SlideShare a Scribd company logo
1 of 8
Download to read offline
Shurangama Mantra in Sanskrit
Assembly of Buddhas and Gods
The Shurangama Mantra in Sanskrit
The marvelous Shurangama Mantra in Sanskrit is inconceivable.
This mantra is good for subduing gods and demons and
conquering non-Buddhists.
From beginning to end, each sentence is the Dharma door of the
Buddha's mind; each sentence has a use; each word has each
magical dark spot ; All have inconceivable divine powers. Just
reciting one sentence, one word, one assembly (one disciple) or
the whole mantra can make the heavens and earth shake, ghosts
and evils cry, demons stay away, and the devil image
disappears.
The halo of the Buddha's humiliation represents the power of the
mantra, which is capable of destroying all darkness and causing
the practitioner to accomplish all good merit.
If you maintain this Mantra, you will definitely become a
Buddha in the future, and attain the attainment of the ultimate
enlightenment. If you regularly recite this mantra, you will
eliminate karma in many previous lives. That is the magic of the
Shurangama Mantra in Sanskrit.
Shurangama Mantra Assembly of Buddhas and Gods
***
Part I
Namaḥ sarva Buddha bodhi-satve-bhyaḥ
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka
saṃghānāṃ Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyak-
saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-
vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate śākyamunaye,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha
nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha
sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ
vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, Mahā-
balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, Mahā-śvetām
mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva
vijaya vajra-maleti vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-
cevāparājita, Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
Saumya-rūpaṃ mahā-śvetā,
Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva, Vajra kaumāri
kulan-dharī,
Vajra hastā ca mahā-vidyā kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbha-
mānā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca
kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve rakṣaṃ
kurvantu mama sarva satvānāṃ ca.
***
Part II
Oṃ ṛṣi-gaṇa praśāstaya sarva
tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe. koṭī-śata
sahasra-netre, abhedya jvalitā-taṭaka, mahā-vjrodāra tṛ-bhuvana
maṇḍala.
Oṃ svastir bhavatu māṃ mama.
***
Part III
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā
śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani- bhayā
akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-
bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-
bhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-
grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā,
kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā,
cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā, teṣāṃ
sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi Mahā-paśupati rudra kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi. Nārāyaṇā paṃca mahā mudrā
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Tatva garuḍa sahīyāya
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-kāla mātṛgaṇa
sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Rakṣa rakṣa māṃ.
***
Part IV
Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ
phaṭ Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ.
Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ.
Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ. Sarva
pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ. Sarva dur-
laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ. Sarva
jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ. Vajra
kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ. Mahā-
pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ. Mahā-
pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Vaisnavīye
phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. Kāla-
daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ.. Kāpālīye phaṭ. Adhi-muktaka śmaśāna
vāsinīye phaṭ.
Yeke-citta satva mama.
***
Part V
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti. Ojāhārā
garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jīvitāhārā
malyāhārā, gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpa-
cittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-graha
jamika-graha śakuni-graha mantra-nandika-graha, lamvika-
graha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā. Nitya-jvarā
viṣama-jvarā vatikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka,
akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ,
karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma- śūlaṃ, pārśva-
śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūru-
śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga-
pratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
śūṣatra sagara viśa-yoga,
agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula,
siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ. Yāvadvā-
daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi, diśā-bandhaṃ
karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi,
hasta-bandhaṃ karomi , pāda-bandhaṃ karomi, sarvāṅga-
pratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare, bandha
bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ
stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu
mantra-pada svāhā.

