SlideShare a Scribd company logo
Shivaratri pooja Vidhi
Aachamaneeyam                                       Ya Shubhra Vastravritha
                                                    Ya Veena Vara Danda Mandi Thakara
Om Achuthaaya Namaha                                Ya Swetha Padmasana
Om Madhusoodhanaaya Namaha                          Ya Brahmachutha Shankara Prabhudhibhi
Om Govindaaya Namaha                                Devai Sada Vandita
                                                    Shyamampaathu Saraswathi Bhagavathi
Ganesha Mantras                                     Nishyesha Dyaadyaabahaa.

Om Shuklambaradharam Vishnum.                       Shuddhi (Cleansing)
Shashivarnam chaturbhujam.
Prasanna vadanam dhyayet.                           Om namah pranavaarththaaya
Sarva vighnopa shantaye                             Shuddha jnaanaika moorthaye
                                                    Nirmalaaya prashaanthaaya
Gajaananam Bhoothaganaathi Sevitham                 Dakshinaa moorthaye namaha
Kapitha Jamboo phala saara bakshitam
Umasutham Shoka Vinaasha Kaaranam                   Gangecha yamunechaiva godaavari saraswati
Namami Vighneshwara Paada Pankajam                  Narmadaa sindhu kaaveri jalehsmin sannidhim kuru

Mooshika Vaahana, Modaka Hastha                     Apavitrah pavitrovaa sarvaavastthaam gathopivaa
Chyamara karna, Vilambitha Sootra                   Yahsmareth pundareekaaksham bahyaabhyantarah
Vaamana Roopa Maheshwara Putra                      shuchihi
Vighna Vinayaka Paada Namaste
                                                    Sankalpam
Agajanana Padmargam
Gajaananam Aharnisham                               Adhya Sri bhagavataha maha purushasya
Aneka dantam bhaktaanaam                            vishnor agnaya pravarthamanasya
Ekadantam Upasmahe                                  adhya brahmanaha
                                                     dweethiya parardhe shwetha varaha kalpe
Vakrathunda Mahaakaaya                               vaivasvatha manvanthare ashta vimsathi thame
Soorya koti Samaprabha                               kali yuge prathame padhe
Nirvighnam Kurume deva                              Krauncha dweepe Ramanaka varshe
Sarvakaaryeshu sarvada                              Aindra khande meroho Paschime parswe
                                                    shakabdhe asminnu varthamane vyavahaarike
Guru Mantra                                         prabavadeenam sashtya samvatsaraaNaam madhye.

Gurur Brahma, Gurur Vishnu,                         Nandana Naama samvathsare
Gurur Devo Maheshwaraha                             Uttaraayane
Gurur Sakshat Parabrahma,                           Shishira rithou
Tasmai Shree Gurave Namaha                          Magara Maase
                                                    Krishna Pakshe
Guruve Sarva lokanam                                Chaturdashyam subha thithou
Bhishache Bhavaroginam.                             Sthira vaasare
Niddhaye Sarva Vidyanam                             Dhanishta Nakshathre
Sri Dakshina Murtaye Namaha                         SrI-vishnu-yOga,
                                                    SrI-vishnu-karaNa,
                                                    Subha-yOga, Subha-karaNa,
Akhand-Mandalakaram                                 Yevam guNa,-viSeshaNa viSishTAyAm,
Vyaptam yena characharam.                           AsyAm Subha-tithou,
Tatpadam darshitam yena                             SrI-Bhagavad-AjnayA, Sri Bhagavat-kainkarya-roopam
Tasmai Shri Gurave Namah.
                                                    Mamo partha samastha durithakshaya dwara ,
Saraswathi Mantra                                   Sri Parameshwara preethyartham
                                                    Sri Parvathi prasada sidhyartham
Yaakunde tutushara Hara Dhavala                     Asmaham Sakudumbanam
shemasya, dhairyasya, dhairya, vijaya, ayur, arogya,         māṃ pāhi pāhi’ samantāt || 3 ||
ishwarya, abhivrithyartham
                                                             tvaṃ vāṅmaya’stvaṃ cinmayaḥ |
Shodasopacharas                                              tvamānandamaya’stvaṃ brahmamayaḥ | tvaṃ
                                                             saccidānandāஉdvi’tīyoஉsi | tvaṃ pratyakṣaṃ
Om Sri Gam Ganapathaye Namaha
                                                             brahmā’si | tvaṃ ṅñānamayo viṅñāna’mayoஉsi || 4 ||
Aavahanam Samarpayami (Akshata)
Aasanam Samarpayami (Akshata)                                sarvaṃ jagadidaṃ tva’tto jāyate | sarvaṃ jagadidaṃ
Paadyam Samarpayami (Water for foot)                         tva’ttastiṣṭhati | sarvaṃ jagadidaṃ tvayi laya’meṣyati |
Aarghyam Samarpayami (Water for hands)                       sarvaṃ jagadidaṃ tvayi’ pratyeti | tvaṃ bhūmirāpo
Aasamaneeyam Samarpayami (Water for Hands)                   உnaloஉni’lo nabhaḥ | tvaṃ catvāri vā”kpadāni || 5 ||
Shuddhokshanam Samarpayami (Water for abhisheka)
Snaanaantaram Aachamaneeyam Samarpayami (Water               tvaṃ guṇatra’yātītaḥ | tvam avasthātra’yātītaḥ | tvaṃ
in hands)                                                    dehatra’yātītaḥ | tvaṃ kālatra’yātītaḥ | tvaṃ
Vastram Samarpayami (Clothes)
Gandham Samarpayami (sandal)                                 mūlādhārasthito’உsi nityam | tvaṃ śaktitra’yātmakaḥ |
Akshatam Samarpayami (Akshata)                               tvāṃ yogino dhyāya’nti nityam | tvaṃ brahmā tvaṃ
Pushpaani Samarpayaami                                       viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ
Dhoopam Aagraahayapayaami (Incense)                          sūryastvaṃ candramāstvaṃ brahma bhūrbhuvaḥ svarom
Deepam Darshayaami (lamp)                                    || 6 ||
Naanavita Parimala Patra Phala Pushpaani
Samarpayaami                                                 gaṇādiṃ” pūrva’muccārya varṇādī”ṃ stadanantaram |
Naivedhyam Nivedhayaami                                      anusvāraḥ pa’rataraḥ | ardhe”ndulasitam | tāre’ṇa ṛddham
                                                             | etattava manu’svarūpam | gakāraḥ pū”rvarūpam | akāro
Praanaya Swaaha, Apaanaya Swaaha                             madhya’marūpam | anusvāraścā”ntyarūpam |
Vyaanaya Swaaha, Udanaya Swaaha                              bindurutta’rarūpam | nāda’ḥ sandhānam | sagṃhi’tā
Samaanaaya Swaaha, Brahmane Swaaha (Water on                 sandhiḥ | saiṣā gaṇe’śavidyā | gaṇa’ka ṛṣiḥ |
food)                                                        nicṛdgāya’trīcchandaḥ | śrī mahāgaṇapati’rdevatā | oṃ
                                                             gaṃ gaṇapa’taye namaḥ || 7 ||
Madhya madhye Aachamaneeyam Samarpayami (water
in hands)                                                    ekadantāya’ vidmahe’ vakratuṇḍāya’ dhīmahi |
Swarna Pushpam Samarpayaami (Coin)                           tanno’ dantiḥ pracodayā”t || 8 ||

