SlideShare a Scribd company logo
अध्याय 1
1 एतानि पुस्तकस्य वचिानि यत् बरुकः िेरियासपुत्रः ,
मानसयासपुत्रः , सेदेनकयासपुत्रः , असनदयासपुत्रः ,
क
े ल्कियासपुत्रः , बानबलोिे नलल्कितवाि्।
2 पञ्चमे वर्षे सप्तमे नदिे च यदा कल्दीयाः यरुशलेमम्
आदाय अनििा दग्धवन्तः ।
3 बारुकः यहूदािाजस्य योआकीमपुत्रस्य यकोनियासस्य
श्रवणे, पुस्तक
ं श्रोतुं आगतािां सवेर्षां जिािां कणेर्षु च
अस्य पुस्तकस्य वचिं पनितवाि्।
4 आययजिािाम्, िाज्ञः पुत्राणां च श्रवणे, वृद्धािां, सवेर्षां
जिािां च श्रवणे, अधमतः उच्चतमपययन्तं, सुदिद्ाः समीपे
बानबलोिे निवसतां सवेर्षां अनप।
5 ततः ते िोनदतवन्तः , उपवासं क
ु वयन्तः , भगवतः पुितः
प्रार्ययल्कन्त स्म।
6 ते प्रत्येकस्य सामर्थ्ायिुसािं धिसङ्ग् रहं क
ृ तवन्तः ।
7 तेि यरुशलेमिगिं प्रनत सलोमपुत्रस्य क
े ल्कियासपुत्रस्य
महायाजकस्य योआनचमस्य, याजकािाम्, यरुशलेमिगिे
तस्य सह दृश्यमािािां सवेर्षां जिािां क
ृ ते प्रेनर्षतम्।
8 तल्कस्मि् एव काले यदा सः भगवतः गृहस्य पात्रानण, ये
मल्कििात् बनहः िीतानि, तानि यहूदादेशे प्रत्यागन्तुं,
नसविमासस्य दशमनदिे, िजतपात्रानण, ये सेदेनकयसः
योनशयासस्य पुत्रः जादािाजः क
ृ तवाि् आसीत्,
9 तदिन्तिं बेनबलोििाजा िबूकोदोिोसोिः यरूशलेमतः
यकोनियां, िाजपुत्राि्, बद्धाि्, वीिाि्, देशस्य जिाि् च
यरुशलेमतः िीत्वा बेनबलोििगिं िीतवाि्।
10 ते अवदि्, पश्यत, वयं युष्माि् होमबनलदािं पापबनलं
धूपं च क्रीत्वा मन्ां सज्जीक
ृ त्य अस्माक
ं पिमेश् विस् य
वेदीयाम् अपयनयतुं धिं प्रेनर्षतवन्तः ।
11 बेनबलोििाजस्य िबूचोदोिोसोिस्य प्राणाय तस्य पुत्रस्य
बाल्थासिस्य च प्राणाय प्रार्ययन्तु, येि तेर्षां नदवसाः पृनर्व्ां
स्वगयस्य नदवसाः इव स्युः ।
12 प्रभुः अस्माि् बलं दास्यनत, अस्माक
ं िेत्रानण च लघु
करिष्यनत, ततः वयं बेनबलोििाजस्य िबूकोदोिोसोिस्य
छायायां तस्य पुत्रस्य बाल्थासिस्य च छायायां जीनवष्यामः ,
तेर्षां बहुनदिानि सेनवष्यामः , तेर्षां दृष्टौ अिुरहं प्राप्नुमः .
13 अस्माक
ं क
ृ ते अनप अस्माक
ं पिमेश् विं प्रार्ययन्तु, यतः
वयं प्रभुः पिमेश् विस् य नवरुद्धं पापं क
ृ तवन्तः ।
अद्पययन्तं च भगवतः क्रोधः तस्य क्रोधः च अस्मात् ि
निवतयते।
14 पिमेश् विस् य गृहे पवेर्षु नदिेर्षु च स्वीकािं कतुयम्
अस्मानभः युर्ष् माक
ं समीपं प्रेनर्षतम् एतत् पुस्तक
ं यूयं
पनिष्यल्कन्त।
15 यूयं वक्ष्यर्, ‘अस्माक
ं पिमेश् विस् य पिमेश् विस् य
धमयः अस् नत, अस् माक
ं तु यहूदायास् य
यरुशलेमनिवानसिां च मुिस् य भ्रमः अद्त्वे भनवर्ष् यनत।
16 अस्माक
ं िाजाभ्ां, अस्माकम् िाजपुत्रेभ्ः , अस्माक
ं
याजक
े भ्ः , अस्माक
ं भनवष्यद्वानदभ्ः , अस्माक
ं पूवयजेभ्ः
च।
17 वयं भगवतः सम्मुिे पापं क
ृ तवन्तः ।
18 अस्माक
ं पिमेश् विस् य आज्ञां प्रस् य आज्ञां चरितुं
अस् माक
ं पिमेश् विस् य वाणीं ि शृण् तः ।
19 यस्मात् नदिेि प्रभुिा अस्माक
ं पूवयजाि् नमस्रदेशात्
बनहः आियत्, ततः अद्पययन्तं वयं भगवतः पिमेश् विस्य
आज्ञां ि क
ु वयन्तः , तस्य वाणीं ि श्रुत्वा प्रमादं क
ृ तवन्तः ।
20 अतः अस्माक
ं नपतृभ्ः नमस्रदेशात् बनहः आियमाणे
समये प्रभुः स्वसेवक
े ि मूशेि यत् शापं दत्तवाि्, तत्
अस्माि् दुग्धमधुप्रवाहं भूनमं दातुं शपं च अस्मासु लसत्
अस्य नदवसस्य दशयिार्यम् अल्कस्त।
21 तर्ानप वयं भगवतः पिमेश् विस् य वाणीं ि शृणोमः ,
यर्ा सः अस् माक
ं समीपं प्रेनर्षतािां भनवष्यद्वानदिां सवेर्षां
वचिं ि शृणोमः ।
22 नकन्तु प्रत्येक
ं मिुष्यः स्वस्य दुष्टहृदयस्य कल्पिां
अिुसृत्य पिदेशीयदेवतािां सेवां कतुुं, अस्माक
ं पिमेश्विस्य
प्रभुिा दृष्टौ दुष्क
ृ तं कतुुं च प्रवृत्तः ।
अध्याय 2
1 अतः पिमेश् विः अस् माक
ं , अस् माक
ं इस्राएलस्य
न्यायाधीशािां, अस् माक
ं िाजि्, अस् माक
ं िाजपुत्राणां,
इस्राएल-यहूदा-पुरुर्षाणां च नवरुद्धं यत् वचिं क
ृ तवाि्, तत्
शुभं क
ृ तवाि्।
2 अस्मासु महतीः नवपत्तयः आिेतुम्, यर्ा यरुशलेमिगिे
यर्ा मूसाया नियमे नलल्कितम्, तर्ैव सम्पूणयस्वगयस्य अधः
कदानप ि घनितम्।
3 यत् पुरुर्षः स्वपुत्रस्य मांसं स्वकन्यायाः मांसं च भक्षयेत्।
4 अस्माक
ं परितः सर्व्वेर्षु िाज्येर्षु वशीक
ृ त्य सर्व्वेर्षु जिासु
यत्र भगवता ताि् नवकीणुं क
ृ तं तत्र निििीयं नविाशं च
कतुुं सः ताि् प्रदत्तवाि्।
5 एवं वयं पिमेश् विस् य पिमेश् विस् य नवरुद्धं पापं
क
ृ तवन्तः , तस्य वाणीं ि आज्ञानपताः इनत कािणतः वयं
अधः पानतताः , ि च उन्ताः अभवम।
6 अस्माक
ं पिमेश् विस् य पिमेश् विस् य धम्य यम् अस्
नत, अस् माक
ं नपतिौ च अद् यर्ा दृश्यते तर्ा लज्जा
प्रकियनत।
7 यतो भगवता अस्माकम् उपरि उक्ाः सवेऽनप व्ानधः
अस्माक
ं उपरि आगताः
8 तर्ानप वयं भगवतः समक्षं ि प्रानर्यतवन्तः यत् वयं
प्रत्येकस्य दुष्टहृदयस्य कल्पिाभ्ः नवमुिाः भवेम।
9 अतः पिमेश् विः अस् माक
ं दुर्ष् िं िक्षनत, प्रभुः अस्
माक
ं उपरि तत् आियत्, यतः प्रभुः अस्माि् आज्ञानपतेर्षु
सवेर्षु कायेर्षु धानमयकः अल्कस्त।
10 तर्ानप वयं तस्य वाणीं ि शृणोमः यत् भगवतः अस्माक
ं
पुितः स्र्ानपतािां आज्ञािुसािं चरितुं।
11 हे इस्राएलस्य पिमेश्‍
वि, यः प्रबलहस्तेि, उच्चबाहुिा,
नचह्ैः , आश्चययः , महता सामर्थ्ेि च नमस्रदेशात् स्वजिं बनहः
आियनस, िाम च प्राप्तवाि्। यर्ा अद् दृश्यते।
12 हे अस्माक
ं पिमेश्वि, वयं पापं क
ृ तवन्तः , अधमुं
क
ृ तवन्तः , तव सवेर्षु नियमेर्षु अधमुं क
ृ तवन्तः ।
13 तव क्रोधः अस्मात् निवतययतु, यतो त्वया अस्माि्
नवकीणुं क
ृ तं तत्र वयं कनतचि एव अवनशष्टाः ।
14 हे प्रभो अस्माक
ं प्रार्यिां याचिां च शृणुत, स्वकािणात्
अस्माि् मोचय, ये अस्माि् दूिं क
ृ तवन्तः तेर्षां दृष्टौ अस्माि्
अिुरहं क
ु रु।
15 सर्व्वयपृनर्व्ाः ज्ञास्यल्कन्त यत् त्वं अस्माक
ं पिमेश् विः
अस् नत, यतः इस्राएलः तस्य वंशजः च तव िाम्ना आहूताः
सल्कन्त।
16 हे भगवि्, तव पनवत्रगृहात् अधः पश्य, अस्माि्
नवचािय, हे भगवि्, अस्माि् श्रोतुं कणुं िमस्क
ृ त्य।
17 िेत्रानण उद् घाट्य पश्य; ये मृताः नचतासु सल्कन्त, तेर्षां
शिीिात् प्राणाः अपहृताः , ते भगवतः स्तुनतं ि धमुं ि
दास्यल्कन्त।
18 पिन्‍
तु यः प्रत्‍
याक्‍
तः , यः प्रल्क‍‍
णतः दुबयलः च गच्छनत,
क्षीणिेत्राः , क्षुधातायः प्राणाः , ते त्वां स्तुनतं धमुं च प्रभो
