SlideShare a Scribd company logo
1 of 7
Download to read offline
ूथमः समािधपादः॥
1.अथ योगानुशासनम ्।
2.योगिश्चत्तवृित्तिनरोधः।
3.तदा िष्टु ः ःवरूपेऽवःथानम ्।
4.वृित्तसारूप्यम ् इतरऽ।
5.वृत्तयः पञ्चतय्यः िक्लष्टा आिक्लष्टाः।
6.ूमाणिवपयर्यिवकल्पिनिाःमृतयः।
7.ूत्यक्षानुमानागमाः ूमाणािन।
8.िवपयर्यो िमथ्याज्ञानम ् अतिपूितष्ठम ्।
                             ू
9.शब्दज्ञानानुपाती वःतुशून्यो िवकल्पः।
10.अभावूत्ययालम्बना वृित्तिनर्िा।
11.अनुभतिवषयासंूमोषः ःमृित।
       ू
12.अभ्यासवैराग्याभ्यां तिन्नरोधः।
13.तऽ िःथतौ यत्नोऽभ्यासः।
14.स तु दीघर्कालनैरन्तयर्सत्कारासेिवतो दृढभूिमः।
15.दृष्टानुौिवकिवषयिवतृंणःय वशीकारसंज्ञा वैराग्यम ्।
16.तत्परं पुरुषाख्यातेगुणवैतंण्यम ्।
                        र्  ृ
17.िवतकिवचारानन्दािःमतारूपानुगमात ् संूज्ञातः।
       र्
18.िवरामूत्ययाभ्यासपूवः संःकारशेषोऽन्यः।
                      र्
19.भवूत्ययो िवदे हूकृ ितलयानाम ्।
20.ौद्धावीयर्ःमृितसमािधूज्ञापूवक इतरे षाम ्।
                               र्
21.तीोसंवेगानामासन्नः।
22.मृदमध्यािधमाऽत्वात ् ततोऽिप िवशेषः।
      ु
23.ईश्वरूिणधानाद् वा।
24.क्लेशकमर्िवपाकाशयैरपरामृष्टः पुरुषिवशेष ईश्वरः।
25.तऽ िनरितशयं सवर्ज्ञत्वबीजम ्।
26.स पूवषाम ् अिप गुरुः कालेनानवच्छे दात ्।
        ेर्
27.तःय वाचकः ूणवः।
28.तज्जपःतदथर्भावनम ्।
29.ततः ूत्यक्चेतनािधगमोऽप्यन्तरायाभावश्च।
30.व्यािधःत्यानसंशयूमादालःयािवरितॅािन्तदशर्नालब्धभूिमकत्वानविःथतत्वािन
िचत्तिवक्षेपाःतेऽन्तरायाः।
31.दःखदौमर्नःयाङ्गमेजयत्वश्वासूश्वासा िवक्षेपसहभुवः।
    ु
32.तत्ूितषेधाथर्म ् एकतत्त्वाभ्यासः।
33.मैऽीकरुणामुिदतोपेक्षाणां सुखदःखपुण्यापुण्यिवषयाणां भावनातिश्चत्तूसादम ्।
                                ु
34.ूच्छदर् निवधारणाभ्यां वा ूाणःय।
35.िवषयवती वा ूवृित्तरुत्पन्ना मनसः िःथितिनबिन्धनी।
36.िवशोका वा ज्योितंमती।
37.वीतरागिवषयं वा िचत्तम ्।
38.ःवप्निनिाज्ञानालम्बनं वा।
39.यथािभमतध्यानाद् वा।
40.परमाणु परममहत्त्वान्तोऽःय वशीकार।
41.क्षीणवृत्तेरिभजातःयेव मणेमहीतृमहणमाह्येषु तत्ःथतदञ्जनतासमापित्तः।
                             र्
42.तऽ शब्दाथर्ज्ञानिवकल्पैः संकीणार् सिवतकार् समापित्तः।
43.ःमृितपिरशुद्धौ ःवरूपशून्येवाथर्माऽिनभार्सा िनिवर्तकार्।
44.एतयैव सिवचारा िनिवर्चारा च सूआमिवषया व्याख्याता।
45.सूआमिवषयत्वं चािलङ्गपयर्वसानम ्।
46.ता एव सबीजः समािधः।
47.िनिवर्चारवैशारद्येऽध्यात्मूसादः।
48.ऋतंभरा तऽ ूज्ञा।
49.ौुतानुमानूज्ञाभ्याम ् अन्यिवषया िवशेषाथर्त्वात ्।
50.तज्जः संःकारो न्यसंःकारूितबन्धी।
51.तःयािप िनरोधे सवर्िनरोधािन्नबीर्जः समािधः।
                                     िद्वतीयः साधनपादः॥
1.तपःःवाध्यायेश्वरूिणधानािन िबयायोगः।
2.समािधभावनाथर्ः क्लेशतनूकरणाथर्श्च।
3.अिवद्यािःमतारागद्वे षािभिनवेशाः क्लेशाः।
4.अिवद्या क्षेऽम ् उत्तरे षां ूसुप्ततनुिविच्छन्नोदाराणाम ्।
5.अिनत्याशुिचदःखानात्मसु िनत्यशुिचसुखात्मख्याितरिवद्या।
              ु
6.दृग्दशर्नशक्त्योरे कात्मतेवािःमता।
7.सुखानुशायी रागः।
8.दःखानुशायी द्वे षः।
   ु
9.ःवरसवाही िवदषोऽिप तथारूढोऽिभिनवेशः।
              ु
10.ते ूितूसवहे याः सूआमाः।
11.ध्यानहे याःतद्वत्तयः।
                  ृ
12.क्लेशमूलः कमार्शयो दृष्टादृष्टजन्मवेदनीयः।
13.सित मूले तिद्वपाको जात्यायुभोर्गाः।
14.ते ह्लादपिरतापफलाः पुण्यापुण्यहे तुत्वात ्।
15.पिरणामतापसंःकारदःखैगणवृित्तिवरोधाच्च दःखम ् एव सवर्ं िववेिकनः।
                   ु   ुर्               ु
16.हे यं दःखम ् अनागतम ्।
          ु
17.िष्टदृँययोः संयोगो हे यहे तुः।
18.ूकाशािबयािःथितशीलं भूतेिन्ियात्मक भागापवगार्थर्ं दृँयम ्।
                                    ं