Ganapathi Atharvashirsham                                    ekadantaṃ ca’turhastaṃ pāśama’ṅkuśadhāri’ṇam |
oṃ bhadraṃ karṇe’bhiḥ śṛṇuyāma’ devāḥ | bhadraṃ              rada’ṃ ca vara’daṃ hastairbibhrāṇa’ṃ mūṣakadhva’jam
pa’śyemākṣabhiryaja’trāḥ | sthirairaṅgai”stuṣṭhuvāg-ṃ        | rakta’ṃ lamboda’raṃ śūrpakarṇaka’ṃ raktavāsa’sam |
sa’stanūbhi’ḥ | vyaśe’ma devahi’taṃ yadāyu’ḥ | svasti na     rakta’gandhānu’liptāṅgaṃ raktapu’ṣpaiḥ supūji’tam |
indro’ vṛddhaśra’vāḥ | svasti na’ḥ pūṣā viśvave’dāḥ |        bhaktā’nukampi’naṃ devaṃ jagatkā’raṇamacyu’tam |
svasti nastārkṣyo ari’ṣṭanemiḥ | svasti no                   āvi’rbhūtaṃ ca’ sṛṣṭyādau prakṛte”ḥ puruṣātpa’ram |
bṛhaspati’rdadhātu ||                                        eva’ṃ dhyāyati’ yo nityaṃ sa yogī’ yogināṃ va’raḥ || 9 ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||                                  namo vrātapataye namo gaṇapataye namaḥ
                                                             pramathapataye namasteஉstu lambodarāyaikadantāya
oṃ nama’ste gaṇapa’taye | tvameva pratyakṣaṃ                 vighnavināśine śivasutāya śrīvaradamūrtaye
tattva’masi | tvameva kevalaṃ kartā’உsi | tvameva            namaḥ || 10 ||
kevalaṃ dhartā’உsi | tvameva kevalaṃ hartā’உsi |
                                                             Shodasanaama Archana
tvameva sarvaṃ khalvida’ṃ brahmāsi | tvaṃ                    Om Sumukhaya Namaha
sākṣādātmā’உsi nityam || 1 ||                                Om Ekadantaaya Namaha
ṛ’taṃ vacmi | sa’tyaṃ vacmi || 2 ||                          Om kapilaaya Namaha
                                                             Om Gajakarnikaaya namaha
ava tvaṃ mām | ava’ vaktāram” | ava’ śrotāram” | ava’        Om Lambodharaaya Namaha
dātāram” | ava’ dhātāram” | avānūcānama’va śiṣyam |          Om Vikataaya Namaha
ava’ paścāttā”t | ava’ purastā”t | avottarāttā”t | ava’      Om Vighnaraajaaya Namaha
dakṣiṇāttā”t | ava’ cordhvāttā”t | avādharāttā”t | sarvato   Om Vinaayakaaya Namaha
Om Dhoorakethave Namaha                                   sarvā’ṇi rūpāṇi’ vicitya dhīra’ḥ | nāmā’ni kṛtvā
Om Ganaadhyakshaya Namaha                                 உbhivadan, yadāஉஉste” ||
Om PhaalaChandraya Namaha
                                                          dhātā purastādyamu’dājahāra’ | śakraḥ pravidvān-
Om Gajaananaaya Namaha
                                                          pradiśaścata’sraḥ |
Om Vakrathundaaya Namaha
                                                          tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ
Om Sooprakarnaaya namaha
                                                          panthā aya’nāya vidyate ||
Om Heyrambhaya Namaha
                                                          yaṅñena’ yaṅñama’yajanta devāḥ | tāni dharmā’ṇi
Om Skandhapoorvajaaya Namaha
                                                          prathamānyā’san |
Om Sri Mahaganapathaye Namaha
                                                          te ha nāka’ṃ mahimāna’ḥ sacante |
                                                          yatra pūrve’ sādhyāssanti’ devāḥ ||
Purusha Sooktam                                           adbhyaḥ sambhū’taḥ pṛthivyai rasā”cca | viśvaka’rmaṇaḥ
                                                          sama’vartatādhi’ |
oṃ taccaṃ yorāvṛ’ṇīmahe | gātuṃ yaṅñāya’
                                                          tasya tvaṣṭā’ vidadha’drūpame’ti |
| gātuṃ yaṅñapa’taye | daivī” svastira’stu naḥ
                                                          tatpuru’ṣasya viśvamājā’namagre” ||
|svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ     vedāhametaṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ
no’ astu dvipade” | śaṃ catu’ṣpade |
                                                          tama’saḥ para’stāt |
oṃ śāntiḥ śāntiḥ śānti’ḥ ||                               tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā’
sahasra’śīrṣā puru’ṣaḥ | sahasrākṣaḥ sahasra’pāt |
sa bhūmi’ṃ viśvato’ vṛtvā | atya’tiṣṭhaddaśāṅguḷam ||     vidyateஉya’nāya ||
puru’ṣa evedagṃ sarvam” | yadbhūtaṃ yacca bhavyam”        prajāpa’tiścarati garbhe’ antaḥ | ajāya’māno bahudhā
|                                                         vijā’yate |
utāmṛ’tatva syeśā’naḥ | yadanne’nātiroha’ti ||            tasya dhīrāḥ pari’jānanti yonim” |
etāvā’nasya mahimā | ato jyāyāg’-śca pūru’ṣaḥ |           marī’cīnāṃ padamicchanti vedhasa’ḥ ||
pādo”உsya viśvā’ bhūtāni’ | tripāda’syāmṛta’ṃ divi ||     yo devebhya āta’pati | yo devānā”ṃ purohi’taḥ |
                                                          pūrvo yo devebhyo’ jātaḥ | namo’ rucāya brāhma’ye ||
tripādūrdhva udaitpuru’ṣaḥ | pādo”உsyehāஉ                 ruca’ṃ brāhmaṃ janaya’ntaḥ | devā agre tada’bruvan |
உbha’vātpuna’ḥ |                                          yastvaivaṃ brā”hmaṇo vidyāt | tasya devā asan vaśe” ||
                                                          hrīśca’ te lakṣmīśca patnyau” | ahorātre pārśve |
tato viṣvaṇ-vya’krāmat | sāśanānaśane abhi ||
tasmā”dvirāḍa’jāyata | virājo adhi pūru’ṣaḥ |             nakṣa’trāṇi rūpam | aśvinau vyāttam” |
                                                          iṣṭaṃ ma’niṣāṇa | amuṃ ma’niṣāṇa | sarva’ṃ maniṣāṇa ||
sa jāto atya’ricyata | paścād-bhūmimatho’ puraḥ ||
                                                          taccaṃ yorāvṛ’ṇīmahe | gātuṃ yaṅñāya’
yatpuru’ṣeṇa haviṣā” | devā yaṅñamata’nvata |
                                                          | gātuṃ yaṅñapa’taye | daivī” svastira’stu naḥ
vasanto a’syāsīdājyam” | grīṣma idhmaśśaradhdhaviḥ ||
                                                          |svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ
saptāsyā’san-paridhaya’ḥ | triḥ sapta samidha’ḥ kṛtāḥ |
devā yadyaṅñaṃ ta’nvānāḥ | aba’dhnan-puru’ṣaṃ paśum       no’ astu dvipade” | śaṃ catu’ṣpade |
                                                          oṃ śāntiḥ śāntiḥ śānti’ḥ ||
||
taṃ yaṅñaṃ barhiṣi praukṣan’ | puru’ṣaṃ jātama’grataḥ |
tena’ devā aya’janta | sādhyā ṛṣa’yaśca ye ||             Durga Sooktam
tasmā”dyaṅñāt-sa’rvahuta’ḥ | sambhṛ’taṃ pṛṣadājyam |
paśūg-stāg-śca’kre vāyavyān’ | āraṇyān-grāmyāśca ye ||    oṃ || jātave’dase sunavāma soma’ marātīyato
                                                          nida’hāti veda’ḥ |
tasmā”dyaṅñātsa’rvahuta’ḥ | ṛcaḥ sāmā’ni jaṅñire |
                                                          sa na’ḥ par-ṣadati’ durgāṇi viśvā’ nāveva sindhu’ṃ
chandāg’ṃsi jaṅñire tasmā”t | yajustasmā’dajāyata ||
tasmādaśvā’ ajāyanta | ye ke co’bhayāda’taḥ |             duritāஉtyagniḥ ||
gāvo’ ha jaṅñire tasmā”t | tasmā”jjātā a’jāvaya’ḥ ||      tāmagniva’rṇāṃ tapa’sā jvalantīṃ vai’rocanīṃ
yatpuru’ṣaṃ vya’dadhuḥ | katithā vya’kalpayan |           ka’rmaphaleṣu juṣṭā”m |
mukhaṃ kima’sya kau bāhū | kāvūrū pādā’vucyete ||         durgāṃ devīgṃ śara’ṇamahaṃ prapa’dye sutara’si
brāhmaṇo”உsya mukha’māsīt | bāhū rā’janya’ḥ kṛtaḥ |       tarase’ nama’ḥ ||
ūrū tada’sya yadvaiśya’ḥ | padbhyāgṃ śūdro a’jāyataḥ ||   agne tvaṃ pā’rayā navyo’ asmānth-
                                                          svastibhirati’ durgāṇi viśvā” |
candramā mana’so jātaḥ | cakṣoḥ sūryo’ ajāyata |
                                                          pūśca’ pṛthvī ba’hulā na’ urvī
mukhādindra’ścāgniśca’ | prāṇādvāyura’jāyata ||
                                                          bhavā’ tokāya tana’yāya śaṃyoḥ ||
nābhyā’ āsīdantari’kṣam | śīrṣṇo dyauḥ sama’vartata |
                                                          viśvā’ni no durgahā’ jātavedaḥ sindhunna nāvā du’ritā
padbhyāṃ bhūmirdiśaḥ śrotrā”t | tathā’ lokāgm
aka’lpayan ||                                             உti’par-ṣi |
vedāhame’taṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ           agne’ atrivanmana’sā gṛṇāno”உsmāka’ṃ
tama’sastu pāre |
                                                          bodhyavitā tanūnā”m ||
pṛtanā jitagṃ saha’mānamugramagnigṃ hu’vema                  | oṣadhi vanaspatayo’ me loma’su śritāḥ |
paramāth-sadhasthā”t |                                       lomā’ni hṛda’ye | hṛda’yaṃ mayi’ | ahamamṛte” | amṛtaṃ
sa na’ḥ par-ṣadati’ durgāṇi viśvā kṣāma’ddevo ati’ duritā    brahma’ṇi | indro’ me bale” śritaḥ | balagṃ hṛda’ye |
உtyagniḥ ||                                                  hṛda’yaṃ mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi
                                                             | parjanyo’ me mūrdni śritaḥ | mūrdhā hṛda’ye |
pratnoṣi’ kamīḍyo’ adhvareṣu’ sanācca hotā navya’śca
                                                             hṛda’yaṃ mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi |
satsi’ |
                                                             īśā’no me manyau śritaḥ |manyur-hṛda’ye | hṛda’yaṃ
svāñcā”
                                                             mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi | ātmā
உgne tanuva’ṃ pipraya’svāsmabhya’ṃ ca saubha’gamā            ma’ ātmani’ śritaḥ | ātmā hṛda’ye | hṛda’yaṃ mayi’
ya’jasva ||                                                  | ahamamṛte” | amṛtaṃ brahma’ṇi | puna’rma ātmā
gobhirjuṣṭa’mayujo niṣi’ktaṃ tave”ndra                       punarāyurāgā”t | punaḥ’ prāṇaḥ punarākū’tamāgā”t
viṣṇoranusañca’rema |                                        | vaiśvānaro raśmibhi’r-vāvṛdhānaḥ
nāka’sya pṛṣṭhamabhi saṃvasā’no vaiṣṇa’vīṃ loka iha          |antasti’ṣṭhatvamṛta’sya gopāḥ ||
mā’dayantām ||
oṃ kātyāyanāya’ vidmahe’ kanyakumāri’ dhīmahi |              asya śrī rudrādhyāya praśna mahāmantrasya, aghora ṛṣiḥ,
tanno’ durgiḥ pracodayā”t ||                                 anuṣṭup candaḥ, saṅkarṣaṇa mūrti svarūpo yo
oṃ śāntiḥ śāntiḥ śānti’ḥ ||                                  உsāvādityaḥ paramapuruṣaḥ sa eṣa rudro devatā |
                                                             namaḥ śivāyeti bījam | śivatarāyeti śaktiḥ | mahādevāyeti
Shiva Upachaaras
                                                             kīlakam | śrī sāmba sadāśiva prasāda siddhyarthe jape
Aavahanam Samarpayami (Akshata)                              viniyogaḥ ||
Aasanam Samarpayami (Akshata)
                                                             oṃ agnihotrātmane aṅguṣṭhābhyāṃ namaḥ | darśapūrṇa
Paadyam Samarpayami (Water for foot)
                                                             māsātmane tarjanībhyāṃ namaḥ | cātur-māsyātmane
Aarghyam Samarpayami (Water for hands)
                                                             madhyamābhyāṃ namaḥ | nirūḍha paśubandhātmane
Aachamaneeyam Samarpayami (Water for Hands)
                                                             anāmikābhyāṃ namaḥ | jyotiṣṭomātmane
                                                             kaniṣṭhikābhyāṃ namaḥ | sarvakratvātmane karatala
Laghu Nyaasam
                                                             karapṛṣṭhābhyāṃ namaḥ
oṃ athātmānagṃ śivātmānag śrī rudrarūpaṃ dhyāyet ||
                                                             agnihotrātmane hṛdayāya namaḥ | darśapūrṇa māsātmane
śuddhasphaṭika saṅkāśaṃ trinetraṃ pañca vaktrakam |
gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūṣitam ||              śirase svāhā | cātur-māsyātmane śikhāyai vaṣaṭ | nirūḍha
                                                             paśubandhātmane kavacāya hum | jyotiṣṭomātmane
nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yaṅñopa vītinam |
                                                             netratrayāya vauṣaṭ | sarvakratvātmane astrāyaphaṭ |
vyāghra carmottarīyaṃ ca vareṇyamabhaya pradam ||
                                                             bhūrbhuvassuvaromiti digbandhaḥ ||
kamaṇḍal-vakṣa sūtrāṇāṃ dhāriṇaṃ śūlapāṇinam |
jvalantaṃ piṅgaḷajaṭā śikhā muddyota dhāriṇam ||
vṛṣa skandha samārūḍham umā dehārtha dhāriṇam |              Namakam / Chamakam
amṛtenāplutaṃ śāntaṃ divyabhoga samanvitam ||
digdevatā samāyuktaṃ surāsura namaskṛtam |                   Shiva Ashtotram
nityaṃ ca śāśvataṃ śuddhaṃ dhruva-makṣara-
                                                             oṃ śivāya namaḥ
mavyayam |
sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇam |              oṃ maheśvarāya namaḥ
                                                             oṃ śambhave namaḥ
evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet ||
                                                             oṃ pinākine namaḥ
                                                             oṃ śaśiśekharāya namaḥ
agnirme’ vāci śritaḥ | vāgdhṛda’ye | hṛda’yaṃ mayi’
                                                             oṃ vāmadevāya namaḥ
| ahamamṛte” | amṛtaṃ brahma’ṇi |
vāyurme” prāṇe śritaḥ | prāṇo hṛda’ye | hṛda’yaṃ mayi’       oṃ virūpākṣāya namaḥ
                                                             oṃ kapardine namaḥ
| ahamamṛte” | amṛtaṃ brahma’ṇi |
                                                             oṃ nīlalohitāya namaḥ
sūryo’ me cakṣuṣi śritaḥ | cakṣur-hṛda’ye | hṛda’yaṃ
                                                             oṃ śaṅkarāya namaḥ (10)
mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi
                                                             oṃ śūlapāṇaye namaḥ
| candramā’ me mana’si śritaḥ | mano hṛda’ye | hṛda’yaṃ
                                                             oṃ khaṭvāṅgine namaḥ
mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi |
                                                             oṃ viṣṇuvallabhāya namaḥ
diśo’ me śrotre” śritāḥ | śrotragṃ hṛda’ye | hṛda’yaṃ
mayi’ | ahamamṛte” |amṛtaṃ brahma’ṇi |                       oṃ śipiviṣṭāya namaḥ
                                                             oṃ ambikānāthāya namaḥ
āpome retasi śritāḥ | reto hṛda’ye | hṛda’yaṃ mayi’
                                                             oṃ śrīkaṇṭhāya namaḥ
| ahamamṛte” |amṛtaṃ brahma’ṇi
                                                             oṃ bhaktavatsalāya namaḥ
| pṛthivī me śarī’re śritāḥ | śarī’ragṃ hṛda’ye | hṛda’yaṃ
                                                             oṃ bhavāya namaḥ
mayi’ |ahamamṛte” | amṛtaṃ brahma’ṇi
oṃ śarvāya namaḥ                    oṃ vyomakeśāya namaḥ
oṃ trilokeśāya namaḥ (20)           oṃ mahāsena janakāya namaḥ
oṃ śitikaṇṭhāya namaḥ               oṃ cāruvikramāya namaḥ
oṃ śivāpriyāya namaḥ                oṃ rudrāya namaḥ
oṃ ugrāya namaḥ                     oṃ bhūtapataye namaḥ
oṃ kapāline namaḥ                   oṃ sthāṇave namaḥ (80)
oṃ kaumāraye namaḥ                  oṃ ahirbhuthnyāya namaḥ
oṃ andhakāsura sūdanāya namaḥ       oṃ digambarāya namaḥ
oṃ gaṅgādharāya namaḥ               oṃ aṣṭamūrtaye namaḥ
oṃ lalāṭākṣāya namaḥ                oṃ anekātmane namaḥ
oṃ kālakālāya namaḥ                 oṃ svāttvikāya namaḥ
oṃ kṛpānidhaye namaḥ (30)           oṃ śuddhavigrahāya namaḥ
oṃ bhīmāya namaḥ                    oṃ śāśvatāya namaḥ
oṃ paraśuhastāya namaḥ              oṃ khaṇḍaparaśave namaḥ
oṃ mṛgapāṇaye namaḥ                 oṃ ajāya namaḥ
oṃ jaṭādharāya namaḥ                oṃ pāśavimocakāya namaḥ (90)
oṃ ktelāsavāsine namaḥ              oṃ mṛḍāya namaḥ
oṃ kavacine namaḥ                   oṃ paśupataye namaḥ
oṃ kaṭhorāya namaḥ                  oṃ devāya namaḥ
oṃ tripurāntakāya namaḥ             oṃ mahādevāya namaḥ
oṃ vṛṣāṅkāya namaḥ                  oṃ avyayāya namaḥ
oṃ vṛṣabhārūḍhāya namaḥ (40)        oṃ haraye namaḥ
oṃ bhasmoddhūḷita vigrahāya namaḥ   oṃ pūṣadantabhide namaḥ
oṃ sāmapriyāya namaḥ                oṃ avyagrāya namaḥ
oṃ svaramayāya namaḥ                oṃ dakṣādhvaraharāya namaḥ
oṃ trayīmūrtaye namaḥ               oṃ harāya namaḥ (100)
oṃ anīśvarāya namaḥ                 oṃ bhaganetrabhide namaḥ
oṃ sarvaṅñāya namaḥ                 oṃ avyaktāya namaḥ
oṃ paramātmane namaḥ                oṃ sahasrākṣāya namaḥ
oṃ somasūryāgni locanāya namaḥ      oṃ sahasrapāde namaḥ
oṃ haviṣe namaḥ                     oṃ apapargapradāya namaḥ
oṃ yaṅñamayāya namaḥ (50)           oṃ anantāya namaḥ
oṃ somāya namaḥ                     oṃ tārakāya namaḥ
oṃ pañcavaktrāya namaḥ              oṃ parameśvarāya namaḥ (108)
oṃ sadāśivāya namaḥ
oṃ viśveśvarāya namaḥ               Shivashtakam
oṃ vīrabhadrāya namaḥ
oṃ gaṇanāthāya namaḥ                prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha
oṃ prajāpataye namaḥ                nāthaṃ sadānanda bhājām |
oṃ hiraṇyaretase namaḥ              bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ
oṃ durdharṣāya namaḥ                śaṅkaraṃ śambhu mīśānamīḍe || 1 ||
oṃ girīśāya namaḥ (60)              gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ
oṃ giriśāya namaḥ                   gaṇeśādi pālam |
oṃ anaghāya namaḥ                   jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ
oṃ bhujaṅga bhūṣaṇāya namaḥ         śambhu mīśānamīḍe || 2||
oṃ bhargāya namaḥ                   mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā
oṃ giridhanvane namaḥ               maṇḍalaṃ bhasma bhūṣādharaṃ tam |
oṃ giripriyāya namaḥ                anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ
oṃ kṛttivāsase namaḥ                śambhu mīśānamīḍe || 3 ||
oṃ purārātaye namaḥ                 vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā
oṃ bhagavate namaḥ                  suprakāśam |
oṃ pramadhādhipāya namaḥ (70)       girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ
oṃ mṛtyuñjayāya namaḥ               śambhu mīśānamīḍe || 4 ||
oṃ sūkṣmatanave namaḥ               girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ
oṃ jagadvyāpine namaḥ               sarvadāpanna geham |
oṃ jagadgurave namaḥ
parabrahma brahmādibhir-vandyamānaṃ, śivaṃ               nānāratna vibhūṣitaṃ mṛgamadā modāṅkitaṃ candanam
śaṅkaraṃ śambhu mīśānamīḍe || 5 ||                       |
kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja           jātī campaka bilvapatra racitaṃ puṣpaṃ ca dhūpaṃ tathā
namrāya kāmaṃ dadānam |                                  dīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām ||
balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ        1 ||
śambhu mīśānamīḍe || 6 ||
śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ    sauvarṇe navaratnakhaṇḍa racite pātre ghṛtaṃ pāyasaṃ
dhaneśasya mitram |                                      bhakṣyaṃ pañcavidhaṃ payodadhiyutaṃ rambhāphalaṃ
aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ         pānakam |
śambhu mīśānamīḍe || 7 ||                                śākānāmayutaṃ jalaṃ rucikaraṃ karpūra khaṇḍojjcalaṃ
haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ        tāmbūlaṃ manasā mayā viracitaṃ bhaktyā prabho
sadā nirvikāraṃ|                                         svīkuru || 2 ||
śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ
śambhu mīśānamīḍe || 8 ||                                chatraṃ cāmarayoryugaṃ vyajanakaṃ cādarśakaṃ
svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ   nirmalaṃ
tvihaprāpyaratnam |                                      vīṇā bheri mṛdaṅga kāhalakalā gītaṃ ca nṛtyaṃ tathā |
suputraṃ sudhānyaṃ sumitraṃ kaḷatraṃ                     sāṣṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyetat-samastaṃ
vicitraissamārādhya mokṣaṃ prayāti ||                    mayā
                                                         saṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho
Shiva panchaakshari Stotram                              || 3 ||