More Related Content

What's hot

Tafsir qs al qashash ayat 77
Tafsir qs al qashash ayat 77Tafsir qs al qashash ayat 77
Tafsir qs al qashash ayat 77
Muhsin Hariyanto
 
10 motivasi untuk istiqomah menghafal quran
10 motivasi untuk istiqomah menghafal quran10 motivasi untuk istiqomah menghafal quran
10 motivasi untuk istiqomah menghafal quran
Fandi Syofyan
 
pendekatan normatif dalam study islam
pendekatan normatif dalam study islampendekatan normatif dalam study islam
pendekatan normatif dalam study islam
Fikri Azzarkasyie
 
Buku teks-bahasa-arab
Buku teks-bahasa-arabBuku teks-bahasa-arab
Buku teks-bahasa-arab
Zel Yuzar
 
MATERI AL-QUR'AN HADIST KELAS SATU
MATERI AL-QUR'AN HADIST KELAS SATUMATERI AL-QUR'AN HADIST KELAS SATU
MATERI AL-QUR'AN HADIST KELAS SATU
CINFIT
 
Makalah maqamat dan ahwal
Makalah maqamat dan ahwalMakalah maqamat dan ahwal
Makalah maqamat dan ahwal
juniska efendi
 

What's hot (20)

Tafsir qs al qashash ayat 77
Tafsir qs al qashash ayat 77Tafsir qs al qashash ayat 77
Tafsir qs al qashash ayat 77
 
10 motivasi untuk istiqomah menghafal quran
10 motivasi untuk istiqomah menghafal quran10 motivasi untuk istiqomah menghafal quran
10 motivasi untuk istiqomah menghafal quran
 
ppt pembukuan dan penerjemahan al-qur'an
ppt pembukuan dan penerjemahan al-qur'anppt pembukuan dan penerjemahan al-qur'an
ppt pembukuan dan penerjemahan al-qur'an
 
Fiqih mts
Fiqih mtsFiqih mts
Fiqih mts
 
pendekatan normatif dalam study islam
pendekatan normatif dalam study islampendekatan normatif dalam study islam
pendekatan normatif dalam study islam
 
Muhkam Mutasyabih
Muhkam MutasyabihMuhkam Mutasyabih
Muhkam Mutasyabih
 
Buku teks-bahasa-arab
Buku teks-bahasa-arabBuku teks-bahasa-arab
Buku teks-bahasa-arab
 
PPT Kel 4 Munasabah Al-Qur'an.pptx
PPT Kel 4 Munasabah Al-Qur'an.pptxPPT Kel 4 Munasabah Al-Qur'an.pptx
PPT Kel 4 Munasabah Al-Qur'an.pptx
 
Makalah pembelajaran bahasa arab
Makalah pembelajaran bahasa arabMakalah pembelajaran bahasa arab
Makalah pembelajaran bahasa arab
 
MATERI AL-QUR'AN HADIST KELAS SATU
MATERI AL-QUR'AN HADIST KELAS SATUMATERI AL-QUR'AN HADIST KELAS SATU
MATERI AL-QUR'AN HADIST KELAS SATU
 
Kohesi leksikal dan gramatikal
Kohesi leksikal dan gramatikalKohesi leksikal dan gramatikal
Kohesi leksikal dan gramatikal
 
muhkam dan mutasyabih
muhkam dan mutasyabihmuhkam dan mutasyabih
muhkam dan mutasyabih
 
Makalah maqamat dan ahwal
Makalah maqamat dan ahwalMakalah maqamat dan ahwal
Makalah maqamat dan ahwal
 
Al muhkam wa al mutasyabih
Al muhkam wa al mutasyabihAl muhkam wa al mutasyabih
Al muhkam wa al mutasyabih
 
pengertian, objek kajian, tujuan dan manfaat studi Masail fiqhiyah
pengertian, objek kajian, tujuan dan manfaat studi Masail fiqhiyahpengertian, objek kajian, tujuan dan manfaat studi Masail fiqhiyah
pengertian, objek kajian, tujuan dan manfaat studi Masail fiqhiyah
 
ADMINISTRASI KURIKULUM.pptx
ADMINISTRASI KURIKULUM.pptxADMINISTRASI KURIKULUM.pptx
ADMINISTRASI KURIKULUM.pptx
 
I'jaz Al Qur'an
 I'jaz Al Qur'an I'jaz Al Qur'an
I'jaz Al Qur'an
 
PPt Tafsir Tarbawi
PPt Tafsir TarbawiPPt Tafsir Tarbawi
PPt Tafsir Tarbawi
 
Evaluasi kurikulum
Evaluasi kurikulumEvaluasi kurikulum
Evaluasi kurikulum
 
Isytiqaq
IsytiqaqIsytiqaq
Isytiqaq
 

Similar to Shurangama-Mantra-in-Sanskrit.pdf

คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
Tongsamut vorasan
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
Tongsamut vorasan
 
