SlideShare a Scribd company logo
1 of 41
Download to read offline
1
1
श्री भविष्योत्तर पुराणान्तर्गत
श्रीिेङ्कटाचलमाहात्म्यम्
Day 5
दशमोऽध्यायः
203 Sloka
2
2
जनश्रीननवासाज्ञया ब्रह्माद्यानयनार्थं शेषगरुडाारननन
जनक उिाच
नातुववचननाकर्ण्व, क
ृ तवान नक
िं रनापनतिः ।
तन्मनाचक्ष्व भरवन, सनवस्तारिं सतािं निय ॥ १ ॥
शतानन्द उिाच –
त्विं हरनस भक्तेषगु, िर्थनोऽनतनियिः सदा ।
तस्माद्धररकर्थासक्त-ननास्ते तु वदानन तत ॥ २ ॥
स्वयनानन्दपूर्णो-ऽनप कनवभुङनरवद्धररिः ।
नात्रा चोनदतनाकर्ण्व, तानूचे नधुरिं वचिः ।। ३ ।।
श्रीवनिास उिाच –
नहोत्सविं नवधातुिं नह, नन बुद्धद्धनव जायते ।
अबन्धोबवन्धुयुक्तस्य, सम्बन्धो न िशस्यते ।। ४ ।।
ययोरेव सनिं नवत्तिं, ययोरेव सनिं क
ु लन ।
3
3
तयोनवववाहो नैत्री च, नोत्तनाधनयोिः क्वनचत ॥ ५ ॥
नववाहश्च नववाहश्च , सनयोरेव शोभते ।
अहनेकिः सोऽनप बन्धु-सनेतो धरर्णीपनतिः ।। ६ ।।
कर्थिं नृपस्यास्य नयोनचतिः स्या-
दबन्धुना बन्धुयुतस्य सङ्गिः ।
भवेत्सुखिं नेनत वदद्धि सि,
इत्यद्य नचिा खलु बाधते नान
बन्धुहीनस्य ने राजा, कर्थिं कन्ािं िदास्यनत ।
वासुदेववचिः श्रुत्वा, बक
ु ला वाक्यनब्रवीत ।। ८ ।।
4
4
बक
ु लोिाच
त्वादृशिः पुुडषगो लोक
े , नासत्यिं वदनत क्वनचत ।
सत्यनेव िशिंसद्धि, नुनयो वीतकल्मषगािः ।। ९ ।।
शुकस्त्वत्कायवननष्ठस्तु, देवानािं रुुडरनङ्गरािः ।
सद्धननवर्णो नहीशस्य, तस्याशािं ना वृर्था क
ु ुड ।। १० ।।
स्मर बन्धून सुरान सवावन, ब्रह्मुडद्रपुरोरनान
पुत्रान पौत्रािंस्तर्था भ्रातॄन, स्नुषगाश्च पुुडषगोत्तन ।। ११ ।।
तदाऽरनतस्तु रोनवन्दिं, दुलवभिं च कलौ युरे ।
सोऽनप पश्यतु राजनषगव-स्त्वत्सम्बद्धन्धजनाननह ॥ १२ ॥
5
5
नातुववचननाकर्ण्व, ननसा शेषगपनिर्णौ ।
सास्मार पृनर्थवीपाल, श्रीननवासिः सतािं रनतिः ॥ १३ ॥
तावारतौ शेषगनवयच्चरौ तदा,
िर्णेन शेषगाचलवल्लभाद्धिकन
ददशव भक्त्या पुरतिः द्धथर्थतानवनौ,
ननवेदयानास पुरार्णपूुडषगिः ॥
श्रीवनिास उिाच –
पनिराट रच्छ ने पुत्रिं, सत्यलोक
े श्वरिं नृप ।
रच्छानहभूषगर्णिं शेषग, नन पौत्रनुनापनतन १५ ॥
इत्युक्त्वा पनत्रका ताभ्ािं, नवनलख्यादाच्छु भाद्धिकान ।
िनर्णपत्यार्थ नवश्वेशिं, खरनारेर्ण जग्मतुिः ।। १६ ।
सत्यलोक
िं ततो रत्वा, ब्रह्मार्णिं भास्करोपनन ।
6
6
दृष्ट्वा नत्वाऽर्थ भक्त्यैव, पनिराट पनत्रकानदात ।
नपतानहस्तु तिं दृष्ट्वा, रुडािं ित्यभाषगत ।। १७ ।।
ब्रह्मोिाच -
नचरकालेन सम्प्राप्तिः , पनिराट कश्यपािज ।
क
ु त्राद्धस्त श्रीननवासिः , सिः वासुदेविः नपता नन ।
नपतानहवचिः श्रुत्वा, पनिराट वाक्यनब्रवीत ॥ १८ ॥
र्रुड उिाच -
वासुदेवो वसत्यङ्ग, वैक
ु ण्ठनरररनूद्धवनन ।
तनिवाहार्थवनायाििं, नािं नवद्धद्ध चतुरानन ।। १९ ॥
नारायर्णेन नलद्धखतािं, पनत्रकानवलोकय ।
पपाठ पनत्रकाननत्थिं, चोनदतोऽनेन वै नवनधिः ॥ २० ॥
नचरञ्जीवाय पुत्राय, ब्रह्मर्णे नानभजन्मने ।
श्रीवेङ्कटानद्रनार्थस्य, श्रीननवासस्य नङ्गलािः ।। २१ ।।
7
7
वैनदक्य आनशषगिः सवाविः , सववदा सिु पुष्कलािः ।
कलावाकाशराजो ने, कन्ादानिं कररष्यनत ।। २२ ।।
पनत्रकादशवनादेव, सपुत्रिः सपररग्रहिः ।
सलोकपालिः सस्त्रीकिः , सरन्धवविः सहोररिः ।। २३ ।।
सनारत्याशु कल्यार्णिं, दृष्ट्वा रच्छ यर्थासुखन ।
पनत्रकार्थवनननत ज्ञात्वा, नकनिद्ध्याननुपारतिः ॥ २४ ॥
सिोषगनतुलिं लेभे, नवनधिः कल्यार्णकौतुकी ।
श्रीननवासनववाहदशवनार्थं शेषगाचलिं िनत ब्रह्माद्यारननन
चतुमुगख उिाच –
िारपालान सनाहूय, चेदिं वचननब्रवीत ।। २५ ।।
भेररदुन्दुभयश्चाद्य वा-द्यिािं सववतोनुखन ।
भवद्धिने ख्यापयद्धि-रवननिं धरर्णीतले ।। २६ ।।
इत्युक्ता िारपालास्ते, वाद्यानन सनवादयन ।
8
8
ब्रह्मार्णिं िनर्णपत्यार्थ, ननदेशज्ञो वचोऽब्रवीत ।। २७ ।।
ियार्णभेरी नननदिः सुनङ्गलिः ,
सिंश्रूयते सववजनैिः क
ु तूहलात ।
क
िं देशनुनिश्य नपतानहाद्य,
सिाड्यते वाद्यरर्णो वदाद्य ।
भारतेऽद्धस्मन नहावषगे, जम्बूिीपस्य दनिर्णे ।
शेषगाचलिं सनुनिश्य, ननयुङक्ष्व चतुरनङ्गर्णीन ।। २९ ॥
सेना परािं ननेत्युक्त्वा, सेनापनतनर्थाब्रवीत ।
स्कन्दाह्वय सुरान सवावन, सवावन नदक्पालकानननत ॥ ३० ॥
सत्यलोकजनान सवाव-न्स्वयनाह नपतानहिः ।
भविो रनसकािः सवे, कल्यार्णार्थं कलौ युरे ।। ३१ ।।
9
9
श्रीननवासस्य क
ृ ष्णस्य, नपतुने पुुडषगोत्तनािः ।
सनारच्छिु सवे ने, सेनाधीशािः नया सह ।
इनत ब्रह्मवचिः श्रुत्वा, सेनानार्थास्तनब्रुवन ।। ३२ ।।
सेनापतय ऊचु –
वानषगवक
िं देनह नो ब्रह्मन, आरच्छानस्त्वया सह ।
एवनुक्तो धनिं तेषगािं, दत्तवान स नपतानहिः ॥
वाहनानन नवनचत्रानर्ण, रर्थािंश्च नवनवधाननप ॥ ३३ ॥
भूषगर्णानन च वस्त्रानर्ण, रत्नानन नवनवधानन च ।
पत्नीिः सन्देशयानास नववाहार्थं नपतानहिः ।। ३४ ।
स्वयनिरवतिः श्रीना-नािानिं सनभूषगयत ।
दधार नशरसा शीघ्रिं, नकरीटिं पनश्चनेन तु ।। ३५ ।।
अन्ेन नशरसा धाता, रक्तोष्णीषगनधारयत ।
दनिर्णोत्तनाङ्ग
े न, नशरोवेष्टनबन्धयत ।। ३६ ।।
10
10
क
ु शक
े तुिं क
ु शश्रेष्ठै-धृवतवानन्नूधवनन ।
नीलनौद्धक्तक वैा
ू यव-युते नकरक
ु ण्डले ॥
कर्णवयोभूवषगयानास, करो कनककङ्कर्णैिः ।। ३७ ।।
कवचिं धारयानास, नवरत्नसनाक
ु लन ।
कािीदानसनाबद्धािं, नुक्ताननर्णनवभूनषगतान ।
सरस्वतीिं च सानवत्रीिं, रायत्रीिं वै ततिः परन ।। ३८ ।।
पुत्रान पौत्रािंस्तर्था सवावन, सवानजरर्थक
ु ञ्जरान ।
ननिः पुत्रान वीयवपुत्रा-न्सनाहूय नपतानहिः ।। ३९ ।।
अलङ्कारयुतान क
ृ त्वा, रननानभनुखोऽभवत ।
स्वसेनािं पुरतिः क
ृ त्वा, नानभजो ननयवयौ पुरात ॥ ४० ॥
हिंसिं चन्द्रितीकाश-नाुडरोह नपतानहिः ।
नवनानानन नवनचत्रानर्ण, वध्व आुडुडहुस्तदा ।। ४१ ।।
11
11
घण्टाचानरननघोषगैिः , सनहता नृप रेनजरे ।
शूरा वीरासना धीरािः , रजाश्वरर्थसिंद्धथर्थतािः ।। ४२ ।।
सनुद्धच्छ
ि तैध्ववजैदीघव-पताक
ै िः सनलङक
ृ तािः ।
नानायुधधरा वीरा-स्तेषगािं नध्ये नपतानहिः ॥ ४३ ॥
रराज चन्द्रना राजिं-स्तारानभरवरने यर्था ।
श्वेतच्छत्रिं हेनदण्डिं, रत्नक
ु म्भयुतिं धृतन ।। ४४ ।।
योजनत्रयनवस्तीर्णं, दशलिजनैवृवतन ।
नभिः िकाशयानास, देवदेवस्य वै तदा ।। ४५ ।।
अवादयन्महाराज, वाद्यानन नवनवधानन च ।
भेरीश्व नवसाहस्रिं, दुन्दुभीनािं शतत्रयन ।। ४६ ।।
नृदङ्गपर्णवान ढक्का-नााुननस्सार्णनाद्धण्डनान ।
रोनुखान्मुरजान्वीर्णािं-स्तर्था वै झझवरानदकान ।। ४७ ।।
12
12
बबवरैिः शतशृङ्ग
ै श्च, दीघवशृङ्ग
े श्च सस्वरैिः ।
सप्तस्वरैिः सप्तरारैिः , सपावर्णाननप नोहक
ै िः ॥ ४८ ॥
फ
ू त्कारैश्च वषगटकारै-ध्ववनयद्धिश्च वाररजान ।
रन्धवैरावनननपुर्णैिः , स्वरभेदनवचिर्णैिः ॥ ४९ ॥
वीर्णादण्डथर्थसूत्रैश्च, वादयद्धििः सुखावहैिः ।
नतवक
ै नवटक
ै श्चैव, हाहाहूहूनुखैवृवतन ।। ५० ।।
स्तूयनानास्तुम्बुुडर्णा, सूतनारधवद्धन्दनभिः ।
सुरािः सवे श्रीननवास-नहोत्सव नददृिविः ।। ५१ ।।