oṃ namaḥ śivāya śivāya namaḥ oṃ                          ātmā tvaṃ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṃ gṛhaṃ
oṃ namaḥ śivāya śivāya namaḥ oṃ                          pūjā te viṣayopabhoga-racanā nidrā samādhisthitiḥ |
                                                         sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giro
nāgendrahārāya trilocanāya                               yadyatkarma karomi tattadakhilaṃ śambho
bhasmāṅgarāgāya maheśvarāya |                            tavārādhanam || 4 ||
nityāya śuddhāya digambarāya
tasmai “na” kārāya namaḥ śivāya || 1 ||                  kara caraṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā
                                                         śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
mandākinī salila candana carcitāya                       vihitamavihitaṃ vā sarvametat-kṣamasva
nandīśvara pramathanātha maheśvarāya |                   jaya jaya karuṇābdhe śrī mahādeva śambho || 5 ||
mandāra mukhya bahupuṣpa supūjitāya
tasmai “ma” kārāya namaḥ śivāya || 2 ||
                                                         Lingaashtakam
śivāya gaurī vadanābja bṛnda                             brahmamurāri surārcita liṅgaṃ
sūryāya dakṣādhvara nāśakāya |                           nirmalabhāsita śobhita liṅgam |
śrī nīlakaṇṭhāya vṛṣabhadhvajāya                         janmaja duḥkha vināśaka liṅgaṃ
tasmai “śi” kārāya namaḥ śivāya || 3 ||                  tat-praṇamāmi sadāśiva liṅgam || 1 ||

vaśiṣṭha kumbhodbhava gautamārya                         devamuni pravarārcita liṅgaṃ
munīndra devārcita śekharāya |                           kāmadahana karuṇākara liṅgam |
candrārka vaiśvānara locanāya                            rāvaṇa darpa vināśana liṅgaṃ
tasmai “va” kārāya namaḥ śivāya || 4 ||                  tat-praṇamāmi sadāśiva liṅgam || 2 ||

yaṅña svarūpāya jaṭādharāya                              sarva sugandha sulepita liṅgaṃ
pināka hastāya sanātanāya |                              buddhi vivardhana kāraṇa liṅgam |
divyāya devāya digambarāya                               siddha surāsura vandita liṅgaṃ
tasmai “ya” kārāya namaḥ śivāya || 5 ||                  tat-praṇamāmi sadāśiva liṅgam || 3 ||

pañcākṣaramidaṃ puṇyaṃ yaḥ paṭhecchiva sannidhau         kanaka mahāmaṇi bhūṣita liṅgaṃ
śivalokamavāpnoti śivena saha modate ||                  phaṇipati veṣṭita śobhita liṅgam |
                                                         dakṣa suyaṅña nināśana liṅgaṃ
Shiva Maanasa pooja                                      tat-praṇamāmi sadāśiva liṅgam || 4 ||

ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ ca              kuṅkuma candana lepita liṅgaṃ
divyāmbaraṃ                                              paṅkaja hāra suśobhita liṅgam |
sañcita pāpa vināśana liṅgaṃ                        Brahmaagnou Brahmanaahutam
tat-praṇamāmi sadāśiva liṅgam || 5 ||               Brahmaiva Thena Gandharvyam
                                                    Brahma Karma Samaadhinaa
devagaṇārcita sevita liṅgaṃ
bhāvai-rbhaktibhireva ca liṅgam |                   Aham Vaishvanaro Bhutva
dinakara koṭi prabhākara liṅgaṃ                     Praninaam Dehamaa Ashritaha
tat-praṇamāmi sadāśiva liṅgam || 6 ||               Prana Pana Samayuktah
                                                    Pachamyannam Chaturvidham
aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |                     Om Sahanaavavathu Sahanou Bhunakthu
aṣṭadaridra vināśana liṅgaṃ                         Sahaveeryam Karavaavahai
tat-praṇamāmi sadāśiva liṅgam || 7 ||               Thejasvinavathi Thamasthu Maavid Vishaavahai
                                                    Om Shanthi Shanthi Shanthihi
suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |                   Aarathi is accompanied with Shivopasana Mantra
parātparaṃ paramātmaka liṅgaṃ                       from the Yajur Vedas
tat-praṇamāmi sadāśiva liṅgam || 8 ||
                                                    Mantra Pushpam
liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||             Yopam puspam veda Puspavan prajavan pasuvan
                                                    bhavati
Nirvaana Shatakam                                   Candramava Apam puspam Puspavan, Prajavan
                                                    pasuman bhavati
mano budhyahaṅkāra cittāni nāhaṃ                    Ya Evam Veda Yopa mayatanam Veda Ayatanam
na ca śrotra jihvā na ca ghrāṇanetram |             bhavati.
na ca vyoma bhūmir-na tejo na vāyuḥ
cidānanda rūpaḥ śivohaṃ śivoham || 1 ||             Agnirva Apamayatanam Ayatanavan Bhavati
                                                    Yo agnerayatanam Veda Ayatanavan bhavati
ahaṃ prāṇa saṃṅño na vaipañca vāyuḥ                 Apovagner ayatanam Ayatanavan bhavati
na vā saptadhātur-na vā pañca kośāḥ |               Ya Evam Veda Yopa mayatanam Veda Ayatanavan
navākpāṇi pādau na copastha pāyū                    bhavati
cidānanda rūpaḥ śivohaṃ śivoham || 2 ||
                                                    Vayurva Apamaya tanam Ayatanavan bhavati.
na me dveṣarāgau na me lobhamoho                    Yo vaYorayatanam Veda Ayatanavan bhavati|
mado naiva me naiva mātsaryabhāvaḥ |                Apovai va yorayatanam Ayatanavan bhavati.
na dharmo na cārdho na kāmo na mokṣaḥ               Ya Evam veda Yopamayatanam Veda Ayatanavan
cidānanda rūpaḥ śivohaṃ śivoham || 3 ||             Bhavati

na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ           Asowvai tapanna pamayatanam Ayatanavan bhavati
na mantro na tīrdhaṃ na vedā na yaṅñaḥ |            Yo musya tapata Ayatanan Veda Ayatanavan bhavati
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā               Apova Amusyatapata Ayatanam Ayatanavan bhavati
cidānanda rūpaḥ śivohaṃ śivoham || 4 ||             Ya Evam Veda Yopa mayatanam Veda Ayatanavan
                                                    bhavati
ahaṃ nirvikalpo nirākāra rūpo
vibhūtvācca sarvatra sarvendriyāṇām |               Candrama Vama pamayatnam Ayatanavan bhavati.
na vā bandhanaṃ naiva mukti na bandhaḥ |            Yascandra masa Ayatanam Veda Ayatanavan bhavati
cidānanda rūpaḥ śivohaṃ śivoham || 5 ||             Apovai Candra masa Ayatanam Ayatanavan bhavati
                                                    Ya Evam Veda Yo pamayatanam veda Ayatanavan
na mṛtyur-na śaṅkā na me jāti bhedaḥ                bhavati
pitā naiva me naiva mātā na janma |
na bandhur-na mitraṃ gururnaiva śiṣyaḥ              Nakshtrani va Apamayatanam Ayatanavan bhavati
cidānanda rūpaḥ śivohaṃ śivoham || 6 ||             Yo Nakshtrana mayatanam Veda Ayatanavan bhavati
                                                    Apovai Nakshtrana mayatanam Ayatanavan bhavati
Naivedhya                                           Ye evam Veda Yopamaya tanam Veda Ayatanavan
                                                    bhavati
Brahmaarpanam Brahmahavir
Parjanyova apamayatanam Ayatanavan bhavati
Yah parjanyasya syayatinam Veda Ayatanavan bhavati
Apovai parjanya Syayatanam Ayatanavan bhavati
Ye Evam veda Yopa maya tanam Veda Ayatanavan
bhavati

Samvastaro Va Apamayatanam Ayatavan bhavati
Yassavatsa rasyaya tanam Veda Ayatavan bhavati.
Apovai samvasara ayatanam Ayatanavan bhavati
Ya Evam veda Yopsu Navam pratistitam veda Pratyeva
tistati

Om thad Brahma, Om Thad Vayu, Om Thad Athma
Om Thad Sathyam , Om That Sarvam , Om That puror
nama
Anthascharathi bhootheshu Guhyam Viswa Murthishu
Thvam Yajna Thwam vashatkara Thwam Indra Thvam
vayu
Thvam Rudra thvam Vishnus thvam Brahmasthvam
prajaipathi
Om Thadhapa apo jyothi raso amrutham brahma bhur
bhuvasuvarom

Rajadhi rajaya Prasahya SahineNamo Vayam Vai
Sravanaya Kurmahe
Same kaman Kama Kamaya mahyam Kamesvaro Vai
Sravano dadatu
Kuberaya Vai Sravanaya Maha rajaya Namah

More Related Content

What's hot

Kandhar sashti kavasam translation in english... (meanings)
Kandhar sashti kavasam translation in english... (meanings)Kandhar sashti kavasam translation in english... (meanings)
Kandhar sashti kavasam translation in english... (meanings)
Tharani Kanappan
 
MangalAcharana
MangalAcharanaMangalAcharana
MangalAcharana
Krishna Bhakti Sangha
 
Ras in hindi PPT
Ras in hindi PPTRas in hindi PPT
Ras in hindi PPT
Deepak Yadav
 
Nitya pooja vidhanam
Nitya pooja vidhanamNitya pooja vidhanam
Nitya pooja vidhanam
Dr P.V.Gopi Krishna Rao
 
Releasing Nanda Maharaja From The Clutches Of Varuna
Releasing Nanda Maharaja From The Clutches Of VarunaReleasing Nanda Maharaja From The Clutches Of Varuna
Releasing Nanda Maharaja From The Clutches Of Varuna
guest33a801
 
PRAKRIYA PARIBHASHA a important topic of RSBK IN BAMS
PRAKRIYA PARIBHASHA a important topic of RSBK IN BAMSPRAKRIYA PARIBHASHA a important topic of RSBK IN BAMS
PRAKRIYA PARIBHASHA a important topic of RSBK IN BAMS
SmitgiriGauswami
 
कृष्ण गत रोग.pptx
कृष्ण गत रोग.pptxकृष्ण गत रोग.pptx
कृष्ण गत रोग.pptx
Heman Nagar
 
Basti kalpana.pptx
Basti kalpana.pptxBasti kalpana.pptx
Basti kalpana.pptx
Dr Priyanka Patil
 
Lord Krishna Pictures
Lord Krishna PicturesLord Krishna Pictures
Lord Krishna Pictures
Manoj Kumar
 
lontar piwelas
lontar piwelaslontar piwelas
lontar piwelas
wayan budi
 
Madhutailika basti
Madhutailika bastiMadhutailika basti
Madhutailika basti
Akshay Shetty
 
shloka- basti- action- enema- ayurveda-panchakarma
shloka- basti- action- enema- ayurveda-panchakarmashloka- basti- action- enema- ayurveda-panchakarma
shloka- basti- action- enema- ayurveda-panchakarma
shailesh shetty
 
Shri hanuman chalisa
Shri hanuman chalisaShri hanuman chalisa
Shri hanuman chalisaDebraj Munda
 
Manmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thane
Manmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thaneManmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thane
Manmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thane
Tanglish Sex Stories
 
Drig dasa.pdf
Drig dasa.pdfDrig dasa.pdf
Drig dasa.pdf
SaiSunilChandraa
 
Introduction to Snehana.pptx
Introduction to Snehana.pptxIntroduction to Snehana.pptx
Introduction to Snehana.pptx
Akshay Shetty
 
Nasya 2-ksr
Nasya 2-ksrNasya 2-ksr
Swedana dravya.pptx
Swedana dravya.pptxSwedana dravya.pptx
Swedana dravya.pptx
Akshay Shetty
 

What's hot (20)

Kandhar sashti kavasam translation in english... (meanings)
Kandhar sashti kavasam translation in english... (meanings)Kandhar sashti kavasam translation in english... (meanings)
Kandhar sashti kavasam translation in english... (meanings)
 
MangalAcharana
MangalAcharanaMangalAcharana
MangalAcharana
 
Nasya dr.prakash mangalsery
Nasya  dr.prakash mangalseryNasya  dr.prakash mangalsery
Nasya dr.prakash mangalsery
 
Ras in hindi PPT
Ras in hindi PPTRas in hindi PPT
Ras in hindi PPT
 
Nitya pooja vidhanam
Nitya pooja vidhanamNitya pooja vidhanam
Nitya pooja vidhanam
 
