SlideShare a Scribd company logo
अध्याय 1
याक
ू बस्य राहेलस्य च एकादशः पुत्रः योसेफः सुन्दरः प्रियः च।
प्रिस्रदेशस्य िलोभनकाररणीप्रिरुद्धं तस्य संघर्षः ।
१ योसेफस्य प्रनयिस्य िप्रतप्रलप्रपः ।
2 िृत्यिे सप्रत सः स्वपुत्रान् भ्रातृन् च आहूय तान् अिदत् ,--
3 िि भ्रातरः िि सन्तानाः च इस्राएलस्य प्रियः योसेफस्य िचनं
शृणुत। प्रपतरं श्रोत पुत्राः |
4 अहं िि जीिने ईर्ष्ाषिृत्युं च दृष्टिान्, तथाप्रप अहं न भ्रष्टः , प्रकन्तु
भगितः सत्ये--सत्यं धाररतिान्।
5 एते िि भ्रातरः िां द्वेष्टिन्तः , प्रकन्तु िभुः िां िेम्णा पश्यप्रत स्म।
6 ते िां िधं कतुषि् इच्छन्तन्त स्म, प्रकन्तु िि प्रपतृणां परिेश्वरः िां
रक्षप्रत स्म।
7 ते िां गते अितररतिन्तः , परिेश्वरः िां पुनः उत्थाप्रपतिान्।
8 अहं दासत्वेन प्रिक्रीतिान्, सिेश्वरः िां िुक्तिान्।
9 अहं बद्धः अभिि्, तस्य दृढहस्तः िां साहाय्यं क
ृ तिान्।
10 अहं क्षुधातोऽभिि्, िभुः स्वयि् िां पोप्रर्तिान्।
11 अहं एकः एि आसि्, ईश्वरः िां सान्तवत्वतिान्।
12 अहं व्याप्रधतः आसि्, भगिता िां दशषनात्।
13 अहं कारागारे आसि्, िि परिेश्वरः िप्रय अनुग्रहं क
ृ तिान्;
14 बन्धनेर्ु सः िां िुक्तिान्;
15 प्रनन्तन्दतिान्, सः िि कारणं याप्रचतिान्;
16 प्रिस्रीयः कटुतया उक्तः , सः िां िोप्रचतिान्;
17 िि सहदासः ईर्ष्ाषि् अकरोत्, सः िां च उन्तच्छ
ि तिान्।
18 अयं फारोििुखः सेनापप्रतः स्वगृहं िप्रय सिप्रपषतिान्।
19 अहं प्रनलषज्जया न्तिया सह युद्धं क
ृ तिान्, तया सह अप्रतक्रिणं
कतुुं िां आग्रहं क
ृ तिान्। प्रकन्तु िि प्रपतुः इस्राएलस्य परिेश्वरः
िां िज्वप्रलतज्वालातः िोप्रचतिान्।
20 अहं कारागारे प्रनप्रक्षप्तः , ताप्रितः , उपहासः च अभिि्। प्रकन्तु
कारागारपालस्य दृष्टौ भगिता दयां िाप्तुं िि अनुिप्रतः दत्ता।
21 यतः िभुः स्वभयान् न त्यजप्रत, न अन्धकारे, न बन्धने, न
क्लेशेर्ु, न आिश्यकतासु।
22 यतः ईश्वरः िनुर्ष्ित् लन्तज्जतः न भिप्रत, िनुर्ष्पुत्रित् न भीतः ,
पृप्रथव्यां जप्रनतः इि दुबषलः भयभीतः िा न भिप्रत।
23 प्रकन्तु तेर्ु सिेर्ु प्रिर्येर्ु सः रक्षणं करोप्रत, प्रिप्रिधरूपेण च
सावत्वनां ददाप्रत, यद्यप्रप सः प्रकप्रित्कालं याित् आत्मानः ििृप्रत्तं
परीप्रक्षतुं गच्छप्रत।
24 दशिलोभनेर्ु सः िां अनुिोप्रदतिान्, तेर्ु सिेर्ु अहं
सप्रहतिान्। यतः सहनशन्तक्तः िहान् आकर्षणं, धयुं च बहु सद्भािं
ददाप्रत।
25 प्रिस्रदेशीया िां प्रकयत्वारं िृत्युतजषनं क
ृ तिती!