अनुजग्मुनवहाराजिं, ब्राह्मर्णिं यािनग्रतिः ।
सत्यलोक
े तपोलोक
े , जनोलोक
े ततिः परन ।। ५२ ।।
नहलोक
े सुवलोक
े , स्वरवलोक
े नहीतले ।
एविं क्रनान्महाभारिं, ब्रह्मार्णिं ददृशुजवनािः ।। ५३ ।।
13
13
ऋषगयिः सत्त्वसम्पन्ना-स्तदात्यदभुतदशवनन ।
वासुदेवसनाकारिं, वैश्वानरसनाननन ॥ ५४ ॥
ददृशुिः सववलोक
े शिं, सािाद्ब्रह्मार्णनिंग्रजन ।
क
े नचन्नारयर्णिं तिं नह, राम्भीयावदब्रुविंस्ततिः ।। ५५ ।।
क
े नचन्नारायर्णो नायिं, वदनानािं नवपयवयात ।
इत्युब्रुविंस्ततिः सवे, नत्वा तिं चतुराननन ।। ५६ ।।
हिंसथर्थिं भूषगर्णैयुवक्तिं, कवचााम्बराद्धन्वतन ।
अपृच्छिं स्ते नहीदेवािः , ब्रह्मर्णोऽनुचराञ्जनान ।। ५७ ।।
महीदेिा ऊचु –
क
िं वा देशिं िनत जनािः , क
ु तो वारननिं नवधेिः ।
जना ऊचु –
रच्छानोऽद्य नववाहार्थं, श्रीननवासस्य भूतलन ॥ ५८ ॥
14
14
तेनैवाकाररतािः सवे, सत्यलोकान्मही सुरािः ।
तत श्रुत्वा वचनिं तेषगा-ननुजग्मुनवहषगवयिः ।। ५९ ।।
सानिहोत्रािः सपुत्राश्च, सनशष्यािः सपररग्रहािः ।
एविं नवभवनाथर्थाय, ब्रह्मारािेङ्कटाचलन ।। ६० ।।
वानदत्रार्णािं स्वनेनैव, दुन्दुभीनािं च ननथस्वनैिः ।
आपूररतिं जरनददिं, सशैलवनकाननन ।। ६१ ।।
श्रीननवासिं िनत चारानदज्ञानपत ब्रह्मारननन
एतद्धस्मन्नेव काले तु, भरवााँल्लौनकक
ै िः सनिः ।
अदृष्ट्वा खरराजिं तिं, नातरिं वाक्यनब्रवीत ॥ ६२ ॥
श्रीवनिास उिाच -
नक
िं नारतोऽम्ब खरराट, पुत्रार्थं िेनषगतो नया ।
नारे ननरोनधतिः क
े न, नक
िं वा स्यात्कारर्णिं वद ।। ६३ ।।
15
15
एविं वदनत रोनवन्दे, चारो दृनष्टपर्थिं रतिः ।
चारिं दृष्ट्वाऽनतसिोषगिं, स लेभे पुुडषगोत्तनिः ॥ ६४॥
श्रीवनिास उिाच –
क्व चार नन पुत्रस्तु, क
े न वै िेनषगतो भवान ।
चार उिाच-
आरननष्यनत रोनवन्द, रङ्गािं तरनत ते सुतिः ॥ ६५ ॥
एविं वदनत तच्चारे, पुनरेकोऽभ्भाषगत ।
वितीय उिाच –
रोदावरीिं तरनत ते, पुत्रिः पौरजनैिः सह ।। ६६ ।।
स दू तवचनिं श्रुत्वा, नकनिद्धास्यनुखोऽभवत ।
तदाऽजरान रुडािः , पनिराा ब्रह्मचोनदतिः ।। ६७ ।।
िनर्णपत्य श्रीननवासिं, िोवाच च वचस्तदा ।
16
16
र्रुड उिाच -
क
ृ ष्णािं तीत्वाव तु ते पुत्रिः , श्रीशैलनुपरम्य च ।। ६८ ।।
अहोनबलिं चाससाद, तत्राज्ञप्तोऽहनारतिः ।
इत्येवनुच्यनाने तु, रुडाेन नहािना ॥ ६९ ॥
तत्क्षर्णेनैव राजेन्द्र, नवष्वक्सेनोऽनभवन्द्य च ।
नवनीतो वाचनूचेऽर्थ, श्रीननवासिं परात्परन ।। ७० ।।
विष्वक्सेन उिाच-
तुम्बुरोस्तीर्थवनासाद्य, हरे तत्रावराहते ।
पुत्रस्तव नहाराजिः , परनािा चतुनुवखिः ।। ७१ ।।
पुत्रस्तवारच्छतीह, भविशवनकौतुकौ।
सेनापतौ वदत्येविं, भरवानुद्धत्थता नुदा ।। ७२ ।।
17
17
रुडास्कन्धनाुडढिः , ियार्णानभनुखो हररिः ।
उत्तरानभनुखिः िाया-त्पुत्रस्नेहेन भूननप ।। ७३ ।।
नवष्वक्सेनोऽनतवेरेन, ब्रह्मार्णनुपरम्य च
आनम्य नशरसा भक्त्या, िोवाच वचनिं नवनधन ।। ७४ ॥
चतुनुवख श्रीननवासयोिः परस्परियार्णावलोकन सिंवादिः ।
विष्वक्सेन उिाच
भरवानरनवन्दाि-स्तव दशवनलालसिः ।
रुडास्कन्धनाुडह्य, सनारच्छनत तेऽद्धिकन ।। ७५ ।।
तच्छ
ु त्वा वचनिं तस्य, नवष्वक्सेनस्य धीनतिः ।
चन्द्रनबम्बननभाद्धिंसा-दवुडह्य नपतानहिः ।। ७६ ।।
पादाभ्ानारनच्छीघ्रिं, यत्रारच्छनत क
े शविः ।
स ददशव नहाराज, जनक
िं चतुराननिः ।। ७७ ।।
18
18
दण्डवत्प्रनर्णपत्यार्थ, चाग्रे बदध्वा करौ द्धथर्थतिः ।
स चावुडह्य रुडाा-दाससाद नपतानहन ।। ७८ ।
उत्थाप्यानलङ्गय चाप्येन-नुवाच नधुसूदनिः ।
श्रीवनिास उिाच
उनत्तष्ठ तात भद्रिं ते, पश्य नानातुरिं क
ृ शन ।। ७९ ।।
बहुकालेन ते बुद्धद्ध-नवन दशवनलालसा ।
तदेव परनिं नन्े, त्वदबुद्धद्धनवन दशवने ॥ ८० ॥
कौतूहलिं नोपनीता, कदानचदनप येन वै ।
न कनश्चद नियते क्वानप, त्वािं नवना चतुरानन ॥ ८१ ॥
वदत्येविं हृषगीक
े शे, नोवाच चतुराननिः ।
नुहूतवियनात्रिं तु, नश्रननवासोऽनप नोनचवान ॥ ८२ ॥
आनन्दबाष्पसिंपूर्णव-नयनौ तौ परस्परन ।
स्नेहात्प्रफ
ु ल्लवदनौ, नुखिं ददृशतुनुवदा ।। ८३ ।।
19
19
नपतुनुवखिं सुतोऽपश्य-त्सुतवक्त्रिं हररस्तर्था ।
ततिः सिुष्टननसौ, लेभाते परनािं नुढन ।। ८४ ।।
तौ क्रीािौ श्रीननवास, ब्रह्मार्णौ देवसिंसनद ।
नपतापुत्रौ तदा दृष्ट्वा, सत्यलोकननवानसनिः ।। ८५ ॥
लेनभरे परनानन्दिं, तन्मायानोनहतािः सुरािः ।
देिा ऊचुः –
न तेन सदृशिः पुत्रो, न तेन जनको भुनव ।। ८६ ।।
इत्येविं िशशिंसुस्ते, भद्धक्तस्नेहवशिं रतािः ।
ततिः सुतिं सनाश्वास्य, पररनृज्यानिजिं जलन ।। ८७ ।।
ब्रह्मर्णिः पानर्णनुदधृत्य, स्वनेत्रजलनुन्मृजन ।
वल्मीकथर्थाननानश्रत्य, पुत्रेर्ण सह तद्धथर्थवान ।
तत्र च श्रीननवासस्त-नुवाच पुुडषगोत्तनिः ॥ ८८ ॥
श्रीभर्िानुिाच
20
20
कद्धच्चत्ते क
ु शलिं तात, स्नुषगाया नन सिंिनत ।
पुत्रपौत्रिपौत्रार्णािं, िेनिं िब्रूनह ने सुत ॥ ८९ ॥
ब्रह्मोिाच –
सववनङ्गलनस्माक
िं , त्वत्प्रसादेन क
े शव ।
तात ने वद ते िेनिं, पुरार्णपुुडषगोत्तन ।। ९० ।।
चतुनुवखिं िनत श्रीननवास ज्ञानपतस्वपररर्णयोदििः
श्रीभर्िानुिाच –
िापरािे क
ृ तिं कनव, श्रुर्णु पुत्र सनानधना ।
वैक
ु ण्ठे शेषगतल्पथर्थिं, भृरुिः पादतलेन नान ।
ततााोरनस ते नातु-रास्पदे कनलासन ।। ९१ ।।
तदा ते जननी पुत्र, करवीरपुरिं रता ।
तेन दुिः खेन सिप्त-स्त्यक्त्वा वैक
ु ण्ठनुत्तनन ।। ९२ ।।
इहारतो वेङ्कटानद्र, नात्रापश्यिं ननक
े तनन ।
21
21
अत्र वल्मीकरिं ननत्यिं, चोलभृत्यिः क
ु ठारतिः ।। ९३ ।
िाहरन्मािं राजभायाव-तानातो धेनुकोपतिः ।
बृहस्पतेिः िसादेन, जीवानन कुडर्णाननधेिः ।। ९४ ।।
अनभवादय कल्यार्णीिं, नातरिं नन नन्दन |
इत्युक्तो बक
ु लािं ब्रह्मा, ववन्दे हररनातरन ।। ९५ ।।
ब्रह्मोिाच
जननी तव रोनवन्द, क
ु त्रेयिं जननता पुरा ।
एतदाख्यानह भरव-ञ्छ्
ि ोतुिं कौतूहलिं नह ने ।। ९६ ।।
श्रीभर्िानुिाच –
यशोदा वक
ु ला भूत्वा, वतवते वेङ्कटाचले ।
रनितोऽहिं तया भद्र, बहुकालिं नपतानह ।। ९७ ।।
आपत्काले तु यो रिेत, तिं नवद्याद्धत्पतरिं रुुडन ।
कदानचन्मृरयासक्तिः , पद्मतीर्थव सनीपतिः ।। ९८ ।।
22
22
आरानहिं तत्र पुष्प-वने कन्ा उपारनन ।
तासािं नध्ये नवराजिी, कन्ा कानचदुपारनत ।। ९९ ॥
यानाकाशिभोिः पुत्री, नाम्ना पद्मावतीिं नवदुिः ।
तानवेक्ष्यानतनोहान्मे, ननस्तानेव काङ्क्षते ॥ १०० ॥
तानेव घटयाशु त्विं, पुत्रोऽनस परनो नन ।
वदत्येविं हृषगीक
े शे, शुश्रुवे दुन्दुनभस्वनिः ॥ १०१ ॥
श्रीननवासपररर्णयार्थव शेषगाचलिं िनत ुडद्राद्यारननन
श्रीभर्िानुिाच
कस्य वाद्यननदिं ब्रह्मन, कश्च नानुपरच्छनत ।
वदत्येविं परे धानम्न, नीलकण्ठोऽन्वपद्यत ।। १०२ ॥
नपतानहिं च नपतरिं, ववन्दे वसुधानधप ।
पाववत्या षगण्मुखेनानप, िनर्थानधपसेवक
ै िः ।। १०३ ।।
23
23
तनानलङय हृषगीक
े शिः , िाह शङ्करनारतन
वत्सात्राऽयानह ननकटिं, नतष्ठ भद्र वरासने ।। १०४ ॥
एविं सम्भाषगनार्णे तु, नीलकण्ठे न क
े शवे ।
