SlideShare a Scribd company logo
1 of 14
Mr Nanda Mohan Shenoy
CISA CAIIB
<1/14>
Narayaneeyam & Narasimha Stuti
5 pm to 6 pm IST
Day -7
25-04-2020
उग्रं वीरं महाववष्णं ज्वलन्तं सववतममणमम
नृससम्हं भीष्ं भद्रं मृत्यणमृत्यणं नमाम्यहम ॥
Agenda
Feedback
Dashaka 25(Sloka 7-10)
Homework
Mr Nanda Mohan Shenoy
CISA CAIIB
<2/14>
छन्दस
अततधृतत-19
वृत्तः
शाददवलववक्रीडि
तम
Raga-
अटाना
Dasaka 25 Sloka 3-6
त्यक्तत्वा तं हतमाशण रक्ततलहरीससक्ततमन्नमद्वषमवण्
प्रत्यणत्पत्य समस्तदैत्यपटलीं चामाद्यमाने त्वतय
भ्राम्यद्भदसम ववकम्म्पताम्बणधधकण लं ्यालमलशैलमत्करं
प्रमत्सपवत्मचरं चराचरमहम दण:स्थामवस्थां दध ॥७॥
तावन्मांसवपाकरालवपणषं घमरान्रमालाधरं
त्वां मध्येसभसमद्धरमषमणवषतं दणवावरगणवावरवम
अभ्येतणं न शशाक कमSवप भणवने ददरे म्स्थता भीरव:
सवे शववववररञ्चवासवमणमा: प्रत्येकमस्तमषत ॥८॥
भदयमऽप्यक्षतरमषधाम्म्न भवतत ब्रह्माज्ञयाया बालके
प्रह्लादे पदयमनवमत्यपभये कारुण्यभाराकण ल:
शान्तस्त्वं करमस्य मदम्ध्नव समधा:
स्तमरैरथमद्गायत-
स्तस्याकामधधयमऽवप तेतनथ वरं लमकाय
चानणग्रहम ॥९॥
एवं नाटटतर द्रचेम्षटत ववभम श्रीतापनीयासभध-
श्रणत्यन्तस्फ़ण टगीतसववमटहमन्नत्यन्तशणद्धाकृ ते
तत्तादृङ्तनणमलमत्तरं पणनरहम कस्त्वां परम लङ्घयेत
प्रह्लादवप्रय हे मरुत्पणरपते सवावमयात्पाटह माम
॥१०॥
Mr Nanda Mohan Shenoy
CISA CAIIB
<3/14>
त्यक्तत्वा तं हतमाशण रक्ततलहरीससक्ततमन्नमद्वषमवण्
प्रत्यणत्पत्य समस्तदैत्यपटलीं चामाद्यमाने त्वतय
भ्राम्यद्भदसम ववकम्म्पताम्बणधधकण लं ्यालमलशैलमत्करं
प्रमत्सपवत्मचरं चराचरमहम दण:स्थामवस्थां दध ॥७॥ Poll D701
Sloka 7
D701
Identify the group of words
in sapthami vibhakti
1. वषमवण्,आमाद्यमाने
2. त्यक्तत्वा ,आशण
3. भ्राम्यद् भदसम
अहम चराचरम दण:स्थाम अवस्थां दध (धार्पमष्यमः)
त्वतय आशण हतम ,(by you , fast killed him)- having
killed him fast
तं त्यक्तत्वा , abandoning him
The state of Bhoomi, Oceans,Mountains and Stellar
Universe
(1)रक्तत-लहरी-ससक्तत-उन्नमत-वषमवण्7 प्रत्यणत्पत्य
(2) समस्तदैत्यपटलीं चामाद्यमाने7
(3) भ्राम्यद् भदसम ववकम्म्पताम्बणधधकण लं
(4) ्यालमलशैलमत्करं प्रमत्सपवत्मचरं
Mr Nanda Mohan Shenoy
CISA CAIIB
<4/14>
त्यक्तत्वा तं हतमाशण रक्ततलहरीससक्ततमन्नमद्वषमवण्
प्रत्यणत्पत्य समस्तदैत्यपटलीं चामाद्यमाने त्वतय
भ्राम्यद्भदसम ववकम्म्पताम्बणधधकण लं ्यालमलशैलमत्करं
प्रमत्सपवत्मचरं चराचरमहम दण:स्थामवस्थां दध ॥७॥
अहम चराचरम दण:स्थाम अवस्थां दध - The entire world came to an
unbearable situation
त्वतय आशण हतम ,(by you , fast killed him)- having killed him fast
तं त्यक्तत्वा , abandoning him
(1)रक्तत-लहरी-ससक्तत-उन्नमत-वषमवण्7 प्रत्यणत्पत्य- (jumping )
(2) समस्तदैत्यपटलीं च- आमाद्यमाने7 (सतत) The entire group of
asuras when he started eating
(3) भ्राम्यद् भदसम (world whirled ) ववकम्म्पताम्बणधधकण लं
(4) ्यालमलशैलमत्करं (range of mountains) प्रमत्सपवत्मचरं (scattered
the stars and heavenly bodies)
रक्तत Blood
लहरी wave
ससक्तत Wet with
उन्नमत Elephant in
musth
वषमवण् In the body
ववकम्म्पत Turbulent
अम्बणधधकण
लम
The group of
oceans
Sloka 7
Mr Nanda Mohan Shenoy
CISA CAIIB
<5/14>
