द्वारं सवघिो
तनियिः भवति, िर्थैव याजकािः स्वमन्तिरातण द्वारैिः , क
ु ण्डिैिः ,
शिाकातभिः च बन्धनं क
ु वघन्ति, मा भूि् िेिां देवािः िुटेरैिः न
िुन्तििािः भवन्ति।
19 िेभ्यिः दीपािः प्रज्वाियन्ति, आम्, स्वस्य अपेक्षया
अतधक
ं , यस्माि् िे एक
ं न पश्यन्ति।
20 िे मन्तिरस्य एकस्य मयूखस्य इव सन्ति, िर्थातप िे
वदन्ति यि् िेिां हृदयं पृतर्थव्ािः बतहिः सरतितभिः क्षुण्णं
भवति। यदा च िातन वस्त्ातण च खादन्ति िदा िे िि् न
अनुभवन्ति।
21 मन्तिराि् तनगघिा धूमेन िेिां मुखं क
ृ ष्णं भवति।
22 िेिां शरीरेिु तशरतस च बल्ािः , तनगिािः , पतक्षणिः ,
तबडािािः अतप उपतवशन्ति।
23 एिेन यूयं ज्ञास्यर्थ यि् िे देवािः न सन्ति, अििः िेभ्यिः मा
भयाि।
24 िेिां सुिरं किुं िेिां पररििः यि् सुवणं विघिे, िर्थातप िे
जिमं न माजघयन्ति, िे न प्रकाशतयष्यन्ति, यििः िेिां
गतििसमये अतप िि् न अनुभूयिे स्म।
25 येिु तनिः श्वासिः नान्तस्त, िातन वस्तूतन बहुमूल्येन तियिे।
26 िे स्कन्धेिु वहन्ति, िेिां पादािः नान्तस्त येन िे मनुष्यान्
प्रति तकमतप मूल्यं न वदन्ति।
27 िेिां सेवकािः अतप िन्तििािः भवन्ति, यििः िे कदातप
भूमौ पिन्ति चेि् िे स्वयमेव उतितष्ठिुं न शक्नुवन्ति, यतद
कतिि् िान् उद् धृत्य स्थापयति ितहघ िे स्वयमेव चतििुं न
शक्नुवन्ति। िे स्वं ऋजुं किुं शक्नुवन्ति, तकिु िे मृिानां
इव िेिां पुरििः दानं स्थापयन्ति।
28 िेिां पुरोतहिािः तवियन्ति दुरुपयोगं च क
ु वघन्ति। िर्थैव
िेिां भायाघिः िस्य भागं िवणे तनतक्षपन्ति; तकिु तनधघनानाम्
अशक्ानाम् च िस्माि् तकमतप न ददति।
29 रजस्विा न्तस्त्यिः बािशयस्थािः न्तस्त्यिः च स्वयज्ञं खादन्ति,
एिेन यूयं ज्ञास्यर्थ यि् िे देवािः न सन्ति, िेभ्यिः मा भयम्।
30 कर्थं तह िे देवािः कथ्यिे? यििः न्तस्त्यिः
रजिसुवणघकाष्ठदेविानां पुरििः मांसं स्थापयन्ति।
31 याजकािः स्वमन्तिरेिु उपतवशन्ति, िेिां वस्त्ं तवदाररिं,
तशरिः दाढ्यं च मुन्तण्डिं, तशरतस तकमतप नान्तस्त।
32 िे स्वदेवानां पुरििः गजघन्ति, रोदन्ति च, यर्था मनुष्यािः
मृिे उत्सवे क
ु वघन्ति।
33 याजकािः अतप स्ववस्त्ातण उद् धृत्य भायां बािकान् च
धारयन्ति।
34 कतिि् िेिां दुष्क
ृ िं करोति वा भद्रं करोति वा, िे िस्य
प्रतिकारं किुं न शक्नुवन्ति, िे न राजानं स्थापतयिुं न
शक्नुवन्ति, न च िं अविारतयिुं शक्नुवन्ति।
35 िर्थैव िे धनं धनं वा दािुं न शक्नुवन्ति, यद्यतप कतिि्
िेभ्यिः प्रतिज्ञां क
ृ त्ा िि् न पाितयत्ा िि् न याचतयष्यन्ति।
