SlideShare a Scribd company logo
अध्याय 1
1 बाबबलोने योआबिमः नामकः पुरुषः बनवसबि स्म।
2 सः एकाां भायााम् आदाय, यस्ाः नाम सुसाना,
िेल्कियासस् कन्या, अिीव सुन्दरी, भगविः
भयभीिा ि।
3 िस्ाः मािाबपिरौ धाबमाकौ आस्ताम्, मूसाया
बनयमानुसारां स्वपुत्ीां उपबदष्टौ।
4 योआसीमः महान् धबनकः आसीि्, िस् गृहेण सह
सम्बद्धां सुन्दरां उद्यानां आसीि्, िस् समीपां यहूबदनः
आबििवन्तः । यिः सः अन्येभ्यः सवेभ्यः अपेक्षया
अबधकः गौरवपूणाः आसीि्।
5 िल्कस्मन् एव वषे प्रजानाां प्रािीनौ द्वौ न्यायाधीशौ
बनयुक्तौ, यथा भगविा उक्तां यि्, प्रािीनन्यायाधीशानाां
क
ृ िे बेबबलोनिः दुष्टिा आगिा, ये प्रजानाां शासनां
क
ु वाल्कन्त इव आसन्।
6 िे योआसीमस् गृहे बहु रक्षणां क
ु वाल्कन्त स्म, ये
कबिि् वसुधाां धारयल्कन्त स्म, िेषाां समीपां आगच्छल्कन्त
स्म।
7 यदा जनाः मध्याह्ने प्रल्कििाः , िदा सुसाना भ्रमणाथं
भिुाः उद्यानां गिा।
8 िौ वृद्धौ िाां प्रबिबदनां प्रबवशन्तीां िरन्तीां ि दृष्टवन्तौ।
यथा िेषाां कामः िस्ाः प्रबि प्रज्वबलिः अभवि्।
9 िे स्वबित्तां बवक
ृ त्य नेत्ाबण बनविायल्कन्त स्म, येन िे
स्वगं न पश्यल्कन्त, न्याय्यां न स्मरल्कन्त।
10 यद्यबप िौ िस्ाः प्रेम्णा क्षिौ आस्ताम्, िथाबप
परस्परां दुः खां दशाबयिुां न साहसां क
ृ िवन्तौ।
11 िे िया सह सम्बन्धां किुाम् इच्छन्तः स्वकामां प्रवक्तुां
लल्कििाः अभवन्।
12 िथाबप िे िस्ाः दशानाथं बदने बदने प्रयत्नपूवाक
ां
पश्यन्तः आसन्।
13 एकः अपरम् अवदि्, “अधुना वयां गृहां गच्छामः ,
यिः भोजनस् समयः अल्कस्त।”
14 ििः िे बबहः गत्वा एकस्माि् अन्यस्माि् बवभज्य
पुनः पुनः ित्ैव आगिाः । ििः परां परस्परां कारणां
पृष्ट्वा स्वकामां स्वीक
ृ िवन्तः , ििः िौ एकत् समयां
बनधााररिवन्तौ यदा िाां एकान्ते प्राप्नुयुः ।
15 ित्कालां पश्यन्तौ सा पूवावि् क
े वलां दासीद्वयेन सह
प्रबवष्टा, सा उद्याने प्रक्षाबलिुां इच्छबि स्म, यिः िि्
उष्णम् आसीि्।
16 ित् बनगूढौ प्रेक्षमाणौ वृद्धौ बवहाय अन्यः कोऽबप
शरीरः नासीि्।
17 ििः सा स्वदासीभ्यः अवदि्, “िैलां प्रक्षालनकन्दुक
ां
ि आनयिु, उद्यानद्वाराबण ि बपधाय, अहां माां
प्रक्षाबलिुां शक्नोबम।
18 िे यथा सा आज्ञाबपिविी िथा क
ृ त्वा उद्यानद्वाराबण
बपधाय िया आज्ञाबपिाबन वस्तूबन आनेिुां गुप्तद्वाराबण
बनगािवन्तः , बकन्तु िे प्रािीनान् न दृष्टवन्तः यिः िे
बनगूढाः आसन्।
19 यदा दासीः बनगािाः िदा िौ वृद्धौ उत्थाय िस्ाः
समीपां धाबविवन्तौ।
20 पश्य, उद्यानद्वाराबण बनरुद्धाबन सल्कन्त, येन कोऽबप
अस्मान् द्रष्ट््ुां न शक्नोबि, वयां ि त्वया प्रेम्णा स्मः ।
अिः अस्मान् अनुमत्य अस्माबभः सह शयनां क
ु रुि।
21 यबद त्वां न इच्छबस िबहा वयां िव बवरुद्धां साक्ष्यां
दास्ामः यि् त्वया सह एकः युवकः आसीि्, अिः त्वां
िव दासीः त्विः प्रेबषिवान्।