Shri_Krishna_Leela_Rahasya.pdf
Shri_Krishna_Leela_Rahasya.pdfShri_Krishna_Leela_Rahasya.pdf
Shri_Krishna_Leela_Rahasya.pdf
NeerajOjha17
 

Similar to Shurangama-Mantra-in-Sanskrit.pdf (20)

คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
Shivaratri pooja vidhi
Shivaratri pooja vidhiShivaratri pooja vidhi
Shivaratri pooja vidhi
 
Revival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyricsRevival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyrics
 
Seminar on brihat saindavadi taila
Seminar on brihat saindavadi tailaSeminar on brihat saindavadi taila
Seminar on brihat saindavadi taila
 
Kakadanta pareeksha & santana nyaya
Kakadanta pareeksha & santana nyayaKakadanta pareeksha & santana nyaya
Kakadanta pareeksha & santana nyaya
 
Shotha presentation.pptx
Shotha presentation.pptxShotha presentation.pptx
Shotha presentation.pptx
 
Sainath
SainathSainath
Sainath
 
Mind Power and its Development
Mind Power and its DevelopmentMind Power and its Development
Mind Power and its Development
 
Maneesha Panchakam
Maneesha PanchakamManeesha Panchakam
Maneesha Panchakam
 
Meditation on the gita
Meditation on the gitaMeditation on the gita
Meditation on the gita
 
Srusti utpatti cosmogny
Srusti utpatti cosmognySrusti utpatti cosmogny
Srusti utpatti cosmogny
 
BASTI IN AYURVEDA
BASTI IN AYURVEDA BASTI IN AYURVEDA
BASTI IN AYURVEDA
 
Basthi Karma
Basthi KarmaBasthi Karma
Basthi Karma
 
Metta chant-3-1220104986212012-9
Metta chant-3-1220104986212012-9Metta chant-3-1220104986212012-9
Metta chant-3-1220104986212012-9
 
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptxParyaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
 
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdfParyaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
 
Basti pk.pptx
Basti pk.pptxBasti pk.pptx
Basti pk.pptx
 
Shri_Krishna_Leela_Rahasya.pdf
Shri_Krishna_Leela_Rahasya.pdfShri_Krishna_Leela_Rahasya.pdf
Shri_Krishna_Leela_Rahasya.pdf
 

Recently uploaded

Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...
Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...
Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...
baharayali
 
原版定制英国布莱顿大学毕业证原件一模一样
原版定制英国布莱顿大学毕业证原件一模一样原版定制英国布莱顿大学毕业证原件一模一样
原版定制英国布莱顿大学毕业证原件一模一样
SDSA
 
Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...
Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...
Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...
baharayali
 
Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...
Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...
Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...
baharayali
 
Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...
Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...
Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...
baharayali
 
Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...
Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...
Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...
baharayali
 
Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...
Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...
Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...
makhmalhalaaay
 

Recently uploaded (20)

The Spiritist Prayers - By Cairbar Schutel
The Spiritist Prayers - By Cairbar SchutelThe Spiritist Prayers - By Cairbar Schutel
The Spiritist Prayers - By Cairbar Schutel
 
The_Chronological_Life_of_Christ_Part_100_The_Narow_Door
The_Chronological_Life_of_Christ_Part_100_The_Narow_DoorThe_Chronological_Life_of_Christ_Part_100_The_Narow_Door
The_Chronological_Life_of_Christ_Part_100_The_Narow_Door
 
Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...
Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...
Worldwide kala ilam, Black magic specialist in Pakistan Or Kala jadu expert i...
 