दास्यल्कन्त।
19 अतः वयं प्रभो अस्माक
ं पिमेश्‍
वि, अस्माक
ं नपतृणां
िाजािां च धानमयकतायाः क
ृ ते भवतः समक्षं नवियशीलं
याचिां ि क
ु मयः ।
20 त्वया अस्माक
ं उपरि तव क्रोधः क्रोधः च प्रेनर्षतः , यर्ा
त्वं तव दासैः भनवष्यद्वानदनभः उक्वाि्।
21 प्रभुः एवं वदनत, “बानबलोििाजस्य सेवां कतुुं स्कन्धौ
प्रणमयन्तु।
22 नकन्तु यनद यूयं बानबलोििाजस्य सेवां कतुुं भगवतः
वाणीं ि श्रोष्यल्कन्त।
23 अहं यहूदािगिेभ्ः बनहः यरुशलेमदेशात् च हर्षयस्य
वाणीं, आििस्य वाणीं, विस्य वधूस्य च वाणीं
निवतयनयष्यानम, सवयदेशः निजयिः भनवष्यनत निवानसिः ।
24 नकन्तु वयं तव वाणीं बानबलोििाजस्य सेवां कतुुं ि
शृणोमः , अतः भवता तव सेवक
ै ः भनवष्यद्वानदनभः यत् वचिं
उक्ं तत् भवता क
ृ तं यत् अस्माक
ं िाजािां अस्र्ीिाम्
अस्माक
ं नपतृणां अस्र्ीिाश्च भवेयुः तेर्षां स्र्ािात् बनहः
गृहीताः भवेयुः ।
25 पश्यत, ते नदवसस्य तापे, िात्रौ नहमस्य च क
ृ ते बनहः
नक्षप्ताः , दुनभयक्षेण, िड्गेि, व्ानधिा च महता दुः िेि
मृताः ।
26 इस्राएलवंशस्य यहूदावंशस्य च दुष्टतायाः कािणात्
त्वया भवल्कभः गृहं यर्ा अद् दृश्यते तर्ा नवध्वस्तं क
ृ तम्।
27 हे अस्माक
ं पिमेश्‍
वि, त्वया सर्व्वयसभावेि, तव महती
दयायाः अिुसन्धािेि च अस्मानभः सह व्वहािः क
ृ तः ।
28 यर्ा त्वया तव सेवक
े ि मूसाद्वािा उक्ं यल्कस्मि् नदिे त्वं
तस्मै इस्राएलसन्तनतर्षु व्वस्र्ां नलल्कितुं आज्ञापयनस।
29 यनद यूयं मम वाणीं ि श्रोष्यल्कन्त, तनहय अवश्यमेव अयं
बहुजिः िाष्टरेर्षु अल्पसंख्यायां परिणमनत, यत्र अहं ताि्
नवकीणुं करिष्यानम।
30 अहं जािानम यत् ते मां ि शृण्वल्कन्त, यतः एर्षः
किोिकण्ठः जिः अल्कस्त, नकन्तु तेर्षां बन्धिदेशे ते
स्वस्मिणं करिष्यल्कन्त।
31 अहं तेर्षां पिमेश्विः प्रभुः इनत ज्ञास्यनत, यतः अहं तेभ्ः
श्रोतुं हृदयं कणुं च दास्यानम।
32 ते मां बन्धिदेशे स्तुवल्कन्त, मम िाम च नचन्तनयष्यल्कन्त।
33 तेर्षां किोिकण्ठात् दुष्क
ृ तेभ्ः च प्रत्यागच्छन्तु, यतः ते
स्वनपतृणां मागुं स्मरिष्यल्कन्त ये भगवतः समक्षं पापं
क
ृ तवन्तः ।
34 अहं ताि् पुिः तल्कस्मि् देशे आिनयष्यानम यत् मया तेर्षां
नपतृभ्ः अब्राहम-इसहाक-याक
ू बयोः शपर्ेि प्रनतज्ञातं, ते
च तस्य स्वामी भनवष्यल्कन्त, अहं ताि् वधयनयष्यानम, तेर्षां
क्षयः ि भनवष्यनत.
35 अहं तेर्षां सह तेर्षां पिमेश् विः भनवतुम् अिन्तं सल्कन्धं
करिर्ष् यानम, ते च मम प्रजाः भनवष्यल्कन्त, अहं च मम
इस्राएल-जिं मया दत्तदेशात् पुिः ि निष्कासनयष्यानम।
अध्याय 3
1 हे सवयशल्कक्माि् प्रभो, इस्राएलस्य पिमेश् वि, दुः ल्कितः
आत्मा त्वां क्रिनत।
2 शृणु भगवि् दयां क
ु रु; यतः त्वं दयालुः अनस, अस्माि्
प्रनत दयां क
ु रु यतः वयं तव पुितः पापं क
ृ तवन्तः ।
3 त्वं नह सदा स्र्ास्यनस, वयं च सवयर्ा नविश्यामः ।
4 हे सवयशल्कक्माि्, हे इस्राएलस्य पिमेश्वि, मृतािां
इस्राएलीयािां तेर्षां सन्तािािां च प्रार्यिां शृणु, ये भवतः
पुितः पापं क
ृ तवन्तः , तेर्षां पिमेश्विस्य वाणीं ि श्रुतवन्तः ,
यतो नह एताः व्ानधः अस्माि् लसनत .
5 अस्माक
ं पूवयजािां अधमुं मा स्मययताम्, नकन्तु इदािीं तव
सामर्थ्ुं तव िाम च नचन्तय।
6 त्वं नह प्रभुः अस्माक
ं पिमेश्विः , त्वां प्रभो, वयं
स्तुनवष्यामः ।
7 अत एव त्वया अस्माक
ं हृदयेर्षु भयं स्र्ानपतं यत् वयं तव
िाम आह्वयेम, बन्धिे त्वां स्तुवामः , यतः वयं भवतः पुितः
पापं क
ृ तवन्तः पूवयजािां सवायि् अधमायि् स्मिणं क
ृ तवन्तः ।
8 पश्य, वयम् अद् अनप अस्माक
ं बन्धिे स्मः , यत्र त्वया
अस्माि् नवकीणुं क
ृ तम्, अपमािार्ुं शापार्ुं च, अस्माक
ं
पूवयजािां सवेर्षां अधमायिाम् अिुसािं, ये अस्माक
ं
पिमेश्विात् पिमेश् विात् नविक्ाः ।
9 हे इस्राएल, जीविस्य आज्ञां शृणु, प्रज्ञां ज्ञातुं श्रोत।
10 कर्ं इस्राएलः स्वशत्रुदेशे अनस, पिदेशे वृद्धः अनस,
मृतैः सह दूनर्षतः अनस।
11 यत् त्वं नचताम् अवतिन्तैः सह गनणतः अनस?
12 त्वं प्रज्ञास्रोतः त्यक्वाि्।
13 यतो यनद त्वं पिमेश् विस् य मागेण चिनस , तनहय त्वं
शाल्कन्तपूवयक
ं सदा वनसतुं शक्नोनर्ष।
14 ज्ञातव्ं क
ु त्र प्रज्ञा क
ु त्र बलं क
ु त्र बोधः ; यर्ा त्वं ज्ञास्यनस
क
ु त्र नदवसदीघयता, आयुः , क
ु त्र िेत्रप्रकाशः , शाल्कन्तः च।
15 तस्याः स्र्ािं क
े ि ज्ञातम्? तस्याः निनधर्षु कः आगतः ?
16 पृनर्व्ां पशूिां शासिं क
ु वयन्तः क
ु त्र जातः ।
17 ये वायुपनक्षनभः सह क्रीडल्कन्त स्म, ये च िजतं सुवणुं च
सञ्चयल्कन्त स्म, येर्षु मिुष्याः नवश्वसल्कन्त, तेर्षां लाभस्य अन्त्यं
ि क
ृ तवन्तः ?
18 ये िजतकायुं क
ु वयल्कन्त स्म, सावधािाः च आसि्, तेर्षां
कायायनण अनववेचिीयानि।
19 ते अन्तधायिं क
ृ त्वा नचताम् अवतिल्कन्त, अन्ये च तेर्षां
स्र्ािे उपरि आगच्छल्कन्त।
20 युवकाः प्रकाशं दृष्ट्वा पृनर्व्ां निवसल्कन्त, नकन्तु
ज्ञािमागुं ि ज्ञातवन्तः ।
21 ि च तद्मागायि् अवगता, ि च धाियल्कन्त स्म, तेर्षां
बालकाः तस्मात् मागायत् दूिं आसि्।
22 चिाििगिे ि श्रुतं, र्ेमिे च ि दृष्टम्।
23 पृनर्व्ां प्रज्ञां अल्किष्यमाणाः अगािेिाः , मेििस्य
र्ेमिस्य च वनणक
् , दन्तकर्ालेिकाः , अबोध अिेर्षकाः
च। एतेर्षु कश्चि अनप प्रज्ञामागुं ि ज्ञातवाि्, तस्याः मागुं वा
ि स्मिनत।
24 हे इस्राएल, ईश्विस्य गृहं नकयत् महत् अल्कस्त! तस्य च
स्वानमत्वस्र्ािं नकयत् नवशालम् अल्कस्त!
25 महाि्, तस्य अन्तः िाल्कस्त; उच्चं, अप्रमेयम् च ।
26 आदौ प्रख्याताः नदग्गजाः आसि्, ये एतावन्तः कदम्ाः ,
एतावन्तः युद्धे निपुणाः च आसि्।
27 ताि् प्रभुः ि नचिोनत स्म, ज्ञािमागुं च ि दत्तवाि्।
28 नकन्तु तेर्षां बुल्कद्धः िासीत् इनत कािणतः तेर्षां नविाशः
अभवत्, स्वमूियतायाः कािणात् तेर्षां नविाशः अभवत्।
29 कः स्वगुं गत्वा तां गृहीत्वा मेघाद् अवतारितवाि्?
30 कः समुद्रं अनतक्रम्य तां प्राप्य शुद्धसुवणायर्ुं तां
आिनयष्यनत?
31 ि कनश्चत् तस्याः मागुं जािानत, तस्याः मागुं ि
नचन्तयनत।
32 नकन्तु यः सर्व्वुं जािानत सः तां जािानत स्वबुद्ध्या च तां
लब्धवाि्।
33 यः प्रकाशं प्रेर्षयनत, तत् च गच्छनत, सः पुिः तत्
आह्वयनत, तत् च भयेि तस्य आज्ञापालिं किोनत।
34 तेर्षां प्रहिणेर्षु तािकाः प्रकाशन्ते स्म, आिल्किताः च