36 िे न कतिि् मृत्योिः त्राणं किुं शक्नुवन्ति, न च दुबघिान्
परािमीभ्यिः मोचतयिुं शक्नुवन्ति।
37 िे अन्धस्य दृतष्ट्गोचरं किुं न शक्नुवन्ति, न च
कन्तस्मंतिि् दुिः खे साहाय्यं किुं शक्नुवन्ति।
38 िे तवधवायां दयां किुं न शक्नुवन्ति, न च तपिृणां प्रति
तहिं किुं शक्नुवन्ति।
39 िेिां काष्ठदेविािः सुवणघरजिैिः आच्छातदिािः पवघिाि्
उत्कीणाघिः तशिािः इव सन्ति, िान् भजििः िन्तििािः
भतवष्यन्ति।
40 यदा कल्दीया अतप िान् अपमानयन्ति िदा कर्थं
मनुष्यिः िान् देवािः इति तचियेि्?
41 यतद िे कञ्चन मूक
ं वदिां न शक्नुवन् िं आनयन्ति, बेिं
च प्रार्थघयन्ति यि् सिः वक्ुं समर्थघिः इव वक्ुं शक्नोति।
42 िर्थातप िे स्वयम् एिि् अवगत्य िान् त्यक्ुं न
शक्नुवन्ति, यििः िेिां ज्ञानं नान्तस्त।
43 न्तस्त्यिः अतप रिुबद्धािः मागे उपतवष्ट्ािः गन्धार्थं चोकरं
दहन्ति, तकिु यतद िेिु कतिि् गच्छन् क
े नतचि् आक
ृ ष्ट्िः
िस्य सह शयनं करोति ितहघ सा स्वसखीं तनिति यि् सा
स्वसदृशा योग्या न मन्यिे , न च िस्यािः रिुिः भग्निः ।
44 िेिु यन्तत्कमतप तियिे िि् तमथ्या, ितहघ कर्थं िे देवािः
इति तचन्त्यम् उच्यिे वा?
45 िे काष्ठकारैिः सुवणघकारैिः च तनतमघिािः सन्ति, िे अन्यि्
तकमतप न भतविुम् अहघन्ति, यदर्थं श्रतमकािः िान् भतविुं
इच्छन्ति।
46 ये जनािः िान् तनतमघिवििः िे कदातप दीर्घकािं यावि्
स्थािुं न शक्नुवन्ति; कर्थं ितहघ िेभ्यिः तनतमघिािः पदार्थाघिः देवािः
भवेयुिः ?
47 यििः िे अनृिं तनिां च पिाि् आगतमष्यमाणानां क
ृ िे
त्यक्वििः ।
48 यदा िेिु युद्धं वा व्ातधिः वा आगच्छति िदा याजकािः
स्वयमेव यत्र तनगूढािः भवेयुिः , ित्रैव तवचारयन्ति।
49 ितहघ मनुष्यािः कर्थं न ज्ञास्यन्ति यि् िे देवािः न सन्ति, ये
युद्धाि्, व्ातधििः वा आत्मानं न िारतयिुं शक्नुवन्ति?
50 िातन काष्ठातन एव, रजिसुवणेन आच्छातदिातन च दृष्ट्वा
अनिरम् िे तमथ्या इति ज्ञास्यति।
51 सवेिां राष्ट्राणां राजानां च स्पष्ट्िया एिि् प्रिीयिे यि् िे
देवािः न सन्ति, तकिु मनुष्याणां हस्तकमाघतण सन्ति, िेिु
ईश्वरस्य कायं नान्तस्त।
52 िेन देविा न इति क
े न ज्ञास्यति?
53 न िे देशे राजानं स्थापतयिुं न शक्नुवन्ति, न च
मनुष्याणां वृतष्ट्ं दािुं शक्नुवन्ति।
54 न च िे स्वकारणं न्यायं किुं न शक्नुवन्ति, अपराधस्य
तनवारणं वा किुं न शक्नुवन्ति, यििः िे स्वगघपृतर्थव्ािः मध्ये
काकािः इव सन्ति।
55 िदा काष्ठदेविानां गृहे वा सुवणघरजिेन वा
आच्छातदिस्य अतग्निः पिति, िदा िेिां याजकािः पिातयिािः