22 ििः सुसाना बनः श्वसन् अवदि्, अहां सवािः
सांक
ु बििः अल्कस्म, यिः यबद अहम् एिि् करोबम िबहा
मम मृत्युः एव, यबद अहां न करोबम िबहा अहां भविः
हस्ताि् मुक्तुां न शक्नोबम।
23 भगविः समक्षां पापां किुं मम क
ृ िे भविः हस्ते
पबित्वा न करणां िेयस्करम्।
24 इत्युक्त्वा सुसाना उच्ैः स्वरेण क्रल्कन्दिविी, िौ
प्रािीनौ िस्ाः बवरुद्धां क्रल्कन्दिवन्तौ।
25 ििः एकः धाबवत्वा उद्यानद्वारां उद् घाब्िवान्।
26 ििः गृहस् दासाः उद्याने आक्रोशां िुत्वा िस्ाः बक
ां
क
ृ िां इबि द्रष्ट््ुां गुप्तद्वारे त्वररिम् आगिवन्तः ।
27 बकन्तु ज्येष्ाः स्वबवषयां ज्ञापबयत्वा दासाः बहु
लल्कििाः अभवन् यिः सुसन्नायाः बवषये कदाबप
एिादृशां वृत्तान्तां न क
ृ िम्।
28 परबदने यदा जनाः िस्ाः पबिां योआबसमस् समीपां
समागिाः आसन्, िदा सुसाना इत्यस्ाः वधाथं िौ
प्रािीनौ अबप दुष्टबिन्तनैः पररपूणौ आगिवन्तौ।
29 ििः प्रजानाां पुरिः उक्तवान्, “योआबसमस्
भायाायाः क
े ल्कियासस् पुत्ीां सुसानाम् आहूयिाम्।”
िथा ि िे प्रेबषिवन्तः ।
30 ििः सा बपत्ा मािरां ि स्वसन्तबिबभः सववः ज्ञाबिबभः
सह आगिा।
31 सुसाना अिीव सुक
ु मारः , दशानाथं सुन्दरी ि
आसीि्।
32 एिे दुष्टाः िस्ाः मुखां बववृिुां आज्ञाां दत्तवन्तः , यिः
िे िस्ाः सौन्दयेन पूररिाः भवेयुः ।
33 िस्माद् िस्ाः बमत्ाबण सवे ि िाां दृष्ट्वा
रोबदिवन्तः ।
34 ििः िौ वृद्धौ जनानाां मध्ये उत्थाय िस्ाः बशरबस
हस्तौ बनधाय।
35 सा रुदन्ती स्वगं प्रबि पश्यन्ती यिः िस्ाः हृदयां
प्रभुां बवश्वसबि स्म।
36 िदा वृद्धाः अवदन्, “वयां एकान्ते उद्याने गच्छन्तः ,
एषा मबहला दासीद्वयेन सह प्रबवश्य उद्यानद्वाराबण
बपधाय दासीः प्रेबषिविी।
37 ित् बनगूढः युवकः िस्ाः समीपम् आगत्य िया
सह शबयिवान्।
38 ििः वयां उद्यानस् कोणे ल्कििाः एिि् दुष्टिाां दृष्ट्वा
िेषाां समीपां धाबविवन्तः ।
39 वयां िान् एकत् दृष्ट्वा िां पुरुषां धारबयिुां न
शक्तवन्तः , यिः सः अस्माि् अबप बलवान् आसीि्,
द्वारां उद् घाट्य बबहः प्लवबि स्म।
40 बकन्तु एिाां ल्कियां गृहीत्वा वयां पृष्टवन्तः यि् सः
युवकः कोऽल्कस्त, बकन्तु सा अस्मान् न वक्तुम् इच्छबि
स्म।
41 ििः परां जनसमूहः िान् प्रजानाां प्रािीनाः
न्यायाधीशाः ि इव बवश्वासां क
ृ िवन्तः , अिः िे िाां
मृत्युदण्डां दत्तवन्तः ।
42 ििः सुसाना उच्ैः स्वरेण क्रल्कन्दत्वा अवदि्, हे
अनन्त परमेश्वर, यः रहस्ां ज्ञात्वा सर्व्वं पूर्व्वं जानाबि।
43 त्वां जानाबस यि् िे मम बवरुद्धां बमथ्यासाक्ष्यां
दत्तवन्तः , पश्य मम मृत्युः करणीयः । यदा िु एिेषाां
दुभाावनापूवाक
ां मम बवरुद्धां आबवष्क
ृ िां िादृशां मया
कदाबप न क
ृ िम्।
44 ििः परमेश् वरः िस्ाः वाणीां िुिवान्।
45 िदा सा वधाथं नीिा, िदा प्रभुः एकस् युवकस्
पबवत्ात्मानां उत्थाबपिवान् यस् नाम दाबनयलः
आसीि्।