अभवि्, यदा सः ताि् आह्वयनत तदा ते वदल्कन्त, “अत्र वयम्”
इनत। तर्ा ते हर्षेण ताि् निमायतािं प्रकाशं प्रदशययल्कन्त स्म।
35 एर्षः अस्माक
ं पिमेश्विः , तस्य तुल्यः अन्यः कोऽनप ि
गण्यते
36 सः सर्व्वुं ज्ञािमागुं ज्ञात्वा स्वदासाय याक
ू बाय स्वनप्रयाय
इस्राएलाय च दत्तवाि्।
37 तदिन्तिं सः पृनर्व्ां प्रदश्यय मिुष्यैः सह वातायलापं
क
ृ तवाि्।
अध्याय 4
1 एतत् पिमेश् विस् य आज्ञारन्थः , नियमः च यः
अिन्तकालं यावत् स्र्ास्यनत। ये तु तत् त्यजल्कन्त ते नियन्ते।
2 हे याक
ू ब त्वां व्ावृत्त्य तत् गृहाण, तस्य प्रकाशस्य
सम्मुिं चि, येि त्वं प्रकानशतः भवनस।
3 पिेर्षां गौिवं मा ददातु, ि च पिदेशाय तव लाभप्रदानि
वस्तूनि ददातु।
4 हे इस्राएल, वयं सुल्कििः स्मः यतः पिमेश् विस् य नप्रयं
वस्तूनि अस् माक
ं ज्ञायन्ते।
5 हे मम प्रजाः , इस्राएलस्य स्मिनणकाः , प्रसन्ाः भवन्तु।
6 यूयं िाष्टरेर्षु नवक्रीताः , ि तु युष्माक
ं नविाशार्ुं, नकन्तु यूयं
पिमेश् विं क्र
ु द्धं क
ृ तवस् तु शत्रुभ् यः समनपयताः ।
7 यतो यूयं युष्माक
ं सृनष्टं नपशाचािां क
ृ ते बनलदािं क
ृ त्वा
क्र
ु द्धवन्तः , ि तु ईश्विस्य क
ृ ते।
8 युष्माक
ं पालिं क
ृ त्वा अिन्तपिमेश्‍
विं नवस्मृतवाि्।
यरुशलेमं युष्माि् पोर्षयनत स्म, तत् यूयं दुः ल्कितवन्तः ।
9 यतो सा युष्माक
ं उपरि ईश्विस्य क्रोधं आगच्छन्तं दृष्ट्वा
अवदत्, हे नसयोि-िगिस्य निवसन्तः , शृणुत, पिमेश् विः
मम उपरि महत् शोक
ं क
ृ तवाि्।
10 अहं मम पुत्रकन्याणां बन्धिं दृष्टवाि्, यत् अिानदिा
तेर्षां उपरि आियत्।
11 अहं ताि् आििेि पोनर्षतवाि्; नकन्तु रुदि् शोक
े ि च
ताि् प्रेनर्षतवाि्।
12 मम सन्तािािां पापािां कािणात् निजयिं नवधवा बहूिां
परित्यक्ं मनय कनश्चत् ि आिियतु। यतः ते पिमेश् विस्
य नियमात् नविक्ाः ।
13 ते तस्य नियमाि् ि जािल्कन्त स्म, तस्य आज्ञामागायि् ि
चिल्कन्त स्म, तस्य धानमयकतायां अिुशासिमागायि् ि पदानत
स्म।
14 नसयोिपरिसिनिवानसिः आगत्य मम पुत्रकन्याणां
बन्धिं स्मिन्तु, यत् अिानदिा तेर्षां उपरि आिनयतम्।
15 यतः सः दूितः तेर्षां उपरि एक
ं िाष्टरं, निलयज्जं,
पिकीभार्षां च आियत्, यत् वृद्धं ि आदिं किोनत, बालक
ं
ि दयां किोनत।
16 एते नवधवायाः नप्रयाः सन्तािाि् अपहृत्य कन्याहीिां
एकाकी निजयितां त्यक्वन्तः ।
17 नकन्तु अहं भवतः नक
ं साहाय्यं कतुुं शक्नोनम?
18 यतो युष्माक
ं उपरि एतानि नवपत्तयः आियत्, सः
युष्माि् शत्रुहस्तात् मोचनयष्यनत।
19 हे मम सन्तािाः गच्छन्तु, अहं निजयिः अवनशष्टः अल्कस्म।
20 अहं शाल्कन्तवस्त्रं नवहाय मम प्रार्यिायाः बोिवस्त्रं
धाियानम, अहं स्वनदिेर्षु अिन्तं प्रनत आह्वािं करिष्यानम।
21 हे मम बालकाः प्रसन्ाः भवन्तु, भगवन्तं आह्वयन्तु, सः
युष्माि् शत्रुणां सामर्थ्ायत् हस्तात् च मोचनयष्यनत।
22 यतः मम आशा अिन्तकाले अल्कस्त यत् सः युष्माि्
उद्धािनयष्यनत। पनवत्रात् च मम आििः आगतः , यतः
अनचिेण अस्माक
ं अिन्तत्रातािात् युष्माक
ं प्रनत
आगनमष्यनत।
23 अहं युष्माि् शोक
ं िोदिं च क
ृ त्वा बनहः प्रेनर्षतवाि्,
नकन्तु पिमेश्विः युष्माि् पुिः अिन्तकालं यावत् आििेि
आििेि च मम समीपं दास्यनत।
24 यर्ा इदािीं नसयोििगिस्य प्रनतवेनशिः भवतः बन्धिं
दृष्टवन्तः , तर्ैव ते शीघ्रमेव अस्माक
ं पिमेश्विात् भवतः
मोक्षं द्रक्ष्यल्कन्त यत् भवतः उपरि महता मनहमािेि
अिन्तकाल्कन्तिा च आगनमष्यनत।
25 हे सन्तािाः , पिमेश्‍
विात् युष्माक
ं उपरि यः क्रोधः
आगतवाि्, तत् धैययपूवयक
ं भोगयतु, यतः तव शत्रुः त्वां
उत्पीनडतवाि्; नकन्तु शीघ्रमेव तस्य नविाशं दृष्ट्वा तस्य
कण्ठं पदानत।
26 मम सुक
ु मािाः रूक्षमागुं गताः , शत्रुनभः गृहीताः मेर्षः
इव अपहृताः ।
27 हे मम सन्तािाः सान्त्विाः भूत्वा पिमेश् विं प्रार्ययन्तु,
यतः युर्ष् माि् यस् य एतानि युर्ष् माक
ं उपरि आियत्,
तस्य स्मृतौ भनवष्यर्।
28 यर्ा युष्माक
ं मिः पिमेश्‍
विात् नवभ्रष्टः आसीत्, तर्ैव
प्रत्यागत्य तं दशगुणानधक
ं अिेष्ट्िुम्।
29 यतो युष्माक
ं प्रनत एतानि नवपत्तयः आियत्, सः
युष्माक
ं मोक्षेण सह अिन्ताििं जिनयष्यनत।
30 हे यरुशलेम, सभावं क
ु रु, यतः यः त्वां तत् िाम
दत्तवाि् सः त्वां सान्त्वनयष्यनत।
31 ये त्वां पीडयल्कन्त स्म, तव पतिेि हर्षययल्कन्त स्म, ते
क
ृ पणाः सल्कन्त।
32 तव सन्तािाः यानि िगिानण सेवन्ते स्म, तानि क
ृ पणानि
सल्कन्त, या तव पुत्राि् प्रनतगृहीतवती सा क
ृ पणाः ।
33 यर्ा सा तव नविाशेि आिल्कितवती, तव पतिेि च
प्रसन्ा अभवत्, तर्ैव सा स्वस्य नविाशस्य नवर्षये दुः ल्किता
भनवष्यनत।
34 अहं तस्याः बहुजिस्य आििं हरिष्यानम, तस्याः
अनभमािः शोकरूपेण परिणमनत।
35 अिन्तकालात् तस्याः उपरि अनिः आगनमष्यनत, यः
सहिार्यम् आकांक्षनत। नपशाचािां च सा महतीं कालं
भनवष्यनत।
36 हे यरुशलेम, पूवयनदनश भवतः परितः पश्य, पिमेश्विात्
भवतः क
ृ ते यः आििः आगच्छनत।
37 पश्य, तव पुत्राः आगच्छल्कन्त, ये त्वया प्रेनर्षताः , ते
पनवत्रस्य वचिेि पूवयतः पनश्चमं यावत् समागताः ,
पिमेश्विस्य मनहमायां आिल्किताः आगच्छल्कन्त।
अध्याय 5
1 हे यरुशलेम, शोक-क्लेश-वस्त्रं परिधाय, पिमेश् विात्
यत् मनहमा प्राप् यते, तस्य शोभिं सदा-सदा धािय।
2 पिमेश् विस् य धानमयकतायाः नद्वगुणं वस्त्रं भवतः परितः
नक्षपतु। तव नशिनस अिन्तस्य मनहमा मुक
ु िं स्र्ापयतु।
3 यतः पिमेश् विः स् वगायधः सवेर्षु देशेर्षु तव तेजः
प्रदशयनयष्यनत।
4 यतः तव िाम सदा पिमेश् विेण धमयशाल्कन्तः , पिमेश्
विस् य आिाधिायाः मनहमा च उच्यते।
5 हे यरुशलेम, उनत्तष्ठ, उच्चैः ल्कस्र्त्वा पूवयनदनश पश्य, तव
बालकाः पनवत्रस्य वचिेि पनश्चमतः पूवयनदनश समागताः ,
पिमेश्विस्य स्मिणेि आिल्किताः ।
6 यतः ते पदानतनभः त्वां त्यक्त्वा स्वशत्रुनभः दूिं गतवन्तः ,
नकन्तु पिमेश्विः ताि् िाज्यस्य सन्तािाः इव मनहमािेि
उच्चैः भवतः समीपं ियनत।
7 यतः पिमेश् विः नियुक
् तवाि् यत्, प्रत् येक उच्‍
च-
पवयतानि, दीघय-दीघय-तिानि च पानततानि, उपत्यकानि च
पूरितानि भवेयुः , येि भूनमं समं किणीयाः , येि इस्राएलः
पिमेश् विस् य मनहम् यस् य अशक
् नततः गनमर्ष् यनत।
8 अनप च पिमेश् विस् य आज्ञािुसािं काििानि,
सुगल्कन्धतानि वृक्षानण च इस्राएलं आच्छादनयष्यल्कन्त।
9 यतः पिमेश् विः इस्राएलस् य मनहमाप्रकाशे हर्षेण
िेष्यनत, तस् य दयाया धानमयकता च।

