SlideShare a Scribd company logo
1 of 42
Download to read offline
7
7
श्री भविष्योत्तर पुराणान्तर्गत
श्रीिेङ्कटाचलमाहात्म्यम ्
प्रथमोऽध्यायः
8
8
जनकनृपानुभूतशोकाततरेकप्रकारः
शौनक उवाच
सूत सूत महाभाग , सववशास्त्रववशारद ।
त्वत्तोऽहं श्रोतुममच्छामम, माहात््यं पुण्यवर्वनम्॥ १ ॥
कथितं रङ्गमाहात््यं, त्वया हस्स्त्तथगरीमशतुः ।
जगन्नािस्त्य वै ववष्णो-मावहात््यमतुलं मुने ।
इदान ं श्रोतुममच्छामम, माहात््यं वेङ्कटेमशतुः ।।
२ ।।
श्र सूत उवाच-
सार्ु पृष्टं त्वया ब्रह्मं-श्चररतं वेङ्कटेमशतुः ।
यिा श्रुतं मया पूवं, व्यासादममततेजसः ।। ३ ।।
तत्तिाहं समाचक्षे, सावर्ानमनाः शृणु।
9
9
पुरा तु जनको नाम, राजा परमर्ाममवकः ।। ४ ।।
सत्यवाक्सववशास्त्रेषु, कोववदः कोपवस्जवतः ।
वासुदेवप्रसादस्त्य, मुख्यपात्रमभून्नृपः ॥ ५ ॥
तनमवमो तनत्यतृप्तश्च, तनरहंकृ ततरात्मर्ृक् ।
तस्त्य भ्राताऽभवत्पूवं, क
ु शक
े तुररतत स्त्मृतः ।। ६ ।।
क
ु शध्वजस्त्य तनया-स्त्रयस्त्रैलोक्यसुन्दराः ।
दुहहतॄणां रयं तस्त्य, क
ु शक
े तोमवहात्मनः ।। ७ ।।
जनकस्त्याभवत्पुर , जानकी नाम सा रमा ।
भ्रारा च कारयामास, राज्यं जनकभूपततः ॥ ८ ॥
स भ्रातुराज्ञया राज्यं, चकारायेषु भस्क्तमान ्
कदाथचज्जनको राजा, मनस त्िमथचन्तयत ्॥ ९ ॥
सुखमेव सदा मे स्त्यात ्, दुःखं माऽभूत्कदाचन ।
दुःखं न व क्षे नेराभयां, सुखं व क्षं सदाऽऽत्मनः ॥ १० ॥
10
10
असार्ुसंमतं वाक्यं, श्रुत्वेत्िमुहदतं हररः ।
दुःखं प्रदशवयामास, राज्यमत्तस्त्य भूपतेः ।। ११ ।।
कदाथचद्दैवयोगेन, क
ु शक
े तुरगान्मृततम्।
हतेऽनुजे च तद्भायाव, तेन साक
ं ममार च ।। १२ ।।
राज्यं पुत्रांस्त्ततस्त्त्यक्त्वा, त्वगात्पततसलोकताम्।
तौ द्पत नृपो दृष््वा, त्यक्तपुरौ सुखोथचतौ ।। १३ ।।
ववललाप महाराजो, भ्रातरं भ्रातृवत्सल।
हा भद्रे बालकांस्त्त्यक्त्वा, वृद्र्ं मां जानकीं तिा ।। १४ ।।
क गच्छमस वरारोहे , पततमामलङ्गय मङ्गले ।
अश ततवषव साहस्रं ,स्प्राप्तं मम भाममतन ।। १५ ।।
एतावत्कालपयवन्तं, न दृष्टो दुःखसञ्चयः ।
अद्य दृष्टो वरारोहे, त्वद्ववयोगेन क
े वलम्।। १६ ।।
11
11
इतत सस्ञ्चन्त्य मनमस, वारं वारं महीपततः ।
चकार प्रेतकायावणण, पुराणां चैव शैशवात ्।। १७ ।।
मातृहीनांस्त्ततो बाला-नामलङ््याङ्क
े तनर्ाय च ।
भोः पुराः बालभावे तु, मातृहीनाश्च कमशताः ।। १८ ।।
किं पश्यामम नेराभयां, मातृहीनांश्च बालकान ्।
इतत थचन्तापरः सोऽभूत ्, त्यक्तराज्योऽततदुःणखतः ॥ १९ ॥
त्यक्तान्नस्त्त्यक्तभोगश्च, त्यक्ततनद्रोऽततकमशतः ।
तस्त्य दुःखोपशान्त्यिं, शतानन्दः पुरोहहतः ।। २० ।।
स्प्राप्तो दैवयोगेन, वामदेवानुजो मुतनः ॥
प्राप्तं पुरोहहतं दृष््वा, राजा पूजामकल्पयत ्।। २१ ।।
स पूस्जतो मुतनवरो, तनववष्टो मृगचमवणण ।
ततः कालोथचतां वातां, कियामास गौतमम्।। २२ ।।
12
12
शतानन्दं प्रतत जनककृ तस्त्वशोक तनवृत्त्युपायप्रािवना
जनक उिाच
शतानन्द महाप्राज्ञ , का गततः स्त्याहदतो मम ।
वृद्र्त्वादात्मनश्चैव, पुत्राणां चैव शैशवात ्।। २३ ।।
कन्यकारत्नबाहुल्या-द्र्तबन्र्ोमवहामुने ।
बहवः शरवः सस्न्त, रावणेन्द्रस्जदादयः ।। २४ ॥
तेभयो युद्र्ं किं दास्त्ये-ऽह्यसहायोऽततज णववान ्।
हदवा नक्तं समायातत, रावणः क
े न हेतुना ।। २५ ।।
न जाने मुतनवयावहं, प्रज्ञाचक्षुनव ववद्यते ।
तनममत्तमेक
ं कथितं, द्ववत यं प्रवदामम ते ।। २६ ॥
स तायाश्च सुरूपायाः, सुरूपः पुरुषः किम्।
लभयते वद ववप्रेन्द्र , तृत यं प्रवदामम ते ।। २७ ।।
13
13
दीर्ावयुषश्व मे पुराः, पुत्र्यश्चावप सभतृवकाः ।
एकदेशाथर्पस्त्यैव, स्त्नुषास्त्ताश्च भवन्तु मे ।। २८ ।।
जामातरश्च चत्वारः, एकराजसुतास्त्तिा ।
वथर्वतं चैव मे राज्यं, स्त्वयमेव पुरोहहत ।
क
े नोपायेन वै भूया-त्तदेतत्कारणं वद ।। २९ ।।
जनकाय शतानन्दोक्तः श्र वेङ्कटाचलप्रभावः
शतानन्द उिाच –
अस्स्त्त कस्श्चद्ववशेषोऽस्स्त्म, भूलोक
े भूममपालक ।
दुहहतुस्त्तव कल्याण-सुखदं शरुनाशनम्।। ३० ।।
वैक
ु ण्ठथगररमाहात््यं, सभववष्यं सहोत्तरम्।
कलौ तत्कीतवनं पुण्यं, सववदुःखहरं मशवम्।। ३१ ।।
र्नकामस्त्य र्नदं, पुरकामस्त्य पुरदम्।
रोगातवस्त्य च रोगघ्नं, ज्ञातननां ज्ञानसार्नम ्।। ३२ ॥
14
14
यत ्श्रुत्वा सववलोक
े शो, ब्रह्मा ब्रह्मपदं गतः ।
न लकण्ठस्त्तु यत ्श्रुत्वा, तनवववषः सुखमाप्तवान्।। ३३ ॥
वज्र नाकपदं प्राप्तो, यत्किाश्रवणादरात ्।
पदान्यापुलोकपालाः, यत्किाश्रवणेन वै ।। ३४ ।।
ककमुक्तेन ववशेषेण, तदनन्तफलं शृणु
इत्युक्तो मुतनना तेन, जनको वाक्यमब्रव त ्।। ३५ ।।
जनक उिाच
वद वैक
ु ण्ठमाहात््यं, कलौ तच्चररतं किम्
शतानन्द उिाच –
कृ ते वृषाहद्र वक्ष्यस्न्त, रेतायामञ्जनाचलम्।। ३६ ।।
द्वापरे शेषशैलेतत, कलौ श्र वेङ्कटाचलम्।
नामातन युगभेदेन, शैलस्त्यास्त्य भवस्न्त हह ।। ३७ ।।
15
15
जनक उिाच
चतुयुवगे त्वया प्रोक्तं, नाम यद्यद्ववरेमुवने
तस्त्य तस्त्य च वै हेतुं, ववस्त्ताराद्वद मे गुरो
कृ ते वृषाचल इतत, किं नाम भववष्यतत ॥ ३८ ॥
वृषभाचलनामतनष्पवत्तः
शतानन्द उिाच –
पुरा तु वृषभो नाम, राक्षसो रूक्षकमवकृ त ्।
आक्र्य शेषशैलं च, तापसानप्यबार्त ॥३९ ॥
तेन सङ्स्क्लष्टतपस-स्त्तदिं शरणं गताः ।
श्र तनवासं हृष क
े शं, भक्तानामभयङ्करम्॥ ४०॥
तुष्टुवुहृवष्टमनसः, स्रष्टारं सववचेतसाम्।
प्रादुबवभूव भगवा-न्मुन नां पुरतो हररः ।
व्यज्ञापयन्मुतनश्रेष्ठाः, असकृ त्कृ तसंस्त्तवाः ॥ ४१ ॥
16
16
मुनय ऊचु-
भगवन्नरववन्दाक्ष , वृषभो नाम राक्षसः ।
स्बार्ते सदा क्र
ू र-स्त्तपोभङ्गकरः खलः ।। ४२ ।।
तस्त्माद्रक्ष क्षरात त, भयाद्राक्षसकस्ल्पतात ्।
बाढममत्युक्तवान ्कृ ष्णो, दुष्टमभयद्रवद्रुषा ।। ४३ ।।
स राक्षसो महाव यं-स्त्त िे तु्बुरुसंज्ञक
े ।
स्त्नात्वा त्ररषवणं पुण्यां, शालग्राममशलां नृप ।। ४४।।
नारमसंहास्त्मकां हदव्यां, सकरालामर्ोमुखाम्
तनत्यमारार्येयाह-ममतत तनस्श्चत्य पूजयन्॥ ४५ ॥
पूजान्ते स्त्वमशरःपुष्पं, खड्गेनाहृत्य भूपते ।
समपवयामास तत-स्त्तस्च्छरः पुनरागतम्।। ४६ ।।
एवं पञ्च सहस्राणण, वषावणण ववगतातन च ।
तस्स्त्मन्कालेऽरववन्दाक्षः, प्रत्यक्षः समजायत ।। ४७ ।।
17
17
मशलान्तयावम भगवान ्, श्र तनवासः सतां गततः ।
तमालोक्य हृष क
े शं, वृषभो दण्डवद्भुवव ।। ४८ ।।
पपात राजशादूवल, स ववसंज्ञामुपेतयवान ्।
मुहूतावन्त समुत्िाय, प्रत्यभाषत क
े शवम्।। ४९ ।।
िृषभ उिाच
क
े शवानन्त गोववन्द , श्र तनवास सुरोत्तम।