原版定制英国布莱顿大学毕业证原件一模一样
原版定制英国布莱顿大学毕业证原件一模一样原版定制英国布莱顿大学毕业证原件一模一样
原版定制英国布莱顿大学毕业证原件一模一样
 
kala jadu in canada | amil baba pakistan \ black magic expert in UK
kala jadu in canada | amil baba pakistan \ black magic expert in UKkala jadu in canada | amil baba pakistan \ black magic expert in UK
kala jadu in canada | amil baba pakistan \ black magic expert in UK
 
The_Chronological_Life_of_Christ_Part_101_Misordered_Priorities
The_Chronological_Life_of_Christ_Part_101_Misordered_PrioritiesThe_Chronological_Life_of_Christ_Part_101_Misordered_Priorities
The_Chronological_Life_of_Christ_Part_101_Misordered_Priorities
 
Deerfoot Church of Christ Bulletin 5 19 24
Deerfoot Church of Christ Bulletin 5 19 24Deerfoot Church of Christ Bulletin 5 19 24
Deerfoot Church of Christ Bulletin 5 19 24
 
Monthly Khazina-e-Ruhaniyaat May’2024 (Vol.15, Issue 1)
Monthly Khazina-e-Ruhaniyaat May’2024 (Vol.15, Issue 1)Monthly Khazina-e-Ruhaniyaat May’2024 (Vol.15, Issue 1)
Monthly Khazina-e-Ruhaniyaat May’2024 (Vol.15, Issue 1)
 
Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...
Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...
Famous Kala ilam, Black magic specialist in India Or kala jadu taweez for lov...
 
Kala ilam, Black magic specialist in Lahore +923338228883 Kala ilam expert in...
Kala ilam, Black magic specialist in Lahore +923338228883 Kala ilam expert in...Kala ilam, Black magic specialist in Lahore +923338228883 Kala ilam expert in...
Kala ilam, Black magic specialist in Lahore +923338228883 Kala ilam expert in...
 
Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...
Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...
Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...
 
Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...
Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...
Famous Kala ilam, Black magic expert in Maldives Or Kala ilam specialist in Y...
 
Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...
Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...
Asli kala ilam, Black magic expert in Faisalabad and Kala ilam specialist in ...
 
English - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdfEnglish - The Book of Exodus the Second Book of Moses.pdf
English - The Book of Exodus the Second Book of Moses.pdf
 
Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...
Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...
Famous Kala ilam, Black magic specialist in Malaysia Or kala jadu sifli ilam ...
 
English - The Book of Leviticus the Third Book of Moses.pdf
English - The Book of Leviticus the Third Book of Moses.pdfEnglish - The Book of Leviticus the Third Book of Moses.pdf
English - The Book of Leviticus the Third Book of Moses.pdf
 
Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...
Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...
Amil Baba Bangali in UK/Online services in UK Australia Canada and Pakistan. ...
 
Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...
Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...
Genuine kala ilam, Kala jadu expert in UK and Bangali Amil baba in UK and Bla...
 
Jude: The Acts of the Apostates: Waterless Clouds (vv.8-13).pptx
Jude: The Acts of the Apostates: Waterless Clouds (vv.8-13).pptxJude: The Acts of the Apostates: Waterless Clouds (vv.8-13).pptx
Jude: The Acts of the Apostates: Waterless Clouds (vv.8-13).pptx
 
amil baba in uk-top amil baba-asli amil baba kala jadu amil baba top 10 amil ...
amil baba in uk-top amil baba-asli amil baba kala jadu amil baba top 10 amil ...amil baba in uk-top amil baba-asli amil baba kala jadu amil baba top 10 amil ...
amil baba in uk-top amil baba-asli amil baba kala jadu amil baba top 10 amil ...
 