19.िवशेषािवशेषिलङ्गमाऽािलङ्गािन गुणपवार्िण।
20.िष्टा दृिशमाऽः शुद्धोऽिप ूत्ययानुपँयः।
21.तदथर् एव दृँयःयात्मा।
22.कृ ताथर्ं ूित नष्टमप्यनष्टं तदन्यसाधारणत्वात ्।
23.ःवःवािमशक्त्योः ःवरूपोपलिब्धहे तुः संयोगः।
24.तःय हे तुरिवद्या।
25.तदभावात ् संयोगाभावो हानं तदृशेः कवल्यम ्।
                                     ै
26.िववेकख्याितरिवप्लवा हानोपायः।
27.तःय सप्तधा ूान्तभूिमः ूज्ञा।
28.योगाङ्गानुष्ठानादशुिद्धक्षये ज्ञानदीिप्तरा िववेकख्यातेः।
29.यमिनयमासनूाणायामूत्याहारधारणाध्यानसमाधयोऽष्टाव अङ्गािन।
30.अिहं सासत्याःतेयॄह्मचयार्पिरमहा यमाः।
31.जाितदे शकालसमयानविच्छन्नाः सावर्भौमा महाोतम ्।
32.शौचसंतोषतपःःवाध्यायेश्वरूिणधानािन िनयमाः।
33.िवतकबाधने ूितपक्षभावनम ्।
       र्
34.िवतकार् िहं सादयः कृ तकािरतानुमोिदता लोभबोधमोहपूवका मृदमध्यािधमाऽा
                                                    र्    ु
दःखाज्ञानानन्तफला इित ूितपक्षभावनम ्।
 ु
35.अिहं साूितष्ठायां तत्सिन्नधौ वैरात्यागः।
36.सत्यूितष्ठायां िबयाफलाौत्वम ्।
37.अःतेयूितष्ठायं◌ा सवर्रत्नोपःथानम ्।
38.ॄह्मचयर्ूितष्ठायां वीयर्लाभः।
39.अपिरमहःथैयेर् जन्मकथंतासंबोधः।
40.शौचात ् ःवाङ्गजुगुप्सा परै रसंसगर्ः।
41.सत्त्वशुिद्धसौमनःयैकाग्र्येिन्दयजयात्मदशर्नयोग्यत्वािन च।
42.संतोषाद् अनुत्तमः सुखलाभः।
43.कायेिन्ियिसिद्धरशुिद्धक्षयात ् तपसः।
44.ःवाध्यायाद् इष्टदे वतासंूयोगः।
45.समािधिसिद्धरीश्वरूणीधानात ्।
46.िःथरसुखम ् आसनम ्।
47.ूयत्नशैिथल्यानन्तसमापित्तभ्याम ्।
48.ततो द्वन्द्वानिभघातः।
49.तिःमन ् सित श्वासूश्वासयोगर्ितिवच्छे दः ूाणायामः।
50.बाह्याभ्यन्तरःतम्भवृित्तः दशकालसंख्यािभः पिरदृष्टो दीघर्सआमः।
                                                            ू
51.बाह्याभ्यन्तरिवषयाक्षेपी चतुथः।
                                र्
52.ततः क्षीयते ूकाशावरणम ्।
53.धारणासु च योग्यता मनसः।
54.ःवःविवषयासंूयोगे िचत्तःःवरूपानुकार इवेिन्ियाणां ूत्याहारः।
                                    तृतीयः िवभूितपादः॥
1.दे शबन्धिश्चत्ःय धारणा।
2.तऽ ूत्ययैकतानता ध्यानम ्।
3.तद् एवाथर्माऽिनभार्सं ःवरूपशून्यम ् इव समािधः।
4.ऽयम ् एकऽ संयमः।
5.तज्जयात ् ूज्ञाऽऽलोकः।
6.तःय भूिमषु िविनयोगः।
7.ऽयम ् अन्तरङ्गं पूवभ्यः।
                     ेर्
8.तदिप बिहरङ्गं िनबीर्जःय।
9.व्युत्थानिनरोधसंःकारयोरिभभवूादभार्वौ िनरोधक्षणिचत्तान्वयो िनरोधपिरणामः।
                                ु
10.तःय ूशन्तवािहता संःकारात ्।
11.सवार्थतैकामतयोः क्षयोदयौ िचत्तःय समािधपिरणामः।
         र्
12.ततः पुनः शान्तोिदतौ तुल्यूत्ययौ िचत्तःयैकामतापिरणामः।
13.एतेन भूतेिन्ियेषु धमर्लक्षणावःथापिरणामा व्याख्याताः।
14.शान्तोिदताव्यपदे ँयधमार्नपाती धमीर्।
                            ु
15.बमान्यत्वं पिरणामान्यत्वे हे तुः।
16.पिरणामऽयसंयमादतीतानागतज्ञानम ्।
17.शब्दाथर्ूत्ययानाम ् इतरे तराध्यासात ् संकरः तत्ूिवभागसंयमात ् सवर्भूतरुतज्ञानम ्।
18.संःकारसाक्षत्कराणात ् पूवजाितज्ञानम ्।
                            र्
19.ूत्ययःय परिचत्तज्ञानम ्।
20.न च तत ् सालम्बनं, तःयािवषयीभूतत्वात ्।
21.कायरूपसंयमात ् तद्माह्यशिक्तःतम्भे चक्षुः ूकाशासंूयोगेऽन्तधार्नम ्।
22.एतेन शब्दाद्यन्तधार्नमुक्तम ्।
23.सोपबमं िनरुपबमं च कमर् तत्संयमाद् अपरान्तज्ञानम ् अिरष्टेभ्यो वा।
24.मैत्र्यािदषु बलािन।
25.बलेषु हिःतबलादीिन।
26.ूवृत्त्यालोकन्यासात ् सूआमव्यविहतिवूकष्टज्ञानम ्।
                                        ृ
27.भुवनज्ञानं सूयेर् संयमात ्।
28.चन्िे ताराव्यूहज्ञानम ्।
29.ीुवे तद्गितज्ञानम ्।
30नािभचब कायव्यूहज्ञानम ्।
        े
31.कण्ठकपे क्षुित्पपासािनवृित्तः।
        ू
32.कमर्नाड्यां ःथैय।
    ू              र्ं
33.मूधज्योितिष िसद्धदशर्नम ्।
      र्