तावन्मांसवपाकरालवपणषं घमरान्रमालाधरं
त्वां मध्येसभसमद्धरमषमणवषतं दणवावरगणवावरवम
अभ्येतणं न शशाक कमSवप भणवने ददरे म्स्थता भीरव:
सवे शववववररञ्चवासवमणमा: प्रत्येकमस्तमषत ॥८॥ D702
Sloka 8
D702
Identify the word
which refers to
the intestine
1.अन्र-माला
2: घमर-माला
3: मांस-वपा-
कराल-वपणषम
सवे1 (1,2) प्रत्येकम अस्तमषत (All praised you
separately)
(1) शववववररञ्चवासवमणमा:1 -Shiva- Brhama-Indra etc
(2) ददरे म्स्थता भीरव:1- those fearful gods standing
away
तावत भणवने (a,b,c,d) त्वां अभ्येतणं क:1 अवप न शशाक
(Nobody on the earth had the strength to approach
you)
(a)मांस-वपा-कराल-वपणषम ,(b) घमर-अन्र-माला-धरम,
(c)दणवावरगणवावरवम, (d) मध्येसभम इद्धरमषम उवषतं
Mr Nanda Mohan Shenoy
CISA CAIIB
<6/14>
श्रीब्रह्ममवाच
नतमऽस्म्यनन्ताय दणरन्तशक्ततये ववधचरवीयावय पववरकमव्े |
ववश्वस्य सगवम्स्थततसंयमान्गण्ैः स्वलीलया सन्दधतेऽ्ययात्मने ||40 ||
श्रीरुद्र उवाच
कमपकालम यणगान्तस्ते हतमऽयमसणरमऽल्पकः
तत्सणतं पाह्यणपसृतं भक्ततं ते भक्ततवत्सल ||41 ||
श्रीइन्द्र उवाच
प्रत्यानीताः परम भवता रायता नः स्वभागा
दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबमधध |
कालग्रस्तं ककयटददमहम नाथ शणश्रदषतां ते
मणम्क्ततस्तेषां न टह बहणमता नारससंहापरैः ककम ||42 ||
श्रीऋषय ऊचणः
त्वं नस्तपः परममात्थ यदात्मतेजम
येनेदमाटदपणरुषात्मगतं ससक्तथव |
तद्ववप्रलणप्तममणनाद्य शरण्यपाल
रक्षागृहीतवपणषा पणनरन्वमंस्थाः||43 ||
Bhagavatham 7-8
Mr Nanda Mohan Shenoy
CISA CAIIB
<7/14>
a.मांस-वपा-कराल-वपणषम 2
One whose body was fearsome with the flesh –
वपा(fat or omentum)- fearful
b.घमर-अन्र-माला-धरम2
Fearsome- intestine – garland- wearing
i.e. One who was wearing the garland of the intestine
across the neck
c.दणवावरगणवावरवम2 (दणर-वार-गणरु-आरवम)
- one whose roar was unbearable
d.मध्ये-सभम2 इद्ध –रमषम2 उवषतं2
Middle of the assembly
When he was angry
Showered by
One who was displaying anger in the middle of
the assembly
भणवने (a,b,c,d) त्वां अभ्येतणं क:1 अवप न शशाक
Sloka 8
Mr Nanda Mohan Shenoy
CISA CAIIB
<8/14>
भदयमऽप्यक्षतरमषधाम्म्न भवतत ब्रह्माज्ञयाया बालके
प्रह्लादे पदयमनवमत्यपभये कारुण्यभाराकण ल:
शान्तस्त्वं करमस्य मदम्ध्नव समधा: स्तमरैरथमद्गायत-
स्तस्याकामधधयमऽवप तेतनथ वरं लमकाय चानणग्रहम ॥९॥
Poll D703
Sloka 9
D703
Identify the verb
in the sloka 9
1.भवतत
2.नमतत
3.समधा:
4. All of the aboveभदय: अवप भवतत7 अक्षतरमषधाम्म्न7 ब्रह्माज्ञयाया3
बालके 7 प्रह्लादे7 अपभये7 पदयम7 नमतत7 (सतत)
Again even after the stuti of the devatas , your
anger was not controlled ,then by the order of
Bhrama , when Prahalad, without fear , fell at
your feet
त्वं कारुण्यभाराकण ल: शान्त: (भदत्वा) करम अस्य मदम्ध्नव7
समधा:(placed )
Mr Nanda Mohan Shenoy
CISA CAIIB
<9/14>
भदयमऽप्यक्षतरमषधाम्म्न भवतत ब्रह्माज्ञयाया
बालके
प्रह्लादे पदयमनवमत्यपभये कारुण्यभाराकण ल:
शान्तस्त्वं करमस्य मदम्ध्नव समधा:
स्तमरैरथमद्गायत-
स्तस्याकामधधयमऽवप तेतनथ वरं लमकाय
चानणग्रहम ॥९॥
त्वं कारुण्यभाराकण ल: शान्त: (भदत्वा) करम अस्य मदम्ध्नव7
समधा:(placed )
अथ स्तमरै:3 उद्गायत: तस्य6 अकामधधय: अवप वरं