पिातयिािः च भतवष्यन्ति। तकिु िे स्वयं मयूखवि् दग्ािः
भतवष्यन्ति।
56 अतप च िे कञ्चन राजानं शत्रून् वा सतहिुं न शक्नुवन्ति,
ितहघ कर्थं िे देवािः इति तचितयिुं वा वक्ुं वा?
57 न च िे काष्ठदेविा रजिेन सुवणेन वा आच्छातदिािः
चोराणां िुटेराणां वा पिायनं किुं शक्नुवन्ति।
58 येिां सुवणं रजिं च वस्त्ं च वस्त्ं धारयन्ति, िे बिवििः
गृहीत्ा गच्छन्ति, न च स्वसहायं किुं समर्थाघिः ।
59 अििः िादृशानां तमथ्यादेविानां अपेक्षया स्वशन्तक्ं
दशघयन् राजा भतविुं श्रेयिः , अन्यर्था गृहे िाभप्रदिः पात्रिः ,
यस्य स्वातमनिः उपयोगिः भतवष्यति। गृहे द्वारं वा, ित्र
िादृशातन वस्तूतन स्थापतयिुं, िादृशानां तमथ्यादेविानां
अपेक्षया। अर्थवा प्रासादे काष्ठस्तम्भिः , िादृशानां
तमथ्यादेविानां अपेक्षया।
60 सूयघिः चन्द्रिः िारा च उज्ज्विािः स्वकायं किुं प्रेतििािः च
आज्ञापािकािः सन्ति।
61 िर्थैव तवद् युतद्वस्फ
ु रति सुदृढं दृश्यिे; िर्थैव च सवेिु देशे
वायुिः प्रवहति।
62 यदा परमेश् वरिः मेर्ान् समस् य संसारं गिुम्
आज्ञापयति िदा िे यर्था आज्ञातपिािः िर्था क
ु वघन्ति।
63 ऊर्ध्घििः पवघिकाष्ठातन भक्षतयिुं प्रेतिििः अतग्निः यर्था
आज्ञातपिं करोति, तकिु एिे िेिां सदृशािः न दशघने न च
सामथ्येन।
64 अिस् िे देवािः इति न कल्पनीयम्, न च वक्ुं शक्यिे,
यििः िे न कारणानां न्यायं किुं न च मनुष्याणां तहिं किुं
समर्थाघिः सन्ति।
65 िेन देविा न इति ज्ञात्ा िेभ्यिः मा भयाि।
66 िे राजान् शापं दािुं न शक्नुवन्ति, न च आशीवाघदं दािुं
शक्नुवन्ति।
67 न च िे स्वगेिु तवधमीिु तचह्नातन दशघतयिुं शक्नुवन्ति, न
च सूयघवि् प्रकाशतयिुं शक्नुवन्ति, न चन्द्रवि् प्रकाशं दािुं
शक्नुवन्ति।
68 िेभ्यिः पशविः श्रेष्ठािः , यििः िे आच्छादनस्य अधिः गत्ा
स्वस्य साहाय्यं किुं शक्नुवन्ति।
69 ििोऽस्माक
ं देवा इति कर्थमतप न प्रगट्यिे, अििः िेभ्यिः
मा भयम्।
70 यर्था ककडी-उद्याने तबडाििः तकमतप न रक्षति, िर्थैव
िेिां काष्ठदेविािः रजि-सुवणघ-आच्छातदिािः ।
71 िर्थैव िेिां काष्ठदेविािः रजिसुवणणिः आच्छातदिािः
फिोद्यानस्य श्वेिकण्टकसदृशािः सन्ति, यन्तस्मन् प्रत्येक
ं
पतक्षणिः उपतवशन्ति। यर्था मृिशरीरस्य पूवघििः अन्धकारे।
72 िेिु जजघरेण उज्ज्वि-बैंगनी-वणेन यूयं िान् देवािः न
इति ज्ञास्यर्थ, पिाि् िे स्वयमेव भतक्षिािः भतवष्यन्ति, देशे च
तनिनीयािः भतवष्यन्ति।
73 अिएव धमाघत्मा यस्य मूतिघिः नान्तस्त, सिः श्रेष्ठिः , यििः सिः
अपमानाि् दूरिः भतवष्यति।