34.ूाितभाद् वा सवर्म ्।
35.हृदये िचत्तसंिवत ्।
36.सत्त्वपुरुषयोरत्यन्तासंकीणर्योः ूत्ययािवशेषो भोगः पराथर्त्वात ् ःवाथर्सयमात ्
                                                                          ं
पुरुषज्ञानम ्।
37.ततः ूाितभौावणवेदनादशार्ःवादवातार् जायन्ते।
38.ते समाधावुपसगार् व्युत्थाने िसद्धयः।
39.बन्धकारणशैिधल्यात ् ूचारसंवेदनाच्च िचत्तःय परशरीरावेशः।
40.उदानजयाज्जलपङ्ककण्टकािदंवसङ्ग उत्बािन्तश्च।
41.समानजयात ् ूज्वलनम ्।
42.ौोऽाकाशयोः संबन्धसंयमाद् िदव्यं ौोऽम ्।
43.कायाकाशयोः संबन्धसंयमाद् लघुतूलसमापत्तेश्चाकाशगमनम ्।
44.बिहरकिल्पता वृित्तमर्हािवदे हा ततः ूकाशावरणक्षयः।
45.ःथूलःवरूपसूआमान्वयाथर्वत्त्वसंयमाद्भतजयः।
                                       ू
46.ततोऽिणमािदूादभार्वः कायसंपत ् तद्धमार्निभघातश्च।
                ु
47.रूपलावण्यबलवळसंहननत्वािन कायसंपत ्।
48.महणःवरूपािःमतान्वयाथर्वत्त्वसंयमाद् इिन्ियजयः।
49.ततो मनोजिवत्वं िवकरणभावः ूधानजयश्च।
50.सत्त्वपुरुषान्यताख्याितमाऽःय सवर्भावािधष्ठातृत्वं सवर्ज्ञातृत्वं च।
51.तद्वै राग्यादिप दोषबीजक्षये कवल्यम ्।
                                ै
52.ःथान्युपिनमन्ऽणे सङ्गःमयाकरणं पुनः अिनष्टूसङ्गात ्।
53.क्षणतत्बमयोः संयमादिववेकजं ज्ञानम ्।
54.जाितलक्षणदे शैरन्ताऽनवच्छे दात ् तुल्ययोःततः ूितपित्तः।
55.तारक सवर्िवषयं सवर्थािवषयम ् अबमं चेित िववेकजं ज्ञानमं।
       ं
56.सत्त्वपुरुषयोः शुिद्धसाम्ये कवल्यम ् इित।
                                ै
                                    चतुथः कवल्यपादः॥
                                        र् ै
1.जन्मौषिधमन्ऽतपः समािधजाः िसद्धयः।
2.जात्यन्तरपिरणामः ूकृ त्यापूरात ्।
3.िनिमत्तम ् अूयोजक ूकृ तीनां वरणभेदःतु ततः क्षेिऽकवत ्।
                   ं
4.िनमार्णािचत्तान्यिःमतामाऽात ्।
5.ूवृित्तभेदे ूयोजक िचत्तम ् एकम ् अनेकषाम ्।
                   ं                   े
6.तऽ ध्यानजम ् अनाशयम ्।
7.कमार्शुक्लाकंणं योगुनः िऽिवधम ् इतरे षाम ्।
              ृ
8.ततःतद्वपाकानुगुणानाम ् एविभव्यिक्तवार्सनानाम ्।
9.जाितदे शकालव्यविहतानाम ् अप्यानन्तयर्ं, ःमृितसंःकारयोः एकरूपत्वात ्।
10.तासाम ् अनािदत्वं चािशषो िनत्यत्वात ्।
11.हे तुफलाौयालम्बनैः संगहीतत्वाद् एषाम ् अभावे तदभावः।
                         ृ
12.अतीतानागतं ःवरूपतोऽःत्यध्वभेदाद् धमार्णाम ्।
13.ते व्यक्तसूआमा गुणात्मानः।
14.पिरणामैकत्वाद् वःतुतत्त्वम ्।
15.वःतुसाम्ये िचत्तभेदात ् तयोिवर्भक्तः पन्थाः।
16.तदपरागापेक्षत्वात ् िचत्तःयवःतु ज्ञाताज्ञातम ्।
     ु
17.सदा ज्ञातािश्चत्तवृत्तयःतत्ूभोः पुरुषःयापिरणािमत्वात ्।
18.न तत ् ःवाभासंदृँयत्वात ्।
19.एकसमयो चोभयानवधारणम ्।
20.िचत्तान्तरदृँये बुिद्धबूद्धेरितूसङ्गः ःमृितसंकरश्च।
21.िचतेरूितसंबमायाःतदाकारापत्तौ ःवबुिद्धसंवेदनम ्।
22.िष्टृ दृँयोपरक्त िचत्तं सवार्थम ्।
                  ं              र्
23.तदसंख्येयवासनािचऽम ् अिप पराथर्ं संहत्यकािरत्वात ्।
24. िवशेषदिशर्न आत्माभावभावनािविनवृित्तः।
25.तदा िववेकिनम्नं कवल्यूग्भारं िचत्तं।
                    ै
26.तिच्छिे षु ूत्ययान्तरािण संःकारे भ्यः।
27.हानम ् एषां क्लेशवदक्तम ्।
                      ु
28.ूसंख्यानेऽप्यकसीदःय सवर्थािववेकख्यातेधममेघः समािधः।
                 ु                       र् र्
29.ततः क्लेशकमर्िनवृित्तः।
30.तदा सरवावरणमलापेतःय ज्ञानःयाऽनन्त्याज्ज्ञेयम ् अल्पम ्।
31.ततः कृ ताथार्नां पिरणामबमपिरसमािप्तगुणानाम ्।
                                        र्
32.क्षणूितयोगी पिरणामापरान्तिनमाह्यर्ः बमः।
33.पुरुषाथर्शून्यानां गुणानां ूितूसवः कवल्यं, ःवरूपूितष्ठा वा िचितशिक्तरे ित।
                                       ै
Patangali