न च मोक्षं न च स्त्वगं, पारमेष््यपदं हरे ।। ५० ।।
न याचे जगतां नाि , युद्र्मभक्षां च देहह मे ।
दशावतारववभवे, श्रुतस्त्ते ववक्रमो हरे ।। ५१ ।।
अद्य तं सत्यमार्त्स्त्व, ववक्रमं पुरुषोत्तम ।
देवस्त्तद्भारत ं श्रुत्वा, ककस्ञ्चद्र्ास्त्यमुखो हररः ।। ५२ ।।
उवाच वचनं तं हह, राक्षसं युद्र्दुमवदम्।
श्रुत्वा तदुक्तवान्कृ ष्ण-स्त्तिास्स्त्त्वत्यररमदवनः ।। ५३ ॥
18
18
तयोयुवद्र्मभूत्तर, वृषभश्र तनवासयोः ।
यत्कृ तं श्र तनवासेन, तत्कृ तं वृषभेण च ।। ५४ ।।
तदद्भुतमभूत्तर, देवानां पश्यतामवप ।
तद्युद्र्कौशलं दृष््वा, भगवान्पयवपूजयत ्।। ५५ ।।
भो राक्षसक
ु लोत्पन्न , पश्य मे पौरुषं बलम्‘
इत्युक्त्वा दशवयामास, गरुडं ववकृ ताकृ ततम्।। ५६ ।।
तत्रस्त्िं वासुदेवं च, ववश्वरूवपणमव्ययम्
सहस्रभुजसंयुक्तं, सहस्रायुर्भूवषतम ्।। ५७ ।।
तन्मायां राक्षसो दृष््वा, स्त्वयं च गरुडं हररम्।
दशवयन ्व्यञ्जयामास, स्त्वमायां सुरमोहहन म्॥ ५८ ॥
नक्तञ्चरस्त्य चररत-मततक्रान्तुं क्षमोऽप्ययम ्
प्रशंसन्राक्षसं व रं, सार्ु सास्ध्वत्यभाषत ।। ५९ ।।
19
19
रे रे राक्षसवयावद्य, चक्र
े ण शतनेममना ।
हररष्ये ते मशरः काया-द्यिा पक्कफलं द्रुमात ्' ।। ६० ।।
इत्युक्तो देवराजेन, वृषभो दण्डवद्भुवव
प्रणणपत्याह ववश्वेश-मस्त्तुवद्राक्षसेश्वरः ।। ६१ ।।
िृषभ उिाच-
चक्रपाणे नमस्त्तुभयं, चक्रस्त्य चररतं श्रुतम्।
यच्चक्र
े ण प्रतप्तस्त्तु, मुस्क्तमेतत न संशयः ।। ६२ ।।
यच्चक्र
े ण पुरा राजा, कीततवमान्कीततवमाप्तवान ्।
त्वच्चक्र
े ण हतो राज-न्गच्छामम तव मस्न्दरम्' ।। ६३ ॥
एवमुक्त्वा हरेः पादौ, पस्त्पशव वृषभासुरः ।
वरं ययाचे वृषभः, शैलो मदमभर्ोऽस्स्त्त्वतत ।। ६४ ।
समामलङ्गय भवेदेव- ममत्युक्त्वा हररणाऽि सः।
ववसृष्टचक्रसस्ञ्छन्न-स्त्त्यक्तवान्सकलेवरम्।। ६५ ।।
20
20
तस्त्माद् वृषभशैलोऽयं, कृ ते ख्याततमुपेतयवान ्
जनक उिाच
किमञ्जनशैलेतत, रेतायां नाम मे वद ।। ६६ ॥
रेतायुगेऽञ्जनाचलनामतनष्पवत्तः
शतानन्द उिाच-
पुरा क
े सररणः पत्न -ह्यञ्जना कञ्जलोचना ।
अनपत्यत्वदुःखेन, मतङ्गमुतनमागमत ्।। ६७ ।।
आन्य मुतनशादूवल-मनपत्याततकमशवता ।
उवाच वचनं नेर-न रमसक्तकलेवरा ।। ६८ ।।
अञ्जनोिाच
अहो तापसशादूवलाऽ-पुराया मम का गततः ।
एवमुक्तोऽञ्जना देव्या, मतङ्गो वाक्यमब्रव त ्।। ६९ ।।
21
21
मतङ्र् उिाच-
प्पायाः पूववहद्भागे, पञ्चाशद्योजनान्तरे ।
नरमसंहाश्रमं देवव , वतवते वसुर्ातले ।। ७० ।।
तस्त्य दक्षक्षणहद्भागे, नारायणथगरेस्त्तवे ।
उत्तरे स्त्वाममत िवस्त्य, वतवते क्रोशमारक
े ।। ७१ ॥
ववयद्गङ्गेतत ववख्याता, तर गच्छ यिासुखम्।
तर स्त्नात्वाऽि कल्याणण , द्वादशाब्दं तपश्चर ।। ७२ ।।
तेन पुण्येन ते पुरो, भववष्यतत गुणाथर्कः ।
मतङ्गेनैवमुक्ता सा, नारायणथगररं ययौ ।। ७३ ।।
कृ त्वा स्त्वाममसरः स्त्नान-मश्वत्िस्त्य प्रदक्षक्षणम्.
वराहरूवपणं नत्वा, प त्वा तत्समललं शुभम्।। ७४ ।।
आकाशगङ्गामासाद्य, तपः कतुं प्रचक्रमे ।
मुन ंश्चामन्त्र्य भतावरं, व्रतािं भक्ष्यवस्जवता ।। ७५ ।।
22
22
उपवासरता बाला, बाह्यभोगवववस्जवता ।
काष्ठवत्पयववस्त्िाप्य शरीरं स्त्वात्मनः शुथचः ।। ७६ ।।
पूणव संवत्सरे जाते, वायुदेवो महाबलः ।
फलमाहृत्य भक्ष्यािं, प्रत्यहं ह्यददान्मरुत ्।। ७७।।
अिैकस्स्त्मस्न्दने वायुः, फले व यवमपूरयत ्।
व यव गभं फलं तस्त्याः, प्राक्षक्षपत्करस्पुटे ।। ७८ ।।
फलं सा मन्यमाना हह, क्षुर्ाताव तदभक्षयत ्।
ततो गभवः समुदभू-दञ्जनायाश्च भूममप ।। ७९ ।।
मुन नामभवद्र्षो, वायुगभवसमुद्भवः ।
अि सा दशमासान्ते, सुषुवे पुरमुत्तमम्।। ८० ।।
हनूमन्तमममं प्राहु-मुवनयो व तकल्मषाः ।
अञ्जना व्रतमास्त्िाय, पुरं प्राप थगरीश्वरे ।
तस्त्मादञ्जनशैलोऽयं, लोक
े ववख्यातकीततवमान ्।। ८१ ।।
23
23
द्वापरयुगे शेषाचलनामतनष्पवत्तः
जनक उिाच
सन्तोषो भवन्मह्यं, श्रुत्वा तन्नामकारणम्।
द्वापरे शेषशैलेतत, किं ख्याततभवववष्यतत ।। ८२ ॥
शतानन्द उिाच
पुरा वैक
ु ण्ठनगरे, द्वारर शेषं समाहदशत ्।
जानन ्भगवतो भावं, सोऽततष्ठद्भाववकमवणण ।। ८३ ।।
थचकीवषवते मारुतेन, द्वारर जाग्रत्क
ु तूहली ।
देवाथर्देवो भगवा-न्रेमे च रमया सह ॥ ८४ ॥
तस्स्त्मन्काले महाराज , मारुतस्त्तु कदाचन ।
अकस्त्मात्कारणात्प्राप्तो, भगवन्तं जनादवनम्।। ८५ ।।
द्वारे तं रोर्यामास, रुक्मदण्डेन सपवरा् ।
ककमिं रुध्यते मूखव , कायवस्त्य महत त्वरा' ।
24
24
इत्युक्ते वायुना शेष, उवाच वचनं पुनः ।। ८६ ।।
शेष उिाच
अहमाज्ञार्रो ववष्णो-माव त्वमन्तः पुरं गमः ।
इतत तस्त्य वचः श्रुत्वा, जगत्प्राणोऽब्रव हददम्।। ८७ ।।
िायुरुिाच
जयस्त्तु ववजयश्चैव, संशप्तौ मुतनमभः पुरा ।
अहङ्कारेण त जात , क
ु ्भकणवदशानन ॥ ८८ ॥
ववस्त्मृतौ कक त्वया मूखव, द्वारपत्ये तनयोस्जतौ।
तद्वाक्यान्ते च राजेन्द्र , प्रजज्वाल ववषोल्बणः ।
गहवयन्वचनैस्त्त क्ष्णै-जवगत्प्राणमहीश्वरः ।। ६९ ।।
शेष उिाच-
ककं गररष्ठं वचः प्रोक्तं, ज वनेच्छा न ववद्यते |
कालेनानुगतो लोको, नैव जानातत मोहहतः ।। ९० ।।
25
25
त्वं तादृङ् नरवद्दण्ड्यो, वृिा मोहात्प्रभाषसे ।
बले ज्ञाने ववरागे च, ववष्णुभक्तो न मत्समः ।। ९१ ।।
सदा मेऽन्तःपुरेवासः, पुरावप्यथर्को हरेः ।
लोकानां च हहतािावय, हहतािं जगदीमशतुः ।
स्त्िावपतोऽस्स्त्म द्वारपत्ये, लक्ष््या नारायणेन च ।। ९२ ।।
िायुरुिाच-
ववटालोऽन्तः स्स्त्ितो वावप, बहहष्ठेभसमो न हह।
शयानं रत्नपयवङ्क
े , राजानमवप सेवते ।। ९३ ।।
कथचद् दूतो तनयुक्तस्त्तु, पयवङ्काथर्स्ष्ठतः स्त्वयम्।
ककमाथर्क्यं तस्त्य शेष, पुरे का न्यूनता वद ।। ९४ ।।
तयोववववादो ह्यभव-च्छेषवाय्वोमवहात्मनोः ।
लक्ष््याज्वबोथर्तः श्र मा-नुत्तस्त्व गरुडध्वजः ।। ९५ ।।
26
26
ककमिव क्रोशसे शेष , कः पुमानागतः परः।
इत्युक्तो देवदेवेन, फणणराजोऽभयभाषत ।। ९६ ।।
शेष उिाच
मलयाचलवासस्त्तु, वायुरत्यन्तगववतः ।
अकालेऽन्तःपुरं श घ्रं, प्रवेष्टुं च समुद्यतः ।। ९७ ।।
अवाच्यवचनं प्रोक्त-मनेनात्यन्तमातनना ।
इत्याहूतः फण न्द्रेण, भावशेन तिा हररः ।। १८ ।।
संज्ञापयस्न्नजं भाव-ममङ्थग तैद्वारमाययौ ।
एतस्स्त्मन्नेव काले तु, साष्टाङ्गं प्रणणपत्य तम्।। ९९ ।।
वायुस्त्तुष्टाव पुरुष , पुराणं वेदगोचरम्।
वायुमालोक्य वचनं, वाररजाक्षोऽब्रव त्स तम्।। १०० ।।
27
27
श्रीभर्िानुिाच –
ककमिं कलहः पुर, शेषेणात्यन्तमातनना ।
इत्िं हरेवावगमृतं, प त्वा कणवपुटद्वयात ्।