तेतनथ (granted)
लमकाय अनणग्रहम तेतनथ
Sloka 9
Mr Nanda Mohan Shenoy
CISA CAIIB
<10/14>
श्रीनारद उवाच
एवं सणरादयः सवे ब्रह्मरुद्रपणरः सराः
नमपैतणमशकन्मन्यण संरम्भं सणदणरासदम ||1 ||
साक्षात्श्रीः प्रेवषता देवैदृवष्वा तं महदद्भणतम
अदृषटाश्रणतपदववत्वात्सा नमपेयाय शङ्ककता ||2 ||
प्रह्रादं प्रेषयामास ब्रह्मावम्स्थतमम्न्तके
तात प्रशमयमपेटह स्ववपरे कण वपतं प्रभणम ||3 ||
तथेतत शनकै राजन्महाभागवतमऽभवकः
उपेत्य भणवव कायेन ननाम ववधृताञ्जसलः||4 ||
स्वपादमदले पतततं तमभवकं ववलमक्तय देवः कृ पया पररप्लणतः
उत्थाप्य तच्छीषण्यवदधात्कराम्बणजं कालाटहववरस्तधधयां कृ ताभयम ||5 ||
स तत्करस्पशवधणताणमलाशणभः सपद्यसभ्यक्ततपरात्मदशवनः
तत्पादपद्मं हृटद तनवृवतम दध हृषयत्तनणः म्क्तलन्नहृदश्रणलमचनः||6 ||
अस्त षीद्धररमेकाग्र मनसा सणसमाटहतः
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्ष्ः ||7||
Sloka 8-55 is Prahlada Stuti
Bhagavatham 7-9
Mr Nanda Mohan Shenoy
CISA CAIIB
<11/14>
श्रीभगवानणवाच
प्रह्राद भद्र भद्रं ते प्रीतमऽहं तेऽसणरमत्तम
वरं वृ्ीषवासभमतं कामपदरमऽस्म्यहं नृ्ाम ||52||
मामप्री्त आयणषमन्दशवनं दणलवभं टह मे
दृष्वा मां न पणनजवन्तणरात्मानं तप्तणमहवतत ||53||
प्री्म्न्त ह्यथ मां धीराः सववभावेन साधवः
श्रेयस्कामा महाभाग सवावसामासशषां पततम ||54||
Bhagavatham 7-9
Mr Nanda Mohan Shenoy
CISA CAIIB
<12/14>
एवं नाटटतर द्रचेम्षटत ववभम श्रीतापनीयासभध-
श्रणत्यन्तस्फ़ण टगीतसववमटहमन्नत्यन्तशणद्धाकृ ते
तत्तादृङ्तनणमलमत्तरं पणनरहम कस्त्वां परम लङ्घयेत
प्रह्लादवप्रय8 हे मरुत्पणरपते8 सवावमयात्पाटह माम ॥१०॥
(3)त्वां पणन: पर:क: लङ्घयेत –Who other can attack you
(1,2) ववभम8 प्रह्लादवप्रय8 हे मरुत्पणरपते8 सवव- आमयात5 माम पाटह –Please
protect from all the ailments
Phrase
1. एवं नाटटत-र द्र-चेम्षटत अत्यन्त-शणद्ध-आकृ ते8
2. श्रीतापनीय-असभध- श्रणत्यन्त-स्फ़ण ट गीत-सवव-मटहमन8
3. तत-तादृक-तनणमल-उत्तरम
1. Thus , having enacted a ferocious scene (Who are absolutely pure (free
from anger))
2. He who has been praised in the Shri Nrishma Tapaniya Upanishad
3. One who cannot be compared (तत-तादृक) and greatest of all
beings (तनणमल-उत्तरम)
श्रीतापनीय Tapaniya
असभध named
श्रणत्यन्त Upanishad
स्फ़ण ट well
गीत praised
सवव- All
मटहमन Thee
Sloka 9
Mr Nanda Mohan Shenoy
CISA CAIIB
<13/14>
स्तम्भे घ्टयतम टहरण्यकसशपम: क्ौ समाचद्वय-
न्नाघद्वज्जगदण्िकण ण्िकण हरम घमरस्तवाभदद्रव:
श्रणत्वा यं ककल दैत्यराजहृदये पदवं कदाप्यश्रणतं
कम्प: कश्चन सम्पपात चसलतमऽप्यम्भमजभदवववषटरात ॥१ ॥छन्दस
अततधृतत-19
वृत्तः
शाददवलववक्रीडि
तम
Raga-
अटाना
Dasaka 25 Sloka 1-3
Mr Nanda Mohan Shenoy
CISA CAIIB
<14/14>
Kalyana roopaya if time permits
Will start on 27th – Narasimha Stuti May be 5 to 6 Days depending how it goes
Homework (Quiz)
No learning is complete without home work.
All Multiple Choice Questions (MCQ)- 8 Questions .Two per Sloka
Registered Participants will get the link through whatsapp once the questions are
ready
.
Unregistered Participants
The link is already posted on the
comments section of todays
YouTube video