46 यः उच्ैः स्वरेण आक्रोबशिवान्, “अहम् अस्ाः
ल्कियाः रक्ताि् बनमालः अल्कस्म।”
47 ििः सवे जनाः िान् प्रबि आवत्या अवदन्, त्वया
उक्तां विनां बकम्?
48 िेषु मध्ये ल्कििः सः अवदि्, हे इस्राएलपुत्ाः बक
ां
यूयां िादृशाः मूखााः सल्कन्त यि् यूयां इस्राएलस् कन्यायाः
दण्डां न परीक्ष्य सत्यस् ज्ञानां वा न क
ृ िवन्तः ?
49 पुनः न्यायिानां प्रबि गच्छन्तु, यिः िे िस्ाः बवरुद्धां
बमथ्यासाक्ष्यां दत्तवन्तः ।
50 अिः सवे जनाः त्वरया पुनः आगत्य वृद्धाः िम्
अवदन्, “आगच्छ, अस्माक
ां मध्ये उपबवश्य अस्मान्
दशायिु, यिः ईश्वरः त्वाां प्रािीनस् गौरवां दत्तवान्।”
51 िदा दाबनयलः िान् अवदि्, “एियोः दू रां दू रां
िापयिु, अहां िान् परीबक्षष्याबम।”
52 िदा िे परस्परां बवल्कच्छन्नाः सन् िेषु एक
ां आहूय िम्
अवदि् , हे दुष्क
ृ िे वृद्धः , इदानीां िव पूवाक
ृ िाबन
पापाबन प्रकाबशिाबन।
53 यिः त्वया बमथ्याबविारः क
ृ िः , बनदोषाणाां दण्डः
क
ृ िः , दोबषणः मुक्तः ि क
ृ िः ; यद्यबप प्रभुः कथयबि
यि्, बनदोषां धबमाणां ि न हबनष्यबस।
54 िबहा यबद त्वया िाां दृष्टा िबहा माां वद, कस् वृक्षस्
अधः त्वया िान् बमबलिान् दृष्टवान्? कः उत्तररिवान्,
एकस् मस्तकवृक्षस् अधः ।
55 दाबनयलः अवदि्, “अबि उत्तमम्; त्वां स्वस्
बशरबस मृषावाबदना; यिः इदानीमबप परमेश् वरस् य
दू िः त्वाां बद्वधा बवच्छे द् यस् य दण्डां प्राप् िवान्।
56 ििः सः िां पाश्वे िापबयत्वा अन्यां आनेिुां आज्ञाप्य
िां अवदि्, हे कनानवांशजः , न िु यहूदायाः , सौन्दयं
त्वाां वबििविी कामना ि िव हृदयां बवक
ृ िविी।
57 युष्माबभः इस्राएल-कन्याबभः सह एवां क
ृ िां, िे ि
भयाि् युष्माबभः सह सङ्गबिां क
ृ िवन्तः , बकन्तु यहूदा-
कन्या भविः दुष्टिाां न िािुां इच्छबि स्म।
58 इदानीां माां वद, त्वया िान् कस् वृक्षस् अधः
गृहीिवान्? कः उत्तररिवान्, एकस् होल्मवृक्षस्
अधः ।
59 िदा दाबनयलः िां अवदि्, “अच्छा; त्वां स्वबशरबस
अबप मृषावाबदना, यिः परमेश्वरस् दू िः खड्गेन त्वाां
बद्वधा बवल्कच्छल्कन्दिुां प्रिीक्षिे यि् सः त्वाां नाशयेि्।
60 िेन सवे सभा उच्ैः स्वरेण क्रन्दल्कन्त स्म, ईश्वरस्
स्तुबिां क
ु वाल्कन्त स्म, यः स्वबवश्वाबसनाां उद्धारां करोबि।
61 िे ियोः प्रािीनयोः बवरुद्धां उबत्तष्ल्कन्त स्म, यिः
दाबनयलः िान् स्वमुखेन बमथ्यासाक्ष्यां दत्तवान्।
62 मूसाया बनयमानुसारां िे प्रबिवेबशनः प्रबि यथा
दुभाावनापूवाक
ां किुाम् इच्छन्तः आसन् िथा िेषाां क
ृ िे
क
ृ िवन्तः , िेषाां वधां ि क
ृ िवन्तः । एवां बनदोषां रक्तां
िल्कस्मन् एव बदने िाररिम्।
63 अिः िेल्कियासः िस् भायाा सह स्वपुत्ीां सुसाना,
िस्ाः पबिां योआसीम, सवेषाां ज्ञाबिबभः सह परमेश्
वरस् य स्तुबिम् अकरोि्, यिः िस्ाः अप्रत्यक्षिा न
लब्धविी।
64 ििः परां दाबनयलः जनानाां दृष्टौ महिीां प्रबिष्ाां
प्राप्नोि्।