तूष्ण ं बभूव नृपते , वायुरत्यन्तभस्क्तमान ्।। १०१ ।।
शेष उिाच
अहं समिो भगवन ्, बले ज्ञाने तव वप्रये ।
मत्समो नास्स्त्त भूलोक
े , नाक
े वा ब्रह्मसद्मतन ।। १०२।।
सरीसृपवचः श्रुत्वा, प्रहसन्फणणनं हररः ।
सार्ु सास्ध्वतत स्भाव्य, चोवाच फणणनां पततम्।। १०३ ।।
श्रीभर्िानुिाच
न वाङ्मारेण पौरुष्यं, कक्रया क
े वलमुत्तरम्
बलाबले परीक्ष्यन्तां, देवाश्वेन्द्रपुरोगमाः ।। १०४ ।।
28
28
अरैवोत्तरहद्भागे, पववतं मेरुनन्दनम ्।
स्त्वकायरज्जुना बद्ध्वा, बलं ते यावदस्स्त्त हह ।। १०५ ।।
तावतैव बलेन त्वं, संयुक्तः सुस्स्त्िरात्मना ।
ततष्ठ भद्र महाभाग , ववषफ
ू त्कारगुस््भतः ।। १०६ ॥
हृष क
े शवचः श्रुत्वा, हृष्टपुष्टाङ्गववग्रहः ।
स्त्वकायरज्जुना बध्न-न्नानन्दाहद्रमहीश्वरः ।। १०७ ।।
स्स्त्िरो बभूव चामन्त्र्य, वायुं वेगवतां वरम्।
तमालोक्याहदतयतः, पववतं तमुपागतः ।। १०८ ।।
आज्ञया वासुदेवस्त्य, देवानां पश्यतां सताम्।
स्त्वस्स्त्मन्भगवतः प्र तत-मत्वाततशतयतां मरुत ्।। १०९ ।।
मदोद्र्तो महावेगं चक्र
े पववतचालने ।
चक्पे थगररः ककस्ञ्चदवप शेषेण वेस्ष्टतः ।। ११० ।।
ततोऽवप सुमहावेगं, चक्र
े वायुः प्रकोपनः ।
29
29
संस्त्पर्वमानयोररत्िं, शेषवाय्वो महात्मनोः ।। १११ ।।
हाहाकारो जगत्यास -दर्रोत्तररते तदा ।
ततो ब्रह्माहदमभदेवै-यावथचतोऽवप यदा मरुत ्।। ११२ ।।
प्रपेदे न शमं ककस्ञ्च-त्तदाऽसौ फणणनां पततः ।
जानन्भगवतश्चावप, भावं देवांश्च तोषयन ्॥ ११३।।
कथचत्फणान्तरं ककस्ञ्चत ्, श्लियामास वै ववभः ।
ततः प्रक
ु तो वेगं, मारुतस्त्य महात्मनः ।। ११४ ।।
कतनष्ठाङ्गुमलमारे तु, प्रदेशे श्लिबन्र्ने ।
महावेगस्त्य स्पकाव-त्पववतो भोथगसंयुतः ।। ११५।।
योजनान्यततलक्षाणण, दक्षक्षणामभमुखो ययौ ।
मेरुस्त्तुष्टाव नृपतेः, बलदेवं महाबलम्।। ११६ ।।
रायतां रायतां स्त्वामम-न्पुरं बालं भवान्मम
एवमुक्तो मेरुणाऽयं, तत्पुरं पयवपालयत ्।। ११७ ।।
30
30
स्त्वणवमुख्या महानद्याः, प्रत रे च तिोत्तरे ।
स्त्िापयामास राजेन्द्र , थगररराजं सपन्नगम्।। ११८ ।।
ततो वायुं सुरगणाः, बोर्यामासुरादरात ्।
अयं शेषांशजो वायो , शैलः शैलात्मजेश्वरः ।। ११९ ।।
हरेः सञ्चोदनेनैव, जातः स्त्वाऽवासहेतवे ।
व्याजेनैव त्वया न त-स्त्तेन स्त्वणवमुख तटम्।। १२० ।।
त्वत्संवादच्छलेनैषः, स्त्वस्त्िानात्खातनतोऽहहना ।
मायाव भगवातनत्यं, क
े वलं त्वां व्यपोहयत ्।। १२१ ।।
तदद्य फणणराजं त्व-मन्तरङ्ग हरेररमम्।
प्रसादयापराद्र्ोऽमस, वृिा तस्स्त्मन्महात्मतन ।। १२२ ।।
इतत स्बोथर्तो देवै-हहवतकांक्षक्षमभरादरात ्
शेषं गतमदः पश्चा-त्तुष्टाव मरुतां पततः ।। १२३ ।।
31
31
क्षमस्त्व मम दौरात््य-मज्ञानेनागतं ववभो ।
त्वय ह भगवान्साक्षा-दागममष्यतत वै हररः ।। १२४ ।।
मयाऽपचररतं मौख्याव-न्महाभागे वृिा त्वया
इत्िं प्रसादयामास, फणणराजं तदा मरुत्।। १२५ ।।
तनवैरत्वात्प्रसादं स, चकार मरुतत स्त्वयम ्
इत्िं शेषांशजं शैलं, शेषेण पररवेस्ष्टतम्।। १२६ ।।
स्त्वावासहेतोहवररणा, वाहहतं वायुना छलात्।
राजञ्छेष तनममत्तेन, शेषाचलमममं ववदुः ।। १२७ ।।
कमलयुगे श्र वेङ्कटाचलनामतनष्पवत्तप्रकारः
जनक उिाच
कलौ वेङ्कटशैलेतत, किं नाम महामुने ।। १२५ ।।
शतानन्द उिाच
पुरा पुरन्दरो नाम, सोमयाज दृढव्रतः ।
कालहस्त्त्याख्यनगरे, सत्यवा्ब्रह्मणोऽभवत्।। १२९ ।।
32
32
अपुरस्त्यावप ववप्रस्त्य, नाभूद् दुःखं सुताप्तये ।
देवेन पूववपुण्येन, वृद्र्स्त्यास्त्य सुतोऽभवत ्।। १३० ।।
चकार ना्ना स सुतं, मार्वं ववप्रसंसहद ।
वपढोपन तो बालस्त्तु, ववृर्े चन्द्रवन्नृप ।। १३१ ।।
वेदवेदाङ्गतत्त्वज्ञः, सववववद्याववशारदः ।
ततः कालान्तरे पुरं, सदारं तं चकार ह ।। १३२ ।
स चन्द्रलेखया रेमे, बहुकालं च मार्वः ।
पञ्चयज्ञपरो तनत्यं, पञ्चाननसमद्युततः ।। १३३ ।।
ववःसप्तवषो रेजे स, द्ववत य इव भास्त्कारः।
सा कन्या पांण्डपदेश या, पाण्डवानां चतिा वप्रया ।। १३४ ।।
पत्यौ सुप्ते स्त्वयं मशश्ये, पत्यौ भुक्ते त्वभुङ्क्त च।
कदाथचद्ववप्रपुरस्त्तु , हदवा सङ्गतत्परः ।। १३५ ।।
33
33
राजपुर ं समासाद्य, राजन्कामातुरोऽब्रव त ्।
ममेच्छा वतवते भद्रे, सङ्गमे तव भाममतन ।
पततवाक्यमुपाकण्यव, पतत प्राह प्रजापते ।। १३६ ।।
चन्रलेखोिाच
शरीरमस्स्त्ि मांसाद्यैः, पूररतं पुरुषषवभ
शरीरेण शरीरस्त्य, संगमः साध्वस्मतः ।। १३७ ।।
तरावप हदवसक्रीडा-मयुक्तां मुनयो ववदुः ।
तनक
े तने वपता माता, चास््नहोरश्च देवरा् ।। १३८ ।
प्रभाकरप्रभां पश्य, त्यज कामं द्ववजात्मज ।
वर्ूवचनमाकण्यव, मार्वो वाक्यमब्रव त ्।। १३९ ।।
माधि उिाच
भव भाममतन सौख्ये मे, पूरयाद्य मनोरिम्।
तव स्त्यात्पुत्रसौभा्यं, परं पततसलोकता ।। १४० ।।
34
34
भतवववचनमाकण्यव भतावरं वाक्यमब्रव त ्।। १४१ ।।
चन्रलेखोिाच
गच्छामम जलहेतोस्त्तु, गच्छ त्वं पुरतो मम ।
तदा जगाम राजेन्द्र , क
ु शािं स स्त्वभावतः || १४२ ।।
सा जगामाि पान य-पारमादाय भाममन ।
तामन्वगान्मार्वोऽवप, वटक
ू टममभद्रुतः ।। १४३ ।।
तरान्तरे ववप्रपुरो, ददशावन्यां स्स्त्रयं पुनः ।
वनान्तरे वसन्ते च, वसन्त ं द्रुममूलगाम्।। १४४ ।।
र्वला्बरस्बद्र्ां, कहटमेखलयास्न्वताम्।
सुनासां सुभगां सुश्रूं, न लालकववरास्जताम्।। १४५ ।।
मोह ववप्रस्त्तां दृष्टा, सुवणां सुपयोर्राम्।
स्स्त्न्र्कञ्चुकस्बद्र्ां, कोककलस्त्वररस्ञ्जताम्।। १४६।।
35
35
अञ्जनामलप्तनयना-मन्त्यजां नाम क
ु न्तलाम्।
पादेन ववमलखन्त ं गां, जानुस्स्त्ितमशरोरुहाम्।। १४७ ।।
दृष्टा णखन्नमना भूत्वा, थचन्तयन्ब्रह्मतनममवतम्।
स भायां प्रत्युवाचेदं ,गच्छ प्राणवप्रये गृहम ्।
इच्छा मे पूणवतां प्राप्ता, त्वद्भक्त्या पररतुष्यतः ।। १४८ ॥
चन्रलेखोिाच
युक्तमुक्तं त्वया भद्र , गच्छामम भवनं स्त्वकम्।
भतुवराज्ञामुपान य, चन्द्रलेखा गृहं गता ।। १४९ ॥
यावद्गच्छतत सा भायाव, तावत्तर स्स्त्ितोऽभवत ्।
गतायां स्त्ववप्रयायां तु, तां बालां पररथचन्तयन ्।। १५०।।
शनैजवगाम राजेन्द्र , स्त्मरेण हृतचेतनः ।
सम पस्त्िं मुतनं प्रेक्ष्य, सा राजन्पृिुलोचना ।
स्त्वरभेदं प्रक
ु ववन्त , वाक्यमूचेऽि मार्वम्।। १५१ ।।
36
36
क
ु न्तलोिाच-
मा याहह मुतनशादूवल, मत्सम पं महामते ।
स च तद्वचनं श्रुत्वा, सहसा वाक्यमब्रव त ्।। १५२ ।।
माधि उिाच
का त्वं कल्याणण भद्रं ते, जनन जतनता च कः।
आवासस्त्तव भद्रं ते, कस्स्त्मन्राष्रे वरानने ।
सा चेत्िमुक्ता मुतनना, जाततमाह मनस्स्त्वन ।। १५३ ।।
क