Releasing Nanda Maharaja From The Clutches Of Varuna
Releasing Nanda Maharaja From The Clutches Of VarunaReleasing Nanda Maharaja From The Clutches Of Varuna
Releasing Nanda Maharaja From The Clutches Of Varuna
 
PRAKRIYA PARIBHASHA a important topic of RSBK IN BAMS
PRAKRIYA PARIBHASHA a important topic of RSBK IN BAMSPRAKRIYA PARIBHASHA a important topic of RSBK IN BAMS
PRAKRIYA PARIBHASHA a important topic of RSBK IN BAMS
 
कृष्ण गत रोग.pptx
कृष्ण गत रोग.pptxकृष्ण गत रोग.pptx
कृष्ण गत रोग.pptx
 
Basti kalpana.pptx
Basti kalpana.pptxBasti kalpana.pptx
Basti kalpana.pptx
 
Lord Krishna Pictures
Lord Krishna PicturesLord Krishna Pictures
Lord Krishna Pictures
 
lontar piwelas
lontar piwelaslontar piwelas
lontar piwelas
 
Madhutailika basti
Madhutailika bastiMadhutailika basti
Madhutailika basti
 
shloka- basti- action- enema- ayurveda-panchakarma
shloka- basti- action- enema- ayurveda-panchakarmashloka- basti- action- enema- ayurveda-panchakarma
shloka- basti- action- enema- ayurveda-panchakarma
 
Shri hanuman chalisa
Shri hanuman chalisaShri hanuman chalisa
Shri hanuman chalisa
 
Manmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thane
Manmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thaneManmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thane
Manmatha mamanar vaaipotaal marumagal pundaiyum vaadamalli thane
 
Drig dasa.pdf
Drig dasa.pdfDrig dasa.pdf
Drig dasa.pdf
 
Introduction to Snehana.pptx
Introduction to Snehana.pptxIntroduction to Snehana.pptx
Introduction to Snehana.pptx
 
Nasya 2-ksr
Nasya 2-ksrNasya 2-ksr
Nasya 2-ksr
 
Prameha chikitsa
Prameha chikitsaPrameha chikitsa
Prameha chikitsa
 
Swedana dravya.pptx
Swedana dravya.pptxSwedana dravya.pptx
Swedana dravya.pptx
 

Similar to Shivaratri pooja vidhi

Shree hari namashtakam
Shree hari namashtakamShree hari namashtakam
Shree hari namashtakam
Vijayakumar Bharathi
 
Upakarma avani avittam_in_english
Upakarma avani avittam_in_englishUpakarma avani avittam_in_english
Upakarma avani avittam_in_english
Venkataraman Subramaniyam
 
Sadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books Collections
Sadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books CollectionsSadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books Collections
Sadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books Collections
Deepak Rajput
 
Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030
Ravi Ramakrishnan
 
Akhanda bhajan
Akhanda bhajanAkhanda bhajan
Akhanda bhajan
Sneha Nair
 
Vamana in annavaha sroto vikara
Vamana in annavaha sroto vikaraVamana in annavaha sroto vikara
Vamana in annavaha sroto vikara
DrSayantan Bera
 
Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)
Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)
Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)
kumananbaskeran
 
Manthras
ManthrasManthras
Manthras
Altimetrik
 
English - Nitya Shlokas.pdf
English - Nitya Shlokas.pdfEnglish - Nitya Shlokas.pdf
English - Nitya Shlokas.pdf
denverkumar
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษTongsamut vorasan
 
Narayaneeyam Sanscrit with English Transliteration Dasakam 041
Narayaneeyam Sanscrit with English Transliteration Dasakam 041Narayaneeyam Sanscrit with English Transliteration Dasakam 041
Narayaneeyam Sanscrit with English Transliteration Dasakam 041
Ravi Ramakrishnan
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
Tongsamut vorasan
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษTongsamut vorasan
 
Prayers2
Prayers2Prayers2
Prayers2varun5
 
shree samarpanam.ppsx1
shree samarpanam.ppsx1shree samarpanam.ppsx1
Nasya kalpas on Different Vyadhis
Nasya kalpas on Different VyadhisNasya kalpas on Different Vyadhis
Nasya kalpas on Different Vyadhis
Hariaumshree Nair
 
Shree Mahishasura Mardhini Sthotram
Shree Mahishasura Mardhini SthotramShree Mahishasura Mardhini Sthotram
Shree Mahishasura Mardhini Sthotram
Walk KD
 
Aditya Hrudayam
Aditya HrudayamAditya Hrudayam
Aditya Hrudayamavndham
 

Similar to Shivaratri pooja vidhi (20)

Revival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyricsRevival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyrics
 
Shree hari namashtakam
Shree hari namashtakamShree hari namashtakam
Shree hari namashtakam
 
Aditya hrudayam
Aditya hrudayamAditya hrudayam
Aditya hrudayam
 
Upakarma avani avittam_in_english
Upakarma avani avittam_in_englishUpakarma avani avittam_in_english
Upakarma avani avittam_in_english
 
Sadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books Collections
Sadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books CollectionsSadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books Collections
Sadgurudev Param Pujya Dr. Narayan Dutta Shrimali Ji Books Collections
 
Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030
 
Akhanda bhajan
Akhanda bhajanAkhanda bhajan
Akhanda bhajan
 
Vamana in annavaha sroto vikara
Vamana in annavaha sroto vikaraVamana in annavaha sroto vikara
Vamana in annavaha sroto vikara
 
Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)
Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)
Sri venkateswara subrabatham(ஸ்ரீ வெங்கடேஸ்வர சுப்ரபாதம்)
 
Manthras
ManthrasManthras
Manthras
 
English - Nitya Shlokas.pdf
English - Nitya Shlokas.pdfEnglish - Nitya Shlokas.pdf
English - Nitya Shlokas.pdf
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
Narayaneeyam Sanscrit with English Transliteration Dasakam 041
Narayaneeyam Sanscrit with English Transliteration Dasakam 041Narayaneeyam Sanscrit with English Transliteration Dasakam 041
Narayaneeyam Sanscrit with English Transliteration Dasakam 041
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
Prayers2
Prayers2Prayers2
Prayers2
 
shree samarpanam.ppsx1
shree samarpanam.ppsx1shree samarpanam.ppsx1
shree samarpanam.ppsx1
 
Nasya kalpas on Different Vyadhis
Nasya kalpas on Different VyadhisNasya kalpas on Different Vyadhis
Nasya kalpas on Different Vyadhis
 
Shree Mahishasura Mardhini Sthotram
Shree Mahishasura Mardhini SthotramShree Mahishasura Mardhini Sthotram
Shree Mahishasura Mardhini Sthotram
 