More Related Content

What's hot

What's hot (20)

F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
D_21 Samskritham 21
D_21 Samskritham 21D_21 Samskritham 21
D_21 Samskritham 21
 
F13 Srikrishna Karnamrutham
F13 Srikrishna KarnamruthamF13 Srikrishna Karnamrutham
F13 Srikrishna Karnamrutham
 
F11 samskritham21
F11 samskritham21F11 samskritham21
F11 samskritham21
 
F16 - Kanduka Stuti
F16 - Kanduka StutiF16 - Kanduka Stuti
F16 - Kanduka Stuti
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
VR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamVR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and Narayaneeyam
 
F22 Narada Bhakti Sutra-3
F22 Narada Bhakti Sutra-3F22 Narada Bhakti Sutra-3
F22 Narada Bhakti Sutra-3
 
D09- Samskritham 21
D09- Samskritham 21D09- Samskritham 21
D09- Samskritham 21
 
D3 Narayaneeyam
D3 NarayaneeyamD3 Narayaneeyam
D3 Narayaneeyam
 
D04- Samskritham 21
D04- Samskritham 21D04- Samskritham 21
D04- Samskritham 21
 
Narada Bhakti Sutra- Part-2
Narada Bhakti Sutra- Part-2 Narada Bhakti Sutra- Part-2
Narada Bhakti Sutra- Part-2
 
F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2
 
VR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and NarayaneeyamVR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and Narayaneeyam
 

Similar to D7 Narayaneeyam

Similar to D7 Narayaneeyam (14)

D6 Narayaneeyam
D6 NarayaneeyamD6 Narayaneeyam
D6 Narayaneeyam
 
D_18 Samskritham 21
D_18 Samskritham 21D_18 Samskritham 21
D_18 Samskritham 21
 
VR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and NarayaneeyamVR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and Narayaneeyam
 
VR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and NarayaneeyamVR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and Narayaneeyam
 