More Related Content

Similar to Patangali

Arthasastra ppt
Arthasastra pptArthasastra ppt
Arthasastra pptSruthi P.A
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfRohanHarbola
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching devdattasarode
 

Similar to Patangali (20)

D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
Arthasastra ppt
Arthasastra pptArthasastra ppt
Arthasastra ppt
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
Sanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdfSanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdf
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
Sanskrit - 1st Maccabees.pdf
Sanskrit - 1st Maccabees.pdfSanskrit - 1st Maccabees.pdf
Sanskrit - 1st Maccabees.pdf
 
Sanskrit - Letter of Jeremiah.pdf
Sanskrit - Letter of Jeremiah.pdfSanskrit - Letter of Jeremiah.pdf
Sanskrit - Letter of Jeremiah.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 

More from Divyasthali Daminedu (20)

Bruhatjatakam
BruhatjatakamBruhatjatakam
Bruhatjatakam
 
Brihatsamhita
BrihatsamhitaBrihatsamhita
Brihatsamhita
 
Balanandanavagra018406mbp 2
Balanandanavagra018406mbp 2Balanandanavagra018406mbp 2
Balanandanavagra018406mbp 2
 
Balanandanavagra018406mbp
Balanandanavagra018406mbpBalanandanavagra018406mbp
Balanandanavagra018406mbp
 
Andhra jyothi panchangam 2011 2012
Andhra jyothi panchangam 2011 2012Andhra jyothi panchangam 2011 2012
Andhra jyothi panchangam 2011 2012
 