Shurangama-Mantra-in-Sanskrit.pdf

  • 1. Shurangama Mantra in Sanskrit Assembly of Buddhas and Gods The Shurangama Mantra in Sanskrit The marvelous Shurangama Mantra in Sanskrit is inconceivable. This mantra is good for subduing gods and demons and conquering non-Buddhists. From beginning to end, each sentence is the Dharma door of the Buddha's mind; each sentence has a use; each word has each magical dark spot ; All have inconceivable divine powers. Just reciting one sentence, one word, one assembly (one disciple) or the whole mantra can make the heavens and earth shake, ghosts and evils cry, demons stay away, and the devil image disappears. The halo of the Buddha's humiliation represents the power of the mantra, which is capable of destroying all darkness and causing the practitioner to accomplish all good merit. If you maintain this Mantra, you will definitely become a Buddha in the future, and attain the attainment of the ultimate enlightenment. If you regularly recite this mantra, you will eliminate karma in many previous lives. That is the magic of the Shurangama Mantra in Sanskrit.
  • 2. Shurangama Mantra Assembly of Buddhas and Gods *** Part I Namaḥ sarva Buddha bodhi-satve-bhyaḥ Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ Namo loke arhattāṃ Namaḥ srotāpannānāṃ Namaḥ sakṛdāgāmināṃ. Namaḥ anāgāmināṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ Namo devarṣiṇāṃ Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ. Namo brahmaṇe. Namaḥ indrāya. Namo bhagavate rudrāya umāpati-sahīyāya. Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi kulāya. Namo bhagavate gaja-kulāya. Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate amitābhāya, tathāgatāya arhate samyak- saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-
  • 3. vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak- saṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ, Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha nigraha-karaṇīṃ. Para vidyā cchedanīṃ. Akālaṃ-mṭtyu pari-trāṇa-karīṃ. Sarva bandhana mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ. Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, Mahā- balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā- cevāparājita, Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ, Saumya-rūpaṃ mahā-śvetā, Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva, Vajra kaumāri kulan-dharī, Vajra hastā ca mahā-vidyā kāṃcana mālikā, Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbha- mānā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca.
  • 4. *** Part II Oṃ ṛṣi-gaṇa praśāstaya sarva tathāgatoṣṇīṣāya hūṃ trūṃ. Jambhana-kara hūṃ trūṃ. Stambhana-kara hūṃ trūṃ. Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ. Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ. Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ. Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ. Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ. Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ. Rakṣa rakṣa māṃ. Bhagavan stathāgatoṣṇīṣa sitātapatra mahā vajroṣṇīṣa, mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe. koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-vjrodāra tṛ-bhuvana maṇḍala. Oṃ svastir bhavatu māṃ mama. *** Part III
  • 5. Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani- bhayā akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pāta- bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut- bhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta- grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ. Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla- yāmi.
  • 6. Rakṣa rakṣa māṃ. *** Part IV Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute. Asitānalārka prabha-sphuṭa vikasitātapatre. Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara, cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā. Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ. Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ. Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ. Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ. Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ. Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ. Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ. Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ. Sarva dur- laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ. Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ. Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ. Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ. Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ. Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ. Vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ. Mahā- pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ. Mahā- pratyaṅgira-rājāya phaṭ. Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Vaisnavīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. Kāla-
  • 7. daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ.. Kāpālīye phaṭ. Adhi-muktaka śmaśāna vāsinīye phaṭ. Yeke-citta satva mama. *** Part V Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā. Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti. Ojāhārā garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jīvitāhārā malyāhārā, gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpa- cittā duṣṭa-cittā raudra-cittā. Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha, bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha, cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-graha jamika-graha śakuni-graha mantra-nandika-graha, lamvika- graha hanu kaṇṭha-pāṇi-graha. Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā. Nitya-jvarā viṣama-jvarā vatikā paittikā, śleṣmikā san-nipatikā sarva-jvarā. Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ, karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma- śūlaṃ, pārśva- śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūru- śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga- pratyaṅga-śūlaṃ. Bhūta vetāḍa ḍāka-ḍākinī jvara. Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
  • 8. śūṣatra sagara viśa-yoga, agni udaka mara vaira kāntāra akālaṃ-mṛtyu. Traibuka trai-laṭaka vṛścika sarpa nakula, siṃgha vyāghra ṛkṣa tarakṣa mṛga, sva-para jīva teṣāṃ sarveṣāṃ. ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ. Yāvadvā- daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi, hasta-bandhaṃ karomi , pāda-bandhaṃ karomi, sarvāṅga- pratyaṅga-bandhaṃ karomi. Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare, bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu mantra-pada svāhā.