ु ्लोवाच-कक मां पृच्छमस, पावपष्ठां व्यमभचारक
ु लोद्भवाम्।
अन्त्यजान्त्यजयोजावतां, सुरामांसामशन ं खलाम्।। १५४ ।।
मध्यदेशे तनवासो मे, ककं त्वं पृच्छमस भूसुर ।
वेदवेदान्तवेहदस्त्त्वं, न मां द्रष्टुममहाहवमस ।। १५५ ।।
मां स्त्प्रष्टुं क्रीडडतुं वावप, किममच्छमस मूढर् ः ।
एवमाहद प्रजल्पन्त ं, मार्वस्त्तामिाब्रव त ्।। १५६ ।।
37
37
माधि उिाच
वृिा नारायणाज्जातो, ब्रह्मा लोकवपतामहः ।
अन्र्मेनं महाराज-्मन्यते मे मततः सदा ।। १५७ ।।
वृिा यज्जनयामास, वतनतां वनहेतवे ।
तिावप मम बुद्थर्स्त्तु, त्वय्येव रमते सदा ।। १५८ ।
यतस्त्त्वय्येव तनरतं, मनो मे कृ तवानजः ।
अतो मनो मे स्पूणव, ज वयाद्य शुथचस्स्त्मते ।। १५९ ।।
क
ु न्तलोिाच
क
ु लाटनं प्रक
ु वावणाः, क
ु लमाशतमाक
ु लम्।
दहन्त तत वदस्न्त स्त्म, क
ु लजा वरमातननः ।। १६० ।।
माधि उिाच-
लवणोदक जातातन, रत्नातन ववववर्ातन च ।
अङ्ग क
ु ववस्न्त देवाश्च, तेजः प्रार्ान्यकारणात ्।। १६१ ।।
38
38
तस्त्मादहं सुरूपत्वा-त्त्वतय भोगं करोमम च ।
नरक
ं वा मृतो यास्त्ये, वपतृमभः सह सुस्स्त्मते ।। १६२ ।।
इत्येवमुक्ता द्ववजबालक
े न, रुरुरोद कन्यातरुणारुणाभा
क
ु न्तलोिाच-
हदवौकसो ववप्रवरो ववमोच्यो ,
दोषादमुष्मादसत प्रसङ्गात ्।। १६३ ।।
हद्देवता याच गणाथर्पा ये,
भास्न्वन्दुपूवावश्च नवग्रहा ये ।
शृण्वन्तु वाक्यं मम ते वृिाऽयं,
ववप्रो मृतत यास्त्यतत पापसङ्गात ्।। १६४ ॥
ववललाप महाराज, ब्राह्मणािं सुमध्यमा ।
मा स्त्पृशाद्य महीदेव, पावपन ं व्यमभचाररण म्।। १६५ ।।
कः स्त्पृशेदस््नमावतः स-न्सपव व्याघ्रं गजं द्ववज ।
39
39
परपत्न्यो हह तत्तुल्याः, ककमु चण्डालकन्यका ।। १६६ ॥
उत्तमं पदमास्त्िाय, न चा इच्छन्त्यर्ोगततम्।
ज्ञातननो न तिा ववप्रा-स्त्तव बुद्थर्स्त्तु तादृश १६७ ।।
जात द्वे तनममवते पूवं, ववष्णुना द्ववजसत्तम ।
स्त्र त्वं पुंस्त्त्वं यिा तद्व-च्चातुववण्यं च भूसुरः ।। १६८ ।।
ब्राह्मणस्त्य ब्रह्मयोन्यां, रन्तुममच्छा प्रशस्त्यते ।
तिान्येषां च वणावनां, स्त्वस्त्वजातौ प्रशंस्त्यते ।। ९६९।।
ववपरीतमममं मन्ये, र्मवत्यागं द्ववजन्मनाम्।
शरीरं तव ववप्रेन्द्र , वेदपूतं ववशेषतः ।। १७० ।।
ऋतुकाले च यन्मातु-स्त्तव वपता समागमे ।
रेतः सृष्टं वेदपूतं, गभावर्ानममदं ववदुः ।। १७१ ।।
स मन्तं कल्पयामासु-मवन्रैवेदमयैद्वववज ।
दशमे मामस स्प्राप्ते, प्रासूत जनन तव ।। १७२ ॥
40
40
तदा वपरा जातकमव, कृ तं नाम च मन्रवत ्।
अन्नप्राशनचौलाहद, ब्रह्मवाचनपूववकम्।। १७३ ।।
अस््नसाक्षक्षववर्ानेन, प्राप्तदारः कृ तो भवान्।
अर् तवेदशास्त्रः स-न्नाहहतामभव्रते स्स्त्ितः ।। १७४ ।।
एतादृशस्त्य देहस्त्य, मया सङ्गः किं भवेत ्।
कणी हररकिाः श्रुत्वा, पाववतौ नामसका तव ।। १७५ ।।
ह्र्यवपवत सुगन्र्ेन ,पाववता जठरं तव ।
वासुदेवावपवतान्नेन ,पववरं पुरुषषवभ ।। १७६ ।।
कृ ष्णाचवनप्रसङ्गेन, करो पावनतां गतौ ।
हररनामकलापेन, स्जह्वा ते पावनास्त्मका ।। १७७ ।।
पुण्यक्षेरानुचारेण, पादी ते पावन कृ तौ ।
एतादृशेन देहेन ,किं सङ्ग प्रशंसमस ।। १७८ ।
41
41
ममावप श्रुणु माहात््यं, देहास्त्याममतदोवषणः।
अवाच्यवचनै क्र
ूव रै-स्जवह्वा मे दह्यते सदा ।।१७९ ।।
सुरामांसाशनेनैव, जठरे गुल्ममागतम्।
व्यमभचारकिालापा-त्कणों मे मशथिलीकृ तौ ।। १८० ।।
पादौ जारगृहं गत्वा, पाषाणसदृशौ मम ।
गोवर्ान्मे करौ क्र
ू रौ, यमदण्डसमप्रभौ ।। १८१ ।।
एतादृशस्त्य देहस्त्य, त्वया सङ्गः किं भवेत ्।
उत्तमो न चतां प्राप्य, किं स्त्वगं गममष्यतत ।। १८२।।
परस्त्र सङ्गदोषेण, बहवो नरकान ्गताः ।
तस्त्मादुवत्तष्ठ भद्रं ते, तव दास भवामम भोः ।
वतनतावचनं श्रुत्वा, वाक्यमूचे द्ववजात्मजः ।। १८३ ।।
त्वदीयसङ्गो बहुकाल पुण्य-
प्रभावजो मुस्क्तकरः शुभावहः ।
42
42
दैवेन योगेन हरेः प्रसादा-
त्पुण्येन लब्र्ः पुरुषािवहेतुः ।। १८४ ।।
तस्त्माद्भजस्त्वानुगतोऽस्स्त्म भाममतन ।
त्यजाद्य लज्जां क
ु रु मे मनोगतम ्।। १८५ ।।
गच्छन्त्यद्य मम प्राणा-स्त्त्वद्ववयोगेन क
े वलम्।
तस्त्माज्ज वय भद्रं ते, मरणामभमुखं च माम ्।। १८६ ।।
एवमुक्ता द्ववजेन्द्रेण, पृिुश्रोण समुस्त्िता ।
पलायनायाऽशुमावत, चक्र
े चण्डालकन्यका ।। १८७ ।।
र्ावमानामनुद्रुत्य, मार्वस्त्तामुपास्त्पृशत ्।
रौरवं जनकस्त्यावप, जनन्याः क
ु लयोर्ध्ुववम्।। १८८ ।।
स्त्याहदतत क्रोशमानां तां, मार्वो मन्मिाहतः ।
बलात्कारेण सङ्गृह्य, बुभुजे भोगमुत्तमम्।
भोगात्यये द्ववजं बाला वाक्यमूचे मनस्स्त्वन ।। १८९ ॥
43
43
क
ु न्तलोिाच
अद्यप्रभृतत भो ववप्र , पततस्त्त्वं मम भूसुर ।
त्यज यज्ञोपव तं त्वं, मुण्डतयत्वा मशरस्त्तिा ।। १९०।।
अब्राह्मण्यमुपाग्य, भुङ्क्ष्व गोमांसमुत्तमम्।
वपब मद्योदक
ं श घ्रं, चण्डालत्वमुपाथश्रतः । १९१ ।।
तद्वाक्यमाकण्यव तदा, तयोक्तं सववमाचरन्।
चण्डालाचररताचारं, जगाम ववथर्चोहदतः । १९२ ।।
ववप्रस्त्तया समेतस्त्तु कृ ष्णवेण नदीतटम्।
द्वादशाब्र्ं वसस्न्वप्र-स्त्तत्सङ्गपररमोहहतः ।। १९३ ।।
अतनत्यत्वाच्छरीराणां, कालपाशेन यस्न्रता ।
जगाम मरणं राजन ्, क
ु न्तला न लक
ु न्तला ।। १९४ ॥
तया ववरहहतः श्र मा-न्मार्वो दुःखकातरः ।
अचरद्भुवनं सववमु-न्मादेनोद्भ्रमस्न्नव ।। १९५ ।।
44
44
अकस्त्माद्दैवयोगेन, राजानश्च त्तरास्त्तदा ।
यारािं समुपाज्मु-ववराहस्त्य च पववतम्।। १९६ ।।
मागवमध्ये ददशावसौ, मार्वस्त्तान्महीपत न्।
गच्छन्नेव च तैः सार्ं, तदुस्च्छष्टान्न भोजनः ।। १९७ ।।
प्राप सपवथगररं राजन ्, दैवयोगेन कमवणा ।
ते राजानस्त्तर गत्वा, त िे कावपलसंक्षज्ञक
े ॥ १९८ ॥
स्त्नात्वा भस्क्तभरोपेता, वपनं चक्र
ु रादरात ्
मार्वः स्त्वयमप्येत्य, वापयामास वै मशरः ॥ १९९ ॥
पाववणातन प्रक
ु ववन्त-स्त्तर राजन ्क्षक्षत श्वराः ।
वपण्डातन च सुसंहृष्टा:, श्राद्र् यातन ददुस्त्तदा ॥ २००।।
मार्वोऽवप शुभे त िे, स्त्नात्वा तद्वच्च पाववणम्।
क
ु ववन ्वपण्डान्मृदा कृ त्वा, वपतृभयः श्रद्र्या ददौ ।। २०१ ।।
45
45
दैवात्तत्कमवणैवासौ, तदाऽभूद्गतकल्मषः ।
तस्त्माद्यो मानवो भक्त्या, क
ु यावत्त िाववगाहनम ्।। २०२।।
वपतृश्राद्र्ं वपण्डदानं, मुस्क्तस्त्तस्त्य न संशयः ।
मृस्त्पण्डं कृ तवास्न्वप्रः, पुण्यक्षेरे पुरातने ।। २०३ ।।
ककं वणवयामः पुरुषोत्तमस्त्य,
क्षेरस्त्य त िवस्त्य च पुण्यशस्क्तम्।
मृस्त्पण्डदानास्त्पतरश्च तस्त्य,
मुस्क्त प्रपन्ना मुरवैररशासनात ्॥ २०४ ॥
प्रभाते ववमले जाते, राजानो राजसत्तम !