Aditya Hrudayam
Aditya HrudayamAditya Hrudayam
Aditya Hrudayam
 

Shivaratri pooja vidhi

  • 1. Shivaratri pooja Vidhi Aachamaneeyam Ya Shubhra Vastravritha Ya Veena Vara Danda Mandi Thakara Om Achuthaaya Namaha Ya Swetha Padmasana Om Madhusoodhanaaya Namaha Ya Brahmachutha Shankara Prabhudhibhi Om Govindaaya Namaha Devai Sada Vandita Shyamampaathu Saraswathi Bhagavathi Ganesha Mantras Nishyesha Dyaadyaabahaa. Om Shuklambaradharam Vishnum. Shuddhi (Cleansing) Shashivarnam chaturbhujam. Prasanna vadanam dhyayet. Om namah pranavaarththaaya Sarva vighnopa shantaye Shuddha jnaanaika moorthaye Nirmalaaya prashaanthaaya Gajaananam Bhoothaganaathi Sevitham Dakshinaa moorthaye namaha Kapitha Jamboo phala saara bakshitam Umasutham Shoka Vinaasha Kaaranam Gangecha yamunechaiva godaavari saraswati Namami Vighneshwara Paada Pankajam Narmadaa sindhu kaaveri jalehsmin sannidhim kuru Mooshika Vaahana, Modaka Hastha Apavitrah pavitrovaa sarvaavastthaam gathopivaa Chyamara karna, Vilambitha Sootra Yahsmareth pundareekaaksham bahyaabhyantarah Vaamana Roopa Maheshwara Putra shuchihi Vighna Vinayaka Paada Namaste Sankalpam Agajanana Padmargam Gajaananam Aharnisham Adhya Sri bhagavataha maha purushasya Aneka dantam bhaktaanaam vishnor agnaya pravarthamanasya Ekadantam Upasmahe adhya brahmanaha dweethiya parardhe shwetha varaha kalpe Vakrathunda Mahaakaaya vaivasvatha manvanthare ashta vimsathi thame Soorya koti Samaprabha kali yuge prathame padhe Nirvighnam Kurume deva Krauncha dweepe Ramanaka varshe Sarvakaaryeshu sarvada Aindra khande meroho Paschime parswe shakabdhe asminnu varthamane vyavahaarike Guru Mantra prabavadeenam sashtya samvatsaraaNaam madhye. Gurur Brahma, Gurur Vishnu, Nandana Naama samvathsare Gurur Devo Maheshwaraha Uttaraayane Gurur Sakshat Parabrahma, Shishira rithou Tasmai Shree Gurave Namaha Magara Maase Krishna Pakshe Guruve Sarva lokanam Chaturdashyam subha thithou Bhishache Bhavaroginam. Sthira vaasare Niddhaye Sarva Vidyanam Dhanishta Nakshathre Sri Dakshina Murtaye Namaha SrI-vishnu-yOga, SrI-vishnu-karaNa, Subha-yOga, Subha-karaNa, Akhand-Mandalakaram Yevam guNa,-viSeshaNa viSishTAyAm, Vyaptam yena characharam. AsyAm Subha-tithou, Tatpadam darshitam yena SrI-Bhagavad-AjnayA, Sri Bhagavat-kainkarya-roopam Tasmai Shri Gurave Namah. Mamo partha samastha durithakshaya dwara , Saraswathi Mantra Sri Parameshwara preethyartham Sri Parvathi prasada sidhyartham Yaakunde tutushara Hara Dhavala Asmaham Sakudumbanam
  • 2. shemasya, dhairyasya, dhairya, vijaya, ayur, arogya, māṃ pāhi pāhi’ samantāt || 3 || ishwarya, abhivrithyartham tvaṃ vāṅmaya’stvaṃ cinmayaḥ | Shodasopacharas tvamānandamaya’stvaṃ brahmamayaḥ | tvaṃ saccidānandāஉdvi’tīyoஉsi | tvaṃ pratyakṣaṃ Om Sri Gam Ganapathaye Namaha brahmā’si | tvaṃ ṅñānamayo viṅñāna’mayoஉsi || 4 || Aavahanam Samarpayami (Akshata) Aasanam Samarpayami (Akshata) sarvaṃ jagadidaṃ tva’tto jāyate | sarvaṃ jagadidaṃ Paadyam Samarpayami (Water for foot) tva’ttastiṣṭhati | sarvaṃ jagadidaṃ tvayi laya’meṣyati | Aarghyam Samarpayami (Water for hands) sarvaṃ jagadidaṃ tvayi’ pratyeti | tvaṃ bhūmirāpo Aasamaneeyam Samarpayami (Water for Hands) உnaloஉni’lo nabhaḥ | tvaṃ catvāri vā”kpadāni || 5 || Shuddhokshanam Samarpayami (Water for abhisheka) Snaanaantaram Aachamaneeyam Samarpayami (Water tvaṃ guṇatra’yātītaḥ | tvam avasthātra’yātītaḥ | tvaṃ in hands) dehatra’yātītaḥ | tvaṃ kālatra’yātītaḥ | tvaṃ Vastram Samarpayami (Clothes) Gandham Samarpayami (sandal) mūlādhārasthito’உsi nityam | tvaṃ śaktitra’yātmakaḥ | Akshatam Samarpayami (Akshata) tvāṃ yogino dhyāya’nti nityam | tvaṃ brahmā tvaṃ Pushpaani Samarpayaami viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ Dhoopam Aagraahayapayaami (Incense) sūryastvaṃ candramāstvaṃ brahma bhūrbhuvaḥ svarom Deepam Darshayaami (lamp) || 6 || Naanavita Parimala Patra Phala Pushpaani Samarpayaami gaṇādiṃ” pūrva’muccārya varṇādī”ṃ stadanantaram | Naivedhyam Nivedhayaami anusvāraḥ pa’rataraḥ | ardhe”ndulasitam | tāre’ṇa ṛddham | etattava manu’svarūpam | gakāraḥ pū”rvarūpam | akāro Praanaya Swaaha, Apaanaya Swaaha madhya’marūpam | anusvāraścā”ntyarūpam | Vyaanaya Swaaha, Udanaya Swaaha bindurutta’rarūpam | nāda’ḥ sandhānam | sagṃhi’tā Samaanaaya Swaaha, Brahmane Swaaha (Water on sandhiḥ | saiṣā gaṇe’śavidyā | gaṇa’ka ṛṣiḥ | food) nicṛdgāya’trīcchandaḥ | śrī mahāgaṇapati’rdevatā | oṃ gaṃ gaṇapa’taye namaḥ || 7 || Madhya madhye Aachamaneeyam Samarpayami (water in hands) ekadantāya’ vidmahe’ vakratuṇḍāya’ dhīmahi | Swarna Pushpam Samarpayaami (Coin) tanno’ dantiḥ pracodayā”t || 8 || Ganapathi Atharvashirsham ekadantaṃ ca’turhastaṃ pāśama’ṅkuśadhāri’ṇam | oṃ bhadraṃ karṇe’bhiḥ śṛṇuyāma’ devāḥ | bhadraṃ rada’ṃ ca vara’daṃ hastairbibhrāṇa’ṃ mūṣakadhva’jam pa’śyemākṣabhiryaja’trāḥ | sthirairaṅgai”stuṣṭhuvāg-ṃ | rakta’ṃ lamboda’raṃ śūrpakarṇaka’ṃ raktavāsa’sam | sa’stanūbhi’ḥ | vyaśe’ma devahi’taṃ yadāyu’ḥ | svasti na rakta’gandhānu’liptāṅgaṃ raktapu’ṣpaiḥ supūji’tam | indro’ vṛddhaśra’vāḥ | svasti na’ḥ pūṣā viśvave’dāḥ | bhaktā’nukampi’naṃ devaṃ jagatkā’raṇamacyu’tam | svasti nastārkṣyo ari’ṣṭanemiḥ | svasti no āvi’rbhūtaṃ ca’ sṛṣṭyādau prakṛte”ḥ puruṣātpa’ram | bṛhaspati’rdadhātu || eva’ṃ dhyāyati’ yo nityaṃ sa yogī’ yogināṃ va’raḥ || 9 || oṃ śāntiḥ śāntiḥ śānti’ḥ || namo vrātapataye namo gaṇapataye namaḥ pramathapataye namasteஉstu lambodarāyaikadantāya oṃ nama’ste gaṇapa’taye | tvameva pratyakṣaṃ vighnavināśine śivasutāya śrīvaradamūrtaye tattva’masi | tvameva kevalaṃ kartā’உsi | tvameva namaḥ || 10 || kevalaṃ dhartā’உsi | tvameva kevalaṃ hartā’உsi | Shodasanaama Archana tvameva sarvaṃ khalvida’ṃ brahmāsi | tvaṃ Om Sumukhaya Namaha sākṣādātmā’உsi nityam || 1 || Om Ekadantaaya Namaha ṛ’taṃ vacmi | sa’tyaṃ vacmi || 2 || Om kapilaaya Namaha Om Gajakarnikaaya namaha ava tvaṃ mām | ava’ vaktāram” | ava’ śrotāram” | ava’ Om Lambodharaaya Namaha dātāram” | ava’ dhātāram” | avānūcānama’va śiṣyam | Om Vikataaya Namaha ava’ paścāttā”t | ava’ purastā”t | avottarāttā”t | ava’ Om Vighnaraajaaya Namaha dakṣiṇāttā”t | ava’ cordhvāttā”t | avādharāttā”t | sarvato Om Vinaayakaaya Namaha
  • 3. Om Dhoorakethave Namaha sarvā’ṇi rūpāṇi’ vicitya dhīra’ḥ | nāmā’ni kṛtvā Om Ganaadhyakshaya Namaha உbhivadan, yadāஉஉste” || Om PhaalaChandraya Namaha dhātā purastādyamu’dājahāra’ | śakraḥ pravidvān- Om Gajaananaaya Namaha pradiśaścata’sraḥ | Om Vakrathundaaya Namaha tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ Om Sooprakarnaaya namaha panthā aya’nāya vidyate || Om Heyrambhaya Namaha yaṅñena’ yaṅñama’yajanta devāḥ | tāni dharmā’ṇi Om Skandhapoorvajaaya Namaha prathamānyā’san | Om Sri Mahaganapathaye Namaha te ha nāka’ṃ mahimāna’ḥ sacante | yatra pūrve’ sādhyāssanti’ devāḥ || Purusha Sooktam adbhyaḥ sambhū’taḥ pṛthivyai rasā”cca | viśvaka’rmaṇaḥ sama’vartatādhi’ | oṃ taccaṃ yorāvṛ’ṇīmahe | gātuṃ yaṅñāya’ tasya tvaṣṭā’ vidadha’drūpame’ti | | gātuṃ yaṅñapa’taye | daivī” svastira’stu naḥ tatpuru’ṣasya viśvamājā’namagre” || |svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ vedāhametaṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ no’ astu dvipade” | śaṃ catu’ṣpade | tama’saḥ para’stāt | oṃ śāntiḥ śāntiḥ śānti’ḥ || tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā’ sahasra’śīrṣā puru’ṣaḥ | sahasrākṣaḥ sahasra’pāt | sa bhūmi’ṃ viśvato’ vṛtvā | atya’tiṣṭhaddaśāṅguḷam || vidyateஉya’nāya || puru’ṣa evedagṃ sarvam” | yadbhūtaṃ yacca bhavyam” prajāpa’tiścarati garbhe’ antaḥ | ajāya’māno bahudhā | vijā’yate | utāmṛ’tatva syeśā’naḥ | yadanne’nātiroha’ti || tasya dhīrāḥ pari’jānanti yonim” | etāvā’nasya mahimā | ato jyāyāg’-śca pūru’ṣaḥ | marī’cīnāṃ padamicchanti vedhasa’ḥ || pādo”உsya viśvā’ bhūtāni’ | tripāda’syāmṛta’ṃ divi || yo devebhya āta’pati | yo devānā”ṃ purohi’taḥ | pūrvo yo devebhyo’ jātaḥ | namo’ rucāya brāhma’ye || tripādūrdhva udaitpuru’ṣaḥ | pādo”உsyehāஉ ruca’ṃ brāhmaṃ janaya’ntaḥ | devā agre tada’bruvan | உbha’vātpuna’ḥ | yastvaivaṃ brā”hmaṇo vidyāt | tasya devā asan vaśe” || hrīśca’ te lakṣmīśca patnyau” | ahorātre pārśve | tato viṣvaṇ-vya’krāmat | sāśanānaśane abhi || tasmā”dvirāḍa’jāyata | virājo adhi pūru’ṣaḥ | nakṣa’trāṇi rūpam | aśvinau vyāttam” | iṣṭaṃ ma’niṣāṇa | amuṃ ma’niṣāṇa | sarva’ṃ maniṣāṇa || sa jāto atya’ricyata | paścād-bhūmimatho’ puraḥ || taccaṃ yorāvṛ’ṇīmahe | gātuṃ yaṅñāya’ yatpuru’ṣeṇa haviṣā” | devā yaṅñamata’nvata | | gātuṃ yaṅñapa’taye | daivī” svastira’stu naḥ vasanto a’syāsīdājyam” | grīṣma idhmaśśaradhdhaviḥ || |svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ saptāsyā’san-paridhaya’ḥ | triḥ sapta samidha’ḥ kṛtāḥ | devā yadyaṅñaṃ ta’nvānāḥ | aba’dhnan-puru’ṣaṃ paśum no’ astu dvipade” | śaṃ catu’ṣpade | oṃ śāntiḥ śāntiḥ śānti’ḥ || || taṃ yaṅñaṃ barhiṣi praukṣan’ | puru’ṣaṃ jātama’grataḥ | tena’ devā aya’janta | sādhyā ṛṣa’yaśca ye || Durga Sooktam tasmā”dyaṅñāt-sa’rvahuta’ḥ | sambhṛ’taṃ pṛṣadājyam | paśūg-stāg-śca’kre vāyavyān’ | āraṇyān-grāmyāśca ye || oṃ || jātave’dase sunavāma soma’ marātīyato nida’hāti veda’ḥ | tasmā”dyaṅñātsa’rvahuta’ḥ | ṛcaḥ sāmā’ni jaṅñire | sa na’ḥ par-ṣadati’ durgāṇi viśvā’ nāveva sindhu’ṃ chandāg’ṃsi jaṅñire tasmā”t | yajustasmā’dajāyata || tasmādaśvā’ ajāyanta | ye ke co’bhayāda’taḥ | duritāஉtyagniḥ || gāvo’ ha jaṅñire tasmā”t | tasmā”jjātā a’jāvaya’ḥ || tāmagniva’rṇāṃ tapa’sā jvalantīṃ vai’rocanīṃ yatpuru’ṣaṃ vya’dadhuḥ | katithā vya’kalpayan | ka’rmaphaleṣu juṣṭā”m | mukhaṃ kima’sya kau bāhū | kāvūrū pādā’vucyete || durgāṃ devīgṃ śara’ṇamahaṃ prapa’dye sutara’si brāhmaṇo”உsya mukha’māsīt | bāhū rā’janya’ḥ kṛtaḥ | tarase’ nama’ḥ || ūrū tada’sya yadvaiśya’ḥ | padbhyāgṃ śūdro a’jāyataḥ || agne tvaṃ pā’rayā navyo’ asmānth- svastibhirati’ durgāṇi viśvā” | candramā mana’so jātaḥ | cakṣoḥ sūryo’ ajāyata | pūśca’ pṛthvī ba’hulā na’ urvī mukhādindra’ścāgniśca’ | prāṇādvāyura’jāyata || bhavā’ tokāya tana’yāya śaṃyoḥ || nābhyā’ āsīdantari’kṣam | śīrṣṇo dyauḥ sama’vartata | viśvā’ni no durgahā’ jātavedaḥ sindhunna nāvā du’ritā padbhyāṃ bhūmirdiśaḥ śrotrā”t | tathā’ lokāgm aka’lpayan || உti’par-ṣi | vedāhame’taṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ agne’ atrivanmana’sā gṛṇāno”உsmāka’ṃ tama’sastu pāre | bodhyavitā tanūnā”m ||
  • 4. pṛtanā jitagṃ saha’mānamugramagnigṃ hu’vema | oṣadhi vanaspatayo’ me loma’su śritāḥ | paramāth-sadhasthā”t | lomā’ni hṛda’ye | hṛda’yaṃ mayi’ | ahamamṛte” | amṛtaṃ sa na’ḥ par-ṣadati’ durgāṇi viśvā kṣāma’ddevo ati’ duritā brahma’ṇi | indro’ me bale” śritaḥ | balagṃ hṛda’ye | உtyagniḥ || hṛda’yaṃ mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi | parjanyo’ me mūrdni śritaḥ | mūrdhā hṛda’ye | pratnoṣi’ kamīḍyo’ adhvareṣu’ sanācca hotā navya’śca hṛda’yaṃ mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi | satsi’ | īśā’no me manyau śritaḥ |manyur-hṛda’ye | hṛda’yaṃ svāñcā” mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi | ātmā உgne tanuva’ṃ pipraya’svāsmabhya’ṃ ca saubha’gamā ma’ ātmani’ śritaḥ | ātmā hṛda’ye | hṛda’yaṃ mayi’ ya’jasva || | ahamamṛte” | amṛtaṃ brahma’ṇi | puna’rma ātmā gobhirjuṣṭa’mayujo niṣi’ktaṃ tave”ndra punarāyurāgā”t | punaḥ’ prāṇaḥ punarākū’tamāgā”t viṣṇoranusañca’rema | | vaiśvānaro raśmibhi’r-vāvṛdhānaḥ nāka’sya pṛṣṭhamabhi saṃvasā’no vaiṣṇa’vīṃ loka iha |antasti’ṣṭhatvamṛta’sya gopāḥ || mā’dayantām || oṃ kātyāyanāya’ vidmahe’ kanyakumāri’ dhīmahi | asya śrī rudrādhyāya praśna mahāmantrasya, aghora ṛṣiḥ, tanno’ durgiḥ pracodayā”t || anuṣṭup candaḥ, saṅkarṣaṇa mūrti svarūpo yo oṃ śāntiḥ śāntiḥ śānti’ḥ || உsāvādityaḥ paramapuruṣaḥ sa eṣa rudro devatā | namaḥ śivāyeti bījam | śivatarāyeti śaktiḥ | mahādevāyeti Shiva Upachaaras kīlakam | śrī sāmba sadāśiva prasāda siddhyarthe jape Aavahanam Samarpayami (Akshata) viniyogaḥ || Aasanam Samarpayami (Akshata) oṃ agnihotrātmane aṅguṣṭhābhyāṃ namaḥ | darśapūrṇa Paadyam Samarpayami (Water for foot) māsātmane tarjanībhyāṃ namaḥ | cātur-māsyātmane Aarghyam Samarpayami (Water for hands) madhyamābhyāṃ namaḥ | nirūḍha paśubandhātmane Aachamaneeyam Samarpayami (Water for Hands) anāmikābhyāṃ namaḥ | jyotiṣṭomātmane kaniṣṭhikābhyāṃ namaḥ | sarvakratvātmane karatala Laghu Nyaasam karapṛṣṭhābhyāṃ namaḥ oṃ athātmānagṃ śivātmānag śrī rudrarūpaṃ dhyāyet || agnihotrātmane hṛdayāya namaḥ | darśapūrṇa māsātmane śuddhasphaṭika saṅkāśaṃ trinetraṃ pañca vaktrakam | gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūṣitam || śirase svāhā | cātur-māsyātmane śikhāyai vaṣaṭ | nirūḍha paśubandhātmane kavacāya hum | jyotiṣṭomātmane nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yaṅñopa vītinam | netratrayāya vauṣaṭ | sarvakratvātmane astrāyaphaṭ | vyāghra carmottarīyaṃ ca vareṇyamabhaya pradam || bhūrbhuvassuvaromiti digbandhaḥ || kamaṇḍal-vakṣa sūtrāṇāṃ dhāriṇaṃ śūlapāṇinam | jvalantaṃ piṅgaḷajaṭā śikhā muddyota dhāriṇam || vṛṣa skandha samārūḍham umā dehārtha dhāriṇam | Namakam / Chamakam amṛtenāplutaṃ śāntaṃ divyabhoga samanvitam || digdevatā samāyuktaṃ surāsura namaskṛtam | Shiva Ashtotram nityaṃ ca śāśvataṃ śuddhaṃ dhruva-makṣara- oṃ śivāya namaḥ mavyayam | sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇam | oṃ maheśvarāya namaḥ oṃ śambhave namaḥ evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet || oṃ pinākine namaḥ oṃ śaśiśekharāya namaḥ agnirme’ vāci śritaḥ | vāgdhṛda’ye | hṛda’yaṃ mayi’ oṃ vāmadevāya namaḥ | ahamamṛte” | amṛtaṃ brahma’ṇi | vāyurme” prāṇe śritaḥ | prāṇo hṛda’ye | hṛda’yaṃ mayi’ oṃ virūpākṣāya namaḥ oṃ kapardine namaḥ | ahamamṛte” | amṛtaṃ brahma’ṇi | oṃ nīlalohitāya namaḥ sūryo’ me cakṣuṣi śritaḥ | cakṣur-hṛda’ye | hṛda’yaṃ oṃ śaṅkarāya namaḥ (10) mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi oṃ śūlapāṇaye namaḥ | candramā’ me mana’si śritaḥ | mano hṛda’ye | hṛda’yaṃ oṃ khaṭvāṅgine namaḥ mayi’ | ahamamṛte” | amṛtaṃ brahma’ṇi | oṃ viṣṇuvallabhāya namaḥ diśo’ me śrotre” śritāḥ | śrotragṃ hṛda’ye | hṛda’yaṃ mayi’ | ahamamṛte” |amṛtaṃ brahma’ṇi | oṃ śipiviṣṭāya namaḥ oṃ ambikānāthāya namaḥ āpome retasi śritāḥ | reto hṛda’ye | hṛda’yaṃ mayi’ oṃ śrīkaṇṭhāya namaḥ | ahamamṛte” |amṛtaṃ brahma’ṇi oṃ bhaktavatsalāya namaḥ | pṛthivī me śarī’re śritāḥ | śarī’ragṃ hṛda’ye | hṛda’yaṃ oṃ bhavāya namaḥ mayi’ |ahamamṛte” | amṛtaṃ brahma’ṇi
  • 5. oṃ śarvāya namaḥ oṃ vyomakeśāya namaḥ oṃ trilokeśāya namaḥ (20) oṃ mahāsena janakāya namaḥ oṃ śitikaṇṭhāya namaḥ oṃ cāruvikramāya namaḥ oṃ śivāpriyāya namaḥ oṃ rudrāya namaḥ oṃ ugrāya namaḥ oṃ bhūtapataye namaḥ oṃ kapāline namaḥ oṃ sthāṇave namaḥ (80) oṃ kaumāraye namaḥ oṃ ahirbhuthnyāya namaḥ oṃ andhakāsura sūdanāya namaḥ oṃ digambarāya namaḥ oṃ gaṅgādharāya namaḥ oṃ aṣṭamūrtaye namaḥ oṃ lalāṭākṣāya namaḥ oṃ anekātmane namaḥ oṃ kālakālāya namaḥ oṃ svāttvikāya namaḥ oṃ kṛpānidhaye namaḥ (30) oṃ śuddhavigrahāya namaḥ oṃ bhīmāya namaḥ oṃ śāśvatāya namaḥ oṃ paraśuhastāya namaḥ oṃ khaṇḍaparaśave namaḥ oṃ mṛgapāṇaye namaḥ oṃ ajāya namaḥ oṃ jaṭādharāya namaḥ oṃ pāśavimocakāya namaḥ (90) oṃ ktelāsavāsine namaḥ oṃ mṛḍāya namaḥ oṃ kavacine namaḥ oṃ paśupataye namaḥ oṃ kaṭhorāya namaḥ oṃ devāya namaḥ oṃ tripurāntakāya namaḥ oṃ mahādevāya namaḥ oṃ vṛṣāṅkāya namaḥ oṃ avyayāya namaḥ oṃ vṛṣabhārūḍhāya namaḥ (40) oṃ haraye namaḥ oṃ bhasmoddhūḷita vigrahāya namaḥ oṃ pūṣadantabhide namaḥ oṃ sāmapriyāya namaḥ oṃ avyagrāya namaḥ oṃ svaramayāya namaḥ oṃ dakṣādhvaraharāya namaḥ oṃ trayīmūrtaye namaḥ oṃ harāya namaḥ (100) oṃ anīśvarāya namaḥ oṃ bhaganetrabhide namaḥ oṃ sarvaṅñāya namaḥ oṃ avyaktāya namaḥ oṃ paramātmane namaḥ oṃ sahasrākṣāya namaḥ oṃ somasūryāgni locanāya namaḥ oṃ sahasrapāde namaḥ oṃ haviṣe namaḥ oṃ apapargapradāya namaḥ oṃ yaṅñamayāya namaḥ (50) oṃ anantāya namaḥ oṃ somāya namaḥ oṃ tārakāya namaḥ oṃ pañcavaktrāya namaḥ oṃ parameśvarāya namaḥ (108) oṃ sadāśivāya namaḥ oṃ viśveśvarāya namaḥ Shivashtakam oṃ vīrabhadrāya namaḥ oṃ gaṇanāthāya namaḥ prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha oṃ prajāpataye namaḥ nāthaṃ sadānanda bhājām | oṃ hiraṇyaretase namaḥ bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ oṃ durdharṣāya namaḥ śaṅkaraṃ śambhu mīśānamīḍe || 1 || oṃ girīśāya namaḥ (60) gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ oṃ giriśāya namaḥ gaṇeśādi pālam | oṃ anaghāya namaḥ jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ oṃ bhujaṅga bhūṣaṇāya namaḥ śambhu mīśānamīḍe || 2|| oṃ bhargāya namaḥ mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā oṃ giridhanvane namaḥ maṇḍalaṃ bhasma bhūṣādharaṃ tam | oṃ giripriyāya namaḥ anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ oṃ kṛttivāsase namaḥ śambhu mīśānamīḍe || 3 || oṃ purārātaye namaḥ vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā oṃ bhagavate namaḥ suprakāśam | oṃ pramadhādhipāya namaḥ (70) girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ oṃ mṛtyuñjayāya namaḥ śambhu mīśānamīḍe || 4 || oṃ sūkṣmatanave namaḥ girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ oṃ jagadvyāpine namaḥ sarvadāpanna geham | oṃ jagadgurave namaḥ