More Related Content

Similar to Sanskrit - Book of Baruch.pdf

Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
Filipino Tracts and Literature Society Inc.
 
SANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdfSANSKRIT - JUDE.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdfSanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdfSanskrit - Obadiah.pdf
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - Testament of Dan.pdf
Sanskrit  - Testament of Dan.pdfSanskrit  - Testament of Dan.pdf
Sanskrit - Testament of Dan.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdfSanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Filipino Tracts and Literature Society Inc.
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
Sushant Sah
 
Sanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdfSanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdfSanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdf
Filipino Tracts and Literature Society Inc.
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
वेङ्कटलक्ष्मीनारायणः भुवनगिरि
 
Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdfSanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdf
Filipino Tracts and Literature Society Inc.
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
KVS
 
Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 

Similar to Sanskrit - Book of Baruch.pdf (20)

Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
 
SANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdfSANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdf
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
 
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdfSanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
Sanskrit - The Epistle of Paul the Apostle to the Laodiceans.pdf
 
Sanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdfSanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdf
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
 
Sanskrit - Testament of Dan.pdf
Sanskrit  - Testament of Dan.pdfSanskrit  - Testament of Dan.pdf
Sanskrit - Testament of Dan.pdf
 
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdfSanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
 
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
Sanskrit - The Gospel of Nicodemus formerly called The Acts of Pontius Pilate...
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Sanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdfSanskrit - First Esdras.pdf
Sanskrit - First Esdras.pdf
 
Sanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdfSanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Poverty.pdf
 
Sanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdfSanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 

More from Filipino Tracts and Literature Society Inc.

Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Filipino Tracts and Literature Society Inc.
 
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdfBasque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdfBambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdfTahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Filipino Tracts and Literature Society Inc.
 
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdfAzerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdfAymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdfEnglish - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdf
Filipino Tracts and Literature Society Inc.
 
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdfAssamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Filipino Tracts and Literature Society Inc.
 
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdfArmenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdfEnglish - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdf
Filipino Tracts and Literature Society Inc.
 
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdfArabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Filipino Tracts and Literature Society Inc.
 
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Sesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Amharic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Amharic - The Story of Ahikar the Grand Vizier of Assyria.pdfAmharic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Amharic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Albanian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Albanian - The Story of Ahikar the Grand Vizier of Assyria.pdfAlbanian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Albanian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of Ruth - King James Bible.pdf
English - The Book of Ruth - King James Bible.pdfEnglish - The Book of Ruth - King James Bible.pdf
English - The Book of Ruth - King James Bible.pdf
Filipino Tracts and Literature Society Inc.
 

More from Filipino Tracts and Literature Society Inc. (20)

Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
 
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdfBasque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdfBambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdfTahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
 
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdfAzerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdfAymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdfEnglish - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdf
 
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdfAssamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
 
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdfArmenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdfEnglish - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdf
 
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdfArabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
 
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Sesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sesotho Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Amharic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Amharic - The Story of Ahikar the Grand Vizier of Assyria.pdfAmharic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Amharic - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Albanian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Albanian - The Story of Ahikar the Grand Vizier of Assyria.pdfAlbanian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Albanian - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of Ruth - King James Bible.pdf
English - The Book of Ruth - King James Bible.pdfEnglish - The Book of Ruth - King James Bible.pdf
English - The Book of Ruth - King James Bible.pdf
 