समारोहन्थगररश्रेष्ठं, सपुराश्च सबान्र्वाः ।। २०५।।
तेषामनुपदं राजन ्, प्राप शेषथगररं च सः ।
ववश्रा्यन्तः सवव एव, तस्त्िुस्त्तर तर च ॥ २०६ ॥
सोऽवप तस्त्िौ महाराज , मार्वो थगररमस्त्तक
े |
46
46
भूर्रस्त्पशवमारेण, तदर् पयवक्पत ।। २०७।।
मार्वस्त्याभवत्कष्टं, यिा वै मक्षक्षकामशनः ।
वमन्तमेनं स्त्वं पापं, समावृणवन ्समन्ततः ।। २०८ ।।
तदङ्गजातः कोऽप्यमभ-रहद्रमाहात््यतस्त्तदा ।
प्रजज्वाल दहन ्पापं, सुरामांसाशनोद्भवम्।। २०९ ।।
तस्त्य दुगवन्र्र्ूमेन, वामसताः सववदेवताः ।
तद्भावं वेहदतुं देवा, ब्रह्मरुद्रपुरोगमाः ।। २१० ।।
ववमानातन ववथचराणण, भासयन्तः समागताः ।
खमागे संस्स्त्िताः सवे, दृष््वा तच्चररतं नृप ।। २११ ।।
वषुवः पुष्पवषावणण, मार्वस्त्योत्तमाङ्गक
े ।
दृष्रा वपतामहः श्र मा-स्न्वमानादवरुह्य सः ।। २१२ ।।
मार्वं गतपाप्मानं, यिा हरररजाममलम्।
कृ पयोद्र्ृतवानेनं, कृ पालुद्ववजपुङ्गवम्।। २१३ ।।
47
47
इतत सस्ञ्चन्तयंस्त्तस्त्य, तनकटं प्राप सादरम ्।
स्जघ्रेश्च तस्च्छरः श्र मान्, ब्रह्मा वाण मिाब्रव त्।। २१४।।
भो भो मार्व ववप्रेन्द्र, गतपापोऽमस क
े वलम ्।
स्त्वाममत िवस्त्य तनकटं, गत्वा स्त्नात्वा च तज्जले ।। २१५।।
वराहवदनं नत्वा-त्यज देहं महीसुर ।
महीपालोऽि भूत्वा, क
ु रु राज्यमकण्टकम ्।। २१६ ।।
पाण्डवानां च दौहहर-क
ु ले जातोऽमस कीततवमान्।
सुर्मवस्त्य सुतो भूत्वा-ऽऽकाशनामाि दक्षक्षणे ।। २१७ ।।
नारायणपुरे व र , तोण्डदेशाथर्पो भव ।
तव पुर जगन्माता, जाम्राता च जगत्पततः ।। २१६ ।
भववष्यतत महाराज , पश्चाद्वैक
ु ण्ठमाप्नुहह ‘।
इतत तस्त्य वरं दत्त्वा, चतुरश्चतुराननः ।। २१९ ।।
तदा नाम चकाराद्रे-वेङ्कटाचल इत्यवप ।
48
48
सववपापातन वें प्राहुः, कटस्त्तद्दाह उच्यते ।। २२० ।।
तस्त्माद्वेङ्कटशैलोऽयं, लोक
े ववख्यातकीततवमान ्।
प्रभाते काले राजेन्द्र , यः कीतवयतत भूर्रम्।। २२१ ।।
तस्त्य पुण्यफलं वक्ष्ये, श्रुणु राजन ्यिास्स्त्ितम्।
फलं भवेद् र्ध्ुवं गङ्गा-सेतुयानासहस्रजम्।। २२२।।
इततहासममदं प्रोक्तं, गोतमेनोहदतं हह मे ।
पुण्यं परमकल्याणं, श्रवणाद्भद्रदायकम्।। २२३ ।।
इतत श्र भववष्योत्तरपुराणे श्र वेङ्कटाचलमाहात््ये
भगवत्क्रीडाद्रेयुवगभेदेन वृषभाद्री नामभेदवणवनं नाम
प्रिमोऽध्यायः ।।

More Related Content

Similar to D01_SVCMahatmyam_v1.pdf

Similar to D01_SVCMahatmyam_v1.pdf (20)

D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
radhe
radheradhe
radhe
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
Triguna
TrigunaTriguna
Triguna
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
AMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशःAMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशः
 
ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]
 

More from Nanda Mohan Shenoy

More from Nanda Mohan Shenoy (18)

08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 

D01_SVCMahatmyam_v1.pdf

  • 2. 8 8 जनकनृपानुभूतशोकाततरेकप्रकारः शौनक उवाच सूत सूत महाभाग , सववशास्त्रववशारद । त्वत्तोऽहं श्रोतुममच्छामम, माहात््यं पुण्यवर्वनम्॥ १ ॥ कथितं रङ्गमाहात््यं, त्वया हस्स्त्तथगरीमशतुः । जगन्नािस्त्य वै ववष्णो-मावहात््यमतुलं मुने । इदान ं श्रोतुममच्छामम, माहात््यं वेङ्कटेमशतुः ।। २ ।। श्र सूत उवाच- सार्ु पृष्टं त्वया ब्रह्मं-श्चररतं वेङ्कटेमशतुः । यिा श्रुतं मया पूवं, व्यासादममततेजसः ।। ३ ।। तत्तिाहं समाचक्षे, सावर्ानमनाः शृणु।
  • 3. 9 9 पुरा तु जनको नाम, राजा परमर्ाममवकः ।। ४ ।। सत्यवाक्सववशास्त्रेषु, कोववदः कोपवस्जवतः । वासुदेवप्रसादस्त्य, मुख्यपात्रमभून्नृपः ॥ ५ ॥ तनमवमो तनत्यतृप्तश्च, तनरहंकृ ततरात्मर्ृक् । तस्त्य भ्राताऽभवत्पूवं, क ु शक े तुररतत स्त्मृतः ।। ६ ।। क ु शध्वजस्त्य तनया-स्त्रयस्त्रैलोक्यसुन्दराः । दुहहतॄणां रयं तस्त्य, क ु शक े तोमवहात्मनः ।। ७ ।। जनकस्त्याभवत्पुर , जानकी नाम सा रमा । भ्रारा च कारयामास, राज्यं जनकभूपततः ॥ ८ ॥ स भ्रातुराज्ञया राज्यं, चकारायेषु भस्क्तमान ् कदाथचज्जनको राजा, मनस त्िमथचन्तयत ्॥ ९ ॥ सुखमेव सदा मे स्त्यात ्, दुःखं माऽभूत्कदाचन । दुःखं न व क्षे नेराभयां, सुखं व क्षं सदाऽऽत्मनः ॥ १० ॥
  • 4. 10 10 असार्ुसंमतं वाक्यं, श्रुत्वेत्िमुहदतं हररः । दुःखं प्रदशवयामास, राज्यमत्तस्त्य भूपतेः ।। ११ ।। कदाथचद्दैवयोगेन, क ु शक े तुरगान्मृततम्। हतेऽनुजे च तद्भायाव, तेन साक ं ममार च ।। १२ ।। राज्यं पुत्रांस्त्ततस्त्त्यक्त्वा, त्वगात्पततसलोकताम्। तौ द्पत नृपो दृष््वा, त्यक्तपुरौ सुखोथचतौ ।। १३ ।। ववललाप महाराजो, भ्रातरं भ्रातृवत्सल। हा भद्रे बालकांस्त्त्यक्त्वा, वृद्र्ं मां जानकीं तिा ।। १४ ।। क गच्छमस वरारोहे , पततमामलङ्गय मङ्गले । अश ततवषव साहस्रं ,स्प्राप्तं मम भाममतन ।। १५ ।। एतावत्कालपयवन्तं, न दृष्टो दुःखसञ्चयः । अद्य दृष्टो वरारोहे, त्वद्ववयोगेन क े वलम्।। १६ ।।
  • 5. 11 11 इतत सस्ञ्चन्त्य मनमस, वारं वारं महीपततः । चकार प्रेतकायावणण, पुराणां चैव शैशवात ्।। १७ ।। मातृहीनांस्त्ततो बाला-नामलङ््याङ्क े तनर्ाय च । भोः पुराः बालभावे तु, मातृहीनाश्च कमशताः ।। १८ ।। किं पश्यामम नेराभयां, मातृहीनांश्च बालकान ्। इतत थचन्तापरः सोऽभूत ्, त्यक्तराज्योऽततदुःणखतः ॥ १९ ॥ त्यक्तान्नस्त्त्यक्तभोगश्च, त्यक्ततनद्रोऽततकमशतः । तस्त्य दुःखोपशान्त्यिं, शतानन्दः पुरोहहतः ।। २० ।। स्प्राप्तो दैवयोगेन, वामदेवानुजो मुतनः ॥ प्राप्तं पुरोहहतं दृष््वा, राजा पूजामकल्पयत ्।। २१ ।। स पूस्जतो मुतनवरो, तनववष्टो मृगचमवणण । ततः कालोथचतां वातां, कियामास गौतमम्।। २२ ।।
  • 6. 12 12 शतानन्दं प्रतत जनककृ तस्त्वशोक तनवृत्त्युपायप्रािवना जनक उिाच शतानन्द महाप्राज्ञ , का गततः स्त्याहदतो मम । वृद्र्त्वादात्मनश्चैव, पुत्राणां चैव शैशवात ्।। २३ ।। कन्यकारत्नबाहुल्या-द्र्तबन्र्ोमवहामुने । बहवः शरवः सस्न्त, रावणेन्द्रस्जदादयः ।। २४ ॥ तेभयो युद्र्ं किं दास्त्ये-ऽह्यसहायोऽततज णववान ्। हदवा नक्तं समायातत, रावणः क े न हेतुना ।। २५ ।। न जाने मुतनवयावहं, प्रज्ञाचक्षुनव ववद्यते । तनममत्तमेक ं कथितं, द्ववत यं प्रवदामम ते ।। २६ ॥ स तायाश्च सुरूपायाः, सुरूपः पुरुषः किम्। लभयते वद ववप्रेन्द्र , तृत यं प्रवदामम ते ।। २७ ।।
  • 7. 13 13 दीर्ावयुषश्व मे पुराः, पुत्र्यश्चावप सभतृवकाः । एकदेशाथर्पस्त्यैव, स्त्नुषास्त्ताश्च भवन्तु मे ।। २८ ।। जामातरश्च चत्वारः, एकराजसुतास्त्तिा । वथर्वतं चैव मे राज्यं, स्त्वयमेव पुरोहहत । क े नोपायेन वै भूया-त्तदेतत्कारणं वद ।। २९ ।। जनकाय शतानन्दोक्तः श्र वेङ्कटाचलप्रभावः शतानन्द उिाच – अस्स्त्त कस्श्चद्ववशेषोऽस्स्त्म, भूलोक े भूममपालक । दुहहतुस्त्तव कल्याण-सुखदं शरुनाशनम्।। ३० ।। वैक ु ण्ठथगररमाहात््यं, सभववष्यं सहोत्तरम्। कलौ तत्कीतवनं पुण्यं, सववदुःखहरं मशवम्।। ३१ ।। र्नकामस्त्य र्नदं, पुरकामस्त्य पुरदम्। रोगातवस्त्य च रोगघ्नं, ज्ञातननां ज्ञानसार्नम ्।। ३२ ॥
  • 8. 14 14 यत ्श्रुत्वा सववलोक े शो, ब्रह्मा ब्रह्मपदं गतः । न लकण्ठस्त्तु यत ्श्रुत्वा, तनवववषः सुखमाप्तवान्।। ३३ ॥ वज्र नाकपदं प्राप्तो, यत्किाश्रवणादरात ्। पदान्यापुलोकपालाः, यत्किाश्रवणेन वै ।। ३४ ।। ककमुक्तेन ववशेषेण, तदनन्तफलं शृणु इत्युक्तो मुतनना तेन, जनको वाक्यमब्रव त ्।। ३५ ।। जनक उिाच वद वैक ु ण्ठमाहात््यं, कलौ तच्चररतं किम् शतानन्द उिाच – कृ ते वृषाहद्र वक्ष्यस्न्त, रेतायामञ्जनाचलम्।। ३६ ।। द्वापरे शेषशैलेतत, कलौ श्र वेङ्कटाचलम्। नामातन युगभेदेन, शैलस्त्यास्त्य भवस्न्त हह ।। ३७ ।।