ततिः सनारनत्सद्यिः , क
ु बेरो नरवाहनिः ।। १०५ ।।
यिेन्द्रपुत्रभृत्यैश्च, भायावबन्धुनभरद्धन्वतिः ।
तनायािनुपालक्ष्य, भरवानाह भूननप ।। १०६ ॥
धनानधप नहािाज्ञ, धनवान भव सववदा ।
इत्यानशषगानन्दयनत, हृषगीक
े शे धनेश्वरन ।। १०७ ।।
स्वाहास्वधाभ्ािं सनहत, आरूढो नेषगवाहनन ।
अनिश्चारात्सपुत्रश्च, सबन्धुवेङ्कटाचले ।। १०८ ।।
स जातवेदसिं दृष्ट्वा, जाताह्लादो जरत्पनतिः ।
तनानलङयानतवेरेन, नतष्ठ नतष्ठेनत चाब्रवीत ।। १०९ ॥
ततिः िेतपनतश्चानप, स्वदू तैश्च स्वभायवया ।
24
24
स्ववाहनिं सनाुडह्य, िाप शेषगनरररिं स्वयन ।। ११० ।।
नचत्ररुप्तो नहािाज्ञिः , सम्प्राप्तो राजसत्तनन ।
ततो जलपनतश्चारा-न्नक्रनाुडह्य भद्धक्तनान ।। १११।।
भायवया बहुरत्नाढ्यो, नारायर्णनरररिं िनत ।
आुडह्य रजराजिं स्व-ननन्द्रिः सािाच्छ्चीपनतिः ।। ११२ ।।
भोनरराजनरररिं राजन, सववभोरालयो नहान ।
पौलोम्या सह पुत्रेर्ण, सम्प्राप्तद्धस्त्रदशेश्वरिः ।
यर्थाहं श्रीननवासेन, सत्क
ृ तो ननषगसाद च ।। ११३ ।
एविं सनाुडह्य च भारतीयुतिः ,
सुरन्धयुक्तिः सनुपाययौ नरररन।
भक्तोऽर्थ वायुस्तनननिं जनादवनिः ,
िेनिं च पिच्छ तदा नुदाऽद्धन्वतिः ॥ ११४ ॥
थर्थीयतानननत राजेन्द्र, हररवावयुनभाषगत ।
25
25
एतद्धस्मन्नेव काले तु, सम्प्राप्तौ चन्द्रभास्करौ।
नन्मर्थोऽप्यारनदभूप, सरनतस्तुररोपरर ।। ११५ ।।
नुनयश्च नहाराज, सनाजग्मुनवहानरररन ।
कश्यपोऽनत्रनभवरिाजो, वानदेवश्च रौतनिः ।। ११६ ॥
नवश्वाननत्रो वनसष्ठश्च, वाल्मीनकजवनदनिजिः ।
पुलस्त्यश्च दधीनचश्च, शुनश्शेपश्च रालविः ।। ११७ ।।
रायविः क
ृ ष्णो नहाराज, सपुत्रािः सपररग्रहािः ।
रन्धवावप्सरसचैव, सवे नसद्धािः सहोररािः ।। ११८ ॥
एविं नहषगवयो देवा, राजानश्च सनारतािः ।
नववाहार्थं सनाजग्मुिः , सवे सम्भ्रनकातरािः ।। ११९ ।।
सनाश्वास्यार्थ रोनवन्दो, यर्थायोयिं तदा नृप ।
थर्थीयतानननत चोवाच, सवेषगािं पुरतो हररिः ।। १२० ।।
26
26
ब्रह्माज्ञया नवश्वकनवक
ृ तपररर्णयाहवपुर नननावर्ण क्रनिः
ततोऽभूिासुदेवस्य, नवश्वकनावऽनिरोचरिः ।
तनालोक्य हृषगीक
े शिः , इन्द्रनाह स्म नन्ुनान ।। १२१ ।।
इन्द्रा स्य रववबाहुल्यिं, पश्य नवश्वक
ृ तोऽधुना ।
भ्रातुबावहुबलादेषग, न जानानत नहतानहतन ।। १२२ ।।
यर्थान्ान्पश्यनत सुरािं-स्तर्था नाननप पश्यनत ।
साधु जातिं सुरश्रेष्ठ, त्यजैननसनञ्जसन ।। १२३ ।।
अन्िं शालाकनवरतिं, शुद्धिं निद्धक्तसिंयुतन।
ननयोजयिं सुरश्रेष्ठ, देवतारृहकनावनर्ण ।। १२४ ॥
इत्यनियिं वचिः श्रुत्वा, नवश्वकनाव नरेश्वर ।
िनर्णपत्याह रोनवन्दिं, वधवकी भयनवह्वलिः ।। १२५ ।।
िर्गक्युिाच –
भरविंस्त्वदभीष्टिं य-दज्ञानान्न नया क
ृ तन ।
27
27
िनस्व नन दौरात्म्यिं, भरवन कुडर्णाननधे ॥ १२६ ॥
देवानददेव देवेश, स्वल्पस्य नन कारर्णात ।
इयान कोपिः नकनर्थं ते, सञ्जातो भरवन हरे ।। १२७ ।।
एविं सम्प्रानर्थवतिः शक्र
िं , श्रीननवास उवाच ह ।
सभािं कारय देवेन्द्र, देवार्थं नुननकारर्णात ।। १२८ ।।
पिाशद्योजरर्ण-नवशालािं सुननोहरान ।
सुनवनचत्रािं च नहीतीिं, नत्रशद्योजननायतान ।। १२९ ।।
इत्येविं शानसतिः शक्र-स्तेन वधवनकना तदा ।
कारयानास नवपुलािं, नवनचत्रिं नहतीिं सभान ।। १३० ।।
चक्र
े शक्राज्ञया तत्र, नवश्वकनाव सनाग्रजिः ।
अनिरिं वाक्यनूचे, शतक्रतुननानयन ।। १३१ ।।
श्रीभर्िानुिाच –
आकाशराजनररिं, शीघ्रिं रच्छ शचीपते ।
28
28
राजानिं सान्त्ववचनैिः , काये कनवनर्ण बोधय ।। १३२ ।।
तत्राप्यनेन कतवव्यिं, सभारेहानद कारय ।
वासुदेवस्य वाक्यानन, श्रुत्वा तस्य शचीपनतिः ।। १३३ ।।
जरान राजनररिं, सनहतो नवश्वकनवर्णा ।
नवस्तायव नररिं राज्ञिः , पररतो बहुयोजनन ॥ १३४ ॥
सद्धञ्छ्द्य च नहाराज, वनानन नररररह्वरान
नवषगनािं च सनािं चक्र
े , धरािं तािं धरर्णीपते ।
रृहानर्ण च नवनचत्रानर्ण, सभाश्च पटनण्डपान ।। ११५ ।।
कल्यार्णवेदीिं स ददशव रत्न-
सम्पूर्णवकिैिः सुक
ृ तािं नवनचत्रान।
स्तम्भैयुवतािं नौद्धक्तकरत्नननननवतै-
नावरायर्णस्यैव नृपेर्ण ननननवतान ।।
29
29
वासुदेवस्य भवनिं, वासवो नवश्वकनवर्णा ।
कारयानास राजेन्द्रिं, सरत्न स्तम्भरोपुरन ।
धनधान्सनाकीर्णं, रत्नतोरर्णनद्धण्डतन ।। १३७ ।।
वापीक
ू पशतिं वानज-रजानािं भवनिं तर्था ।
वासवे तु रते राजन, वासुदेवोऽवदत्सुरान ॥ १३८ ॥
देवानदक
ृ तपररर्णयार्थव भरवत्प्रार्थवनाभ्ुपनिः
श्रीभर्िानुिाच –
आकाशराजस्य सुताऽद्धस्तर्था सुरा,
इच्छानन कतुं नकल तत्करग्रहन ।
अङ्गीक
ृ तिं चेिवदीयनण्डलै-
रङ्गीकरोम्यद्य तु राजकन्कान ।। १३९ ।।
30
30
वासुदेववचिः श्रुत्वा, वासुदेवािजानदकािः ।
वाक्यनाहुनवहाराज, वासुदेवपरायर्णािः ।। १४० ॥
ब्रह्मावददेिा ऊचु –
वयिं तु दासभावेन, नतष्ठानिः पुुडषगोत्तन ।
त्वत्प्रसादाियिं सवे, पश्यानोऽत्र नहोत्सवन ॥ १४१ ॥
शङ्कर उिाच –
नवनोदवचनिं क
ृ ष्ण, भाषगसे िाक
ृ तो यर्था ।
ननसस्ते िशस्तिं चे-द्धियतानननत चाब्रवीत ।। १४२ ।।
शङ्करस्य वचिः श्रुत्वा, िशशिंस हसन हररिः ।
ततश्चतुनुवखिः िाह, शेषगाचलपनतिं िनत ॥ १४३ ॥
ब्रह्मोिाच –
सववज्ञस्त्विं दयासार, सत्यसङ्कल्पवाननस ।
31
31
अष्टवरं ततिः कायं, नववाहात्पूववनेव नह ।। १४४ ।।
तस्मादाज्ञािं देनह नन, पुर्ण्ाहे पुुडषगोत्तन ।
स पुत्रवचनिं श्रुत्वा, वनसष्ठिं नुनननानयत ।। १४५ ।।
वनसष्ठादीन िनत भरवत्क
ृ तनववाहकायव ननयोजन िकारिः
वनसष्ठिं च नहाभारिं, पौरोनहत्ये न्योजयत ।
यजुिः शाखा नहानन्त्ैिः , कतवव्यिं स्वद्धस्तवाचनन ।। १४६ ॥
सवेषगाननप देवानािं, यजनानो भवानननत ।
देवानािं च ऋषगीर्णािं च, नानने शङ्करिं न्धात ।। १४७ ॥
देवाऽह्वाने क
ु नारिं तु, ित्युत्थाने च नन्मर्थन ।
दत्वा तेषगािं वीनटकािं तु, क
ृ ष्णविावननाह्वयत ।। १४८ ॥
रृहार्ण त्विं वीनटकािं च, पाकार्थं हव्यवाहन ।
ऋषगीर्णािं सववदेवानािं, तव पाकस्तु सम्मतिः ।। १४९ ।।
32
32
तस्मात्पाक
िं क
ु ुडष्व त्विं, स्वधास्वाहासनद्धन्वतिः ।
इनत नशष्टो यज्ञनूनतव-स्तर्थाद्धस्त्वत्यब्रवीद्धररन ।। १५० ।।
ततिः स िाह वुडर्णिं, जलार्थं सववदेनहनान ।
दुष्टानािं दण्डने राज-द्धञ्छ्ष्टानािं पररपालने ।। १५१ ।।
यनिं स कल्पयानास, सुरन्धे वायुनानदशत ।
धनदाने ब्राह्मर्णार्थे, वस्त्रालङ्कारदापने ।। १५२ ।।
क
ु बेरिं योजयानास, भरवान्नृपसत्तन ।
िदीपधारर्णे राज-नन्नशाकरनयोजयत ।। १५३ ।।
वसून्सन्देशयानास, भाण्डानािं शुद्धद्धकारर्णात ।
ग्रहािंश्च द्रोर्णपात्रेषगु, न्योजयदररन्दन ।। १५४ ।।
एविं सिंशानसतािः सवे, पुरार्णपुुडषगेर्ण च ।
आज्ञानादाय तेऽभूवन, सवे स्वथर्थािः स्वकनवसु ।। १५५ ।।
ततो वाक्यनुवाचेदिं, ब्रह्मा लोकनपतानहिः ।
33
33
ब्रह्मोिाच
नज्जनिं क
ु ुड रोनवन्द, नङ्गलिं नधुसूदन ।। १५६ ।।
पुर्ण्ाहपूववकनावनर्ण, स्वेष्टदेविपूजनन ।
क
ु लदेविनतष्ठािं च, साङ्ग
िं क
ु ुड रनापते ।। १५७ ।।
नववाहार्थं करवीराद्रनाह्वापनन
पुत्रवचनिं श्रुत्वा, सस्मार जरदीश्वरिः ।