Aarogyabhaskaram025569mbp
Aarogyabhaskaram025569mbpAarogyabhaskaram025569mbp
Aarogyabhaskaram025569mbp
 
12817maanasagari035843mbp 2
12817maanasagari035843mbp 212817maanasagari035843mbp 2
12817maanasagari035843mbp 2
 
12817maanasagari035843mbp
12817maanasagari035843mbp12817maanasagari035843mbp
12817maanasagari035843mbp
 
12796muhuurtadar035822mbp 2
12796muhuurtadar035822mbp 212796muhuurtadar035822mbp 2
12796muhuurtadar035822mbp 2
 
12796muhuurtadar035822mbp
12796muhuurtadar035822mbp12796muhuurtadar035822mbp
12796muhuurtadar035822mbp
 
12783muhhuurtach035809mbp
12783muhhuurtach035809mbp12783muhhuurtach035809mbp
12783muhhuurtach035809mbp
 
Upasana book -_fin
Upasana book -_finUpasana book -_fin
Upasana book -_fin
 
Santana venugopala swami vratam
Santana venugopala swami vratamSantana venugopala swami vratam
Santana venugopala swami vratam
 
Sankhustapana muhurta 2
Sankhustapana muhurta 2Sankhustapana muhurta 2
Sankhustapana muhurta 2
 
Sainath
SainathSainath
Sainath
 
Runa vimochana pasupatham
Runa vimochana pasupathamRuna vimochana pasupatham
Runa vimochana pasupatham
 