More Related Content

More from Filipino Tracts and Literature Society Inc.

Zulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Zulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfZulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Zulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Filipino Tracts and Literature Society Inc.
 
Sinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
English - The Book of Joshua the Son of Nun.pdf
English - The Book of Joshua the Son of Nun.pdfEnglish - The Book of Joshua the Son of Nun.pdf
English - The Book of Joshua the Son of Nun.pdf
Filipino Tracts and Literature Society Inc.
 
Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...
Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...
Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...
Filipino Tracts and Literature Society Inc.
 
Sindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Shona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Shona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxShona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Shona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....
Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....
Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....
Filipino Tracts and Literature Society Inc.
 
Setswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Setswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSetswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Setswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
English - The Book of Deuteronomy the 5th Book of Moses.pdf
English - The Book of Deuteronomy the 5th Book of Moses.pdfEnglish - The Book of Deuteronomy the 5th Book of Moses.pdf
English - The Book of Deuteronomy the 5th Book of Moses.pdf
Filipino Tracts and Literature Society Inc.
 
Yoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Yoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfYoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Yoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Filipino Tracts and Literature Society Inc.
 
Zulu - The Epistle of Ignatius to the Philadelphians.pdf
Zulu - The Epistle of Ignatius to the Philadelphians.pdfZulu - The Epistle of Ignatius to the Philadelphians.pdf
Zulu - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Yucatec Maya - The Epistle of Ignatius to the Philadelphians.pdf
Yucatec Maya - The Epistle of Ignatius to the Philadelphians.pdfYucatec Maya - The Epistle of Ignatius to the Philadelphians.pdf
Yucatec Maya - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...
Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...
Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...
Filipino Tracts and Literature Society Inc.
 
Serbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Serbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSerbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Serbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Yoruba - The Epistle of Ignatius to the Philadelphians.pdf
Yoruba - The Epistle of Ignatius to the Philadelphians.pdfYoruba - The Epistle of Ignatius to the Philadelphians.pdf
Yoruba - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Yiddish - The Epistle of Ignatius to the Philadelphians.pdf
Yiddish - The Epistle of Ignatius to the Philadelphians.pdfYiddish - The Epistle of Ignatius to the Philadelphians.pdf
Yiddish - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Xhosa - The Epistle of Ignatius to the Philadelphians.pdf
Xhosa - The Epistle of Ignatius to the Philadelphians.pdfXhosa - The Epistle of Ignatius to the Philadelphians.pdf
Xhosa - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Western Frisian - The Epistle of Ignatius to the Philadelphians.pdf
Western Frisian - The Epistle of Ignatius to the Philadelphians.pdfWestern Frisian - The Epistle of Ignatius to the Philadelphians.pdf
Western Frisian - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Welsh - The Epistle of Ignatius to the Philadelphians.pdf
Welsh - The Epistle of Ignatius to the Philadelphians.pdfWelsh - The Epistle of Ignatius to the Philadelphians.pdf
Welsh - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 
Vietnamese - The Epistle of Ignatius to the Philadelphians.pdf
Vietnamese - The Epistle of Ignatius to the Philadelphians.pdfVietnamese - The Epistle of Ignatius to the Philadelphians.pdf
Vietnamese - The Epistle of Ignatius to the Philadelphians.pdf
Filipino Tracts and Literature Society Inc.
 