रनािं राजीवनयनािं, करवीरपुरालयान ।। १५८ ।।
नत्वा नवयोनरनीिं राजन, दुिः द्धखतिः सुरसत्तनिः ।
ुडरोद लोकरीत्यैव, भरवााँल्लौ नकक
ै िः सनिः ।। १५९ ।।
न शोभते सभा नदव्या, तया नवरनहता सुत ।
भवानहिं नहािाज्ञ, देवाश्च सपररग्रहािः ।। १६० ।।
न शोभिे यर्थाकाशे, तारास्तारापनतिं नवना ।
अपादपिं यर्थारर्ण्-नपिाश्च नवहङ्गनािः ।। १६१ ।।
34
34
अफलाश्च यर्था वृिािः , अधनािः सुहृदो यर्था ।
तर्था वयिं नहािाज्ञ, रनहता रनया तया ।। १६२ ॥
वासुदेववचिः श्रुत्वा, वासुदेवनभाषगत ।
शङ्करिः पृनर्थवीपाल, सनुनत्तष्ठन नहाभुजिः ।। १६३ ।।
शङ्कर उिाच-
नकनर्थं रोदनिं तात, नक
िं ते कायं नवाम्बनन ।
असङ्गस्यािनेयस्य, चाक्र
ू रवरदस्य च ।। १६४ ।।
अक्लेशकस्य देवेश, नकनर्थं रोदनिं वृर्था ।
स च तिचनिं श्रुत्वा, नीलकण्ठनभाषगत ।। १६५ ।।
श्रीभर्िानुिाच –
त्विं न जानानस भोिः शम्भो, बालभावेन पौत्रक |
यदा ब्रह्माऽवसाने च, न नकनिदवनशष्यते ।। १६६ ॥
तदा िीरोदक
े शम्भो, ननरालम्बे ननराश्रये ।
35
35
सा ने शय्या सखी भूत्वा, क्रीाते नहतकाररर्णी ।। १६७ ।।
एतादृशीिं नवना शम्भो, नन सौख्यिं कर्थिं भवेत ।
वदत्येविं जरन्नार्थे, वेधा वाक्यनभाषगत ।। १६८ ।।
ब्रह्मोिाच
नोक्तिं त्वयेदिं रोनवन्द, पूववनेव जनादवन ।
अद्य नािं कनलानार्थ, रनाह्वाने ननयोजय ।। १६९ ॥
सोऽनप पुत्रवचिः श्रुत्वा, दयुननर्णिं शीघ्रनाह्वयत ।
षगण्मुखेन नहाराज, सोऽनप तत्र सनारतिः ।। १७० ।।
ननान भक्त्या स्तुत्वाऽर्थ, िाञ्जनलिः सम्मुखे द्धथर्थतिः ।
भास्करिं भद्धक्तनम्राङ्ग
िं , भरवानाह हृद्गतन ।। १७१ ।।
भर्िदुक्त्या रमानयनाय करिीरपुरं प्रवत सूयगर्मनम्
श्री श्रीवनिास उिाच-
श्रुरालवासुदेवस्य, नररिं रच्छ भानुनन ।
36
36
तत्रास्ते जरतािं नाता, तानानय ननाद्धिकन ।। १७२ ।।
भारतीिं वासुदेवस्य, श्रुत्वा पौत्रो नदवाकरिः ।
नवनयेन सनायुक्तिः , नशरसाऽऽनम्य चावदत ।। १७३ ।।
भानुरुिाच -
कर्थिं तािं लोकजननी-नाननयष्ये तवाद्धिकन ।
तन्मनाचक्ष्व रोनवन्द, कर्थिं नािं नवश्वसेद्रना ।। १७४ ।।
श्रीभर्िानुिाच –
अद्धस्त तस्यास्त्वनय स्नेहिः , सदा लोकनहोदये ।
त्वदारननसिंहृष्टा, सनायानत ननाद्धिकन ।। १७५ ।।
उपायिं िवनदष्यानन, तदारननकनवनर्ण ।
अश्रु नुिन्नपनृजिं-स्तिवारर क
ु ुड सिंद्धथर्थनतन ।। १७६ ।।
त्वािं तु दृष्ट्वा जरन्माता, सान्त्वनयष्यनत भानुनत ।
एविं वदिी वाक्यिं त्वािं, नकनिदुिः खसनाक
ु ला ।। १७७ ।।
37
37
शासनिं ते हृतिं क
े न, धरर्ण्ािं कथ्यतानननत ।
त्विं सनाचक्ष्व तािं देवी-ननत्थनत्यिदुिः द्धखतिः । १७८ ।।
न शासनिं हृतिं नेऽद्य, नातिः क
े नानप भूतले ।
शयनिं तु क
ृ तिं तेन, तव भत्रावऽद्य भूतले ।। १७९ ।।
येन वै शासनिं दत्तिं, नातने क
ृ पयेदृशन ।
ननश्चेतनोऽद्य पनततो, भताव जीवनत ते न वा ।। १५० ।।
भताव तव जरन्नार्थ-स्त्वशक्तोऽद्य नवभानत ने ।
कदा द्रक्ष्यानन देवी ता- ननत्यास्ते िलपनन्ननत ।। १८१ ।।
सा त्विचननाकर्ण्व, सनायानत न सिंशयिः ।
उपायिं तु ततिः श्रुत्वा, नकनिद्धास्यनुखाद्धन्वतिः ।। १८२ ॥
बभाषगे भद्धक्त नम्राङ्गो, भयभद्धक्तसनद्धन्वतिः ।
सववज्ञा सववलोक
े षगु, नवश्रुता कनलालया ।। १८३ ।।
जानानत हृद्गतिं सवं, कर्थिं नािं नवश्वसेनिभो ।
38
38
अरोरस्य च रोरिं नह, कर्थिं वक्ष्यानन ते हरे ।। १८४ ॥
स भानोववचनिं श्रुत्वा, भानुनाह ननोरतन ।
श्री भर्िानुिाच -
नन्मायया नोनहता सा, भनवष्यनत न सिंशयिः ।। १८५ ।।
इत्युक्तिः िनर्णपत्यार्थ, वासुदेविं रर्थे द्धथर्थतिः ।
करवीरपुरिं रत्वा, यर्थोक्तिं तत्तर्थाकरोत ।। १८६ ।।
करवीरपुराच्छे षगाचलिं िनत रनारननन
सा तिचननाकर्ण्व, यर्थाऽदेशिं तदा रना
रर्थनाुडह्य खेदेन, भानुवाक्यादरेर्ण सा ।। १८७ ।।
सम्प्राप्ता वायुवेरेन, रनवयुक्ता रनापनतन ।
तदारननवातां च, श्रुत्वा तद्धस्मन िर्णे हररिः ॥ १८८ ॥
जरान दशवनापेिी, ह्यशक्त इव सम्मुखन ।
39
39
तादृशीनाक
ृ नतिं िाप्य, तददभुतननवाकरोत ।। १८९ ।।
देवानािं पूववदेवानािं, नुनीनानूध्ववरेतसान ।
भुजे भुजङ्गभूषगस्य, वानिं सिंथर्थाप्य वै भुजन ।। १९० ।।
तर्थाऽपरिं ब्रह्मकण्ठे , ननधायारादभुजिं स्वभूिः ।
एविंभूतिं श्रीननवासिं, ददशव कनलालया ।। १९१ ।।
रर्थादुत्तीयव वेरेन, नकनिद्धास्यनुखाम्बुजा ।
चाम्पक
िं पुष्पननचयिं, नवकीयव पदपङ्कजे ।। १९२ ।।
सनानलङयानतभक्त्यैव, नुहूतवियनाद्धथर्थता ।
तदानलङ्गनननात्रेर्ण, पुष्टाङ्गो नवष्टरश्रवािः ।। १९३ ॥
क
ु शलिं पररपिच्छ, तस्यािः साऽनप हरेस्तदा
नपतरौ सववलोकानािं, रनानारायर्णावुभौ ।। १९४ ।।
सिंिाप्तौ स्वथर्थता राजन, सववदेवननस्क
ृ तौ ।
रनायै श्रीननवासकनर्थतपद्मावतीपररर्णयोदििः
40
40
श्रीरमोिाच-
नािं नोहयनत रोनवन्द, तव नाया दुरत्यया ।। १९५ ।
भानुना ननय रोनवन्द, कनव नचत्रिं त्वया क
ृ तन ।
त्वन्मायानोनहतािः सवे, ब्रह्मेशानादयिः सुरािः ।। १९६ ॥
वदाभ्देशिं वासुदेव, ननाद्याऽह्वानकारर्णन ।
स रनावचनिं श्रुत्वा, साध्वीनाह नहीपते ।। १९७ ।।
श्रीवनिास उिाच –
त्वया रानावतारे तु, कनर्थतिं स्मर भानननन ।
वेदवत्या नववाहस्य, सम्प्राप्तिः काल एषग वै ।। १९८ ।।
त्वत्सनन्नधौ वोढुनेनािं, कानयेऽहिं कलौ युरे।
वदत्येविं हृषगीक
े शे, साऽस्मरत्पूनववकािं नररन ॥ १९९ ॥
श्रीरमोिाच –
तानङ्गीक
ु ुड रोनवन्द, नववाहे नवनधपूववकन ।
41
41
इनत ने वचनिं क
ृ ष्ण, सफलिं क
ु ुड वत्सल ।। २००।।
इत्युक्त्वा श्रीननवासिं, सा ननान च नुदाद्धन्वता ।
हररस्तु लोकजननी-नानन्दयदुदारधीिः ॥ २०१ ।।
सरनानररनाकर्ण्व, पररपूर्णवननोरर्थिः ।
परनानन्दसम्पूर्णविः , उरराद्रौ व्यराजत ॥ २०२ ॥
सिंतोषगसिंसूचकसववरात्रिः , आनन्दबाष्पेर्ण सनृद्धनेत्रिः ।
ब्रह्मानददेवैनुवत सच्चररत्र-स्तदा बभौ वेङ्कटशैल ननत्रिः ।। २०३
इनत श्रीभनवष्योत्तरपुरार्णे श्रीवेङ्कटाचलनाहात्म्ये श्रीननवासस्य
वेदवतीनववाहाय बन्धुलक्ष्म्म्याद्यारननिं नान दशनोऽध्यायिः ।।

More Related Content

Similar to D05_SVCMahatmyam_v1.pdf

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfNanda Mohan Shenoy
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
Ayurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraAyurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraRahulKshirsagar36
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शनKavishwar Rupali
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam largePRANAV VYAS
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Aditi Bhushan
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1Vedam Vedalu
 

Similar to D05_SVCMahatmyam_v1.pdf (19)

Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdfSanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
Maheshwara sutras