D_17 Samskritham 21
D_17 Samskritham 21D_17 Samskritham 21
D_17 Samskritham 21
 
D_20 Samskritham 21
D_20 Samskritham 21D_20 Samskritham 21
D_20 Samskritham 21
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
F19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti SutraF19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti Sutra
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
F18 Chaitanya Shikshastakam
F18  Chaitanya ShikshastakamF18  Chaitanya Shikshastakam
F18 Chaitanya Shikshastakam
 
F05 Vathapurnathastakam
F05  Vathapurnathastakam F05  Vathapurnathastakam
F05 Vathapurnathastakam
 
Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D_12- Samskritham 21
D_12- Samskritham 21D_12- Samskritham 21
D_12- Samskritham 21
 
Triguna
TrigunaTriguna
Triguna
 

More from Nanda Mohan Shenoy

More from Nanda Mohan Shenoy (17)

D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 

D7 Narayaneeyam

  • 1. Mr Nanda Mohan Shenoy CISA CAIIB <1/14> Narayaneeyam & Narasimha Stuti 5 pm to 6 pm IST Day -7 25-04-2020 उग्रं वीरं महाववष्णं ज्वलन्तं सववतममणमम नृससम्हं भीष्ं भद्रं मृत्यणमृत्यणं नमाम्यहम ॥ Agenda Feedback Dashaka 25(Sloka 7-10) Homework
  • 2. Mr Nanda Mohan Shenoy CISA CAIIB <2/14> छन्दस अततधृतत-19 वृत्तः शाददवलववक्रीडि तम Raga- अटाना Dasaka 25 Sloka 3-6 त्यक्तत्वा तं हतमाशण रक्ततलहरीससक्ततमन्नमद्वषमवण् प्रत्यणत्पत्य समस्तदैत्यपटलीं चामाद्यमाने त्वतय भ्राम्यद्भदसम ववकम्म्पताम्बणधधकण लं ्यालमलशैलमत्करं प्रमत्सपवत्मचरं चराचरमहम दण:स्थामवस्थां दध ॥७॥ तावन्मांसवपाकरालवपणषं घमरान्रमालाधरं त्वां मध्येसभसमद्धरमषमणवषतं दणवावरगणवावरवम अभ्येतणं न शशाक कमSवप भणवने ददरे म्स्थता भीरव: सवे शववववररञ्चवासवमणमा: प्रत्येकमस्तमषत ॥८॥ भदयमऽप्यक्षतरमषधाम्म्न भवतत ब्रह्माज्ञयाया बालके प्रह्लादे पदयमनवमत्यपभये कारुण्यभाराकण ल: शान्तस्त्वं करमस्य मदम्ध्नव समधा: स्तमरैरथमद्गायत- स्तस्याकामधधयमऽवप तेतनथ वरं लमकाय चानणग्रहम ॥९॥ एवं नाटटतर द्रचेम्षटत ववभम श्रीतापनीयासभध- श्रणत्यन्तस्फ़ण टगीतसववमटहमन्नत्यन्तशणद्धाकृ ते तत्तादृङ्तनणमलमत्तरं पणनरहम कस्त्वां परम लङ्घयेत प्रह्लादवप्रय हे मरुत्पणरपते सवावमयात्पाटह माम ॥१०॥
  • 3. Mr Nanda Mohan Shenoy CISA CAIIB <3/14> त्यक्तत्वा तं हतमाशण रक्ततलहरीससक्ततमन्नमद्वषमवण् प्रत्यणत्पत्य समस्तदैत्यपटलीं चामाद्यमाने त्वतय भ्राम्यद्भदसम ववकम्म्पताम्बणधधकण लं ्यालमलशैलमत्करं प्रमत्सपवत्मचरं चराचरमहम दण:स्थामवस्थां दध ॥७॥ Poll D701 Sloka 7 D701 Identify the group of words in sapthami vibhakti 1. वषमवण्,आमाद्यमाने 2. त्यक्तत्वा ,आशण 3. भ्राम्यद् भदसम अहम चराचरम दण:स्थाम अवस्थां दध (धार्पमष्यमः) त्वतय आशण हतम ,(by you , fast killed him)- having killed him fast तं त्यक्तत्वा , abandoning him The state of Bhoomi, Oceans,Mountains and Stellar Universe (1)रक्तत-लहरी-ससक्तत-उन्नमत-वषमवण्7 प्रत्यणत्पत्य (2) समस्तदैत्यपटलीं चामाद्यमाने7 (3) भ्राम्यद् भदसम ववकम्म्पताम्बणधधकण लं (4) ्यालमलशैलमत्करं प्रमत्सपवत्मचरं