  • 9. 15 15 जनक उिाच चतुयुवगे त्वया प्रोक्तं, नाम यद्यद्ववरेमुवने तस्त्य तस्त्य च वै हेतुं, ववस्त्ताराद्वद मे गुरो कृ ते वृषाचल इतत, किं नाम भववष्यतत ॥ ३८ ॥ वृषभाचलनामतनष्पवत्तः शतानन्द उिाच – पुरा तु वृषभो नाम, राक्षसो रूक्षकमवकृ त ्। आक्र्य शेषशैलं च, तापसानप्यबार्त ॥३९ ॥ तेन सङ्स्क्लष्टतपस-स्त्तदिं शरणं गताः । श्र तनवासं हृष क े शं, भक्तानामभयङ्करम्॥ ४०॥ तुष्टुवुहृवष्टमनसः, स्रष्टारं सववचेतसाम्। प्रादुबवभूव भगवा-न्मुन नां पुरतो हररः । व्यज्ञापयन्मुतनश्रेष्ठाः, असकृ त्कृ तसंस्त्तवाः ॥ ४१ ॥
  • 10. 16 16 मुनय ऊचु- भगवन्नरववन्दाक्ष , वृषभो नाम राक्षसः । स्बार्ते सदा क्र ू र-स्त्तपोभङ्गकरः खलः ।। ४२ ।। तस्त्माद्रक्ष क्षरात त, भयाद्राक्षसकस्ल्पतात ्। बाढममत्युक्तवान ्कृ ष्णो, दुष्टमभयद्रवद्रुषा ।। ४३ ।। स राक्षसो महाव यं-स्त्त िे तु्बुरुसंज्ञक े । स्त्नात्वा त्ररषवणं पुण्यां, शालग्राममशलां नृप ।। ४४।। नारमसंहास्त्मकां हदव्यां, सकरालामर्ोमुखाम् तनत्यमारार्येयाह-ममतत तनस्श्चत्य पूजयन्॥ ४५ ॥ पूजान्ते स्त्वमशरःपुष्पं, खड्गेनाहृत्य भूपते । समपवयामास तत-स्त्तस्च्छरः पुनरागतम्।। ४६ ।। एवं पञ्च सहस्राणण, वषावणण ववगतातन च । तस्स्त्मन्कालेऽरववन्दाक्षः, प्रत्यक्षः समजायत ।। ४७ ।।
  • 11. 17 17 मशलान्तयावम भगवान ्, श्र तनवासः सतां गततः । तमालोक्य हृष क े शं, वृषभो दण्डवद्भुवव ।। ४८ ।। पपात राजशादूवल, स ववसंज्ञामुपेतयवान ्। मुहूतावन्त समुत्िाय, प्रत्यभाषत क े शवम्।। ४९ ।। िृषभ उिाच क े शवानन्त गोववन्द , श्र तनवास सुरोत्तम। न च मोक्षं न च स्त्वगं, पारमेष््यपदं हरे ।। ५० ।। न याचे जगतां नाि , युद्र्मभक्षां च देहह मे । दशावतारववभवे, श्रुतस्त्ते ववक्रमो हरे ।। ५१ ।। अद्य तं सत्यमार्त्स्त्व, ववक्रमं पुरुषोत्तम । देवस्त्तद्भारत ं श्रुत्वा, ककस्ञ्चद्र्ास्त्यमुखो हररः ।। ५२ ।। उवाच वचनं तं हह, राक्षसं युद्र्दुमवदम्। श्रुत्वा तदुक्तवान्कृ ष्ण-स्त्तिास्स्त्त्वत्यररमदवनः ।। ५३ ॥
  • 12. 18 18 तयोयुवद्र्मभूत्तर, वृषभश्र तनवासयोः । यत्कृ तं श्र तनवासेन, तत्कृ तं वृषभेण च ।। ५४ ।। तदद्भुतमभूत्तर, देवानां पश्यतामवप । तद्युद्र्कौशलं दृष््वा, भगवान्पयवपूजयत ्।। ५५ ।। भो राक्षसक ु लोत्पन्न , पश्य मे पौरुषं बलम्‘ इत्युक्त्वा दशवयामास, गरुडं ववकृ ताकृ ततम्।। ५६ ।। तत्रस्त्िं वासुदेवं च, ववश्वरूवपणमव्ययम् सहस्रभुजसंयुक्तं, सहस्रायुर्भूवषतम ्।। ५७ ।। तन्मायां राक्षसो दृष््वा, स्त्वयं च गरुडं हररम्। दशवयन ्व्यञ्जयामास, स्त्वमायां सुरमोहहन म्॥ ५८ ॥ नक्तञ्चरस्त्य चररत-मततक्रान्तुं क्षमोऽप्ययम ् प्रशंसन्राक्षसं व रं, सार्ु सास्ध्वत्यभाषत ।। ५९ ।।
  • 13. 19 19 रे रे राक्षसवयावद्य, चक्र े ण शतनेममना । हररष्ये ते मशरः काया-द्यिा पक्कफलं द्रुमात ्' ।। ६० ।। इत्युक्तो देवराजेन, वृषभो दण्डवद्भुवव प्रणणपत्याह ववश्वेश-मस्त्तुवद्राक्षसेश्वरः ।। ६१ ।। िृषभ उिाच- चक्रपाणे नमस्त्तुभयं, चक्रस्त्य चररतं श्रुतम्। यच्चक्र े ण प्रतप्तस्त्तु, मुस्क्तमेतत न संशयः ।। ६२ ।। यच्चक्र े ण पुरा राजा, कीततवमान्कीततवमाप्तवान ्। त्वच्चक्र े ण हतो राज-न्गच्छामम तव मस्न्दरम्' ।। ६३ ॥ एवमुक्त्वा हरेः पादौ, पस्त्पशव वृषभासुरः । वरं ययाचे वृषभः, शैलो मदमभर्ोऽस्स्त्त्वतत ।। ६४ । समामलङ्गय भवेदेव- ममत्युक्त्वा हररणाऽि सः। ववसृष्टचक्रसस्ञ्छन्न-स्त्त्यक्तवान्सकलेवरम्।। ६५ ।।
  • 14. 20 20 तस्त्माद् वृषभशैलोऽयं, कृ ते ख्याततमुपेतयवान ् जनक उिाच किमञ्जनशैलेतत, रेतायां नाम मे वद ।। ६६ ॥ रेतायुगेऽञ्जनाचलनामतनष्पवत्तः शतानन्द उिाच- पुरा क े सररणः पत्न -ह्यञ्जना कञ्जलोचना । अनपत्यत्वदुःखेन, मतङ्गमुतनमागमत ्।। ६७ ।। आन्य मुतनशादूवल-मनपत्याततकमशवता । उवाच वचनं नेर-न रमसक्तकलेवरा ।। ६८ ।। अञ्जनोिाच अहो तापसशादूवलाऽ-पुराया मम का गततः । एवमुक्तोऽञ्जना देव्या, मतङ्गो वाक्यमब्रव त ्।। ६९ ।।
  • 15. 21 21 मतङ्र् उिाच- प्पायाः पूववहद्भागे, पञ्चाशद्योजनान्तरे । नरमसंहाश्रमं देवव , वतवते वसुर्ातले ।। ७० ।। तस्त्य दक्षक्षणहद्भागे, नारायणथगरेस्त्तवे । उत्तरे स्त्वाममत िवस्त्य, वतवते क्रोशमारक े ।। ७१ ॥ ववयद्गङ्गेतत ववख्याता, तर गच्छ यिासुखम्। तर स्त्नात्वाऽि कल्याणण , द्वादशाब्दं तपश्चर ।। ७२ ।। तेन पुण्येन ते पुरो, भववष्यतत गुणाथर्कः । मतङ्गेनैवमुक्ता सा, नारायणथगररं ययौ ।। ७३ ।। कृ त्वा स्त्वाममसरः स्त्नान-मश्वत्िस्त्य प्रदक्षक्षणम्. वराहरूवपणं नत्वा, प त्वा तत्समललं शुभम्।। ७४ ।। आकाशगङ्गामासाद्य, तपः कतुं प्रचक्रमे । मुन ंश्चामन्त्र्य भतावरं, व्रतािं भक्ष्यवस्जवता ।। ७५ ।।
  • 16. 22 22 उपवासरता बाला, बाह्यभोगवववस्जवता । काष्ठवत्पयववस्त्िाप्य शरीरं स्त्वात्मनः शुथचः ।। ७६ ।। पूणव संवत्सरे जाते, वायुदेवो महाबलः । फलमाहृत्य भक्ष्यािं, प्रत्यहं ह्यददान्मरुत ्।। ७७।। अिैकस्स्त्मस्न्दने वायुः, फले व यवमपूरयत ्। व यव गभं फलं तस्त्याः, प्राक्षक्षपत्करस्पुटे ।। ७८ ।। फलं सा मन्यमाना हह, क्षुर्ाताव तदभक्षयत ्। ततो गभवः समुदभू-दञ्जनायाश्च भूममप ।। ७९ ।। मुन नामभवद्र्षो, वायुगभवसमुद्भवः । अि सा दशमासान्ते, सुषुवे पुरमुत्तमम्।। ८० ।। हनूमन्तमममं प्राहु-मुवनयो व तकल्मषाः । अञ्जना व्रतमास्त्िाय, पुरं प्राप थगरीश्वरे । तस्त्मादञ्जनशैलोऽयं, लोक े ववख्यातकीततवमान ्।। ८१ ।।
  • 17. 23 23 द्वापरयुगे शेषाचलनामतनष्पवत्तः जनक उिाच सन्तोषो भवन्मह्यं, श्रुत्वा तन्नामकारणम्। द्वापरे शेषशैलेतत, किं ख्याततभवववष्यतत ।। ८२ ॥ शतानन्द उिाच पुरा वैक ु ण्ठनगरे, द्वारर शेषं समाहदशत ्। जानन ्भगवतो भावं, सोऽततष्ठद्भाववकमवणण ।। ८३ ।। थचकीवषवते मारुतेन, द्वारर जाग्रत्क ु तूहली । देवाथर्देवो भगवा-न्रेमे च रमया सह ॥ ८४ ॥ तस्स्त्मन्काले महाराज , मारुतस्त्तु कदाचन । अकस्त्मात्कारणात्प्राप्तो, भगवन्तं जनादवनम्।। ८५ ।। द्वारे तं रोर्यामास, रुक्मदण्डेन सपवरा् । ककमिं रुध्यते मूखव , कायवस्त्य महत त्वरा' ।
  • 18. 24 24 इत्युक्ते वायुना शेष, उवाच वचनं पुनः ।। ८६ ।। शेष उिाच अहमाज्ञार्रो ववष्णो-माव त्वमन्तः पुरं गमः । इतत तस्त्य वचः श्रुत्वा, जगत्प्राणोऽब्रव हददम्।। ८७ ।। िायुरुिाच जयस्त्तु ववजयश्चैव, संशप्तौ मुतनमभः पुरा । अहङ्कारेण त जात , क ु ्भकणवदशानन ॥ ८८ ॥ ववस्त्मृतौ कक त्वया मूखव, द्वारपत्ये तनयोस्जतौ। तद्वाक्यान्ते च राजेन्द्र , प्रजज्वाल ववषोल्बणः । गहवयन्वचनैस्त्त क्ष्णै-जवगत्प्राणमहीश्वरः ।। ६९ ।। शेष उिाच- ककं गररष्ठं वचः प्रोक्तं, ज वनेच्छा न ववद्यते | कालेनानुगतो लोको, नैव जानातत मोहहतः ।। ९० ।।
  • 19. 25 25 त्वं तादृङ् नरवद्दण्ड्यो, वृिा मोहात्प्रभाषसे । बले ज्ञाने ववरागे च, ववष्णुभक्तो न मत्समः ।। ९१ ।। सदा मेऽन्तःपुरेवासः, पुरावप्यथर्को हरेः । लोकानां च हहतािावय, हहतािं जगदीमशतुः । स्त्िावपतोऽस्स्त्म द्वारपत्ये, लक्ष््या नारायणेन च ।। ९२ ।। िायुरुिाच- ववटालोऽन्तः स्स्त्ितो वावप, बहहष्ठेभसमो न हह। शयानं रत्नपयवङ्क े , राजानमवप सेवते ।। ९३ ।। कथचद् दूतो तनयुक्तस्त्तु, पयवङ्काथर्स्ष्ठतः स्त्वयम्। ककमाथर्क्यं तस्त्य शेष, पुरे का न्यूनता वद ।। ९४ ।। तयोववववादो ह्यभव-च्छेषवाय्वोमवहात्मनोः । लक्ष््याज्वबोथर्तः श्र मा-नुत्तस्त्व गरुडध्वजः ।। ९५ ।।
  • 20. 26 26 ककमिव क्रोशसे शेष , कः पुमानागतः परः। इत्युक्तो देवदेवेन, फणणराजोऽभयभाषत ।। ९६ ।। शेष उिाच मलयाचलवासस्त्तु, वायुरत्यन्तगववतः । अकालेऽन्तःपुरं श घ्रं, प्रवेष्टुं च समुद्यतः ।। ९७ ।। अवाच्यवचनं प्रोक्त-मनेनात्यन्तमातनना । इत्याहूतः फण न्द्रेण, भावशेन तिा हररः ।। १८ ।। संज्ञापयस्न्नजं भाव-ममङ्थग तैद्वारमाययौ । एतस्स्त्मन्नेव काले तु, साष्टाङ्गं प्रणणपत्य तम्।। ९९ ।। वायुस्त्तुष्टाव पुरुष , पुराणं वेदगोचरम्। वायुमालोक्य वचनं, वाररजाक्षोऽब्रव त्स तम्।। १०० ।।