Maheshwara sutrasMaheshwara sutras
Maheshwara sutras
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Ayurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraAyurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-Gokshura
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1
 
Sanskrit - Letter of Jeremiah.pdf
Sanskrit - Letter of Jeremiah.pdfSanskrit - Letter of Jeremiah.pdf
Sanskrit - Letter of Jeremiah.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 

More from Nanda Mohan Shenoy

More from Nanda Mohan Shenoy (20)

08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 

D05_SVCMahatmyam_v1.pdf

  • 2. 2 2 जनश्रीननवासाज्ञया ब्रह्माद्यानयनार्थं शेषगरुडाारननन जनक उिाच नातुववचननाकर्ण्व, क ृ तवान नक िं रनापनतिः । तन्मनाचक्ष्व भरवन, सनवस्तारिं सतािं निय ॥ १ ॥ शतानन्द उिाच – त्विं हरनस भक्तेषगु, िर्थनोऽनतनियिः सदा । तस्माद्धररकर्थासक्त-ननास्ते तु वदानन तत ॥ २ ॥ स्वयनानन्दपूर्णो-ऽनप कनवभुङनरवद्धररिः । नात्रा चोनदतनाकर्ण्व, तानूचे नधुरिं वचिः ।। ३ ।। श्रीवनिास उिाच – नहोत्सविं नवधातुिं नह, नन बुद्धद्धनव जायते । अबन्धोबवन्धुयुक्तस्य, सम्बन्धो न िशस्यते ।। ४ ।। ययोरेव सनिं नवत्तिं, ययोरेव सनिं क ु लन ।
  • 3. 3 3 तयोनवववाहो नैत्री च, नोत्तनाधनयोिः क्वनचत ॥ ५ ॥ नववाहश्च नववाहश्च , सनयोरेव शोभते । अहनेकिः सोऽनप बन्धु-सनेतो धरर्णीपनतिः ।। ६ ।। कर्थिं नृपस्यास्य नयोनचतिः स्या- दबन्धुना बन्धुयुतस्य सङ्गिः । भवेत्सुखिं नेनत वदद्धि सि, इत्यद्य नचिा खलु बाधते नान बन्धुहीनस्य ने राजा, कर्थिं कन्ािं िदास्यनत । वासुदेववचिः श्रुत्वा, बक ु ला वाक्यनब्रवीत ।। ८ ।।
  • 4. 4 4 बक ु लोिाच त्वादृशिः पुुडषगो लोक े , नासत्यिं वदनत क्वनचत । सत्यनेव िशिंसद्धि, नुनयो वीतकल्मषगािः ।। ९ ।। शुकस्त्वत्कायवननष्ठस्तु, देवानािं रुुडरनङ्गरािः । सद्धननवर्णो नहीशस्य, तस्याशािं ना वृर्था क ु ुड ।। १० ।। स्मर बन्धून सुरान सवावन, ब्रह्मुडद्रपुरोरनान पुत्रान पौत्रािंस्तर्था भ्रातॄन, स्नुषगाश्च पुुडषगोत्तन ।। ११ ।। तदाऽरनतस्तु रोनवन्दिं, दुलवभिं च कलौ युरे । सोऽनप पश्यतु राजनषगव-स्त्वत्सम्बद्धन्धजनाननह ॥ १२ ॥
  • 5. 5 5 नातुववचननाकर्ण्व, ननसा शेषगपनिर्णौ । सास्मार पृनर्थवीपाल, श्रीननवासिः सतािं रनतिः ॥ १३ ॥ तावारतौ शेषगनवयच्चरौ तदा, िर्णेन शेषगाचलवल्लभाद्धिकन ददशव भक्त्या पुरतिः द्धथर्थतानवनौ, ननवेदयानास पुरार्णपूुडषगिः ॥ श्रीवनिास उिाच – पनिराट रच्छ ने पुत्रिं, सत्यलोक े श्वरिं नृप । रच्छानहभूषगर्णिं शेषग, नन पौत्रनुनापनतन १५ ॥ इत्युक्त्वा पनत्रका ताभ्ािं, नवनलख्यादाच्छु भाद्धिकान । िनर्णपत्यार्थ नवश्वेशिं, खरनारेर्ण जग्मतुिः ।। १६ । सत्यलोक िं ततो रत्वा, ब्रह्मार्णिं भास्करोपनन ।
  • 6. 6 6 दृष्ट्वा नत्वाऽर्थ भक्त्यैव, पनिराट पनत्रकानदात । नपतानहस्तु तिं दृष्ट्वा, रुडािं ित्यभाषगत ।। १७ ।। ब्रह्मोिाच - नचरकालेन सम्प्राप्तिः , पनिराट कश्यपािज । क ु त्राद्धस्त श्रीननवासिः , सिः वासुदेविः नपता नन । नपतानहवचिः श्रुत्वा, पनिराट वाक्यनब्रवीत ॥ १८ ॥ र्रुड उिाच - वासुदेवो वसत्यङ्ग, वैक ु ण्ठनरररनूद्धवनन । तनिवाहार्थवनायाििं, नािं नवद्धद्ध चतुरानन ।। १९ ॥ नारायर्णेन नलद्धखतािं, पनत्रकानवलोकय । पपाठ पनत्रकाननत्थिं, चोनदतोऽनेन वै नवनधिः ॥ २० ॥ नचरञ्जीवाय पुत्राय, ब्रह्मर्णे नानभजन्मने । श्रीवेङ्कटानद्रनार्थस्य, श्रीननवासस्य नङ्गलािः ।। २१ ।।
  • 7. 7 7 वैनदक्य आनशषगिः सवाविः , सववदा सिु पुष्कलािः । कलावाकाशराजो ने, कन्ादानिं कररष्यनत ।। २२ ।। पनत्रकादशवनादेव, सपुत्रिः सपररग्रहिः । सलोकपालिः सस्त्रीकिः , सरन्धवविः सहोररिः ।। २३ ।। सनारत्याशु कल्यार्णिं, दृष्ट्वा रच्छ यर्थासुखन । पनत्रकार्थवनननत ज्ञात्वा, नकनिद्ध्याननुपारतिः ॥ २४ ॥ सिोषगनतुलिं लेभे, नवनधिः कल्यार्णकौतुकी । श्रीननवासनववाहदशवनार्थं शेषगाचलिं िनत ब्रह्माद्यारननन चतुमुगख उिाच – िारपालान सनाहूय, चेदिं वचननब्रवीत ।। २५ ।। भेररदुन्दुभयश्चाद्य वा-द्यिािं सववतोनुखन । भवद्धिने ख्यापयद्धि-रवननिं धरर्णीतले ।। २६ ।। इत्युक्ता िारपालास्ते, वाद्यानन सनवादयन ।
  • 8. 8 8 ब्रह्मार्णिं िनर्णपत्यार्थ, ननदेशज्ञो वचोऽब्रवीत ।। २७ ।। ियार्णभेरी नननदिः सुनङ्गलिः , सिंश्रूयते सववजनैिः क ु तूहलात । क िं देशनुनिश्य नपतानहाद्य, सिाड्यते वाद्यरर्णो वदाद्य । भारतेऽद्धस्मन नहावषगे, जम्बूिीपस्य दनिर्णे । शेषगाचलिं सनुनिश्य, ननयुङक्ष्व चतुरनङ्गर्णीन ।। २९ ॥ सेना परािं ननेत्युक्त्वा, सेनापनतनर्थाब्रवीत । स्कन्दाह्वय सुरान सवावन, सवावन नदक्पालकानननत ॥ ३० ॥ सत्यलोकजनान सवाव-न्स्वयनाह नपतानहिः । भविो रनसकािः सवे, कल्यार्णार्थं कलौ युरे ।। ३१ ।।
  • 9. 9 9 श्रीननवासस्य क ृ ष्णस्य, नपतुने पुुडषगोत्तनािः । सनारच्छिु सवे ने, सेनाधीशािः नया सह । इनत ब्रह्मवचिः श्रुत्वा, सेनानार्थास्तनब्रुवन ।। ३२ ।। सेनापतय ऊचु – वानषगवक िं देनह नो ब्रह्मन, आरच्छानस्त्वया सह । एवनुक्तो धनिं तेषगािं, दत्तवान स नपतानहिः ॥ वाहनानन नवनचत्रानर्ण, रर्थािंश्च नवनवधाननप ॥ ३३ ॥ भूषगर्णानन च वस्त्रानर्ण, रत्नानन नवनवधानन च । पत्नीिः सन्देशयानास नववाहार्थं नपतानहिः ।। ३४ । स्वयनिरवतिः श्रीना-नािानिं सनभूषगयत । दधार नशरसा शीघ्रिं, नकरीटिं पनश्चनेन तु ।। ३५ ।। अन्ेन नशरसा धाता, रक्तोष्णीषगनधारयत । दनिर्णोत्तनाङ्ग े न, नशरोवेष्टनबन्धयत ।। ३६ ।।
  • 10. 10 10 क ु शक े तुिं क ु शश्रेष्ठै-धृवतवानन्नूधवनन । नीलनौद्धक्तक वैा ू यव-युते नकरक ु ण्डले ॥ कर्णवयोभूवषगयानास, करो कनककङ्कर्णैिः ।। ३७ ।। कवचिं धारयानास, नवरत्नसनाक ु लन । कािीदानसनाबद्धािं, नुक्ताननर्णनवभूनषगतान । सरस्वतीिं च सानवत्रीिं, रायत्रीिं वै ततिः परन ।। ३८ ।। पुत्रान पौत्रािंस्तर्था सवावन, सवानजरर्थक ु ञ्जरान । ननिः पुत्रान वीयवपुत्रा-न्सनाहूय नपतानहिः ।। ३९ ।। अलङ्कारयुतान क ृ त्वा, रननानभनुखोऽभवत । स्वसेनािं पुरतिः क ृ त्वा, नानभजो ननयवयौ पुरात ॥ ४० ॥ हिंसिं चन्द्रितीकाश-नाुडरोह नपतानहिः । नवनानानन नवनचत्रानर्ण, वध्व आुडुडहुस्तदा ।। ४१ ।।
  • 11. 11 11 घण्टाचानरननघोषगैिः , सनहता नृप रेनजरे । शूरा वीरासना धीरािः , रजाश्वरर्थसिंद्धथर्थतािः ।। ४२ ।। सनुद्धच्छ ि तैध्ववजैदीघव-पताक ै िः सनलङक ृ तािः । नानायुधधरा वीरा-स्तेषगािं नध्ये नपतानहिः ॥ ४३ ॥ रराज चन्द्रना राजिं-स्तारानभरवरने यर्था । श्वेतच्छत्रिं हेनदण्डिं, रत्नक ु म्भयुतिं धृतन ।। ४४ ।। योजनत्रयनवस्तीर्णं, दशलिजनैवृवतन । नभिः िकाशयानास, देवदेवस्य वै तदा ।। ४५ ।। अवादयन्महाराज, वाद्यानन नवनवधानन च । भेरीश्व नवसाहस्रिं, दुन्दुभीनािं शतत्रयन ।। ४६ ।। नृदङ्गपर्णवान ढक्का-नााुननस्सार्णनाद्धण्डनान । रोनुखान्मुरजान्वीर्णािं-स्तर्था वै झझवरानदकान ।। ४७ ।।