Sanskrit - Book of Baruch.pdf

  • 1.
  • 2. अध्याय 1 1 एतानि पुस्तकस्य वचिानि यत् बरुकः िेरियासपुत्रः , मानसयासपुत्रः , सेदेनकयासपुत्रः , असनदयासपुत्रः , क े ल्कियासपुत्रः , बानबलोिे नलल्कितवाि्। 2 पञ्चमे वर्षे सप्तमे नदिे च यदा कल्दीयाः यरुशलेमम् आदाय अनििा दग्धवन्तः । 3 बारुकः यहूदािाजस्य योआकीमपुत्रस्य यकोनियासस्य श्रवणे, पुस्तक ं श्रोतुं आगतािां सवेर्षां जिािां कणेर्षु च अस्य पुस्तकस्य वचिं पनितवाि्। 4 आययजिािाम्, िाज्ञः पुत्राणां च श्रवणे, वृद्धािां, सवेर्षां जिािां च श्रवणे, अधमतः उच्चतमपययन्तं, सुदिद्ाः समीपे बानबलोिे निवसतां सवेर्षां अनप। 5 ततः ते िोनदतवन्तः , उपवासं क ु वयन्तः , भगवतः पुितः प्रार्ययल्कन्त स्म। 6 ते प्रत्येकस्य सामर्थ्ायिुसािं धिसङ्ग् रहं क ृ तवन्तः । 7 तेि यरुशलेमिगिं प्रनत सलोमपुत्रस्य क े ल्कियासपुत्रस्य महायाजकस्य योआनचमस्य, याजकािाम्, यरुशलेमिगिे तस्य सह दृश्यमािािां सवेर्षां जिािां क ृ ते प्रेनर्षतम्। 8 तल्कस्मि् एव काले यदा सः भगवतः गृहस्य पात्रानण, ये मल्कििात् बनहः िीतानि, तानि यहूदादेशे प्रत्यागन्तुं, नसविमासस्य दशमनदिे, िजतपात्रानण, ये सेदेनकयसः योनशयासस्य पुत्रः जादािाजः क ृ तवाि् आसीत्, 9 तदिन्तिं बेनबलोििाजा िबूकोदोिोसोिः यरूशलेमतः यकोनियां, िाजपुत्राि्, बद्धाि्, वीिाि्, देशस्य जिाि् च यरुशलेमतः िीत्वा बेनबलोििगिं िीतवाि्। 10 ते अवदि्, पश्यत, वयं युष्माि् होमबनलदािं पापबनलं धूपं च क्रीत्वा मन्ां सज्जीक ृ त्य अस्माक ं पिमेश् विस् य वेदीयाम् अपयनयतुं धिं प्रेनर्षतवन्तः । 11 बेनबलोििाजस्य िबूचोदोिोसोिस्य प्राणाय तस्य पुत्रस्य बाल्थासिस्य च प्राणाय प्रार्ययन्तु, येि तेर्षां नदवसाः पृनर्व्ां स्वगयस्य नदवसाः इव स्युः । 12 प्रभुः अस्माि् बलं दास्यनत, अस्माक ं िेत्रानण च लघु करिष्यनत, ततः वयं बेनबलोििाजस्य िबूकोदोिोसोिस्य छायायां तस्य पुत्रस्य बाल्थासिस्य च छायायां जीनवष्यामः , तेर्षां बहुनदिानि सेनवष्यामः , तेर्षां दृष्टौ अिुरहं प्राप्नुमः . 13 अस्माक ं क ृ ते अनप अस्माक ं पिमेश् विं प्रार्ययन्तु, यतः वयं प्रभुः पिमेश् विस् य नवरुद्धं पापं क ृ तवन्तः । अद्पययन्तं च भगवतः क्रोधः तस्य क्रोधः च अस्मात् ि निवतयते। 14 पिमेश् विस् य गृहे पवेर्षु नदिेर्षु च स्वीकािं कतुयम् अस्मानभः युर्ष् माक ं समीपं प्रेनर्षतम् एतत् पुस्तक ं यूयं पनिष्यल्कन्त। 15 यूयं वक्ष्यर्, ‘अस्माक ं पिमेश् विस् य पिमेश् विस् य धमयः अस् नत, अस् माक ं तु यहूदायास् य यरुशलेमनिवानसिां च मुिस् य भ्रमः अद्त्वे भनवर्ष् यनत। 16 अस्माक ं िाजाभ्ां, अस्माकम् िाजपुत्रेभ्ः , अस्माक ं याजक े भ्ः , अस्माक ं भनवष्यद्वानदभ्ः , अस्माक ं पूवयजेभ्ः च। 17 वयं भगवतः सम्मुिे पापं क ृ तवन्तः । 18 अस्माक ं पिमेश् विस् य आज्ञां प्रस् य आज्ञां चरितुं अस् माक ं पिमेश् विस् य वाणीं ि शृण् तः । 19 यस्मात् नदिेि प्रभुिा अस्माक ं पूवयजाि् नमस्रदेशात् बनहः आियत्, ततः अद्पययन्तं वयं भगवतः पिमेश् विस्य आज्ञां ि क ु वयन्तः , तस्य वाणीं ि श्रुत्वा प्रमादं क ृ तवन्तः । 20 अतः अस्माक ं नपतृभ्ः नमस्रदेशात् बनहः आियमाणे समये प्रभुः स्वसेवक े ि मूशेि यत् शापं दत्तवाि्, तत् अस्माि् दुग्धमधुप्रवाहं भूनमं दातुं शपं च अस्मासु लसत् अस्य नदवसस्य दशयिार्यम् अल्कस्त। 21 तर्ानप वयं भगवतः पिमेश् विस् य वाणीं ि शृणोमः , यर्ा सः अस् माक ं समीपं प्रेनर्षतािां भनवष्यद्वानदिां सवेर्षां वचिं ि शृणोमः । 22 नकन्तु प्रत्येक ं मिुष्यः स्वस्य दुष्टहृदयस्य कल्पिां अिुसृत्य पिदेशीयदेवतािां सेवां कतुुं, अस्माक ं पिमेश्विस्य प्रभुिा दृष्टौ दुष्क ृ तं कतुुं च प्रवृत्तः । अध्याय 2 1 अतः पिमेश् विः अस् माक ं , अस् माक ं इस्राएलस्य न्यायाधीशािां, अस् माक ं िाजि्, अस् माक ं िाजपुत्राणां, इस्राएल-यहूदा-पुरुर्षाणां च नवरुद्धं यत् वचिं क ृ तवाि्, तत् शुभं क ृ तवाि्। 2 अस्मासु महतीः नवपत्तयः आिेतुम्, यर्ा यरुशलेमिगिे यर्ा मूसाया नियमे नलल्कितम्, तर्ैव सम्पूणयस्वगयस्य अधः कदानप ि घनितम्। 3 यत् पुरुर्षः स्वपुत्रस्य मांसं स्वकन्यायाः मांसं च भक्षयेत्। 4 अस्माक ं परितः सर्व्वेर्षु िाज्येर्षु वशीक ृ त्य सर्व्वेर्षु जिासु यत्र भगवता ताि् नवकीणुं क ृ तं तत्र निििीयं नविाशं च कतुुं सः ताि् प्रदत्तवाि्। 5 एवं वयं पिमेश् विस् य पिमेश् विस् य नवरुद्धं पापं क ृ तवन्तः , तस्य वाणीं ि आज्ञानपताः इनत कािणतः वयं अधः पानतताः , ि च उन्ताः अभवम। 6 अस्माक ं पिमेश् विस् य पिमेश् विस् य धम्य यम् अस् नत, अस् माक ं नपतिौ च अद् यर्ा दृश्यते तर्ा लज्जा प्रकियनत। 7 यतो भगवता अस्माकम् उपरि उक्ाः सवेऽनप व्ानधः अस्माक ं उपरि आगताः 8 तर्ानप वयं भगवतः समक्षं ि प्रानर्यतवन्तः यत् वयं प्रत्येकस्य दुष्टहृदयस्य कल्पिाभ्ः नवमुिाः भवेम। 9 अतः पिमेश् विः अस् माक ं दुर्ष् िं िक्षनत, प्रभुः अस् माक ं उपरि तत् आियत्, यतः प्रभुः अस्माि् आज्ञानपतेर्षु सवेर्षु कायेर्षु धानमयकः अल्कस्त। 10 तर्ानप वयं तस्य वाणीं ि शृणोमः यत् भगवतः अस्माक ं पुितः स्र्ानपतािां आज्ञािुसािं चरितुं।
  • 3. 11 हे इस्राएलस्य पिमेश्‍ वि, यः प्रबलहस्तेि, उच्चबाहुिा, नचह्ैः , आश्चययः , महता सामर्थ्ेि च नमस्रदेशात् स्वजिं बनहः आियनस, िाम च प्राप्तवाि्। यर्ा अद् दृश्यते। 12 हे अस्माक ं पिमेश्वि, वयं पापं क ृ तवन्तः , अधमुं क ृ तवन्तः , तव सवेर्षु नियमेर्षु अधमुं क ृ तवन्तः । 13 तव क्रोधः अस्मात् निवतययतु, यतो त्वया अस्माि् नवकीणुं क ृ तं तत्र वयं कनतचि एव अवनशष्टाः । 14 हे प्रभो अस्माक ं प्रार्यिां याचिां च शृणुत, स्वकािणात् अस्माि् मोचय, ये अस्माि् दूिं क ृ तवन्तः तेर्षां दृष्टौ अस्माि् अिुरहं क ु रु। 15 सर्व्वयपृनर्व्ाः ज्ञास्यल्कन्त यत् त्वं अस्माक ं पिमेश् विः अस् नत, यतः इस्राएलः तस्य वंशजः च तव िाम्ना आहूताः सल्कन्त। 16 हे भगवि्, तव पनवत्रगृहात् अधः पश्य, अस्माि् नवचािय, हे भगवि्, अस्माि् श्रोतुं कणुं िमस्क ृ त्य। 17 िेत्रानण उद् घाट्य पश्य; ये मृताः नचतासु सल्कन्त, तेर्षां शिीिात् प्राणाः अपहृताः , ते भगवतः स्तुनतं ि धमुं ि दास्यल्कन्त। 18 पिन्‍ तु यः प्रत्‍ याक्‍ तः , यः प्रल्क‍‍ णतः दुबयलः च गच्छनत, क्षीणिेत्राः , क्षुधातायः प्राणाः , ते त्वां स्तुनतं धमुं च प्रभो दास्यल्कन्त। 