  • 21. 27 27 श्रीभर्िानुिाच – ककमिं कलहः पुर, शेषेणात्यन्तमातनना । इत्िं हरेवावगमृतं, प त्वा कणवपुटद्वयात ्। तूष्ण ं बभूव नृपते , वायुरत्यन्तभस्क्तमान ्।। १०१ ।। शेष उिाच अहं समिो भगवन ्, बले ज्ञाने तव वप्रये । मत्समो नास्स्त्त भूलोक े , नाक े वा ब्रह्मसद्मतन ।। १०२।। सरीसृपवचः श्रुत्वा, प्रहसन्फणणनं हररः । सार्ु सास्ध्वतत स्भाव्य, चोवाच फणणनां पततम्।। १०३ ।। श्रीभर्िानुिाच न वाङ्मारेण पौरुष्यं, कक्रया क े वलमुत्तरम् बलाबले परीक्ष्यन्तां, देवाश्वेन्द्रपुरोगमाः ।। १०४ ।।
  • 22. 28 28 अरैवोत्तरहद्भागे, पववतं मेरुनन्दनम ्। स्त्वकायरज्जुना बद्ध्वा, बलं ते यावदस्स्त्त हह ।। १०५ ।। तावतैव बलेन त्वं, संयुक्तः सुस्स्त्िरात्मना । ततष्ठ भद्र महाभाग , ववषफ ू त्कारगुस््भतः ।। १०६ ॥ हृष क े शवचः श्रुत्वा, हृष्टपुष्टाङ्गववग्रहः । स्त्वकायरज्जुना बध्न-न्नानन्दाहद्रमहीश्वरः ।। १०७ ।। स्स्त्िरो बभूव चामन्त्र्य, वायुं वेगवतां वरम्। तमालोक्याहदतयतः, पववतं तमुपागतः ।। १०८ ।। आज्ञया वासुदेवस्त्य, देवानां पश्यतां सताम्। स्त्वस्स्त्मन्भगवतः प्र तत-मत्वाततशतयतां मरुत ्।। १०९ ।। मदोद्र्तो महावेगं चक्र े पववतचालने । चक्पे थगररः ककस्ञ्चदवप शेषेण वेस्ष्टतः ।। ११० ।। ततोऽवप सुमहावेगं, चक्र े वायुः प्रकोपनः ।
  • 23. 29 29 संस्त्पर्वमानयोररत्िं, शेषवाय्वो महात्मनोः ।। १११ ।। हाहाकारो जगत्यास -दर्रोत्तररते तदा । ततो ब्रह्माहदमभदेवै-यावथचतोऽवप यदा मरुत ्।। ११२ ।। प्रपेदे न शमं ककस्ञ्च-त्तदाऽसौ फणणनां पततः । जानन्भगवतश्चावप, भावं देवांश्च तोषयन ्॥ ११३।। कथचत्फणान्तरं ककस्ञ्चत ्, श्लियामास वै ववभः । ततः प्रक ु तो वेगं, मारुतस्त्य महात्मनः ।। ११४ ।। कतनष्ठाङ्गुमलमारे तु, प्रदेशे श्लिबन्र्ने । महावेगस्त्य स्पकाव-त्पववतो भोथगसंयुतः ।। ११५।। योजनान्यततलक्षाणण, दक्षक्षणामभमुखो ययौ । मेरुस्त्तुष्टाव नृपतेः, बलदेवं महाबलम्।। ११६ ।। रायतां रायतां स्त्वामम-न्पुरं बालं भवान्मम एवमुक्तो मेरुणाऽयं, तत्पुरं पयवपालयत ्।। ११७ ।।
  • 24. 30 30 स्त्वणवमुख्या महानद्याः, प्रत रे च तिोत्तरे । स्त्िापयामास राजेन्द्र , थगररराजं सपन्नगम्।। ११८ ।। ततो वायुं सुरगणाः, बोर्यामासुरादरात ्। अयं शेषांशजो वायो , शैलः शैलात्मजेश्वरः ।। ११९ ।। हरेः सञ्चोदनेनैव, जातः स्त्वाऽवासहेतवे । व्याजेनैव त्वया न त-स्त्तेन स्त्वणवमुख तटम्।। १२० ।। त्वत्संवादच्छलेनैषः, स्त्वस्त्िानात्खातनतोऽहहना । मायाव भगवातनत्यं, क े वलं त्वां व्यपोहयत ्।। १२१ ।। तदद्य फणणराजं त्व-मन्तरङ्ग हरेररमम्। प्रसादयापराद्र्ोऽमस, वृिा तस्स्त्मन्महात्मतन ।। १२२ ।। इतत स्बोथर्तो देवै-हहवतकांक्षक्षमभरादरात ् शेषं गतमदः पश्चा-त्तुष्टाव मरुतां पततः ।। १२३ ।।
  • 25. 31 31 क्षमस्त्व मम दौरात््य-मज्ञानेनागतं ववभो । त्वय ह भगवान्साक्षा-दागममष्यतत वै हररः ।। १२४ ।। मयाऽपचररतं मौख्याव-न्महाभागे वृिा त्वया इत्िं प्रसादयामास, फणणराजं तदा मरुत्।। १२५ ।। तनवैरत्वात्प्रसादं स, चकार मरुतत स्त्वयम ् इत्िं शेषांशजं शैलं, शेषेण पररवेस्ष्टतम्।। १२६ ।। स्त्वावासहेतोहवररणा, वाहहतं वायुना छलात्। राजञ्छेष तनममत्तेन, शेषाचलमममं ववदुः ।। १२७ ।। कमलयुगे श्र वेङ्कटाचलनामतनष्पवत्तप्रकारः जनक उिाच कलौ वेङ्कटशैलेतत, किं नाम महामुने ।। १२५ ।। शतानन्द उिाच पुरा पुरन्दरो नाम, सोमयाज दृढव्रतः । कालहस्त्त्याख्यनगरे, सत्यवा्ब्रह्मणोऽभवत्।। १२९ ।।
  • 26. 32 32 अपुरस्त्यावप ववप्रस्त्य, नाभूद् दुःखं सुताप्तये । देवेन पूववपुण्येन, वृद्र्स्त्यास्त्य सुतोऽभवत ्।। १३० ।। चकार ना्ना स सुतं, मार्वं ववप्रसंसहद । वपढोपन तो बालस्त्तु, ववृर्े चन्द्रवन्नृप ।। १३१ ।। वेदवेदाङ्गतत्त्वज्ञः, सववववद्याववशारदः । ततः कालान्तरे पुरं, सदारं तं चकार ह ।। १३२ । स चन्द्रलेखया रेमे, बहुकालं च मार्वः । पञ्चयज्ञपरो तनत्यं, पञ्चाननसमद्युततः ।। १३३ ।। ववःसप्तवषो रेजे स, द्ववत य इव भास्त्कारः। सा कन्या पांण्डपदेश या, पाण्डवानां चतिा वप्रया ।। १३४ ।। पत्यौ सुप्ते स्त्वयं मशश्ये, पत्यौ भुक्ते त्वभुङ्क्त च। कदाथचद्ववप्रपुरस्त्तु , हदवा सङ्गतत्परः ।। १३५ ।।
  • 27. 33 33 राजपुर ं समासाद्य, राजन्कामातुरोऽब्रव त ्। ममेच्छा वतवते भद्रे, सङ्गमे तव भाममतन । पततवाक्यमुपाकण्यव, पतत प्राह प्रजापते ।। १३६ ।। चन्रलेखोिाच शरीरमस्स्त्ि मांसाद्यैः, पूररतं पुरुषषवभ शरीरेण शरीरस्त्य, संगमः साध्वस्मतः ।। १३७ ।। तरावप हदवसक्रीडा-मयुक्तां मुनयो ववदुः । तनक े तने वपता माता, चास््नहोरश्च देवरा् ।। १३८ । प्रभाकरप्रभां पश्य, त्यज कामं द्ववजात्मज । वर्ूवचनमाकण्यव, मार्वो वाक्यमब्रव त ्।। १३९ ।। माधि उिाच भव भाममतन सौख्ये मे, पूरयाद्य मनोरिम्। तव स्त्यात्पुत्रसौभा्यं, परं पततसलोकता ।। १४० ।।
  • 28. 34 34 भतवववचनमाकण्यव भतावरं वाक्यमब्रव त ्।। १४१ ।। चन्रलेखोिाच गच्छामम जलहेतोस्त्तु, गच्छ त्वं पुरतो मम । तदा जगाम राजेन्द्र , क ु शािं स स्त्वभावतः || १४२ ।। सा जगामाि पान य-पारमादाय भाममन । तामन्वगान्मार्वोऽवप, वटक ू टममभद्रुतः ।। १४३ ।। तरान्तरे ववप्रपुरो, ददशावन्यां स्स्त्रयं पुनः । वनान्तरे वसन्ते च, वसन्त ं द्रुममूलगाम्।। १४४ ।। र्वला्बरस्बद्र्ां, कहटमेखलयास्न्वताम्। सुनासां सुभगां सुश्रूं, न लालकववरास्जताम्।। १४५ ।। मोह ववप्रस्त्तां दृष्टा, सुवणां सुपयोर्राम्। स्स्त्न्र्कञ्चुकस्बद्र्ां, कोककलस्त्वररस्ञ्जताम्।। १४६।।
  • 29. 35 35 अञ्जनामलप्तनयना-मन्त्यजां नाम क ु न्तलाम्। पादेन ववमलखन्त ं गां, जानुस्स्त्ितमशरोरुहाम्।। १४७ ।। दृष्टा णखन्नमना भूत्वा, थचन्तयन्ब्रह्मतनममवतम्। स भायां प्रत्युवाचेदं ,गच्छ प्राणवप्रये गृहम ्। इच्छा मे पूणवतां प्राप्ता, त्वद्भक्त्या पररतुष्यतः ।। १४८ ॥ चन्रलेखोिाच युक्तमुक्तं त्वया भद्र , गच्छामम भवनं स्त्वकम्। भतुवराज्ञामुपान य, चन्द्रलेखा गृहं गता ।। १४९ ॥ यावद्गच्छतत सा भायाव, तावत्तर स्स्त्ितोऽभवत ्। गतायां स्त्ववप्रयायां तु, तां बालां पररथचन्तयन ्।। १५०।। शनैजवगाम राजेन्द्र , स्त्मरेण हृतचेतनः । सम पस्त्िं मुतनं प्रेक्ष्य, सा राजन्पृिुलोचना । स्त्वरभेदं प्रक ु ववन्त , वाक्यमूचेऽि मार्वम्।। १५१ ।।
  • 30. 36 36 क ु न्तलोिाच- मा याहह मुतनशादूवल, मत्सम पं महामते । स च तद्वचनं श्रुत्वा, सहसा वाक्यमब्रव त ्।। १५२ ।। माधि उिाच का त्वं कल्याणण भद्रं ते, जनन जतनता च कः। आवासस्त्तव भद्रं ते, कस्स्त्मन्राष्रे वरानने । सा चेत्िमुक्ता मुतनना, जाततमाह मनस्स्त्वन ।। १५३ ।। क ु ्लोवाच-कक मां पृच्छमस, पावपष्ठां व्यमभचारक ु लोद्भवाम्। अन्त्यजान्त्यजयोजावतां, सुरामांसामशन ं खलाम्।। १५४ ।। मध्यदेशे तनवासो मे, ककं त्वं पृच्छमस भूसुर । वेदवेदान्तवेहदस्त्त्वं, न मां द्रष्टुममहाहवमस ।। १५५ ।। मां स्त्प्रष्टुं क्रीडडतुं वावप, किममच्छमस मूढर् ः । एवमाहद प्रजल्पन्त ं, मार्वस्त्तामिाब्रव त ्।। १५६ ।।
  • 31. 37 37 माधि उिाच वृिा नारायणाज्जातो, ब्रह्मा लोकवपतामहः । अन्र्मेनं महाराज-्मन्यते मे मततः सदा ।। १५७ ।। वृिा यज्जनयामास, वतनतां वनहेतवे । तिावप मम बुद्थर्स्त्तु, त्वय्येव रमते सदा ।। १५८ । यतस्त्त्वय्येव तनरतं, मनो मे कृ तवानजः । अतो मनो मे स्पूणव, ज वयाद्य शुथचस्स्त्मते ।। १५९ ।। क ु न्तलोिाच क ु लाटनं प्रक ु वावणाः, क ु लमाशतमाक ु लम्। दहन्त तत वदस्न्त स्त्म, क ु लजा वरमातननः ।। १६० ।। माधि उिाच- लवणोदक जातातन, रत्नातन ववववर्ातन च । अङ्ग क ु ववस्न्त देवाश्च, तेजः प्रार्ान्यकारणात ्।। १६१ ।।