More from Filipino Tracts and Literature Society Inc. (20)

Zulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Zulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfZulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Zulu - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Sinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sinhala Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
English - The Book of Joshua the Son of Nun.pdf
English - The Book of Joshua the Son of Nun.pdfEnglish - The Book of Joshua the Son of Nun.pdf
English - The Book of Joshua the Son of Nun.pdf
 
Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...
Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...
Assamese (অসমীয়া) - যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ - The Precious Blood of Jesu...
 
Sindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sindhi Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Shona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Shona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxShona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Shona Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....
Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....
Basque Soul Winning Gospel Presentation - Only JESUS CHRIST Saves with audio....
 
Setswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Setswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSetswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Setswana Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
English - The Book of Deuteronomy the 5th Book of Moses.pdf
English - The Book of Deuteronomy the 5th Book of Moses.pdfEnglish - The Book of Deuteronomy the 5th Book of Moses.pdf
English - The Book of Deuteronomy the 5th Book of Moses.pdf
 
Yoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Yoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfYoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Yoruba - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Zulu - The Epistle of Ignatius to the Philadelphians.pdf
Zulu - The Epistle of Ignatius to the Philadelphians.pdfZulu - The Epistle of Ignatius to the Philadelphians.pdf
Zulu - The Epistle of Ignatius to the Philadelphians.pdf
 
Yucatec Maya - The Epistle of Ignatius to the Philadelphians.pdf
Yucatec Maya - The Epistle of Ignatius to the Philadelphians.pdfYucatec Maya - The Epistle of Ignatius to the Philadelphians.pdf
Yucatec Maya - The Epistle of Ignatius to the Philadelphians.pdf
 
Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...
Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...
Armenian (հայերեն) - Հիսուս Քրիստոսի թանկագին արյունը - The Precious Blood of...
 
Serbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Serbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSerbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Serbian Latin Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Yoruba - The Epistle of Ignatius to the Philadelphians.pdf
Yoruba - The Epistle of Ignatius to the Philadelphians.pdfYoruba - The Epistle of Ignatius to the Philadelphians.pdf
Yoruba - The Epistle of Ignatius to the Philadelphians.pdf
 
Yiddish - The Epistle of Ignatius to the Philadelphians.pdf
Yiddish - The Epistle of Ignatius to the Philadelphians.pdfYiddish - The Epistle of Ignatius to the Philadelphians.pdf
Yiddish - The Epistle of Ignatius to the Philadelphians.pdf
 
Xhosa - The Epistle of Ignatius to the Philadelphians.pdf
Xhosa - The Epistle of Ignatius to the Philadelphians.pdfXhosa - The Epistle of Ignatius to the Philadelphians.pdf
Xhosa - The Epistle of Ignatius to the Philadelphians.pdf
 
Western Frisian - The Epistle of Ignatius to the Philadelphians.pdf
Western Frisian - The Epistle of Ignatius to the Philadelphians.pdfWestern Frisian - The Epistle of Ignatius to the Philadelphians.pdf
Western Frisian - The Epistle of Ignatius to the Philadelphians.pdf
 
Welsh - The Epistle of Ignatius to the Philadelphians.pdf
Welsh - The Epistle of Ignatius to the Philadelphians.pdfWelsh - The Epistle of Ignatius to the Philadelphians.pdf
Welsh - The Epistle of Ignatius to the Philadelphians.pdf
 
Vietnamese - The Epistle of Ignatius to the Philadelphians.pdf
Vietnamese - The Epistle of Ignatius to the Philadelphians.pdfVietnamese - The Epistle of Ignatius to the Philadelphians.pdf
Vietnamese - The Epistle of Ignatius to the Philadelphians.pdf
 