19 अतः वयं प्रभो अस्माक ं पिमेश्‍ वि, अस्माक ं नपतृणां िाजािां च धानमयकतायाः क ृ ते भवतः समक्षं नवियशीलं याचिां ि क ु मयः । 20 त्वया अस्माक ं उपरि तव क्रोधः क्रोधः च प्रेनर्षतः , यर्ा त्वं तव दासैः भनवष्यद्वानदनभः उक्वाि्। 21 प्रभुः एवं वदनत, “बानबलोििाजस्य सेवां कतुुं स्कन्धौ प्रणमयन्तु। 22 नकन्तु यनद यूयं बानबलोििाजस्य सेवां कतुुं भगवतः वाणीं ि श्रोष्यल्कन्त। 23 अहं यहूदािगिेभ्ः बनहः यरुशलेमदेशात् च हर्षयस्य वाणीं, आििस्य वाणीं, विस्य वधूस्य च वाणीं निवतयनयष्यानम, सवयदेशः निजयिः भनवष्यनत निवानसिः । 24 नकन्तु वयं तव वाणीं बानबलोििाजस्य सेवां कतुुं ि शृणोमः , अतः भवता तव सेवक ै ः भनवष्यद्वानदनभः यत् वचिं उक्ं तत् भवता क ृ तं यत् अस्माक ं िाजािां अस्र्ीिाम् अस्माक ं नपतृणां अस्र्ीिाश्च भवेयुः तेर्षां स्र्ािात् बनहः गृहीताः भवेयुः । 25 पश्यत, ते नदवसस्य तापे, िात्रौ नहमस्य च क ृ ते बनहः नक्षप्ताः , दुनभयक्षेण, िड्गेि, व्ानधिा च महता दुः िेि मृताः । 26 इस्राएलवंशस्य यहूदावंशस्य च दुष्टतायाः कािणात् त्वया भवल्कभः गृहं यर्ा अद् दृश्यते तर्ा नवध्वस्तं क ृ तम्। 27 हे अस्माक ं पिमेश्‍ वि, त्वया सर्व्वयसभावेि, तव महती दयायाः अिुसन्धािेि च अस्मानभः सह व्वहािः क ृ तः । 28 यर्ा त्वया तव सेवक े ि मूसाद्वािा उक्ं यल्कस्मि् नदिे त्वं तस्मै इस्राएलसन्तनतर्षु व्वस्र्ां नलल्कितुं आज्ञापयनस। 29 यनद यूयं मम वाणीं ि श्रोष्यल्कन्त, तनहय अवश्यमेव अयं बहुजिः िाष्टरेर्षु अल्पसंख्यायां परिणमनत, यत्र अहं ताि् नवकीणुं करिष्यानम। 30 अहं जािानम यत् ते मां ि शृण्वल्कन्त, यतः एर्षः किोिकण्ठः जिः अल्कस्त, नकन्तु तेर्षां बन्धिदेशे ते स्वस्मिणं करिष्यल्कन्त। 31 अहं तेर्षां पिमेश्विः प्रभुः इनत ज्ञास्यनत, यतः अहं तेभ्ः श्रोतुं हृदयं कणुं च दास्यानम। 32 ते मां बन्धिदेशे स्तुवल्कन्त, मम िाम च नचन्तनयष्यल्कन्त। 33 तेर्षां किोिकण्ठात् दुष्क ृ तेभ्ः च प्रत्यागच्छन्तु, यतः ते स्वनपतृणां मागुं स्मरिष्यल्कन्त ये भगवतः समक्षं पापं क ृ तवन्तः । 34 अहं ताि् पुिः तल्कस्मि् देशे आिनयष्यानम यत् मया तेर्षां नपतृभ्ः अब्राहम-इसहाक-याक ू बयोः शपर्ेि प्रनतज्ञातं, ते च तस्य स्वामी भनवष्यल्कन्त, अहं ताि् वधयनयष्यानम, तेर्षां क्षयः ि भनवष्यनत. 35 अहं तेर्षां सह तेर्षां पिमेश् विः भनवतुम् अिन्तं सल्कन्धं करिर्ष् यानम, ते च मम प्रजाः भनवष्यल्कन्त, अहं च मम इस्राएल-जिं मया दत्तदेशात् पुिः ि निष्कासनयष्यानम। अध्याय 3 1 हे सवयशल्कक्माि् प्रभो, इस्राएलस्य पिमेश् वि, दुः ल्कितः आत्मा त्वां क्रिनत। 2 शृणु भगवि् दयां क ु रु; यतः त्वं दयालुः अनस, अस्माि् प्रनत दयां क ु रु यतः वयं तव पुितः पापं क ृ तवन्तः । 3 त्वं नह सदा स्र्ास्यनस, वयं च सवयर्ा नविश्यामः । 4 हे सवयशल्कक्माि्, हे इस्राएलस्य पिमेश्वि, मृतािां इस्राएलीयािां तेर्षां सन्तािािां च प्रार्यिां शृणु, ये भवतः पुितः पापं क ृ तवन्तः , तेर्षां पिमेश्विस्य वाणीं ि श्रुतवन्तः , यतो नह एताः व्ानधः अस्माि् लसनत . 5 अस्माक ं पूवयजािां अधमुं मा स्मययताम्, नकन्तु इदािीं तव सामर्थ्ुं तव िाम च नचन्तय। 6 त्वं नह प्रभुः अस्माक ं पिमेश्विः , त्वां प्रभो, वयं स्तुनवष्यामः । 7 अत एव त्वया अस्माक ं हृदयेर्षु भयं स्र्ानपतं यत् वयं तव िाम आह्वयेम, बन्धिे त्वां स्तुवामः , यतः वयं भवतः पुितः पापं क ृ तवन्तः पूवयजािां सवायि् अधमायि् स्मिणं क ृ तवन्तः । 8 पश्य, वयम् अद् अनप अस्माक ं बन्धिे स्मः , यत्र त्वया अस्माि् नवकीणुं क ृ तम्, अपमािार्ुं शापार्ुं च, अस्माक ं पूवयजािां सवेर्षां अधमायिाम् अिुसािं, ये अस्माक ं पिमेश्विात् पिमेश् विात् नविक्ाः । 9 हे इस्राएल, जीविस्य आज्ञां शृणु, प्रज्ञां ज्ञातुं श्रोत। 10 कर्ं इस्राएलः स्वशत्रुदेशे अनस, पिदेशे वृद्धः अनस, मृतैः सह दूनर्षतः अनस। 11 यत् त्वं नचताम् अवतिन्तैः सह गनणतः अनस? 12 त्वं प्रज्ञास्रोतः त्यक्वाि्।
  • 4. 13 यतो यनद त्वं पिमेश् विस् य मागेण चिनस , तनहय त्वं शाल्कन्तपूवयक ं सदा वनसतुं शक्नोनर्ष। 14 ज्ञातव्ं क ु त्र प्रज्ञा क ु त्र बलं क ु त्र बोधः ; यर्ा त्वं ज्ञास्यनस क ु त्र नदवसदीघयता, आयुः , क ु त्र िेत्रप्रकाशः , शाल्कन्तः च। 15 तस्याः स्र्ािं क े ि ज्ञातम्? तस्याः निनधर्षु कः आगतः ? 16 पृनर्व्ां पशूिां शासिं क ु वयन्तः क ु त्र जातः । 17 ये वायुपनक्षनभः सह क्रीडल्कन्त स्म, ये च िजतं सुवणुं च सञ्चयल्कन्त स्म, येर्षु मिुष्याः नवश्वसल्कन्त, तेर्षां लाभस्य अन्त्यं ि क ृ तवन्तः ? 18 ये िजतकायुं क ु वयल्कन्त स्म, सावधािाः च आसि्, तेर्षां कायायनण अनववेचिीयानि। 19 ते अन्तधायिं क ृ त्वा नचताम् अवतिल्कन्त, अन्ये च तेर्षां स्र्ािे उपरि आगच्छल्कन्त। 20 युवकाः प्रकाशं दृष्ट्वा पृनर्व्ां निवसल्कन्त, नकन्तु ज्ञािमागुं ि ज्ञातवन्तः । 21 ि च तद्मागायि् अवगता, ि च धाियल्कन्त स्म, तेर्षां बालकाः तस्मात् मागायत् दूिं आसि्। 22 चिाििगिे ि श्रुतं, र्ेमिे च ि दृष्टम्। 23 पृनर्व्ां प्रज्ञां अल्किष्यमाणाः अगािेिाः , मेििस्य र्ेमिस्य च वनणक ् , दन्तकर्ालेिकाः , अबोध अिेर्षकाः च। एतेर्षु कश्चि अनप प्रज्ञामागुं ि ज्ञातवाि्, तस्याः मागुं वा ि स्मिनत। 24 हे इस्राएल, ईश्विस्य गृहं नकयत् महत् अल्कस्त! तस्य च स्वानमत्वस्र्ािं नकयत् नवशालम् अल्कस्त! 25 महाि्, तस्य अन्तः िाल्कस्त; उच्चं, अप्रमेयम् च । 26 आदौ प्रख्याताः नदग्गजाः आसि्, ये एतावन्तः कदम्ाः , एतावन्तः युद्धे निपुणाः च आसि्। 27 ताि् प्रभुः ि नचिोनत स्म, ज्ञािमागुं च ि दत्तवाि्। 28 नकन्तु तेर्षां बुल्कद्धः िासीत् इनत कािणतः तेर्षां नविाशः अभवत्, स्वमूियतायाः कािणात् तेर्षां नविाशः अभवत्। 29 कः स्वगुं गत्वा तां गृहीत्वा मेघाद् अवतारितवाि्? 30 कः समुद्रं अनतक्रम्य तां प्राप्य शुद्धसुवणायर्ुं तां आिनयष्यनत? 31 ि कनश्चत् तस्याः मागुं जािानत, तस्याः मागुं ि नचन्तयनत। 32 नकन्तु यः सर्व्वुं जािानत सः तां जािानत स्वबुद्ध्या च तां लब्धवाि्। 33 यः प्रकाशं प्रेर्षयनत, तत् च गच्छनत, सः पुिः तत् आह्वयनत, तत् च भयेि तस्य आज्ञापालिं किोनत। 