  • 12. 12 12 बबवरैिः शतशृङ्ग ै श्च, दीघवशृङ्ग े श्च सस्वरैिः । सप्तस्वरैिः सप्तरारैिः , सपावर्णाननप नोहक ै िः ॥ ४८ ॥ फ ू त्कारैश्च वषगटकारै-ध्ववनयद्धिश्च वाररजान । रन्धवैरावनननपुर्णैिः , स्वरभेदनवचिर्णैिः ॥ ४९ ॥ वीर्णादण्डथर्थसूत्रैश्च, वादयद्धििः सुखावहैिः । नतवक ै नवटक ै श्चैव, हाहाहूहूनुखैवृवतन ।। ५० ।। स्तूयनानास्तुम्बुुडर्णा, सूतनारधवद्धन्दनभिः । सुरािः सवे श्रीननवास-नहोत्सव नददृिविः ।। ५१ ।। अनुजग्मुनवहाराजिं, ब्राह्मर्णिं यािनग्रतिः । सत्यलोक े तपोलोक े , जनोलोक े ततिः परन ।। ५२ ।। नहलोक े सुवलोक े , स्वरवलोक े नहीतले । एविं क्रनान्महाभारिं, ब्रह्मार्णिं ददृशुजवनािः ।। ५३ ।।
  • 13. 13 13 ऋषगयिः सत्त्वसम्पन्ना-स्तदात्यदभुतदशवनन । वासुदेवसनाकारिं, वैश्वानरसनाननन ॥ ५४ ॥ ददृशुिः सववलोक े शिं, सािाद्ब्रह्मार्णनिंग्रजन । क े नचन्नारयर्णिं तिं नह, राम्भीयावदब्रुविंस्ततिः ।। ५५ ।। क े नचन्नारायर्णो नायिं, वदनानािं नवपयवयात । इत्युब्रुविंस्ततिः सवे, नत्वा तिं चतुराननन ।। ५६ ।। हिंसथर्थिं भूषगर्णैयुवक्तिं, कवचााम्बराद्धन्वतन । अपृच्छिं स्ते नहीदेवािः , ब्रह्मर्णोऽनुचराञ्जनान ।। ५७ ।। महीदेिा ऊचु – क िं वा देशिं िनत जनािः , क ु तो वारननिं नवधेिः । जना ऊचु – रच्छानोऽद्य नववाहार्थं, श्रीननवासस्य भूतलन ॥ ५८ ॥
  • 14. 14 14 तेनैवाकाररतािः सवे, सत्यलोकान्मही सुरािः । तत श्रुत्वा वचनिं तेषगा-ननुजग्मुनवहषगवयिः ।। ५९ ।। सानिहोत्रािः सपुत्राश्च, सनशष्यािः सपररग्रहािः । एविं नवभवनाथर्थाय, ब्रह्मारािेङ्कटाचलन ।। ६० ।। वानदत्रार्णािं स्वनेनैव, दुन्दुभीनािं च ननथस्वनैिः । आपूररतिं जरनददिं, सशैलवनकाननन ।। ६१ ।। श्रीननवासिं िनत चारानदज्ञानपत ब्रह्मारननन एतद्धस्मन्नेव काले तु, भरवााँल्लौनकक ै िः सनिः । अदृष्ट्वा खरराजिं तिं, नातरिं वाक्यनब्रवीत ॥ ६२ ॥ श्रीवनिास उिाच - नक िं नारतोऽम्ब खरराट, पुत्रार्थं िेनषगतो नया । नारे ननरोनधतिः क े न, नक िं वा स्यात्कारर्णिं वद ।। ६३ ।।
  • 15. 15 15 एविं वदनत रोनवन्दे, चारो दृनष्टपर्थिं रतिः । चारिं दृष्ट्वाऽनतसिोषगिं, स लेभे पुुडषगोत्तनिः ॥ ६४॥ श्रीवनिास उिाच – क्व चार नन पुत्रस्तु, क े न वै िेनषगतो भवान । चार उिाच- आरननष्यनत रोनवन्द, रङ्गािं तरनत ते सुतिः ॥ ६५ ॥ एविं वदनत तच्चारे, पुनरेकोऽभ्भाषगत । वितीय उिाच – रोदावरीिं तरनत ते, पुत्रिः पौरजनैिः सह ।। ६६ ।। स दू तवचनिं श्रुत्वा, नकनिद्धास्यनुखोऽभवत । तदाऽजरान रुडािः , पनिराा ब्रह्मचोनदतिः ।। ६७ ।। िनर्णपत्य श्रीननवासिं, िोवाच च वचस्तदा ।
  • 16. 16 16 र्रुड उिाच - क ृ ष्णािं तीत्वाव तु ते पुत्रिः , श्रीशैलनुपरम्य च ।। ६८ ।। अहोनबलिं चाससाद, तत्राज्ञप्तोऽहनारतिः । इत्येवनुच्यनाने तु, रुडाेन नहािना ॥ ६९ ॥ तत्क्षर्णेनैव राजेन्द्र, नवष्वक्सेनोऽनभवन्द्य च । नवनीतो वाचनूचेऽर्थ, श्रीननवासिं परात्परन ।। ७० ।। विष्वक्सेन उिाच- तुम्बुरोस्तीर्थवनासाद्य, हरे तत्रावराहते । पुत्रस्तव नहाराजिः , परनािा चतुनुवखिः ।। ७१ ।। पुत्रस्तवारच्छतीह, भविशवनकौतुकौ। सेनापतौ वदत्येविं, भरवानुद्धत्थता नुदा ।। ७२ ।।
  • 17. 17 17 रुडास्कन्धनाुडढिः , ियार्णानभनुखो हररिः । उत्तरानभनुखिः िाया-त्पुत्रस्नेहेन भूननप ।। ७३ ।। नवष्वक्सेनोऽनतवेरेन, ब्रह्मार्णनुपरम्य च आनम्य नशरसा भक्त्या, िोवाच वचनिं नवनधन ।। ७४ ॥ चतुनुवख श्रीननवासयोिः परस्परियार्णावलोकन सिंवादिः । विष्वक्सेन उिाच भरवानरनवन्दाि-स्तव दशवनलालसिः । रुडास्कन्धनाुडह्य, सनारच्छनत तेऽद्धिकन ।। ७५ ।। तच्छ ु त्वा वचनिं तस्य, नवष्वक्सेनस्य धीनतिः । चन्द्रनबम्बननभाद्धिंसा-दवुडह्य नपतानहिः ।। ७६ ।। पादाभ्ानारनच्छीघ्रिं, यत्रारच्छनत क े शविः । स ददशव नहाराज, जनक िं चतुराननिः ।। ७७ ।।
  • 18. 18 18 दण्डवत्प्रनर्णपत्यार्थ, चाग्रे बदध्वा करौ द्धथर्थतिः । स चावुडह्य रुडाा-दाससाद नपतानहन ।। ७८ । उत्थाप्यानलङ्गय चाप्येन-नुवाच नधुसूदनिः । श्रीवनिास उिाच उनत्तष्ठ तात भद्रिं ते, पश्य नानातुरिं क ृ शन ।। ७९ ।। बहुकालेन ते बुद्धद्ध-नवन दशवनलालसा । तदेव परनिं नन्े, त्वदबुद्धद्धनवन दशवने ॥ ८० ॥ कौतूहलिं नोपनीता, कदानचदनप येन वै । न कनश्चद नियते क्वानप, त्वािं नवना चतुरानन ॥ ८१ ॥ वदत्येविं हृषगीक े शे, नोवाच चतुराननिः । नुहूतवियनात्रिं तु, नश्रननवासोऽनप नोनचवान ॥ ८२ ॥ आनन्दबाष्पसिंपूर्णव-नयनौ तौ परस्परन । स्नेहात्प्रफ ु ल्लवदनौ, नुखिं ददृशतुनुवदा ।। ८३ ।।
  • 19. 19 19 नपतुनुवखिं सुतोऽपश्य-त्सुतवक्त्रिं हररस्तर्था । ततिः सिुष्टननसौ, लेभाते परनािं नुढन ।। ८४ ।। तौ क्रीािौ श्रीननवास, ब्रह्मार्णौ देवसिंसनद । नपतापुत्रौ तदा दृष्ट्वा, सत्यलोकननवानसनिः ।। ८५ ॥ लेनभरे परनानन्दिं, तन्मायानोनहतािः सुरािः । देिा ऊचुः – न तेन सदृशिः पुत्रो, न तेन जनको भुनव ।। ८६ ।। इत्येविं िशशिंसुस्ते, भद्धक्तस्नेहवशिं रतािः । ततिः सुतिं सनाश्वास्य, पररनृज्यानिजिं जलन ।। ८७ ।। ब्रह्मर्णिः पानर्णनुदधृत्य, स्वनेत्रजलनुन्मृजन । वल्मीकथर्थाननानश्रत्य, पुत्रेर्ण सह तद्धथर्थवान । तत्र च श्रीननवासस्त-नुवाच पुुडषगोत्तनिः ॥ ८८ ॥ श्रीभर्िानुिाच
  • 20. 20 20 कद्धच्चत्ते क ु शलिं तात, स्नुषगाया नन सिंिनत । पुत्रपौत्रिपौत्रार्णािं, िेनिं िब्रूनह ने सुत ॥ ८९ ॥ ब्रह्मोिाच – सववनङ्गलनस्माक िं , त्वत्प्रसादेन क े शव । तात ने वद ते िेनिं, पुरार्णपुुडषगोत्तन ।। ९० ।। चतुनुवखिं िनत श्रीननवास ज्ञानपतस्वपररर्णयोदििः श्रीभर्िानुिाच – िापरािे क ृ तिं कनव, श्रुर्णु पुत्र सनानधना । वैक ु ण्ठे शेषगतल्पथर्थिं, भृरुिः पादतलेन नान । ततााोरनस ते नातु-रास्पदे कनलासन ।। ९१ ।। तदा ते जननी पुत्र, करवीरपुरिं रता । तेन दुिः खेन सिप्त-स्त्यक्त्वा वैक ु ण्ठनुत्तनन ।। ९२ ।। इहारतो वेङ्कटानद्र, नात्रापश्यिं ननक े तनन ।
  • 21. 21 21 अत्र वल्मीकरिं ननत्यिं, चोलभृत्यिः क ु ठारतिः ।। ९३ । िाहरन्मािं राजभायाव-तानातो धेनुकोपतिः । बृहस्पतेिः िसादेन, जीवानन कुडर्णाननधेिः ।। ९४ ।। अनभवादय कल्यार्णीिं, नातरिं नन नन्दन | इत्युक्तो बक ु लािं ब्रह्मा, ववन्दे हररनातरन ।। ९५ ।। ब्रह्मोिाच जननी तव रोनवन्द, क ु त्रेयिं जननता पुरा । एतदाख्यानह भरव-ञ्छ् ि ोतुिं कौतूहलिं नह ने ।। ९६ ।। श्रीभर्िानुिाच – यशोदा वक ु ला भूत्वा, वतवते वेङ्कटाचले । रनितोऽहिं तया भद्र, बहुकालिं नपतानह ।। ९७ ।। आपत्काले तु यो रिेत, तिं नवद्याद्धत्पतरिं रुुडन । कदानचन्मृरयासक्तिः , पद्मतीर्थव सनीपतिः ।। ९८ ।।