Sanskrit - Susanna.pdf

  • 1.
  • 2. अध्याय 1 1 बाबबलोने योआबिमः नामकः पुरुषः बनवसबि स्म। 2 सः एकाां भायााम् आदाय, यस्ाः नाम सुसाना, िेल्कियासस् कन्या, अिीव सुन्दरी, भगविः भयभीिा ि। 3 िस्ाः मािाबपिरौ धाबमाकौ आस्ताम्, मूसाया बनयमानुसारां स्वपुत्ीां उपबदष्टौ। 4 योआसीमः महान् धबनकः आसीि्, िस् गृहेण सह सम्बद्धां सुन्दरां उद्यानां आसीि्, िस् समीपां यहूबदनः आबििवन्तः । यिः सः अन्येभ्यः सवेभ्यः अपेक्षया अबधकः गौरवपूणाः आसीि्। 5 िल्कस्मन् एव वषे प्रजानाां प्रािीनौ द्वौ न्यायाधीशौ बनयुक्तौ, यथा भगविा उक्तां यि्, प्रािीनन्यायाधीशानाां क ृ िे बेबबलोनिः दुष्टिा आगिा, ये प्रजानाां शासनां क ु वाल्कन्त इव आसन्। 6 िे योआसीमस् गृहे बहु रक्षणां क ु वाल्कन्त स्म, ये कबिि् वसुधाां धारयल्कन्त स्म, िेषाां समीपां आगच्छल्कन्त स्म। 7 यदा जनाः मध्याह्ने प्रल्कििाः , िदा सुसाना भ्रमणाथं भिुाः उद्यानां गिा। 8 िौ वृद्धौ िाां प्रबिबदनां प्रबवशन्तीां िरन्तीां ि दृष्टवन्तौ। यथा िेषाां कामः िस्ाः प्रबि प्रज्वबलिः अभवि्। 9 िे स्वबित्तां बवक ृ त्य नेत्ाबण बनविायल्कन्त स्म, येन िे स्वगं न पश्यल्कन्त, न्याय्यां न स्मरल्कन्त। 10 यद्यबप िौ िस्ाः प्रेम्णा क्षिौ आस्ताम्, िथाबप परस्परां दुः खां दशाबयिुां न साहसां क ृ िवन्तौ। 11 िे िया सह सम्बन्धां किुाम् इच्छन्तः स्वकामां प्रवक्तुां लल्कििाः अभवन्। 12 िथाबप िे िस्ाः दशानाथं बदने बदने प्रयत्नपूवाक ां पश्यन्तः आसन्। 13 एकः अपरम् अवदि्, “अधुना वयां गृहां गच्छामः , यिः भोजनस् समयः अल्कस्त।” 14 ििः िे बबहः गत्वा एकस्माि् अन्यस्माि् बवभज्य पुनः पुनः ित्ैव आगिाः । ििः परां परस्परां कारणां पृष्ट्वा स्वकामां स्वीक ृ िवन्तः , ििः िौ एकत् समयां बनधााररिवन्तौ यदा िाां एकान्ते प्राप्नुयुः । 15 ित्कालां पश्यन्तौ सा पूवावि् क े वलां दासीद्वयेन सह प्रबवष्टा, सा उद्याने प्रक्षाबलिुां इच्छबि स्म, यिः िि् उष्णम् आसीि्। 16 ित् बनगूढौ प्रेक्षमाणौ वृद्धौ बवहाय अन्यः कोऽबप शरीरः नासीि्। 17 ििः सा स्वदासीभ्यः अवदि्, “िैलां प्रक्षालनकन्दुक ां ि आनयिु, उद्यानद्वाराबण ि बपधाय, अहां माां प्रक्षाबलिुां शक्नोबम। 18 िे यथा सा आज्ञाबपिविी िथा क ृ त्वा उद्यानद्वाराबण बपधाय िया आज्ञाबपिाबन वस्तूबन आनेिुां गुप्तद्वाराबण बनगािवन्तः , बकन्तु िे प्रािीनान् न दृष्टवन्तः यिः िे बनगूढाः आसन्। 19 यदा दासीः बनगािाः िदा िौ वृद्धौ उत्थाय िस्ाः समीपां धाबविवन्तौ। 20 पश्य, उद्यानद्वाराबण बनरुद्धाबन सल्कन्त, येन कोऽबप अस्मान् द्रष्ट््ुां न शक्नोबि, वयां ि त्वया प्रेम्णा स्मः । अिः अस्मान् अनुमत्य अस्माबभः सह शयनां क ु रुि। 21 यबद त्वां न इच्छबस िबहा वयां िव बवरुद्धां साक्ष्यां दास्ामः यि् त्वया सह एकः युवकः आसीि्, अिः त्वां िव दासीः त्विः प्रेबषिवान्। 