More Related Content

Similar to Sanskrit - Letter of Jeremiah.pdf

Similar to Sanskrit - Letter of Jeremiah.pdf (18)

Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdfSanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
 
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdfSanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
Sanskrit - The First Gospel of the Infancy of Jesus Christ.pdf
 
Sanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdfSanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
atma nirupana concept.pptx
atma nirupana concept.pptxatma nirupana concept.pptx
atma nirupana concept.pptx
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
 
शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Patangali
PatangaliPatangali
Patangali
 
Sanskrit - Tobit.pdf
Sanskrit - Tobit.pdfSanskrit - Tobit.pdf
Sanskrit - Tobit.pdf
 
Haariitagiitaa
HaariitagiitaaHaariitagiitaa
Haariitagiitaa
 
Sanskrit - Susanna.pdf
Sanskrit - Susanna.pdfSanskrit - Susanna.pdf
Sanskrit - Susanna.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 

More from Filipino Tracts and Literature Society Inc.

More from Filipino Tracts and Literature Society Inc. (20)

Dutch - The Epistle of Ignatius to the Philadelphians.pdf
Dutch - The Epistle of Ignatius to the Philadelphians.pdfDutch - The Epistle of Ignatius to the Philadelphians.pdf
Dutch - The Epistle of Ignatius to the Philadelphians.pdf
 
Dogri - The Epistle of Ignatius to the Philadelphians.pdf
Dogri - The Epistle of Ignatius to the Philadelphians.pdfDogri - The Epistle of Ignatius to the Philadelphians.pdf
Dogri - The Epistle of Ignatius to the Philadelphians.pdf
 
Dari Persian - The Epistle of Ignatius to the Philadelphians.pdf
Dari Persian - The Epistle of Ignatius to the Philadelphians.pdfDari Persian - The Epistle of Ignatius to the Philadelphians.pdf
Dari Persian - The Epistle of Ignatius to the Philadelphians.pdf
 
Danish - The Epistle of Ignatius to the Philadelphians.pdf
Danish - The Epistle of Ignatius to the Philadelphians.pdfDanish - The Epistle of Ignatius to the Philadelphians.pdf
Danish - The Epistle of Ignatius to the Philadelphians.pdf
 
Czech - The Epistle of Ignatius to the Philadelphians.pdf
Czech - The Epistle of Ignatius to the Philadelphians.pdfCzech - The Epistle of Ignatius to the Philadelphians.pdf
Czech - The Epistle of Ignatius to the Philadelphians.pdf
 
Croatian - The Epistle of Ignatius to the Philadelphians.pdf
Croatian - The Epistle of Ignatius to the Philadelphians.pdfCroatian - The Epistle of Ignatius to the Philadelphians.pdf
Croatian - The Epistle of Ignatius to the Philadelphians.pdf
 
Corsican - The Epistle of Ignatius to the Philadelphians.pdf
Corsican - The Epistle of Ignatius to the Philadelphians.pdfCorsican - The Epistle of Ignatius to the Philadelphians.pdf
Corsican - The Epistle of Ignatius to the Philadelphians.pdf
 
Chinese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdf
Chinese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdfChinese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdf
Chinese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdf
 
Chinese (Simplified) - The Epistle of Ignatius to the Philadelphians.pdf
Chinese (Simplified) - The Epistle of Ignatius to the Philadelphians.pdfChinese (Simplified) - The Epistle of Ignatius to the Philadelphians.pdf
Chinese (Simplified) - The Epistle of Ignatius to the Philadelphians.pdf
 
Chinese (Literary) - The Epistle of Ignatius to the Philadelphians.pdf
Chinese (Literary) - The Epistle of Ignatius to the Philadelphians.pdfChinese (Literary) - The Epistle of Ignatius to the Philadelphians.pdf
Chinese (Literary) - The Epistle of Ignatius to the Philadelphians.pdf
 
Chichewa - The Epistle of Ignatius to the Philadelphians.pdf
Chichewa - The Epistle of Ignatius to the Philadelphians.pdfChichewa - The Epistle of Ignatius to the Philadelphians.pdf
Chichewa - The Epistle of Ignatius to the Philadelphians.pdf
 
Chhattisgarhi - The Epistle of Ignatius to the Philadelphians.pdf
Chhattisgarhi - The Epistle of Ignatius to the Philadelphians.pdfChhattisgarhi - The Epistle of Ignatius to the Philadelphians.pdf
Chhattisgarhi - The Epistle of Ignatius to the Philadelphians.pdf
 
Cebuano - The Epistle of Ignatius to the Philadelphians.pdf
Cebuano - The Epistle of Ignatius to the Philadelphians.pdfCebuano - The Epistle of Ignatius to the Philadelphians.pdf
Cebuano - The Epistle of Ignatius to the Philadelphians.pdf
 