  • 6. parabrahma brahmādibhir-vandyamānaṃ, śivaṃ nānāratna vibhūṣitaṃ mṛgamadā modāṅkitaṃ candanam śaṅkaraṃ śambhu mīśānamīḍe || 5 || | kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja jātī campaka bilvapatra racitaṃ puṣpaṃ ca dhūpaṃ tathā namrāya kāmaṃ dadānam | dīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām || balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ 1 || śambhu mīśānamīḍe || 6 || śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ sauvarṇe navaratnakhaṇḍa racite pātre ghṛtaṃ pāyasaṃ dhaneśasya mitram | bhakṣyaṃ pañcavidhaṃ payodadhiyutaṃ rambhāphalaṃ aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ pānakam | śambhu mīśānamīḍe || 7 || śākānāmayutaṃ jalaṃ rucikaraṃ karpūra khaṇḍojjcalaṃ haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ tāmbūlaṃ manasā mayā viracitaṃ bhaktyā prabho sadā nirvikāraṃ| svīkuru || 2 || śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 8 || chatraṃ cāmarayoryugaṃ vyajanakaṃ cādarśakaṃ svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ nirmalaṃ tvihaprāpyaratnam | vīṇā bheri mṛdaṅga kāhalakalā gītaṃ ca nṛtyaṃ tathā | suputraṃ sudhānyaṃ sumitraṃ kaḷatraṃ sāṣṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyetat-samastaṃ vicitraissamārādhya mokṣaṃ prayāti || mayā saṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho Shiva panchaakshari Stotram || 3 || oṃ namaḥ śivāya śivāya namaḥ oṃ ātmā tvaṃ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṃ gṛhaṃ oṃ namaḥ śivāya śivāya namaḥ oṃ pūjā te viṣayopabhoga-racanā nidrā samādhisthitiḥ | sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giro nāgendrahārāya trilocanāya yadyatkarma karomi tattadakhilaṃ śambho bhasmāṅgarāgāya maheśvarāya | tavārādhanam || 4 || nityāya śuddhāya digambarāya tasmai “na” kārāya namaḥ śivāya || 1 || kara caraṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā śravaṇa nayanajaṃ vā mānasaṃ vāparādham | mandākinī salila candana carcitāya vihitamavihitaṃ vā sarvametat-kṣamasva nandīśvara pramathanātha maheśvarāya | jaya jaya karuṇābdhe śrī mahādeva śambho || 5 || mandāra mukhya bahupuṣpa supūjitāya tasmai “ma” kārāya namaḥ śivāya || 2 || Lingaashtakam śivāya gaurī vadanābja bṛnda brahmamurāri surārcita liṅgaṃ sūryāya dakṣādhvara nāśakāya | nirmalabhāsita śobhita liṅgam | śrī nīlakaṇṭhāya vṛṣabhadhvajāya janmaja duḥkha vināśaka liṅgaṃ tasmai “śi” kārāya namaḥ śivāya || 3 || tat-praṇamāmi sadāśiva liṅgam || 1 || vaśiṣṭha kumbhodbhava gautamārya devamuni pravarārcita liṅgaṃ munīndra devārcita śekharāya | kāmadahana karuṇākara liṅgam | candrārka vaiśvānara locanāya rāvaṇa darpa vināśana liṅgaṃ tasmai “va” kārāya namaḥ śivāya || 4 || tat-praṇamāmi sadāśiva liṅgam || 2 || yaṅña svarūpāya jaṭādharāya sarva sugandha sulepita liṅgaṃ pināka hastāya sanātanāya | buddhi vivardhana kāraṇa liṅgam | divyāya devāya digambarāya siddha surāsura vandita liṅgaṃ tasmai “ya” kārāya namaḥ śivāya || 5 || tat-praṇamāmi sadāśiva liṅgam || 3 || pañcākṣaramidaṃ puṇyaṃ yaḥ paṭhecchiva sannidhau kanaka mahāmaṇi bhūṣita liṅgaṃ śivalokamavāpnoti śivena saha modate || phaṇipati veṣṭita śobhita liṅgam | dakṣa suyaṅña nināśana liṅgaṃ Shiva Maanasa pooja tat-praṇamāmi sadāśiva liṅgam || 4 || ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ ca kuṅkuma candana lepita liṅgaṃ divyāmbaraṃ paṅkaja hāra suśobhita liṅgam |
  • 7. sañcita pāpa vināśana liṅgaṃ Brahmaagnou Brahmanaahutam tat-praṇamāmi sadāśiva liṅgam || 5 || Brahmaiva Thena Gandharvyam Brahma Karma Samaadhinaa devagaṇārcita sevita liṅgaṃ bhāvai-rbhaktibhireva ca liṅgam | Aham Vaishvanaro Bhutva dinakara koṭi prabhākara liṅgaṃ Praninaam Dehamaa Ashritaha tat-praṇamāmi sadāśiva liṅgam || 6 || Prana Pana Samayuktah Pachamyannam Chaturvidham aṣṭadaḷopariveṣṭita liṅgaṃ sarvasamudbhava kāraṇa liṅgam | Om Sahanaavavathu Sahanou Bhunakthu aṣṭadaridra vināśana liṅgaṃ Sahaveeryam Karavaavahai tat-praṇamāmi sadāśiva liṅgam || 7 || Thejasvinavathi Thamasthu Maavid Vishaavahai Om Shanthi Shanthi Shanthihi suraguru suravara pūjita liṅgaṃ suravana puṣpa sadārcita liṅgam | Aarathi is accompanied with Shivopasana Mantra parātparaṃ paramātmaka liṅgaṃ from the Yajur Vedas tat-praṇamāmi sadāśiva liṅgam || 8 || Mantra Pushpam liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau | śivalokamavāpnoti śivena saha modate || Yopam puspam veda Puspavan prajavan pasuvan bhavati Nirvaana Shatakam Candramava Apam puspam Puspavan, Prajavan pasuman bhavati mano budhyahaṅkāra cittāni nāhaṃ Ya Evam Veda Yopa mayatanam Veda Ayatanam na ca śrotra jihvā na ca ghrāṇanetram | bhavati. na ca vyoma bhūmir-na tejo na vāyuḥ cidānanda rūpaḥ śivohaṃ śivoham || 1 || Agnirva Apamayatanam Ayatanavan Bhavati Yo agnerayatanam Veda Ayatanavan bhavati ahaṃ prāṇa saṃṅño na vaipañca vāyuḥ Apovagner ayatanam Ayatanavan bhavati na vā saptadhātur-na vā pañca kośāḥ | Ya Evam Veda Yopa mayatanam Veda Ayatanavan navākpāṇi pādau na copastha pāyū bhavati cidānanda rūpaḥ śivohaṃ śivoham || 2 || Vayurva Apamaya tanam Ayatanavan bhavati. na me dveṣarāgau na me lobhamoho Yo vaYorayatanam Veda Ayatanavan bhavati| mado naiva me naiva mātsaryabhāvaḥ | Apovai va yorayatanam Ayatanavan bhavati. na dharmo na cārdho na kāmo na mokṣaḥ Ya Evam veda Yopamayatanam Veda Ayatanavan cidānanda rūpaḥ śivohaṃ śivoham || 3 || Bhavati na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ Asowvai tapanna pamayatanam Ayatanavan bhavati na mantro na tīrdhaṃ na vedā na yaṅñaḥ | Yo musya tapata Ayatanan Veda Ayatanavan bhavati ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā Apova Amusyatapata Ayatanam Ayatanavan bhavati cidānanda rūpaḥ śivohaṃ śivoham || 4 || Ya Evam Veda Yopa mayatanam Veda Ayatanavan bhavati ahaṃ nirvikalpo nirākāra rūpo vibhūtvācca sarvatra sarvendriyāṇām | Candrama Vama pamayatnam Ayatanavan bhavati. na vā bandhanaṃ naiva mukti na bandhaḥ | Yascandra masa Ayatanam Veda Ayatanavan bhavati cidānanda rūpaḥ śivohaṃ śivoham || 5 || Apovai Candra masa Ayatanam Ayatanavan bhavati Ya Evam Veda Yo pamayatanam veda Ayatanavan na mṛtyur-na śaṅkā na me jāti bhedaḥ bhavati pitā naiva me naiva mātā na janma | na bandhur-na mitraṃ gururnaiva śiṣyaḥ Nakshtrani va Apamayatanam Ayatanavan bhavati cidānanda rūpaḥ śivohaṃ śivoham || 6 || Yo Nakshtrana mayatanam Veda Ayatanavan bhavati Apovai Nakshtrana mayatanam Ayatanavan bhavati Naivedhya Ye evam Veda Yopamaya tanam Veda Ayatanavan bhavati Brahmaarpanam Brahmahavir
  • 8. Parjanyova apamayatanam Ayatanavan bhavati Yah parjanyasya syayatinam Veda Ayatanavan bhavati Apovai parjanya Syayatanam Ayatanavan bhavati Ye Evam veda Yopa maya tanam Veda Ayatanavan bhavati Samvastaro Va Apamayatanam Ayatavan bhavati Yassavatsa rasyaya tanam Veda Ayatavan bhavati. Apovai samvasara ayatanam Ayatanavan bhavati Ya Evam veda Yopsu Navam pratistitam veda Pratyeva tistati Om thad Brahma, Om Thad Vayu, Om Thad Athma Om Thad Sathyam , Om That Sarvam , Om That puror nama Anthascharathi bhootheshu Guhyam Viswa Murthishu Thvam Yajna Thwam vashatkara Thwam Indra Thvam vayu Thvam Rudra thvam Vishnus thvam Brahmasthvam prajaipathi Om Thadhapa apo jyothi raso amrutham brahma bhur bhuvasuvarom Rajadhi rajaya Prasahya SahineNamo Vayam Vai Sravanaya Kurmahe Same kaman Kama Kamaya mahyam Kamesvaro Vai Sravano dadatu Kuberaya Vai Sravanaya Maha rajaya Namah