  • 4. Mr Nanda Mohan Shenoy CISA CAIIB <4/14> त्यक्तत्वा तं हतमाशण रक्ततलहरीससक्ततमन्नमद्वषमवण् प्रत्यणत्पत्य समस्तदैत्यपटलीं चामाद्यमाने त्वतय भ्राम्यद्भदसम ववकम्म्पताम्बणधधकण लं ्यालमलशैलमत्करं प्रमत्सपवत्मचरं चराचरमहम दण:स्थामवस्थां दध ॥७॥ अहम चराचरम दण:स्थाम अवस्थां दध - The entire world came to an unbearable situation त्वतय आशण हतम ,(by you , fast killed him)- having killed him fast तं त्यक्तत्वा , abandoning him (1)रक्तत-लहरी-ससक्तत-उन्नमत-वषमवण्7 प्रत्यणत्पत्य- (jumping ) (2) समस्तदैत्यपटलीं च- आमाद्यमाने7 (सतत) The entire group of asuras when he started eating (3) भ्राम्यद् भदसम (world whirled ) ववकम्म्पताम्बणधधकण लं (4) ्यालमलशैलमत्करं (range of mountains) प्रमत्सपवत्मचरं (scattered the stars and heavenly bodies) रक्तत Blood लहरी wave ससक्तत Wet with उन्नमत Elephant in musth वषमवण् In the body ववकम्म्पत Turbulent अम्बणधधकण लम The group of oceans Sloka 7
  • 5. Mr Nanda Mohan Shenoy CISA CAIIB <5/14> तावन्मांसवपाकरालवपणषं घमरान्रमालाधरं त्वां मध्येसभसमद्धरमषमणवषतं दणवावरगणवावरवम अभ्येतणं न शशाक कमSवप भणवने ददरे म्स्थता भीरव: सवे शववववररञ्चवासवमणमा: प्रत्येकमस्तमषत ॥८॥ D702 Sloka 8 D702 Identify the word which refers to the intestine 1.अन्र-माला 2: घमर-माला 3: मांस-वपा- कराल-वपणषम सवे1 (1,2) प्रत्येकम अस्तमषत (All praised you separately) (1) शववववररञ्चवासवमणमा:1 -Shiva- Brhama-Indra etc (2) ददरे म्स्थता भीरव:1- those fearful gods standing away तावत भणवने (a,b,c,d) त्वां अभ्येतणं क:1 अवप न शशाक (Nobody on the earth had the strength to approach you) (a)मांस-वपा-कराल-वपणषम ,(b) घमर-अन्र-माला-धरम, (c)दणवावरगणवावरवम, (d) मध्येसभम इद्धरमषम उवषतं
  • 6. Mr Nanda Mohan Shenoy CISA CAIIB <6/14> श्रीब्रह्ममवाच नतमऽस्म्यनन्ताय दणरन्तशक्ततये ववधचरवीयावय पववरकमव्े | ववश्वस्य सगवम्स्थततसंयमान्गण्ैः स्वलीलया सन्दधतेऽ्ययात्मने ||40 || श्रीरुद्र उवाच कमपकालम यणगान्तस्ते हतमऽयमसणरमऽल्पकः तत्सणतं पाह्यणपसृतं भक्ततं ते भक्ततवत्सल ||41 || श्रीइन्द्र उवाच प्रत्यानीताः परम भवता रायता नः स्वभागा दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबमधध | कालग्रस्तं ककयटददमहम नाथ शणश्रदषतां ते मणम्क्ततस्तेषां न टह बहणमता नारससंहापरैः ककम ||42 || श्रीऋषय ऊचणः त्वं नस्तपः परममात्थ यदात्मतेजम येनेदमाटदपणरुषात्मगतं ससक्तथव | तद्ववप्रलणप्तममणनाद्य शरण्यपाल रक्षागृहीतवपणषा पणनरन्वमंस्थाः||43 || Bhagavatham 7-8
  • 7. Mr Nanda Mohan Shenoy CISA CAIIB <7/14> a.मांस-वपा-कराल-वपणषम 2 One whose body was fearsome with the flesh – वपा(fat or omentum)- fearful b.घमर-अन्र-माला-धरम2 Fearsome- intestine – garland- wearing i.e. One who was wearing the garland of the intestine across the neck c.दणवावरगणवावरवम2 (दणर-वार-गणरु-आरवम) - one whose roar was unbearable d.मध्ये-सभम2 इद्ध –रमषम2 उवषतं2 Middle of the assembly When he was angry Showered by One who was displaying anger in the middle of the assembly भणवने (a,b,c,d) त्वां अभ्येतणं क:1 अवप न शशाक Sloka 8
  • 8. Mr Nanda Mohan Shenoy CISA CAIIB <8/14> भदयमऽप्यक्षतरमषधाम्म्न भवतत ब्रह्माज्ञयाया बालके प्रह्लादे पदयमनवमत्यपभये कारुण्यभाराकण ल: शान्तस्त्वं करमस्य मदम्ध्नव समधा: स्तमरैरथमद्गायत- स्तस्याकामधधयमऽवप तेतनथ वरं लमकाय चानणग्रहम ॥९॥ Poll D703 Sloka 9 D703 Identify the verb in the sloka 9 1.भवतत 2.नमतत 3.समधा: 4. All of the aboveभदय: अवप भवतत7 अक्षतरमषधाम्म्न7 ब्रह्माज्ञयाया3 बालके 7 प्रह्लादे7 अपभये7 पदयम7 नमतत7 (सतत) Again even after the stuti of the devatas , your anger was not controlled ,then by the order of Bhrama , when Prahalad, without fear , fell at your feet त्वं कारुण्यभाराकण ल: शान्त: (भदत्वा) करम अस्य मदम्ध्नव7 समधा:(placed )