Catalan - The Epistle of Ignatius to the Philadelphians.pdf
Catalan - The Epistle of Ignatius to the Philadelphians.pdfCatalan - The Epistle of Ignatius to the Philadelphians.pdf
Catalan - The Epistle of Ignatius to the Philadelphians.pdf
 
Cantonese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdf
Cantonese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdfCantonese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdf
Cantonese (Traditional) - The Epistle of Ignatius to the Philadelphians.pdf
 
Portuguese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Portuguese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxPortuguese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Portuguese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
English - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdfEnglish - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdf
 
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdfBurmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
Burmese (Myanmar) - The Epistle of Ignatius to the Philadelphians.pdf
 
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdf
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdfBulgarian - The Epistle of Ignatius to the Philadelphians.pdf
Bulgarian - The Epistle of Ignatius to the Philadelphians.pdf
 
Bosnian - The Epistle of Ignatius to the Philadelphians.pdf
Bosnian - The Epistle of Ignatius to the Philadelphians.pdfBosnian - The Epistle of Ignatius to the Philadelphians.pdf
Bosnian - The Epistle of Ignatius to the Philadelphians.pdf
 

Sanskrit - Letter of Jeremiah.pdf

  • 1.
  • 2. अध्याय 1 1 एकस्य पत्रस्य प्रतितितपिः , या जेरेमी बेतबिोनराजेन बेतबिोनदेशं प्रति बद्धान् नेिुम् आज्ञापतयिुं प्रेतििवान्। 2 यूयं परमेश् वरस् य समक्षं यि् पापं क ृ िवन् ििः , िदर्थं यूयं बेतबिोनराजेन नबूकोदोनोसोरेण बातबिोनदेशं प्रति बद्धािः गतमष्यर्थ। 3 िदा यूयं बातबिोनदेशम् आगतमष्यर्थ, ित्र बहुविं दीर्घकािं यावि् सप्तपुस्तकातन यावि् तिष्ठर्थ, िििः परं अहं युष्मान् िििः शान्तिपूवघक ं दूरं नतयष्यातम। 4 इदानीं यूयं बेतबिोने रजिसुवणघकाष्ठदेविािः स्कन्धेिु धृिान् द्रक्ष्यर्थ ये राष्ट्राणां भयं जनयन्ति। 5 अििः सावधानािः भविु यि् यूयं कदातप परदेशीयानां सदृशािः न भवेयुिः , िेिां पुरििः पृष्ठििः च जनसमूहं दृष्ट्वा िेिां पूजां क ु वघििः न भवेयुिः । 6 तकिु यूयं हृदयेन वदर्थ, हे प्रभो, अस्मातभिः त्ां पूजनीयम्। 7 मम दूििः भवन्तभिः सह अन्तस्त, अहं च भवििः प्राणानां पािनं करोतम। 