  • 22. 22 22 आरानहिं तत्र पुष्प-वने कन्ा उपारनन । तासािं नध्ये नवराजिी, कन्ा कानचदुपारनत ।। ९९ ॥ यानाकाशिभोिः पुत्री, नाम्ना पद्मावतीिं नवदुिः । तानवेक्ष्यानतनोहान्मे, ननस्तानेव काङ्क्षते ॥ १०० ॥ तानेव घटयाशु त्विं, पुत्रोऽनस परनो नन । वदत्येविं हृषगीक े शे, शुश्रुवे दुन्दुनभस्वनिः ॥ १०१ ॥ श्रीननवासपररर्णयार्थव शेषगाचलिं िनत ुडद्राद्यारननन श्रीभर्िानुिाच कस्य वाद्यननदिं ब्रह्मन, कश्च नानुपरच्छनत । वदत्येविं परे धानम्न, नीलकण्ठोऽन्वपद्यत ।। १०२ ॥ नपतानहिं च नपतरिं, ववन्दे वसुधानधप । पाववत्या षगण्मुखेनानप, िनर्थानधपसेवक ै िः ।। १०३ ।।
  • 23. 23 23 तनानलङय हृषगीक े शिः , िाह शङ्करनारतन वत्सात्राऽयानह ननकटिं, नतष्ठ भद्र वरासने ।। १०४ ॥ एविं सम्भाषगनार्णे तु, नीलकण्ठे न क े शवे । ततिः सनारनत्सद्यिः , क ु बेरो नरवाहनिः ।। १०५ ।। यिेन्द्रपुत्रभृत्यैश्च, भायावबन्धुनभरद्धन्वतिः । तनायािनुपालक्ष्य, भरवानाह भूननप ।। १०६ ॥ धनानधप नहािाज्ञ, धनवान भव सववदा । इत्यानशषगानन्दयनत, हृषगीक े शे धनेश्वरन ।। १०७ ।। स्वाहास्वधाभ्ािं सनहत, आरूढो नेषगवाहनन । अनिश्चारात्सपुत्रश्च, सबन्धुवेङ्कटाचले ।। १०८ ।। स जातवेदसिं दृष्ट्वा, जाताह्लादो जरत्पनतिः । तनानलङयानतवेरेन, नतष्ठ नतष्ठेनत चाब्रवीत ।। १०९ ॥ ततिः िेतपनतश्चानप, स्वदू तैश्च स्वभायवया ।
  • 24. 24 24 स्ववाहनिं सनाुडह्य, िाप शेषगनरररिं स्वयन ।। ११० ।। नचत्ररुप्तो नहािाज्ञिः , सम्प्राप्तो राजसत्तनन । ततो जलपनतश्चारा-न्नक्रनाुडह्य भद्धक्तनान ।। १११।। भायवया बहुरत्नाढ्यो, नारायर्णनरररिं िनत । आुडह्य रजराजिं स्व-ननन्द्रिः सािाच्छ्चीपनतिः ।। ११२ ।। भोनरराजनरररिं राजन, सववभोरालयो नहान । पौलोम्या सह पुत्रेर्ण, सम्प्राप्तद्धस्त्रदशेश्वरिः । यर्थाहं श्रीननवासेन, सत्क ृ तो ननषगसाद च ।। ११३ । एविं सनाुडह्य च भारतीयुतिः , सुरन्धयुक्तिः सनुपाययौ नरररन। भक्तोऽर्थ वायुस्तनननिं जनादवनिः , िेनिं च पिच्छ तदा नुदाऽद्धन्वतिः ॥ ११४ ॥ थर्थीयतानननत राजेन्द्र, हररवावयुनभाषगत ।
  • 25. 25 25 एतद्धस्मन्नेव काले तु, सम्प्राप्तौ चन्द्रभास्करौ। नन्मर्थोऽप्यारनदभूप, सरनतस्तुररोपरर ।। ११५ ।। नुनयश्च नहाराज, सनाजग्मुनवहानरररन । कश्यपोऽनत्रनभवरिाजो, वानदेवश्च रौतनिः ।। ११६ ॥ नवश्वाननत्रो वनसष्ठश्च, वाल्मीनकजवनदनिजिः । पुलस्त्यश्च दधीनचश्च, शुनश्शेपश्च रालविः ।। ११७ ।। रायविः क ृ ष्णो नहाराज, सपुत्रािः सपररग्रहािः । रन्धवावप्सरसचैव, सवे नसद्धािः सहोररािः ।। ११८ ॥ एविं नहषगवयो देवा, राजानश्च सनारतािः । नववाहार्थं सनाजग्मुिः , सवे सम्भ्रनकातरािः ।। ११९ ।। सनाश्वास्यार्थ रोनवन्दो, यर्थायोयिं तदा नृप । थर्थीयतानननत चोवाच, सवेषगािं पुरतो हररिः ।। १२० ।।
  • 26. 26 26 ब्रह्माज्ञया नवश्वकनवक ृ तपररर्णयाहवपुर नननावर्ण क्रनिः ततोऽभूिासुदेवस्य, नवश्वकनावऽनिरोचरिः । तनालोक्य हृषगीक े शिः , इन्द्रनाह स्म नन्ुनान ।। १२१ ।। इन्द्रा स्य रववबाहुल्यिं, पश्य नवश्वक ृ तोऽधुना । भ्रातुबावहुबलादेषग, न जानानत नहतानहतन ।। १२२ ।। यर्थान्ान्पश्यनत सुरािं-स्तर्था नाननप पश्यनत । साधु जातिं सुरश्रेष्ठ, त्यजैननसनञ्जसन ।। १२३ ।। अन्िं शालाकनवरतिं, शुद्धिं निद्धक्तसिंयुतन। ननयोजयिं सुरश्रेष्ठ, देवतारृहकनावनर्ण ।। १२४ ॥ इत्यनियिं वचिः श्रुत्वा, नवश्वकनाव नरेश्वर । िनर्णपत्याह रोनवन्दिं, वधवकी भयनवह्वलिः ।। १२५ ।। िर्गक्युिाच – भरविंस्त्वदभीष्टिं य-दज्ञानान्न नया क ृ तन ।
  • 27. 27 27 िनस्व नन दौरात्म्यिं, भरवन कुडर्णाननधे ॥ १२६ ॥ देवानददेव देवेश, स्वल्पस्य नन कारर्णात । इयान कोपिः नकनर्थं ते, सञ्जातो भरवन हरे ।। १२७ ।। एविं सम्प्रानर्थवतिः शक्र िं , श्रीननवास उवाच ह । सभािं कारय देवेन्द्र, देवार्थं नुननकारर्णात ।। १२८ ।। पिाशद्योजरर्ण-नवशालािं सुननोहरान । सुनवनचत्रािं च नहीतीिं, नत्रशद्योजननायतान ।। १२९ ।। इत्येविं शानसतिः शक्र-स्तेन वधवनकना तदा । कारयानास नवपुलािं, नवनचत्रिं नहतीिं सभान ।। १३० ।। चक्र े शक्राज्ञया तत्र, नवश्वकनाव सनाग्रजिः । अनिरिं वाक्यनूचे, शतक्रतुननानयन ।। १३१ ।। श्रीभर्िानुिाच – आकाशराजनररिं, शीघ्रिं रच्छ शचीपते ।
  • 28. 28 28 राजानिं सान्त्ववचनैिः , काये कनवनर्ण बोधय ।। १३२ ।। तत्राप्यनेन कतवव्यिं, सभारेहानद कारय । वासुदेवस्य वाक्यानन, श्रुत्वा तस्य शचीपनतिः ।। १३३ ।। जरान राजनररिं, सनहतो नवश्वकनवर्णा । नवस्तायव नररिं राज्ञिः , पररतो बहुयोजनन ॥ १३४ ॥ सद्धञ्छ्द्य च नहाराज, वनानन नररररह्वरान नवषगनािं च सनािं चक्र े , धरािं तािं धरर्णीपते । रृहानर्ण च नवनचत्रानर्ण, सभाश्च पटनण्डपान ।। ११५ ।। कल्यार्णवेदीिं स ददशव रत्न- सम्पूर्णवकिैिः सुक ृ तािं नवनचत्रान। स्तम्भैयुवतािं नौद्धक्तकरत्नननननवतै- नावरायर्णस्यैव नृपेर्ण ननननवतान ।।
  • 29. 29 29 वासुदेवस्य भवनिं, वासवो नवश्वकनवर्णा । कारयानास राजेन्द्रिं, सरत्न स्तम्भरोपुरन । धनधान्सनाकीर्णं, रत्नतोरर्णनद्धण्डतन ।। १३७ ।। वापीक ू पशतिं वानज-रजानािं भवनिं तर्था । वासवे तु रते राजन, वासुदेवोऽवदत्सुरान ॥ १३८ ॥ देवानदक ृ तपररर्णयार्थव भरवत्प्रार्थवनाभ्ुपनिः श्रीभर्िानुिाच – आकाशराजस्य सुताऽद्धस्तर्था सुरा, इच्छानन कतुं नकल तत्करग्रहन । अङ्गीक ृ तिं चेिवदीयनण्डलै- रङ्गीकरोम्यद्य तु राजकन्कान ।। १३९ ।।
  • 30. 30 30 वासुदेववचिः श्रुत्वा, वासुदेवािजानदकािः । वाक्यनाहुनवहाराज, वासुदेवपरायर्णािः ।। १४० ॥ ब्रह्मावददेिा ऊचु – वयिं तु दासभावेन, नतष्ठानिः पुुडषगोत्तन । त्वत्प्रसादाियिं सवे, पश्यानोऽत्र नहोत्सवन ॥ १४१ ॥ शङ्कर उिाच – नवनोदवचनिं क ृ ष्ण, भाषगसे िाक ृ तो यर्था । ननसस्ते िशस्तिं चे-द्धियतानननत चाब्रवीत ।। १४२ ।। शङ्करस्य वचिः श्रुत्वा, िशशिंस हसन हररिः । ततश्चतुनुवखिः िाह, शेषगाचलपनतिं िनत ॥ १४३ ॥ ब्रह्मोिाच – सववज्ञस्त्विं दयासार, सत्यसङ्कल्पवाननस ।
  • 31. 31 31 अष्टवरं ततिः कायं, नववाहात्पूववनेव नह ।। १४४ ।। तस्मादाज्ञािं देनह नन, पुर्ण्ाहे पुुडषगोत्तन । स पुत्रवचनिं श्रुत्वा, वनसष्ठिं नुनननानयत ।। १४५ ।। वनसष्ठादीन िनत भरवत्क ृ तनववाहकायव ननयोजन िकारिः वनसष्ठिं च नहाभारिं, पौरोनहत्ये न्योजयत । यजुिः शाखा नहानन्त्ैिः , कतवव्यिं स्वद्धस्तवाचनन ।। १४६ ॥ सवेषगाननप देवानािं, यजनानो भवानननत । देवानािं च ऋषगीर्णािं च, नानने शङ्करिं न्धात ।। १४७ ॥ देवाऽह्वाने क ु नारिं तु, ित्युत्थाने च नन्मर्थन । दत्वा तेषगािं वीनटकािं तु, क ृ ष्णविावननाह्वयत ।। १४८ ॥ रृहार्ण त्विं वीनटकािं च, पाकार्थं हव्यवाहन । ऋषगीर्णािं सववदेवानािं, तव पाकस्तु सम्मतिः ।। १४९ ।।