  • 9. Mr Nanda Mohan Shenoy CISA CAIIB <9/14> भदयमऽप्यक्षतरमषधाम्म्न भवतत ब्रह्माज्ञयाया बालके प्रह्लादे पदयमनवमत्यपभये कारुण्यभाराकण ल: शान्तस्त्वं करमस्य मदम्ध्नव समधा: स्तमरैरथमद्गायत- स्तस्याकामधधयमऽवप तेतनथ वरं लमकाय चानणग्रहम ॥९॥ त्वं कारुण्यभाराकण ल: शान्त: (भदत्वा) करम अस्य मदम्ध्नव7 समधा:(placed ) अथ स्तमरै:3 उद्गायत: तस्य6 अकामधधय: अवप वरं तेतनथ (granted) लमकाय अनणग्रहम तेतनथ Sloka 9
  • 10. Mr Nanda Mohan Shenoy CISA CAIIB <10/14> श्रीनारद उवाच एवं सणरादयः सवे ब्रह्मरुद्रपणरः सराः नमपैतणमशकन्मन्यण संरम्भं सणदणरासदम ||1 || साक्षात्श्रीः प्रेवषता देवैदृवष्वा तं महदद्भणतम अदृषटाश्रणतपदववत्वात्सा नमपेयाय शङ्ककता ||2 || प्रह्रादं प्रेषयामास ब्रह्मावम्स्थतमम्न्तके तात प्रशमयमपेटह स्ववपरे कण वपतं प्रभणम ||3 || तथेतत शनकै राजन्महाभागवतमऽभवकः उपेत्य भणवव कायेन ननाम ववधृताञ्जसलः||4 || स्वपादमदले पतततं तमभवकं ववलमक्तय देवः कृ पया पररप्लणतः उत्थाप्य तच्छीषण्यवदधात्कराम्बणजं कालाटहववरस्तधधयां कृ ताभयम ||5 || स तत्करस्पशवधणताणमलाशणभः सपद्यसभ्यक्ततपरात्मदशवनः तत्पादपद्मं हृटद तनवृवतम दध हृषयत्तनणः म्क्तलन्नहृदश्रणलमचनः||6 || अस्त षीद्धररमेकाग्र मनसा सणसमाटहतः प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्ष्ः ||7|| Sloka 8-55 is Prahlada Stuti Bhagavatham 7-9
  • 11. Mr Nanda Mohan Shenoy CISA CAIIB <11/14> श्रीभगवानणवाच प्रह्राद भद्र भद्रं ते प्रीतमऽहं तेऽसणरमत्तम वरं वृ्ीषवासभमतं कामपदरमऽस्म्यहं नृ्ाम ||52|| मामप्री्त आयणषमन्दशवनं दणलवभं टह मे दृष्वा मां न पणनजवन्तणरात्मानं तप्तणमहवतत ||53|| प्री्म्न्त ह्यथ मां धीराः सववभावेन साधवः श्रेयस्कामा महाभाग सवावसामासशषां पततम ||54|| Bhagavatham 7-9
  • 12. Mr Nanda Mohan Shenoy CISA CAIIB <12/14> एवं नाटटतर द्रचेम्षटत ववभम श्रीतापनीयासभध- श्रणत्यन्तस्फ़ण टगीतसववमटहमन्नत्यन्तशणद्धाकृ ते तत्तादृङ्तनणमलमत्तरं पणनरहम कस्त्वां परम लङ्घयेत प्रह्लादवप्रय8 हे मरुत्पणरपते8 सवावमयात्पाटह माम ॥१०॥ (3)त्वां पणन: पर:क: लङ्घयेत –Who other can attack you (1,2) ववभम8 प्रह्लादवप्रय8 हे मरुत्पणरपते8 सवव- आमयात5 माम पाटह –Please protect from all the ailments Phrase 1. एवं नाटटत-र द्र-चेम्षटत अत्यन्त-शणद्ध-आकृ ते8 2. श्रीतापनीय-असभध- श्रणत्यन्त-स्फ़ण ट गीत-सवव-मटहमन8 3. तत-तादृक-तनणमल-उत्तरम 1. Thus , having enacted a ferocious scene (Who are absolutely pure (free from anger)) 2. He who has been praised in the Shri Nrishma Tapaniya Upanishad 3. One who cannot be compared (तत-तादृक) and greatest of all beings (तनणमल-उत्तरम) श्रीतापनीय Tapaniya असभध named श्रणत्यन्त Upanishad स्फ़ण ट well गीत praised सवव- All मटहमन Thee Sloka 9
  • 13. Mr Nanda Mohan Shenoy CISA CAIIB <13/14> स्तम्भे घ्टयतम टहरण्यकसशपम: क्ौ समाचद्वय- न्नाघद्वज्जगदण्िकण ण्िकण हरम घमरस्तवाभदद्रव: श्रणत्वा यं ककल दैत्यराजहृदये पदवं कदाप्यश्रणतं कम्प: कश्चन सम्पपात चसलतमऽप्यम्भमजभदवववषटरात ॥१ ॥छन्दस अततधृतत-19 वृत्तः शाददवलववक्रीडि तम Raga- अटाना Dasaka 25 Sloka 1-3
  • 14. Mr Nanda Mohan Shenoy CISA CAIIB <14/14> Kalyana roopaya if time permits Will start on 27th – Narasimha Stuti May be 5 to 6 Days depending how it goes Homework (Quiz) No learning is complete without home work. All Multiple Choice Questions (MCQ)- 8 Questions .Two per Sloka Registered Participants will get the link through whatsapp once the questions are ready . Unregistered Participants The link is already posted on the comments section of todays YouTube video