8 िेिां तजह्वा कायघकिृघणा मतिष्ट्ा भवति, िे स्वयम् स्वणेन रजिेन आच्छातदिािः च भवन्ति। िर्थातप िे तमथ्या एव, वक्ुं न शक्नुवन्ति। 9 सुवणं गृहीत्ा समिैतिक ं गिुं प्रीयमाणायािः क ु माररकायािः इव स्वदेवस्य तशरतस मुक ु टं तनमाघन्ति। 10 कदातचि् याजकािः स्वदेवेभ्यिः सुवणं रजिं च प्रसारयन्ति, िि् च स्वयमेव प्रयच्छन्ति। 11 आम्, िे सामान्यवेश्याभ्यिः िि् दास्यन्ति, रजिस्य, सुवणघस्य, काष्ठस्य च देवािः सििः िान् मनुष्यान् इव वस्त्ैिः अिङ् क ृ त्य स्थापतयष्यन्ति। 12 िर्थातप एिे देवािः बैंगनीवस्त्ेण आवृिािः अतप जिमपिियोिः आत्मानं िारतयिुं न शक्नुवन्ति। 13 िे मन्तिरस्य रजिः कारणििः मुखं माजघयन्ति यदा िेिां उपरर बहु भवति। 14 यिः कतिि् अपराधं किुं न शक्नोति सिः देशस्य न्यायाधीशिः इव राजदण्डं धारयति। 15 िस्य दतक्षणहस्ते खड्गिः परशुिः च अन्तस्त, तकिु युद्धाि् चोरेभ्यिः च आत्मानं मोचतयिुं न शक्नोति। 16 येन िे देवािः न इति ज्ञायिे, अििः िेभ्यिः मा भयाि। 17 यर्था मनुष्यिः यि् पात्रं प्रयुङ् क्े िर्था िस्य भग्नस्य तकमतप मूल्यं नान्तस्त; िेिां देवानां तविये अतप िर्थैव भवति, यदा िे मन्तिरे स्थातपिािः भवन्ति िदा िेिां नेत्रातण प्रतवशििः पादयोिः रजिः पूणाघिः भवन्ति। 18 यर्था राज्ञिः अपराधं क ु वघििः िस्य मृत्योिः क ृ िे द्वारं सवघिो तनियिः भवति, िर्थैव याजकािः स्वमन्तिरातण द्वारैिः , क ु ण्डिैिः , शिाकातभिः च बन्धनं क ु वघन्ति, मा भूि् िेिां देवािः िुटेरैिः न िुन्तििािः भवन्ति। 19 िेभ्यिः दीपािः प्रज्वाियन्ति, आम्, स्वस्य अपेक्षया अतधक ं , यस्माि् िे एक ं न पश्यन्ति। 20 िे मन्तिरस्य एकस्य मयूखस्य इव सन्ति, िर्थातप िे वदन्ति यि् िेिां हृदयं पृतर्थव्ािः बतहिः सरतितभिः क्षुण्णं भवति। यदा च िातन वस्त्ातण च खादन्ति िदा िे िि् न अनुभवन्ति। 21 मन्तिराि् तनगघिा धूमेन िेिां मुखं क ृ ष्णं भवति। 22 िेिां शरीरेिु तशरतस च बल्ािः , तनगिािः , पतक्षणिः , तबडािािः अतप उपतवशन्ति। 23 एिेन यूयं ज्ञास्यर्थ यि् िे देवािः न सन्ति, अििः िेभ्यिः मा भयाि। 24 िेिां सुिरं किुं िेिां पररििः यि् सुवणं विघिे, िर्थातप िे जिमं न माजघयन्ति, िे न प्रकाशतयष्यन्ति, यििः िेिां गतििसमये अतप िि् न अनुभूयिे स्म। 25 येिु तनिः श्वासिः नान्तस्त, िातन वस्तूतन बहुमूल्येन तियिे। 26 िे स्कन्धेिु वहन्ति, िेिां पादािः नान्तस्त येन िे मनुष्यान् प्रति तकमतप मूल्यं न वदन्ति। 27 िेिां सेवकािः अतप िन्तििािः भवन्ति, यििः िे कदातप भूमौ पिन्ति चेि् िे स्वयमेव उतितष्ठिुं न शक्नुवन्ति, यतद कतिि् िान् उद् धृत्य स्थापयति ितहघ िे स्वयमेव चतििुं न शक्नुवन्ति। िे स्वं ऋजुं किुं शक्नुवन्ति, तकिु िे मृिानां इव िेिां पुरििः दानं स्थापयन्ति। 28 िेिां पुरोतहिािः तवियन्ति दुरुपयोगं च क ु वघन्ति। िर्थैव िेिां भायाघिः िस्य भागं िवणे तनतक्षपन्ति; तकिु तनधघनानाम् अशक्ानाम् च िस्माि् तकमतप न ददति। 