  • 32. 38 38 तस्त्मादहं सुरूपत्वा-त्त्वतय भोगं करोमम च । नरक ं वा मृतो यास्त्ये, वपतृमभः सह सुस्स्त्मते ।। १६२ ।। इत्येवमुक्ता द्ववजबालक े न, रुरुरोद कन्यातरुणारुणाभा क ु न्तलोिाच- हदवौकसो ववप्रवरो ववमोच्यो , दोषादमुष्मादसत प्रसङ्गात ्।। १६३ ।। हद्देवता याच गणाथर्पा ये, भास्न्वन्दुपूवावश्च नवग्रहा ये । शृण्वन्तु वाक्यं मम ते वृिाऽयं, ववप्रो मृतत यास्त्यतत पापसङ्गात ्।। १६४ ॥ ववललाप महाराज, ब्राह्मणािं सुमध्यमा । मा स्त्पृशाद्य महीदेव, पावपन ं व्यमभचाररण म्।। १६५ ।। कः स्त्पृशेदस््नमावतः स-न्सपव व्याघ्रं गजं द्ववज ।
  • 33. 39 39 परपत्न्यो हह तत्तुल्याः, ककमु चण्डालकन्यका ।। १६६ ॥ उत्तमं पदमास्त्िाय, न चा इच्छन्त्यर्ोगततम्। ज्ञातननो न तिा ववप्रा-स्त्तव बुद्थर्स्त्तु तादृश १६७ ।। जात द्वे तनममवते पूवं, ववष्णुना द्ववजसत्तम । स्त्र त्वं पुंस्त्त्वं यिा तद्व-च्चातुववण्यं च भूसुरः ।। १६८ ।। ब्राह्मणस्त्य ब्रह्मयोन्यां, रन्तुममच्छा प्रशस्त्यते । तिान्येषां च वणावनां, स्त्वस्त्वजातौ प्रशंस्त्यते ।। ९६९।। ववपरीतमममं मन्ये, र्मवत्यागं द्ववजन्मनाम्। शरीरं तव ववप्रेन्द्र , वेदपूतं ववशेषतः ।। १७० ।। ऋतुकाले च यन्मातु-स्त्तव वपता समागमे । रेतः सृष्टं वेदपूतं, गभावर्ानममदं ववदुः ।। १७१ ।। स मन्तं कल्पयामासु-मवन्रैवेदमयैद्वववज । दशमे मामस स्प्राप्ते, प्रासूत जनन तव ।। १७२ ॥
  • 34. 40 40 तदा वपरा जातकमव, कृ तं नाम च मन्रवत ्। अन्नप्राशनचौलाहद, ब्रह्मवाचनपूववकम्।। १७३ ।। अस््नसाक्षक्षववर्ानेन, प्राप्तदारः कृ तो भवान्। अर् तवेदशास्त्रः स-न्नाहहतामभव्रते स्स्त्ितः ।। १७४ ।। एतादृशस्त्य देहस्त्य, मया सङ्गः किं भवेत ्। कणी हररकिाः श्रुत्वा, पाववतौ नामसका तव ।। १७५ ।। ह्र्यवपवत सुगन्र्ेन ,पाववता जठरं तव । वासुदेवावपवतान्नेन ,पववरं पुरुषषवभ ।। १७६ ।। कृ ष्णाचवनप्रसङ्गेन, करो पावनतां गतौ । हररनामकलापेन, स्जह्वा ते पावनास्त्मका ।। १७७ ।। पुण्यक्षेरानुचारेण, पादी ते पावन कृ तौ । एतादृशेन देहेन ,किं सङ्ग प्रशंसमस ।। १७८ ।
  • 35. 41 41 ममावप श्रुणु माहात््यं, देहास्त्याममतदोवषणः। अवाच्यवचनै क्र ूव रै-स्जवह्वा मे दह्यते सदा ।।१७९ ।। सुरामांसाशनेनैव, जठरे गुल्ममागतम्। व्यमभचारकिालापा-त्कणों मे मशथिलीकृ तौ ।। १८० ।। पादौ जारगृहं गत्वा, पाषाणसदृशौ मम । गोवर्ान्मे करौ क्र ू रौ, यमदण्डसमप्रभौ ।। १८१ ।। एतादृशस्त्य देहस्त्य, त्वया सङ्गः किं भवेत ्। उत्तमो न चतां प्राप्य, किं स्त्वगं गममष्यतत ।। १८२।। परस्त्र सङ्गदोषेण, बहवो नरकान ्गताः । तस्त्मादुवत्तष्ठ भद्रं ते, तव दास भवामम भोः । वतनतावचनं श्रुत्वा, वाक्यमूचे द्ववजात्मजः ।। १८३ ।। त्वदीयसङ्गो बहुकाल पुण्य- प्रभावजो मुस्क्तकरः शुभावहः ।
  • 36. 42 42 दैवेन योगेन हरेः प्रसादा- त्पुण्येन लब्र्ः पुरुषािवहेतुः ।। १८४ ।। तस्त्माद्भजस्त्वानुगतोऽस्स्त्म भाममतन । त्यजाद्य लज्जां क ु रु मे मनोगतम ्।। १८५ ।। गच्छन्त्यद्य मम प्राणा-स्त्त्वद्ववयोगेन क े वलम्। तस्त्माज्ज वय भद्रं ते, मरणामभमुखं च माम ्।। १८६ ।। एवमुक्ता द्ववजेन्द्रेण, पृिुश्रोण समुस्त्िता । पलायनायाऽशुमावत, चक्र े चण्डालकन्यका ।। १८७ ।। र्ावमानामनुद्रुत्य, मार्वस्त्तामुपास्त्पृशत ्। रौरवं जनकस्त्यावप, जनन्याः क ु लयोर्ध्ुववम्।। १८८ ।। स्त्याहदतत क्रोशमानां तां, मार्वो मन्मिाहतः । बलात्कारेण सङ्गृह्य, बुभुजे भोगमुत्तमम्। भोगात्यये द्ववजं बाला वाक्यमूचे मनस्स्त्वन ।। १८९ ॥
  • 37. 43 43 क ु न्तलोिाच अद्यप्रभृतत भो ववप्र , पततस्त्त्वं मम भूसुर । त्यज यज्ञोपव तं त्वं, मुण्डतयत्वा मशरस्त्तिा ।। १९०।। अब्राह्मण्यमुपाग्य, भुङ्क्ष्व गोमांसमुत्तमम्। वपब मद्योदक ं श घ्रं, चण्डालत्वमुपाथश्रतः । १९१ ।। तद्वाक्यमाकण्यव तदा, तयोक्तं सववमाचरन्। चण्डालाचररताचारं, जगाम ववथर्चोहदतः । १९२ ।। ववप्रस्त्तया समेतस्त्तु कृ ष्णवेण नदीतटम्। द्वादशाब्र्ं वसस्न्वप्र-स्त्तत्सङ्गपररमोहहतः ।। १९३ ।। अतनत्यत्वाच्छरीराणां, कालपाशेन यस्न्रता । जगाम मरणं राजन ्, क ु न्तला न लक ु न्तला ।। १९४ ॥ तया ववरहहतः श्र मा-न्मार्वो दुःखकातरः । अचरद्भुवनं सववमु-न्मादेनोद्भ्रमस्न्नव ।। १९५ ।।
  • 38. 44 44 अकस्त्माद्दैवयोगेन, राजानश्च त्तरास्त्तदा । यारािं समुपाज्मु-ववराहस्त्य च पववतम्।। १९६ ।। मागवमध्ये ददशावसौ, मार्वस्त्तान्महीपत न्। गच्छन्नेव च तैः सार्ं, तदुस्च्छष्टान्न भोजनः ।। १९७ ।। प्राप सपवथगररं राजन ्, दैवयोगेन कमवणा । ते राजानस्त्तर गत्वा, त िे कावपलसंक्षज्ञक े ॥ १९८ ॥ स्त्नात्वा भस्क्तभरोपेता, वपनं चक्र ु रादरात ् मार्वः स्त्वयमप्येत्य, वापयामास वै मशरः ॥ १९९ ॥ पाववणातन प्रक ु ववन्त-स्त्तर राजन ्क्षक्षत श्वराः । वपण्डातन च सुसंहृष्टा:, श्राद्र् यातन ददुस्त्तदा ॥ २००।। मार्वोऽवप शुभे त िे, स्त्नात्वा तद्वच्च पाववणम्। क ु ववन ्वपण्डान्मृदा कृ त्वा, वपतृभयः श्रद्र्या ददौ ।। २०१ ।।
  • 39. 45 45 दैवात्तत्कमवणैवासौ, तदाऽभूद्गतकल्मषः । तस्त्माद्यो मानवो भक्त्या, क ु यावत्त िाववगाहनम ्।। २०२।। वपतृश्राद्र्ं वपण्डदानं, मुस्क्तस्त्तस्त्य न संशयः । मृस्त्पण्डं कृ तवास्न्वप्रः, पुण्यक्षेरे पुरातने ।। २०३ ।। ककं वणवयामः पुरुषोत्तमस्त्य, क्षेरस्त्य त िवस्त्य च पुण्यशस्क्तम्। मृस्त्पण्डदानास्त्पतरश्च तस्त्य, मुस्क्त प्रपन्ना मुरवैररशासनात ्॥ २०४ ॥ प्रभाते ववमले जाते, राजानो राजसत्तम ! समारोहन्थगररश्रेष्ठं, सपुराश्च सबान्र्वाः ।। २०५।। तेषामनुपदं राजन ्, प्राप शेषथगररं च सः । ववश्रा्यन्तः सवव एव, तस्त्िुस्त्तर तर च ॥ २०६ ॥ सोऽवप तस्त्िौ महाराज , मार्वो थगररमस्त्तक े |
  • 40. 46 46 भूर्रस्त्पशवमारेण, तदर् पयवक्पत ।। २०७।। मार्वस्त्याभवत्कष्टं, यिा वै मक्षक्षकामशनः । वमन्तमेनं स्त्वं पापं, समावृणवन ्समन्ततः ।। २०८ ।। तदङ्गजातः कोऽप्यमभ-रहद्रमाहात््यतस्त्तदा । प्रजज्वाल दहन ्पापं, सुरामांसाशनोद्भवम्।। २०९ ।। तस्त्य दुगवन्र्र्ूमेन, वामसताः सववदेवताः । तद्भावं वेहदतुं देवा, ब्रह्मरुद्रपुरोगमाः ।। २१० ।। ववमानातन ववथचराणण, भासयन्तः समागताः । खमागे संस्स्त्िताः सवे, दृष््वा तच्चररतं नृप ।। २११ ।। वषुवः पुष्पवषावणण, मार्वस्त्योत्तमाङ्गक े । दृष्रा वपतामहः श्र मा-स्न्वमानादवरुह्य सः ।। २१२ ।। मार्वं गतपाप्मानं, यिा हरररजाममलम्। कृ पयोद्र्ृतवानेनं, कृ पालुद्ववजपुङ्गवम्।। २१३ ।।
  • 41. 47 47 इतत सस्ञ्चन्तयंस्त्तस्त्य, तनकटं प्राप सादरम ्। स्जघ्रेश्च तस्च्छरः श्र मान्, ब्रह्मा वाण मिाब्रव त्।। २१४।। भो भो मार्व ववप्रेन्द्र, गतपापोऽमस क े वलम ्। स्त्वाममत िवस्त्य तनकटं, गत्वा स्त्नात्वा च तज्जले ।। २१५।। वराहवदनं नत्वा-त्यज देहं महीसुर । महीपालोऽि भूत्वा, क ु रु राज्यमकण्टकम ्।। २१६ ।। पाण्डवानां च दौहहर-क ु ले जातोऽमस कीततवमान्। सुर्मवस्त्य सुतो भूत्वा-ऽऽकाशनामाि दक्षक्षणे ।। २१७ ।। नारायणपुरे व र , तोण्डदेशाथर्पो भव । तव पुर जगन्माता, जाम्राता च जगत्पततः ।। २१६ । भववष्यतत महाराज , पश्चाद्वैक ु ण्ठमाप्नुहह ‘। इतत तस्त्य वरं दत्त्वा, चतुरश्चतुराननः ।। २१९ ।। तदा नाम चकाराद्रे-वेङ्कटाचल इत्यवप ।
  • 42. 48 48 सववपापातन वें प्राहुः, कटस्त्तद्दाह उच्यते ।। २२० ।। तस्त्माद्वेङ्कटशैलोऽयं, लोक े ववख्यातकीततवमान ्। प्रभाते काले राजेन्द्र , यः कीतवयतत भूर्रम्।। २२१ ।। तस्त्य पुण्यफलं वक्ष्ये, श्रुणु राजन ्यिास्स्त्ितम्। फलं भवेद् र्ध्ुवं गङ्गा-सेतुयानासहस्रजम्।। २२२।। इततहासममदं प्रोक्तं, गोतमेनोहदतं हह मे । पुण्यं परमकल्याणं, श्रवणाद्भद्रदायकम्।। २२३ ।। इतत श्र भववष्योत्तरपुराणे श्र वेङ्कटाचलमाहात््ये भगवत्क्रीडाद्रेयुवगभेदेन वृषभाद्री नामभेदवणवनं नाम प्रिमोऽध्यायः ।।