Editor's Notes

  1. दधौ { ( कर्तृवाच्य ) डुधाञ् ( [ जुहोत्यादिगण ] [ उभय ] [ अनिट् सकर्मक ] ) ( [ लिट् ] ) तिप् ( [ धारणपोषणयोः दानेऽपि इत्येके ] [ प्रथम-पुरुष ] [ एकवचन ] ) }
  2. धे [dhē], 1 P. (धयति, धीत; caus. धापयति; desid. धित्सति) To suck, drink, drink in, absorb (fig. also); अधाद्वसा- मधासीच्च रुधिरं वनवासिनाम् Bk.15.29;6.18; Ms.4.59; Y.1.14. To kiss; धन्यो धयत्याननम् Gīt.12. To suck out, draw or take away. To appropriate.Caus. To suckle, nourish.
  3. शशाक { ( कर्तृवाच्य ) शकॢ ( [ स्वादिगण ] [ अनिट् ] [ अकर्मक ] ) ( [ लिट् ] ) तिप् ( [ परस्मै ] [ प्रथम-पुरुष ] [ एकवचन ] ) } प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः 35
  4. Samdha
  5. Samdha http://sanskrit.jnu.ac.in/tanalyzer/tanalyze.jsp?itext=%E0%A4%A4%E0%A5%87%E0%A4%A8%E0%A4%BF%E0%A4%A5 तेनिथ { ( कर्तृवाच्य ) तनु ( [ तनादिगण ] [ सेट् ] [ सकर्मक ] ) ( [ लिट् ] ) सिप् ( [ उभय ] [ मध्यम-पुरुष ] [ एकवचन ] ) }