29 रजस्विा न्तस्त्यिः बािशयस्थािः न्तस्त्यिः च स्वयज्ञं खादन्ति, एिेन यूयं ज्ञास्यर्थ यि् िे देवािः न सन्ति, िेभ्यिः मा भयम्। 30 कर्थं तह िे देवािः कथ्यिे? यििः न्तस्त्यिः रजिसुवणघकाष्ठदेविानां पुरििः मांसं स्थापयन्ति। 31 याजकािः स्वमन्तिरेिु उपतवशन्ति, िेिां वस्त्ं तवदाररिं, तशरिः दाढ्यं च मुन्तण्डिं, तशरतस तकमतप नान्तस्त। 32 िे स्वदेवानां पुरििः गजघन्ति, रोदन्ति च, यर्था मनुष्यािः मृिे उत्सवे क ु वघन्ति। 33 याजकािः अतप स्ववस्त्ातण उद् धृत्य भायां बािकान् च धारयन्ति। 34 कतिि् िेिां दुष्क ृ िं करोति वा भद्रं करोति वा, िे िस्य प्रतिकारं किुं न शक्नुवन्ति, िे न राजानं स्थापतयिुं न शक्नुवन्ति, न च िं अविारतयिुं शक्नुवन्ति। 35 िर्थैव िे धनं धनं वा दािुं न शक्नुवन्ति, यद्यतप कतिि् िेभ्यिः प्रतिज्ञां क ृ त्ा िि् न पाितयत्ा िि् न याचतयष्यन्ति। 36 िे न कतिि् मृत्योिः त्राणं किुं शक्नुवन्ति, न च दुबघिान् परािमीभ्यिः मोचतयिुं शक्नुवन्ति। 37 िे अन्धस्य दृतष्ट्गोचरं किुं न शक्नुवन्ति, न च कन्तस्मंतिि् दुिः खे साहाय्यं किुं शक्नुवन्ति। 38 िे तवधवायां दयां किुं न शक्नुवन्ति, न च तपिृणां प्रति तहिं किुं शक्नुवन्ति। 39 िेिां काष्ठदेविािः सुवणघरजिैिः आच्छातदिािः पवघिाि् उत्कीणाघिः तशिािः इव सन्ति, िान् भजििः िन्तििािः भतवष्यन्ति।
  • 3. 40 यदा कल्दीया अतप िान् अपमानयन्ति िदा कर्थं मनुष्यिः िान् देवािः इति तचियेि्? 41 यतद िे कञ्चन मूक ं वदिां न शक्नुवन् िं आनयन्ति, बेिं च प्रार्थघयन्ति यि् सिः वक्ुं समर्थघिः इव वक्ुं शक्नोति। 42 िर्थातप िे स्वयम् एिि् अवगत्य िान् त्यक्ुं न शक्नुवन्ति, यििः िेिां ज्ञानं नान्तस्त। 43 न्तस्त्यिः अतप रिुबद्धािः मागे उपतवष्ट्ािः गन्धार्थं चोकरं दहन्ति, तकिु यतद िेिु कतिि् गच्छन् क े नतचि् आक ृ ष्ट्िः िस्य सह शयनं करोति ितहघ सा स्वसखीं तनिति यि् सा स्वसदृशा योग्या न मन्यिे , न च िस्यािः रिुिः भग्निः । 44 िेिु यन्तत्कमतप तियिे िि् तमथ्या, ितहघ कर्थं िे देवािः इति तचन्त्यम् उच्यिे वा? 45 िे काष्ठकारैिः सुवणघकारैिः च तनतमघिािः सन्ति, िे अन्यि् तकमतप न भतविुम् अहघन्ति, यदर्थं श्रतमकािः िान् भतविुं इच्छन्ति। 46 ये जनािः िान् तनतमघिवििः िे कदातप दीर्घकािं यावि् स्थािुं न शक्नुवन्ति; कर्थं ितहघ िेभ्यिः तनतमघिािः पदार्थाघिः देवािः भवेयुिः ? 47 यििः िे अनृिं तनिां च पिाि् आगतमष्यमाणानां क ृ िे त्यक्वििः । 48 यदा िेिु युद्धं वा व्ातधिः वा आगच्छति िदा याजकािः स्वयमेव यत्र तनगूढािः भवेयुिः , ित्रैव तवचारयन्ति। 49 ितहघ मनुष्यािः कर्थं न ज्ञास्यन्ति यि् िे देवािः न सन्ति, ये युद्धाि्, व्ातधििः वा आत्मानं न िारतयिुं शक्नुवन्ति? 50 िातन काष्ठातन एव, रजिसुवणेन आच्छातदिातन च दृष्ट्वा अनिरम् िे तमथ्या इति ज्ञास्यति। 51 सवेिां राष्ट्राणां राजानां च स्पष्ट्िया एिि् प्रिीयिे यि् िे देवािः न सन्ति, तकिु मनुष्याणां हस्तकमाघतण सन्ति, िेिु ईश्वरस्य कायं नान्तस्त। 