  • 32. 32 32 तस्मात्पाक िं क ु ुडष्व त्विं, स्वधास्वाहासनद्धन्वतिः । इनत नशष्टो यज्ञनूनतव-स्तर्थाद्धस्त्वत्यब्रवीद्धररन ।। १५० ।। ततिः स िाह वुडर्णिं, जलार्थं सववदेनहनान । दुष्टानािं दण्डने राज-द्धञ्छ्ष्टानािं पररपालने ।। १५१ ।। यनिं स कल्पयानास, सुरन्धे वायुनानदशत । धनदाने ब्राह्मर्णार्थे, वस्त्रालङ्कारदापने ।। १५२ ।। क ु बेरिं योजयानास, भरवान्नृपसत्तन । िदीपधारर्णे राज-नन्नशाकरनयोजयत ।। १५३ ।। वसून्सन्देशयानास, भाण्डानािं शुद्धद्धकारर्णात । ग्रहािंश्च द्रोर्णपात्रेषगु, न्योजयदररन्दन ।। १५४ ।। एविं सिंशानसतािः सवे, पुरार्णपुुडषगेर्ण च । आज्ञानादाय तेऽभूवन, सवे स्वथर्थािः स्वकनवसु ।। १५५ ।। ततो वाक्यनुवाचेदिं, ब्रह्मा लोकनपतानहिः ।
  • 33. 33 33 ब्रह्मोिाच नज्जनिं क ु ुड रोनवन्द, नङ्गलिं नधुसूदन ।। १५६ ।। पुर्ण्ाहपूववकनावनर्ण, स्वेष्टदेविपूजनन । क ु लदेविनतष्ठािं च, साङ्ग िं क ु ुड रनापते ।। १५७ ।। नववाहार्थं करवीराद्रनाह्वापनन पुत्रवचनिं श्रुत्वा, सस्मार जरदीश्वरिः । रनािं राजीवनयनािं, करवीरपुरालयान ।। १५८ ।। नत्वा नवयोनरनीिं राजन, दुिः द्धखतिः सुरसत्तनिः । ुडरोद लोकरीत्यैव, भरवााँल्लौ नकक ै िः सनिः ।। १५९ ।। न शोभते सभा नदव्या, तया नवरनहता सुत । भवानहिं नहािाज्ञ, देवाश्च सपररग्रहािः ।। १६० ।। न शोभिे यर्थाकाशे, तारास्तारापनतिं नवना । अपादपिं यर्थारर्ण्-नपिाश्च नवहङ्गनािः ।। १६१ ।।
  • 34. 34 34 अफलाश्च यर्था वृिािः , अधनािः सुहृदो यर्था । तर्था वयिं नहािाज्ञ, रनहता रनया तया ।। १६२ ॥ वासुदेववचिः श्रुत्वा, वासुदेवनभाषगत । शङ्करिः पृनर्थवीपाल, सनुनत्तष्ठन नहाभुजिः ।। १६३ ।। शङ्कर उिाच- नकनर्थं रोदनिं तात, नक िं ते कायं नवाम्बनन । असङ्गस्यािनेयस्य, चाक्र ू रवरदस्य च ।। १६४ ।। अक्लेशकस्य देवेश, नकनर्थं रोदनिं वृर्था । स च तिचनिं श्रुत्वा, नीलकण्ठनभाषगत ।। १६५ ।। श्रीभर्िानुिाच – त्विं न जानानस भोिः शम्भो, बालभावेन पौत्रक | यदा ब्रह्माऽवसाने च, न नकनिदवनशष्यते ।। १६६ ॥ तदा िीरोदक े शम्भो, ननरालम्बे ननराश्रये ।
  • 35. 35 35 सा ने शय्या सखी भूत्वा, क्रीाते नहतकाररर्णी ।। १६७ ।। एतादृशीिं नवना शम्भो, नन सौख्यिं कर्थिं भवेत । वदत्येविं जरन्नार्थे, वेधा वाक्यनभाषगत ।। १६८ ।। ब्रह्मोिाच नोक्तिं त्वयेदिं रोनवन्द, पूववनेव जनादवन । अद्य नािं कनलानार्थ, रनाह्वाने ननयोजय ।। १६९ ॥ सोऽनप पुत्रवचिः श्रुत्वा, दयुननर्णिं शीघ्रनाह्वयत । षगण्मुखेन नहाराज, सोऽनप तत्र सनारतिः ।। १७० ।। ननान भक्त्या स्तुत्वाऽर्थ, िाञ्जनलिः सम्मुखे द्धथर्थतिः । भास्करिं भद्धक्तनम्राङ्ग िं , भरवानाह हृद्गतन ।। १७१ ।। भर्िदुक्त्या रमानयनाय करिीरपुरं प्रवत सूयगर्मनम् श्री श्रीवनिास उिाच- श्रुरालवासुदेवस्य, नररिं रच्छ भानुनन ।
  • 36. 36 36 तत्रास्ते जरतािं नाता, तानानय ननाद्धिकन ।। १७२ ।। भारतीिं वासुदेवस्य, श्रुत्वा पौत्रो नदवाकरिः । नवनयेन सनायुक्तिः , नशरसाऽऽनम्य चावदत ।। १७३ ।। भानुरुिाच - कर्थिं तािं लोकजननी-नाननयष्ये तवाद्धिकन । तन्मनाचक्ष्व रोनवन्द, कर्थिं नािं नवश्वसेद्रना ।। १७४ ।। श्रीभर्िानुिाच – अद्धस्त तस्यास्त्वनय स्नेहिः , सदा लोकनहोदये । त्वदारननसिंहृष्टा, सनायानत ननाद्धिकन ।। १७५ ।। उपायिं िवनदष्यानन, तदारननकनवनर्ण । अश्रु नुिन्नपनृजिं-स्तिवारर क ु ुड सिंद्धथर्थनतन ।। १७६ ।। त्वािं तु दृष्ट्वा जरन्माता, सान्त्वनयष्यनत भानुनत । एविं वदिी वाक्यिं त्वािं, नकनिदुिः खसनाक ु ला ।। १७७ ।।
  • 37. 37 37 शासनिं ते हृतिं क े न, धरर्ण्ािं कथ्यतानननत । त्विं सनाचक्ष्व तािं देवी-ननत्थनत्यिदुिः द्धखतिः । १७८ ।। न शासनिं हृतिं नेऽद्य, नातिः क े नानप भूतले । शयनिं तु क ृ तिं तेन, तव भत्रावऽद्य भूतले ।। १७९ ।। येन वै शासनिं दत्तिं, नातने क ृ पयेदृशन । ननश्चेतनोऽद्य पनततो, भताव जीवनत ते न वा ।। १५० ।। भताव तव जरन्नार्थ-स्त्वशक्तोऽद्य नवभानत ने । कदा द्रक्ष्यानन देवी ता- ननत्यास्ते िलपनन्ननत ।। १८१ ।। सा त्विचननाकर्ण्व, सनायानत न सिंशयिः । उपायिं तु ततिः श्रुत्वा, नकनिद्धास्यनुखाद्धन्वतिः ।। १८२ ॥ बभाषगे भद्धक्त नम्राङ्गो, भयभद्धक्तसनद्धन्वतिः । सववज्ञा सववलोक े षगु, नवश्रुता कनलालया ।। १८३ ।। जानानत हृद्गतिं सवं, कर्थिं नािं नवश्वसेनिभो ।
  • 38. 38 38 अरोरस्य च रोरिं नह, कर्थिं वक्ष्यानन ते हरे ।। १८४ ॥ स भानोववचनिं श्रुत्वा, भानुनाह ननोरतन । श्री भर्िानुिाच - नन्मायया नोनहता सा, भनवष्यनत न सिंशयिः ।। १८५ ।। इत्युक्तिः िनर्णपत्यार्थ, वासुदेविं रर्थे द्धथर्थतिः । करवीरपुरिं रत्वा, यर्थोक्तिं तत्तर्थाकरोत ।। १८६ ।। करवीरपुराच्छे षगाचलिं िनत रनारननन सा तिचननाकर्ण्व, यर्थाऽदेशिं तदा रना रर्थनाुडह्य खेदेन, भानुवाक्यादरेर्ण सा ।। १८७ ।। सम्प्राप्ता वायुवेरेन, रनवयुक्ता रनापनतन । तदारननवातां च, श्रुत्वा तद्धस्मन िर्णे हररिः ॥ १८८ ॥ जरान दशवनापेिी, ह्यशक्त इव सम्मुखन ।
  • 39. 39 39 तादृशीनाक ृ नतिं िाप्य, तददभुतननवाकरोत ।। १८९ ।। देवानािं पूववदेवानािं, नुनीनानूध्ववरेतसान । भुजे भुजङ्गभूषगस्य, वानिं सिंथर्थाप्य वै भुजन ।। १९० ।। तर्थाऽपरिं ब्रह्मकण्ठे , ननधायारादभुजिं स्वभूिः । एविंभूतिं श्रीननवासिं, ददशव कनलालया ।। १९१ ।। रर्थादुत्तीयव वेरेन, नकनिद्धास्यनुखाम्बुजा । चाम्पक िं पुष्पननचयिं, नवकीयव पदपङ्कजे ।। १९२ ।। सनानलङयानतभक्त्यैव, नुहूतवियनाद्धथर्थता । तदानलङ्गनननात्रेर्ण, पुष्टाङ्गो नवष्टरश्रवािः ।। १९३ ॥ क ु शलिं पररपिच्छ, तस्यािः साऽनप हरेस्तदा नपतरौ सववलोकानािं, रनानारायर्णावुभौ ।। १९४ ।। सिंिाप्तौ स्वथर्थता राजन, सववदेवननस्क ृ तौ । रनायै श्रीननवासकनर्थतपद्मावतीपररर्णयोदििः
  • 40. 40 40 श्रीरमोिाच- नािं नोहयनत रोनवन्द, तव नाया दुरत्यया ।। १९५ । भानुना ननय रोनवन्द, कनव नचत्रिं त्वया क ृ तन । त्वन्मायानोनहतािः सवे, ब्रह्मेशानादयिः सुरािः ।। १९६ ॥ वदाभ्देशिं वासुदेव, ननाद्याऽह्वानकारर्णन । स रनावचनिं श्रुत्वा, साध्वीनाह नहीपते ।। १९७ ।। श्रीवनिास उिाच – त्वया रानावतारे तु, कनर्थतिं स्मर भानननन । वेदवत्या नववाहस्य, सम्प्राप्तिः काल एषग वै ।। १९८ ।। त्वत्सनन्नधौ वोढुनेनािं, कानयेऽहिं कलौ युरे। वदत्येविं हृषगीक े शे, साऽस्मरत्पूनववकािं नररन ॥ १९९ ॥ श्रीरमोिाच – तानङ्गीक ु ुड रोनवन्द, नववाहे नवनधपूववकन ।
  • 41. 41 41 इनत ने वचनिं क ृ ष्ण, सफलिं क ु ुड वत्सल ।। २००।। इत्युक्त्वा श्रीननवासिं, सा ननान च नुदाद्धन्वता । हररस्तु लोकजननी-नानन्दयदुदारधीिः ॥ २०१ ।। सरनानररनाकर्ण्व, पररपूर्णवननोरर्थिः । परनानन्दसम्पूर्णविः , उरराद्रौ व्यराजत ॥ २०२ ॥ सिंतोषगसिंसूचकसववरात्रिः , आनन्दबाष्पेर्ण सनृद्धनेत्रिः । ब्रह्मानददेवैनुवत सच्चररत्र-स्तदा बभौ वेङ्कटशैल ननत्रिः ।। २०३ इनत श्रीभनवष्योत्तरपुरार्णे श्रीवेङ्कटाचलनाहात्म्ये श्रीननवासस्य वेदवतीनववाहाय बन्धुलक्ष्म्म्याद्यारननिं नान दशनोऽध्यायिः ।।