22 ििः सुसाना बनः श्वसन् अवदि्, अहां सवािः सांक ु बििः अल्कस्म, यिः यबद अहम् एिि् करोबम िबहा मम मृत्युः एव, यबद अहां न करोबम िबहा अहां भविः हस्ताि् मुक्तुां न शक्नोबम। 23 भगविः समक्षां पापां किुं मम क ृ िे भविः हस्ते पबित्वा न करणां िेयस्करम्। 24 इत्युक्त्वा सुसाना उच्ैः स्वरेण क्रल्कन्दिविी, िौ प्रािीनौ िस्ाः बवरुद्धां क्रल्कन्दिवन्तौ। 25 ििः एकः धाबवत्वा उद्यानद्वारां उद् घाब्िवान्। 26 ििः गृहस् दासाः उद्याने आक्रोशां िुत्वा िस्ाः बक ां क ृ िां इबि द्रष्ट््ुां गुप्तद्वारे त्वररिम् आगिवन्तः । 27 बकन्तु ज्येष्ाः स्वबवषयां ज्ञापबयत्वा दासाः बहु लल्कििाः अभवन् यिः सुसन्नायाः बवषये कदाबप एिादृशां वृत्तान्तां न क ृ िम्। 28 परबदने यदा जनाः िस्ाः पबिां योआबसमस् समीपां समागिाः आसन्, िदा सुसाना इत्यस्ाः वधाथं िौ प्रािीनौ अबप दुष्टबिन्तनैः पररपूणौ आगिवन्तौ। 29 ििः प्रजानाां पुरिः उक्तवान्, “योआबसमस् भायाायाः क े ल्कियासस् पुत्ीां सुसानाम् आहूयिाम्।” िथा ि िे प्रेबषिवन्तः । 30 ििः सा बपत्ा मािरां ि स्वसन्तबिबभः सववः ज्ञाबिबभः सह आगिा। 31 सुसाना अिीव सुक ु मारः , दशानाथं सुन्दरी ि आसीि्। 32 एिे दुष्टाः िस्ाः मुखां बववृिुां आज्ञाां दत्तवन्तः , यिः िे िस्ाः सौन्दयेन पूररिाः भवेयुः । 33 िस्माद् िस्ाः बमत्ाबण सवे ि िाां दृष्ट्वा रोबदिवन्तः ।
  • 3. 34 ििः िौ वृद्धौ जनानाां मध्ये उत्थाय िस्ाः बशरबस हस्तौ बनधाय। 35 सा रुदन्ती स्वगं प्रबि पश्यन्ती यिः िस्ाः हृदयां प्रभुां बवश्वसबि स्म। 36 िदा वृद्धाः अवदन्, “वयां एकान्ते उद्याने गच्छन्तः , एषा मबहला दासीद्वयेन सह प्रबवश्य उद्यानद्वाराबण बपधाय दासीः प्रेबषिविी। 37 ित् बनगूढः युवकः िस्ाः समीपम् आगत्य िया सह शबयिवान्। 38 ििः वयां उद्यानस् कोणे ल्कििाः एिि् दुष्टिाां दृष्ट्वा िेषाां समीपां धाबविवन्तः । 39 वयां िान् एकत् दृष्ट्वा िां पुरुषां धारबयिुां न शक्तवन्तः , यिः सः अस्माि् अबप बलवान् आसीि्, द्वारां उद् घाट्य बबहः प्लवबि स्म। 40 बकन्तु एिाां ल्कियां गृहीत्वा वयां पृष्टवन्तः यि् सः युवकः कोऽल्कस्त, बकन्तु सा अस्मान् न वक्तुम् इच्छबि स्म। 41 ििः परां जनसमूहः िान् प्रजानाां प्रािीनाः न्यायाधीशाः ि इव बवश्वासां क ृ िवन्तः , अिः िे िाां मृत्युदण्डां दत्तवन्तः । 42 ििः सुसाना उच्ैः स्वरेण क्रल्कन्दत्वा अवदि्, हे अनन्त परमेश्वर, यः रहस्ां ज्ञात्वा सर्व्वं पूर्व्वं जानाबि। 43 त्वां जानाबस यि् िे मम बवरुद्धां बमथ्यासाक्ष्यां दत्तवन्तः , पश्य मम मृत्युः करणीयः । यदा िु एिेषाां दुभाावनापूवाक ां मम बवरुद्धां आबवष्क ृ िां िादृशां मया कदाबप न क ृ िम्। 44 ििः परमेश् वरः िस्ाः वाणीां िुिवान्। 45 िदा सा वधाथं नीिा, िदा प्रभुः एकस् युवकस् पबवत्ात्मानां उत्थाबपिवान् यस् नाम दाबनयलः आसीि्। 