My manasapuja
My manasapujaMy manasapuja
My manasapuja
 
Guravenamaha
GuravenamahaGuravenamaha
Guravenamaha
 
Ganesha manasapuja
Ganesha manasapujaGanesha manasapuja
Ganesha manasapuja
 
Eesya vasyopanishad
Eesya vasyopanishadEesya vasyopanishad
Eesya vasyopanishad
 

Patangali

  • 1. ूथमः समािधपादः॥ 1.अथ योगानुशासनम ्। 2.योगिश्चत्तवृित्तिनरोधः। 3.तदा िष्टु ः ःवरूपेऽवःथानम ्। 4.वृित्तसारूप्यम ् इतरऽ। 5.वृत्तयः पञ्चतय्यः िक्लष्टा आिक्लष्टाः। 6.ूमाणिवपयर्यिवकल्पिनिाःमृतयः। 7.ूत्यक्षानुमानागमाः ूमाणािन। 8.िवपयर्यो िमथ्याज्ञानम ् अतिपूितष्ठम ्। ू 9.शब्दज्ञानानुपाती वःतुशून्यो िवकल्पः। 10.अभावूत्ययालम्बना वृित्तिनर्िा। 11.अनुभतिवषयासंूमोषः ःमृित। ू 12.अभ्यासवैराग्याभ्यां तिन्नरोधः। 13.तऽ िःथतौ यत्नोऽभ्यासः। 14.स तु दीघर्कालनैरन्तयर्सत्कारासेिवतो दृढभूिमः। 15.दृष्टानुौिवकिवषयिवतृंणःय वशीकारसंज्ञा वैराग्यम ्। 16.तत्परं पुरुषाख्यातेगुणवैतंण्यम ्। र् ृ 17.िवतकिवचारानन्दािःमतारूपानुगमात ् संूज्ञातः। र् 18.िवरामूत्ययाभ्यासपूवः संःकारशेषोऽन्यः। र् 19.भवूत्ययो िवदे हूकृ ितलयानाम ्। 20.ौद्धावीयर्ःमृितसमािधूज्ञापूवक इतरे षाम ्। र् 21.तीोसंवेगानामासन्नः। 22.मृदमध्यािधमाऽत्वात ् ततोऽिप िवशेषः। ु 23.ईश्वरूिणधानाद् वा। 24.क्लेशकमर्िवपाकाशयैरपरामृष्टः पुरुषिवशेष ईश्वरः। 25.तऽ िनरितशयं सवर्ज्ञत्वबीजम ्। 26.स पूवषाम ् अिप गुरुः कालेनानवच्छे दात ्। ेर् 27.तःय वाचकः ूणवः। 28.तज्जपःतदथर्भावनम ्। 29.ततः ूत्यक्चेतनािधगमोऽप्यन्तरायाभावश्च। 30.व्यािधःत्यानसंशयूमादालःयािवरितॅािन्तदशर्नालब्धभूिमकत्वानविःथतत्वािन िचत्तिवक्षेपाःतेऽन्तरायाः। 31.दःखदौमर्नःयाङ्गमेजयत्वश्वासूश्वासा िवक्षेपसहभुवः। ु 32.तत्ूितषेधाथर्म ् एकतत्त्वाभ्यासः।
  • 2. 33.मैऽीकरुणामुिदतोपेक्षाणां सुखदःखपुण्यापुण्यिवषयाणां भावनातिश्चत्तूसादम ्। ु 34.ूच्छदर् निवधारणाभ्यां वा ूाणःय। 35.िवषयवती वा ूवृित्तरुत्पन्ना मनसः िःथितिनबिन्धनी। 36.िवशोका वा ज्योितंमती। 37.वीतरागिवषयं वा िचत्तम ्। 38.ःवप्निनिाज्ञानालम्बनं वा। 39.यथािभमतध्यानाद् वा। 40.परमाणु परममहत्त्वान्तोऽःय वशीकार। 41.क्षीणवृत्तेरिभजातःयेव मणेमहीतृमहणमाह्येषु तत्ःथतदञ्जनतासमापित्तः। र् 42.तऽ शब्दाथर्ज्ञानिवकल्पैः संकीणार् सिवतकार् समापित्तः। 43.ःमृितपिरशुद्धौ ःवरूपशून्येवाथर्माऽिनभार्सा िनिवर्तकार्। 44.एतयैव सिवचारा िनिवर्चारा च सूआमिवषया व्याख्याता। 45.सूआमिवषयत्वं चािलङ्गपयर्वसानम ्। 46.ता एव सबीजः समािधः। 47.िनिवर्चारवैशारद्येऽध्यात्मूसादः। 48.ऋतंभरा तऽ ूज्ञा। 49.ौुतानुमानूज्ञाभ्याम ् अन्यिवषया िवशेषाथर्त्वात ्। 50.तज्जः संःकारो न्यसंःकारूितबन्धी। 51.तःयािप िनरोधे सवर्िनरोधािन्नबीर्जः समािधः। िद्वतीयः साधनपादः॥ 1.तपःःवाध्यायेश्वरूिणधानािन िबयायोगः। 2.समािधभावनाथर्ः क्लेशतनूकरणाथर्श्च। 3.अिवद्यािःमतारागद्वे षािभिनवेशाः क्लेशाः। 4.अिवद्या क्षेऽम ् उत्तरे षां ूसुप्ततनुिविच्छन्नोदाराणाम ्। 5.अिनत्याशुिचदःखानात्मसु िनत्यशुिचसुखात्मख्याितरिवद्या। ु 6.दृग्दशर्नशक्त्योरे कात्मतेवािःमता। 7.सुखानुशायी रागः। 8.दःखानुशायी द्वे षः। ु 9.ःवरसवाही िवदषोऽिप तथारूढोऽिभिनवेशः। ु 10.ते ूितूसवहे याः सूआमाः। 11.ध्यानहे याःतद्वत्तयः। ृ 12.क्लेशमूलः कमार्शयो दृष्टादृष्टजन्मवेदनीयः। 13.सित मूले तिद्वपाको जात्यायुभोर्गाः। 14.ते ह्लादपिरतापफलाः पुण्यापुण्यहे तुत्वात ्।