34 तेर्षां प्रहिणेर्षु तािकाः प्रकाशन्ते स्म, आिल्किताः च अभवि्, यदा सः ताि् आह्वयनत तदा ते वदल्कन्त, “अत्र वयम्” इनत। तर्ा ते हर्षेण ताि् निमायतािं प्रकाशं प्रदशययल्कन्त स्म। 35 एर्षः अस्माक ं पिमेश्विः , तस्य तुल्यः अन्यः कोऽनप ि गण्यते 36 सः सर्व्वुं ज्ञािमागुं ज्ञात्वा स्वदासाय याक ू बाय स्वनप्रयाय इस्राएलाय च दत्तवाि्। 37 तदिन्तिं सः पृनर्व्ां प्रदश्यय मिुष्यैः सह वातायलापं क ृ तवाि्। अध्याय 4 1 एतत् पिमेश् विस् य आज्ञारन्थः , नियमः च यः अिन्तकालं यावत् स्र्ास्यनत। ये तु तत् त्यजल्कन्त ते नियन्ते। 2 हे याक ू ब त्वां व्ावृत्त्य तत् गृहाण, तस्य प्रकाशस्य सम्मुिं चि, येि त्वं प्रकानशतः भवनस। 3 पिेर्षां गौिवं मा ददातु, ि च पिदेशाय तव लाभप्रदानि वस्तूनि ददातु। 4 हे इस्राएल, वयं सुल्कििः स्मः यतः पिमेश् विस् य नप्रयं वस्तूनि अस् माक ं ज्ञायन्ते। 5 हे मम प्रजाः , इस्राएलस्य स्मिनणकाः , प्रसन्ाः भवन्तु। 6 यूयं िाष्टरेर्षु नवक्रीताः , ि तु युष्माक ं नविाशार्ुं, नकन्तु यूयं पिमेश् विं क्र ु द्धं क ृ तवस् तु शत्रुभ् यः समनपयताः । 7 यतो यूयं युष्माक ं सृनष्टं नपशाचािां क ृ ते बनलदािं क ृ त्वा क्र ु द्धवन्तः , ि तु ईश्विस्य क ृ ते। 8 युष्माक ं पालिं क ृ त्वा अिन्तपिमेश्‍ विं नवस्मृतवाि्। यरुशलेमं युष्माि् पोर्षयनत स्म, तत् यूयं दुः ल्कितवन्तः । 9 यतो सा युष्माक ं उपरि ईश्विस्य क्रोधं आगच्छन्तं दृष्ट्वा अवदत्, हे नसयोि-िगिस्य निवसन्तः , शृणुत, पिमेश् विः मम उपरि महत् शोक ं क ृ तवाि्। 10 अहं मम पुत्रकन्याणां बन्धिं दृष्टवाि्, यत् अिानदिा तेर्षां उपरि आियत्। 11 अहं ताि् आििेि पोनर्षतवाि्; नकन्तु रुदि् शोक े ि च ताि् प्रेनर्षतवाि्। 12 मम सन्तािािां पापािां कािणात् निजयिं नवधवा बहूिां परित्यक्ं मनय कनश्चत् ि आिियतु। यतः ते पिमेश् विस् य नियमात् नविक्ाः । 13 ते तस्य नियमाि् ि जािल्कन्त स्म, तस्य आज्ञामागायि् ि चिल्कन्त स्म, तस्य धानमयकतायां अिुशासिमागायि् ि पदानत स्म। 14 नसयोिपरिसिनिवानसिः आगत्य मम पुत्रकन्याणां बन्धिं स्मिन्तु, यत् अिानदिा तेर्षां उपरि आिनयतम्। 15 यतः सः दूितः तेर्षां उपरि एक ं िाष्टरं, निलयज्जं, पिकीभार्षां च आियत्, यत् वृद्धं ि आदिं किोनत, बालक ं ि दयां किोनत। 16 एते नवधवायाः नप्रयाः सन्तािाि् अपहृत्य कन्याहीिां एकाकी निजयितां त्यक्वन्तः । 17 नकन्तु अहं भवतः नक ं साहाय्यं कतुुं शक्नोनम? 18 यतो युष्माक ं उपरि एतानि नवपत्तयः आियत्, सः युष्माि् शत्रुहस्तात् मोचनयष्यनत। 19 हे मम सन्तािाः गच्छन्तु, अहं निजयिः अवनशष्टः अल्कस्म। 20 अहं शाल्कन्तवस्त्रं नवहाय मम प्रार्यिायाः बोिवस्त्रं धाियानम, अहं स्वनदिेर्षु अिन्तं प्रनत आह्वािं करिष्यानम। 21 हे मम बालकाः प्रसन्ाः भवन्तु, भगवन्तं आह्वयन्तु, सः युष्माि् शत्रुणां सामर्थ्ायत् हस्तात् च मोचनयष्यनत। 22 यतः मम आशा अिन्तकाले अल्कस्त यत् सः युष्माि् उद्धािनयष्यनत। पनवत्रात् च मम आििः आगतः , यतः
  • 5. अनचिेण अस्माक ं अिन्तत्रातािात् युष्माक ं प्रनत आगनमष्यनत। 23 अहं युष्माि् शोक ं िोदिं च क ृ त्वा बनहः प्रेनर्षतवाि्, नकन्तु पिमेश्विः युष्माि् पुिः अिन्तकालं यावत् आििेि आििेि च मम समीपं दास्यनत। 24 यर्ा इदािीं नसयोििगिस्य प्रनतवेनशिः भवतः बन्धिं दृष्टवन्तः , तर्ैव ते शीघ्रमेव अस्माक ं पिमेश्विात् भवतः मोक्षं द्रक्ष्यल्कन्त यत् भवतः उपरि महता मनहमािेि अिन्तकाल्कन्तिा च आगनमष्यनत। 25 हे सन्तािाः , पिमेश्‍ विात् युष्माक ं उपरि यः क्रोधः आगतवाि्, तत् धैययपूवयक ं भोगयतु, यतः तव शत्रुः त्वां उत्पीनडतवाि्; नकन्तु शीघ्रमेव तस्य नविाशं दृष्ट्वा तस्य कण्ठं पदानत। 26 मम सुक ु मािाः रूक्षमागुं गताः , शत्रुनभः गृहीताः मेर्षः इव अपहृताः । 27 हे मम सन्तािाः सान्त्विाः भूत्वा पिमेश् विं प्रार्ययन्तु, यतः युर्ष् माि् यस् य एतानि युर्ष् माक ं उपरि आियत्, तस्य स्मृतौ भनवष्यर्। 28 यर्ा युष्माक ं मिः पिमेश्‍ विात् नवभ्रष्टः आसीत्, तर्ैव प्रत्यागत्य तं दशगुणानधक ं अिेष्ट्िुम्। 29 यतो युष्माक ं प्रनत एतानि नवपत्तयः आियत्, सः युष्माक ं मोक्षेण सह अिन्ताििं जिनयष्यनत। 30 हे यरुशलेम, सभावं क ु रु, यतः यः त्वां तत् िाम दत्तवाि् सः त्वां सान्त्वनयष्यनत। 31 ये त्वां पीडयल्कन्त स्म, तव पतिेि हर्षययल्कन्त स्म, ते क ृ पणाः सल्कन्त। 32 तव सन्तािाः यानि िगिानण सेवन्ते स्म, तानि क ृ पणानि सल्कन्त, या तव पुत्राि् प्रनतगृहीतवती सा क ृ पणाः । 33 यर्ा सा तव नविाशेि आिल्कितवती, तव पतिेि च प्रसन्ा अभवत्, तर्ैव सा स्वस्य नविाशस्य नवर्षये दुः ल्किता भनवष्यनत। 34 अहं तस्याः बहुजिस्य आििं हरिष्यानम, तस्याः अनभमािः शोकरूपेण परिणमनत। 35 अिन्तकालात् तस्याः उपरि अनिः आगनमष्यनत, यः सहिार्यम् आकांक्षनत। नपशाचािां च सा महतीं कालं भनवष्यनत। 36 हे यरुशलेम, पूवयनदनश भवतः परितः पश्य, पिमेश्विात् भवतः क ृ ते यः आििः आगच्छनत। 37 पश्य, तव पुत्राः आगच्छल्कन्त, ये त्वया प्रेनर्षताः , ते पनवत्रस्य वचिेि पूवयतः पनश्चमं यावत् समागताः , पिमेश्विस्य मनहमायां आिल्किताः आगच्छल्कन्त। अध्याय 5 1 हे यरुशलेम, शोक-क्लेश-वस्त्रं परिधाय, पिमेश् विात् यत् मनहमा प्राप् यते, तस्य शोभिं सदा-सदा धािय। 2 पिमेश् विस् य धानमयकतायाः नद्वगुणं वस्त्रं भवतः परितः नक्षपतु। तव नशिनस अिन्तस्य मनहमा मुक ु िं स्र्ापयतु। 3 यतः पिमेश् विः स् वगायधः सवेर्षु देशेर्षु तव तेजः प्रदशयनयष्यनत। 4 यतः तव िाम सदा पिमेश् विेण धमयशाल्कन्तः , पिमेश् विस् य आिाधिायाः मनहमा च उच्यते। 5 हे यरुशलेम, उनत्तष्ठ, उच्चैः ल्कस्र्त्वा पूवयनदनश पश्य, तव बालकाः पनवत्रस्य वचिेि पनश्चमतः पूवयनदनश समागताः , पिमेश्विस्य स्मिणेि आिल्किताः । 6 यतः ते पदानतनभः त्वां त्यक्त्वा स्वशत्रुनभः दूिं गतवन्तः , नकन्तु पिमेश्विः ताि् िाज्यस्य सन्तािाः इव मनहमािेि उच्चैः भवतः समीपं ियनत। 7 यतः पिमेश् विः नियुक ् तवाि् यत्, प्रत् येक उच्‍ च- पवयतानि, दीघय-दीघय-तिानि च पानततानि, उपत्यकानि च पूरितानि भवेयुः , येि भूनमं समं किणीयाः , येि इस्राएलः पिमेश् विस् य मनहम् यस् य अशक ् नततः गनमर्ष् यनत। 8 अनप च पिमेश् विस् य आज्ञािुसािं काििानि, सुगल्कन्धतानि वृक्षानण च इस्राएलं आच्छादनयष्यल्कन्त। 9 यतः पिमेश् विः इस्राएलस् य मनहमाप्रकाशे हर्षेण िेष्यनत, तस् य दयाया धानमयकता च।