52 िेन देविा न इति क े न ज्ञास्यति? 53 न िे देशे राजानं स्थापतयिुं न शक्नुवन्ति, न च मनुष्याणां वृतष्ट्ं दािुं शक्नुवन्ति। 54 न च िे स्वकारणं न्यायं किुं न शक्नुवन्ति, अपराधस्य तनवारणं वा किुं न शक्नुवन्ति, यििः िे स्वगघपृतर्थव्ािः मध्ये काकािः इव सन्ति। 55 िदा काष्ठदेविानां गृहे वा सुवणघरजिेन वा आच्छातदिस्य अतग्निः पिति, िदा िेिां याजकािः पिातयिािः पिातयिािः च भतवष्यन्ति। तकिु िे स्वयं मयूखवि् दग्ािः भतवष्यन्ति। 56 अतप च िे कञ्चन राजानं शत्रून् वा सतहिुं न शक्नुवन्ति, ितहघ कर्थं िे देवािः इति तचितयिुं वा वक्ुं वा? 57 न च िे काष्ठदेविा रजिेन सुवणेन वा आच्छातदिािः चोराणां िुटेराणां वा पिायनं किुं शक्नुवन्ति। 58 येिां सुवणं रजिं च वस्त्ं च वस्त्ं धारयन्ति, िे बिवििः गृहीत्ा गच्छन्ति, न च स्वसहायं किुं समर्थाघिः । 59 अििः िादृशानां तमथ्यादेविानां अपेक्षया स्वशन्तक्ं दशघयन् राजा भतविुं श्रेयिः , अन्यर्था गृहे िाभप्रदिः पात्रिः , यस्य स्वातमनिः उपयोगिः भतवष्यति। गृहे द्वारं वा, ित्र िादृशातन वस्तूतन स्थापतयिुं, िादृशानां तमथ्यादेविानां अपेक्षया। अर्थवा प्रासादे काष्ठस्तम्भिः , िादृशानां तमथ्यादेविानां अपेक्षया। 60 सूयघिः चन्द्रिः िारा च उज्ज्विािः स्वकायं किुं प्रेतििािः च आज्ञापािकािः सन्ति। 61 िर्थैव तवद् युतद्वस्फ ु रति सुदृढं दृश्यिे; िर्थैव च सवेिु देशे वायुिः प्रवहति। 62 यदा परमेश् वरिः मेर्ान् समस् य संसारं गिुम् आज्ञापयति िदा िे यर्था आज्ञातपिािः िर्था क ु वघन्ति। 63 ऊर्ध्घििः पवघिकाष्ठातन भक्षतयिुं प्रेतिििः अतग्निः यर्था आज्ञातपिं करोति, तकिु एिे िेिां सदृशािः न दशघने न च सामथ्येन। 64 अिस् िे देवािः इति न कल्पनीयम्, न च वक्ुं शक्यिे, यििः िे न कारणानां न्यायं किुं न च मनुष्याणां तहिं किुं समर्थाघिः सन्ति। 65 िेन देविा न इति ज्ञात्ा िेभ्यिः मा भयाि। 66 िे राजान् शापं दािुं न शक्नुवन्ति, न च आशीवाघदं दािुं शक्नुवन्ति। 67 न च िे स्वगेिु तवधमीिु तचह्नातन दशघतयिुं शक्नुवन्ति, न च सूयघवि् प्रकाशतयिुं शक्नुवन्ति, न चन्द्रवि् प्रकाशं दािुं शक्नुवन्ति। 68 िेभ्यिः पशविः श्रेष्ठािः , यििः िे आच्छादनस्य अधिः गत्ा स्वस्य साहाय्यं किुं शक्नुवन्ति। 69 ििोऽस्माक ं देवा इति कर्थमतप न प्रगट्यिे, अििः िेभ्यिः मा भयम्। 70 यर्था ककडी-उद्याने तबडाििः तकमतप न रक्षति, िर्थैव िेिां काष्ठदेविािः रजि-सुवणघ-आच्छातदिािः । 71 िर्थैव िेिां काष्ठदेविािः रजिसुवणणिः आच्छातदिािः फिोद्यानस्य श्वेिकण्टकसदृशािः सन्ति, यन्तस्मन् प्रत्येक ं पतक्षणिः उपतवशन्ति। यर्था मृिशरीरस्य पूवघििः अन्धकारे। 72 िेिु जजघरेण उज्ज्वि-बैंगनी-वणेन यूयं िान् देवािः न इति ज्ञास्यर्थ, पिाि् िे स्वयमेव भतक्षिािः भतवष्यन्ति, देशे च तनिनीयािः भतवष्यन्ति। 73 अिएव धमाघत्मा यस्य मूतिघिः नान्तस्त, सिः श्रेष्ठिः , यििः सिः अपमानाि् दूरिः भतवष्यति।