46 यः उच्ैः स्वरेण आक्रोबशिवान्, “अहम् अस्ाः ल्कियाः रक्ताि् बनमालः अल्कस्म।” 47 ििः सवे जनाः िान् प्रबि आवत्या अवदन्, त्वया उक्तां विनां बकम्? 48 िेषु मध्ये ल्कििः सः अवदि्, हे इस्राएलपुत्ाः बक ां यूयां िादृशाः मूखााः सल्कन्त यि् यूयां इस्राएलस् कन्यायाः दण्डां न परीक्ष्य सत्यस् ज्ञानां वा न क ृ िवन्तः ? 49 पुनः न्यायिानां प्रबि गच्छन्तु, यिः िे िस्ाः बवरुद्धां बमथ्यासाक्ष्यां दत्तवन्तः । 50 अिः सवे जनाः त्वरया पुनः आगत्य वृद्धाः िम् अवदन्, “आगच्छ, अस्माक ां मध्ये उपबवश्य अस्मान् दशायिु, यिः ईश्वरः त्वाां प्रािीनस् गौरवां दत्तवान्।” 51 िदा दाबनयलः िान् अवदि्, “एियोः दू रां दू रां िापयिु, अहां िान् परीबक्षष्याबम।” 52 िदा िे परस्परां बवल्कच्छन्नाः सन् िेषु एक ां आहूय िम् अवदि् , हे दुष्क ृ िे वृद्धः , इदानीां िव पूवाक ृ िाबन पापाबन प्रकाबशिाबन। 53 यिः त्वया बमथ्याबविारः क ृ िः , बनदोषाणाां दण्डः क ृ िः , दोबषणः मुक्तः ि क ृ िः ; यद्यबप प्रभुः कथयबि यि्, बनदोषां धबमाणां ि न हबनष्यबस। 54 िबहा यबद त्वया िाां दृष्टा िबहा माां वद, कस् वृक्षस् अधः त्वया िान् बमबलिान् दृष्टवान्? कः उत्तररिवान्, एकस् मस्तकवृक्षस् अधः । 55 दाबनयलः अवदि्, “अबि उत्तमम्; त्वां स्वस् बशरबस मृषावाबदना; यिः इदानीमबप परमेश् वरस् य दू िः त्वाां बद्वधा बवच्छे द् यस् य दण्डां प्राप् िवान्। 56 ििः सः िां पाश्वे िापबयत्वा अन्यां आनेिुां आज्ञाप्य िां अवदि्, हे कनानवांशजः , न िु यहूदायाः , सौन्दयं त्वाां वबििविी कामना ि िव हृदयां बवक ृ िविी। 57 युष्माबभः इस्राएल-कन्याबभः सह एवां क ृ िां, िे ि भयाि् युष्माबभः सह सङ्गबिां क ृ िवन्तः , बकन्तु यहूदा- कन्या भविः दुष्टिाां न िािुां इच्छबि स्म। 58 इदानीां माां वद, त्वया िान् कस् वृक्षस् अधः गृहीिवान्? कः उत्तररिवान्, एकस् होल्मवृक्षस् अधः । 59 िदा दाबनयलः िां अवदि्, “अच्छा; त्वां स्वबशरबस अबप मृषावाबदना, यिः परमेश्वरस् दू िः खड्गेन त्वाां बद्वधा बवल्कच्छल्कन्दिुां प्रिीक्षिे यि् सः त्वाां नाशयेि्। 60 िेन सवे सभा उच्ैः स्वरेण क्रन्दल्कन्त स्म, ईश्वरस् स्तुबिां क ु वाल्कन्त स्म, यः स्वबवश्वाबसनाां उद्धारां करोबि। 61 िे ियोः प्रािीनयोः बवरुद्धां उबत्तष्ल्कन्त स्म, यिः दाबनयलः िान् स्वमुखेन बमथ्यासाक्ष्यां दत्तवान्। 62 मूसाया बनयमानुसारां िे प्रबिवेबशनः प्रबि यथा दुभाावनापूवाक ां किुाम् इच्छन्तः आसन् िथा िेषाां क ृ िे क ृ िवन्तः , िेषाां वधां ि क ृ िवन्तः । एवां बनदोषां रक्तां िल्कस्मन् एव बदने िाररिम्। 63 अिः िेल्कियासः िस् भायाा सह स्वपुत्ीां सुसाना, िस्ाः पबिां योआसीम, सवेषाां ज्ञाबिबभः सह परमेश् वरस् य स्तुबिम् अकरोि्, यिः िस्ाः अप्रत्यक्षिा न लब्धविी। 64 ििः परां दाबनयलः जनानाां दृष्टौ महिीां प्रबिष्ाां प्राप्नोि्।