  • 3. 15.पिरणामतापसंःकारदःखैगणवृित्तिवरोधाच्च दःखम ् एव सवर्ं िववेिकनः। ु ुर् ु 16.हे यं दःखम ् अनागतम ्। ु 17.िष्टदृँययोः संयोगो हे यहे तुः। 18.ूकाशािबयािःथितशीलं भूतेिन्ियात्मक भागापवगार्थर्ं दृँयम ्। ं 19.िवशेषािवशेषिलङ्गमाऽािलङ्गािन गुणपवार्िण। 20.िष्टा दृिशमाऽः शुद्धोऽिप ूत्ययानुपँयः। 21.तदथर् एव दृँयःयात्मा। 22.कृ ताथर्ं ूित नष्टमप्यनष्टं तदन्यसाधारणत्वात ्। 23.ःवःवािमशक्त्योः ःवरूपोपलिब्धहे तुः संयोगः। 24.तःय हे तुरिवद्या। 25.तदभावात ् संयोगाभावो हानं तदृशेः कवल्यम ्। ै 26.िववेकख्याितरिवप्लवा हानोपायः। 27.तःय सप्तधा ूान्तभूिमः ूज्ञा। 28.योगाङ्गानुष्ठानादशुिद्धक्षये ज्ञानदीिप्तरा िववेकख्यातेः। 29.यमिनयमासनूाणायामूत्याहारधारणाध्यानसमाधयोऽष्टाव अङ्गािन। 30.अिहं सासत्याःतेयॄह्मचयार्पिरमहा यमाः। 31.जाितदे शकालसमयानविच्छन्नाः सावर्भौमा महाोतम ्। 32.शौचसंतोषतपःःवाध्यायेश्वरूिणधानािन िनयमाः। 33.िवतकबाधने ूितपक्षभावनम ्। र् 34.िवतकार् िहं सादयः कृ तकािरतानुमोिदता लोभबोधमोहपूवका मृदमध्यािधमाऽा र् ु दःखाज्ञानानन्तफला इित ूितपक्षभावनम ्। ु 35.अिहं साूितष्ठायां तत्सिन्नधौ वैरात्यागः। 36.सत्यूितष्ठायां िबयाफलाौत्वम ्। 37.अःतेयूितष्ठायं◌ा सवर्रत्नोपःथानम ्। 38.ॄह्मचयर्ूितष्ठायां वीयर्लाभः। 39.अपिरमहःथैयेर् जन्मकथंतासंबोधः। 40.शौचात ् ःवाङ्गजुगुप्सा परै रसंसगर्ः। 41.सत्त्वशुिद्धसौमनःयैकाग्र्येिन्दयजयात्मदशर्नयोग्यत्वािन च। 42.संतोषाद् अनुत्तमः सुखलाभः। 43.कायेिन्ियिसिद्धरशुिद्धक्षयात ् तपसः। 44.ःवाध्यायाद् इष्टदे वतासंूयोगः। 45.समािधिसिद्धरीश्वरूणीधानात ्। 46.िःथरसुखम ् आसनम ्। 47.ूयत्नशैिथल्यानन्तसमापित्तभ्याम ्।
  • 4. 48.ततो द्वन्द्वानिभघातः। 49.तिःमन ् सित श्वासूश्वासयोगर्ितिवच्छे दः ूाणायामः। 50.बाह्याभ्यन्तरःतम्भवृित्तः दशकालसंख्यािभः पिरदृष्टो दीघर्सआमः। ू 51.बाह्याभ्यन्तरिवषयाक्षेपी चतुथः। र् 52.ततः क्षीयते ूकाशावरणम ्। 53.धारणासु च योग्यता मनसः। 54.ःवःविवषयासंूयोगे िचत्तःःवरूपानुकार इवेिन्ियाणां ूत्याहारः। तृतीयः िवभूितपादः॥ 1.दे शबन्धिश्चत्ःय धारणा। 2.तऽ ूत्ययैकतानता ध्यानम ्। 3.तद् एवाथर्माऽिनभार्सं ःवरूपशून्यम ् इव समािधः। 4.ऽयम ् एकऽ संयमः। 5.तज्जयात ् ूज्ञाऽऽलोकः। 6.तःय भूिमषु िविनयोगः। 7.ऽयम ् अन्तरङ्गं पूवभ्यः। ेर् 8.तदिप बिहरङ्गं िनबीर्जःय। 9.व्युत्थानिनरोधसंःकारयोरिभभवूादभार्वौ िनरोधक्षणिचत्तान्वयो िनरोधपिरणामः। ु 10.तःय ूशन्तवािहता संःकारात ्। 11.सवार्थतैकामतयोः क्षयोदयौ िचत्तःय समािधपिरणामः। र् 12.ततः पुनः शान्तोिदतौ तुल्यूत्ययौ िचत्तःयैकामतापिरणामः। 13.एतेन भूतेिन्ियेषु धमर्लक्षणावःथापिरणामा व्याख्याताः। 14.शान्तोिदताव्यपदे ँयधमार्नपाती धमीर्। ु 15.बमान्यत्वं पिरणामान्यत्वे हे तुः। 16.पिरणामऽयसंयमादतीतानागतज्ञानम ्। 17.शब्दाथर्ूत्ययानाम ् इतरे तराध्यासात ् संकरः तत्ूिवभागसंयमात ् सवर्भूतरुतज्ञानम ्। 18.संःकारसाक्षत्कराणात ् पूवजाितज्ञानम ्। र् 19.ूत्ययःय परिचत्तज्ञानम ्। 20.न च तत ् सालम्बनं, तःयािवषयीभूतत्वात ्। 21.कायरूपसंयमात ् तद्माह्यशिक्तःतम्भे चक्षुः ूकाशासंूयोगेऽन्तधार्नम ्। 22.एतेन शब्दाद्यन्तधार्नमुक्तम ्। 23.सोपबमं िनरुपबमं च कमर् तत्संयमाद् अपरान्तज्ञानम ् अिरष्टेभ्यो वा। 24.मैत्र्यािदषु बलािन। 25.बलेषु हिःतबलादीिन। 26.ूवृत्त्यालोकन्यासात ् सूआमव्यविहतिवूकष्टज्ञानम ्। ृ
  • 5. 27.भुवनज्ञानं सूयेर् संयमात ्। 28.चन्िे ताराव्यूहज्ञानम ्। 29.ीुवे तद्गितज्ञानम ्। 30नािभचब कायव्यूहज्ञानम ्। े 31.कण्ठकपे क्षुित्पपासािनवृित्तः। ू 32.कमर्नाड्यां ःथैय। ू र्ं 33.मूधज्योितिष िसद्धदशर्नम ्। र् 34.ूाितभाद् वा सवर्म ्। 35.हृदये िचत्तसंिवत ्। 36.सत्त्वपुरुषयोरत्यन्तासंकीणर्योः ूत्ययािवशेषो भोगः पराथर्त्वात ् ःवाथर्सयमात ् ं पुरुषज्ञानम ्। 37.ततः ूाितभौावणवेदनादशार्ःवादवातार् जायन्ते। 38.ते समाधावुपसगार् व्युत्थाने िसद्धयः। 39.बन्धकारणशैिधल्यात ् ूचारसंवेदनाच्च िचत्तःय परशरीरावेशः। 40.उदानजयाज्जलपङ्ककण्टकािदंवसङ्ग उत्बािन्तश्च। 41.समानजयात ् ूज्वलनम ्। 42.ौोऽाकाशयोः संबन्धसंयमाद् िदव्यं ौोऽम ्। 43.कायाकाशयोः संबन्धसंयमाद् लघुतूलसमापत्तेश्चाकाशगमनम ्। 44.बिहरकिल्पता वृित्तमर्हािवदे हा ततः ूकाशावरणक्षयः। 45.ःथूलःवरूपसूआमान्वयाथर्वत्त्वसंयमाद्भतजयः। ू 46.ततोऽिणमािदूादभार्वः कायसंपत ् तद्धमार्निभघातश्च। ु 47.रूपलावण्यबलवळसंहननत्वािन कायसंपत ्। 48.महणःवरूपािःमतान्वयाथर्वत्त्वसंयमाद् इिन्ियजयः। 49.ततो मनोजिवत्वं िवकरणभावः ूधानजयश्च। 50.सत्त्वपुरुषान्यताख्याितमाऽःय सवर्भावािधष्ठातृत्वं सवर्ज्ञातृत्वं च। 51.तद्वै राग्यादिप दोषबीजक्षये कवल्यम ्। ै 52.ःथान्युपिनमन्ऽणे सङ्गःमयाकरणं पुनः अिनष्टूसङ्गात ्। 53.क्षणतत्बमयोः संयमादिववेकजं ज्ञानम ्। 54.जाितलक्षणदे शैरन्ताऽनवच्छे दात ् तुल्ययोःततः ूितपित्तः। 55.तारक सवर्िवषयं सवर्थािवषयम ् अबमं चेित िववेकजं ज्ञानमं। ं 56.सत्त्वपुरुषयोः शुिद्धसाम्ये कवल्यम ् इित। ै चतुथः कवल्यपादः॥ र् ै 1.जन्मौषिधमन्ऽतपः समािधजाः िसद्धयः। 2.जात्यन्तरपिरणामः ूकृ त्यापूरात ्।
  • 6. 3.िनिमत्तम ् अूयोजक ूकृ तीनां वरणभेदःतु ततः क्षेिऽकवत ्। ं 4.िनमार्णािचत्तान्यिःमतामाऽात ्। 5.ूवृित्तभेदे ूयोजक िचत्तम ् एकम ् अनेकषाम ्। ं े 6.तऽ ध्यानजम ् अनाशयम ्। 7.कमार्शुक्लाकंणं योगुनः िऽिवधम ् इतरे षाम ्। ृ 8.ततःतद्वपाकानुगुणानाम ् एविभव्यिक्तवार्सनानाम ्। 9.जाितदे शकालव्यविहतानाम ् अप्यानन्तयर्ं, ःमृितसंःकारयोः एकरूपत्वात ्। 10.तासाम ् अनािदत्वं चािशषो िनत्यत्वात ्। 11.हे तुफलाौयालम्बनैः संगहीतत्वाद् एषाम ् अभावे तदभावः। ृ 12.अतीतानागतं ःवरूपतोऽःत्यध्वभेदाद् धमार्णाम ्। 13.ते व्यक्तसूआमा गुणात्मानः। 14.पिरणामैकत्वाद् वःतुतत्त्वम ्। 15.वःतुसाम्ये िचत्तभेदात ् तयोिवर्भक्तः पन्थाः। 16.तदपरागापेक्षत्वात ् िचत्तःयवःतु ज्ञाताज्ञातम ्। ु 17.सदा ज्ञातािश्चत्तवृत्तयःतत्ूभोः पुरुषःयापिरणािमत्वात ्। 18.न तत ् ःवाभासंदृँयत्वात ्। 19.एकसमयो चोभयानवधारणम ्। 20.िचत्तान्तरदृँये बुिद्धबूद्धेरितूसङ्गः ःमृितसंकरश्च। 21.िचतेरूितसंबमायाःतदाकारापत्तौ ःवबुिद्धसंवेदनम ्। 22.िष्टृ दृँयोपरक्त िचत्तं सवार्थम ्। ं र् 23.तदसंख्येयवासनािचऽम ् अिप पराथर्ं संहत्यकािरत्वात ्। 24. िवशेषदिशर्न आत्माभावभावनािविनवृित्तः। 25.तदा िववेकिनम्नं कवल्यूग्भारं िचत्तं। ै 26.तिच्छिे षु ूत्ययान्तरािण संःकारे भ्यः। 27.हानम ् एषां क्लेशवदक्तम ्। ु 28.ूसंख्यानेऽप्यकसीदःय सवर्थािववेकख्यातेधममेघः समािधः। ु र् र् 29.ततः क्लेशकमर्िनवृित्तः। 30.तदा सरवावरणमलापेतःय ज्ञानःयाऽनन्त्याज्ज्ञेयम ् अल्पम ्। 31.ततः कृ ताथार्नां पिरणामबमपिरसमािप्तगुणानाम ्। र् 32.क्षणूितयोगी पिरणामापरान्तिनमाह्यर्ः बमः। 33.पुरुषाथर्शून्यानां गुणानां ूितूसवः कवल्यं, ःवरूपूितष्ठा वा िचितशिक्तरे ित। ै