26 सा िां प्रकयत्वारं दण्डाय सिप्रपषतिती, ततः िां पुनः आहूय
तजषयप्रत स्म, यदा अहं तया सह सङ्गप्रतं कतुुं न इच्छन् आसीत्
तदा सा िां अिदत्।
27 त्वं िि गृहे सर्व्षस्य च स्वािी भप्रिर्ष्प्रस, यप्रद त्वं िि क
ृ ते
आत्मानं दास्यप्रस, अस्माक
ं स्वािी इि भप्रिर्ष्प्रस।
28 प्रकन्तु अहं प्रपतुः िचनं स्मृत्वा िि कक्षं गत्वा रोदनं क
ृ त्वा
भगिन्तं िाप्रथषतिान्।
29 अहं तेर्ु सप्तिर्ेर्ु उपिासं क
ृ तिान्, प्रिस्रदेशीयानां सिक्षं
सुक
ु िारजीप्रितः इि अभिि्, यतः परिेश्वरस्य क
ृ ते उपिासं
क
ु िषन्तः िुखस्य सौन्दयुं िाप्नुिन्तन्त।
30 यप्रद िि िभुः गृहात् दू रः आसीत् तप्रहष अहं िद्यं न प्रपबाप्रि
स्म। न च प्रदनत्रयं याित् अहं िि भोजनं गृहीतिान्, प्रकन्तु अहं
दररद्रेभ्यः रोगीभ्यः च दत्तिान्।
31 अहं िाक
् भगिन्तं अन्तिर्ष् िेन्तम्फसनगरस्य प्रिस्रीयायाः
न्तियाः क
ृ ते रोप्रदप्रि, यतः सा िां अप्रिरािं व्यापादयप्रत स्म, यतः
सा रात्रौ अप्रप िि सिीपं आगत्य िि सिीपि् आगता।
32 तस्याः पुरुर्सन्तप्रतः नासीत् इप्रत कारणतः सा िां पुत्रित्
िन्यते स्म।
33 प्रकप्रित्कालं याित् सा िां पुत्रित् आप्रलंप्रगतिती, अहं च तत्
न जानाप्रि स्म। प्रकन्तु पश्चात् सा िां व्यप्रभचारे आकप्रर्षतुं ियत्नं
क
ृ तिती।
34 अहं तत् ज्ञात्वा िृत्युपयषन्तं दुः न्तखतः अभिि्। सा बप्रहः गत्वा
अहं तस्याः क
ृ ते बहुप्रदनाप्रन शोचन् आत्मनः सिीपं गत्वा तस्याः
कपटं तस्याः ििनं च ज्ञातिान्।
35 अहं तां परिात्मनः िचनं िकप्रटतिान्, यप्रद सा स्वस्य
दुष्टकािात् प्रनितषते।
36 अतः सा बहुधा िां पप्रित्रपुरुर्ित् िचनः चाटुकाररतिती,
भ्रान्त्या च भतुषः पुरतः िि सतीत्वस्य स्तुप्रतं क
ृ तिती, अस्माक
ं
एकान्ते िां फसप्रयतुि् इच्छन्ती।
37 सा िां पप्रतव्रता इप्रत िकटतया िशंसप्रत स्म, गुप्तरूपेण च िां
अिदत्, िि पप्रतं िा भयि्; यतो प्रह ति पप्रतव्रता प्रिर्ये ित्यप्रयतः
अन्तस्त, यतः कप्रश्चत् अस्मान् कथयतु अप्रप सः प्रिश्वासं न
कररर्ष्प्रत।
38 एतेभ्यः सिेभ्यः कारणात् अहं भूिौ शयनं क
ृ त्वा ईश्वरं
िाप्रथषतिान् यत् िभुः तस्याः ििनात् िां िोचयतु।
39 सा तेन प्रकिप्रप प्रिजयं न िाप्य परिेश्वरस्य िचनं ज्ञातुं पुनः िि
सिीपं उपदेशेन आगता।
40 सा च िां अिदत्, यप्रद त्वं इच्छप्रस यत् अहं िि िूप्रतुं त्यक्त्वा
गच्छाप्रि तप्रहष िया सह शयनं क
ु रु, अहं च िि पप्रतं तस्य िूप्रतषभ्यः
प्रिसजषनं कतुुं िेरप्रयर्ष्ाप्रि, ियं च ति िभुना प्रनयिेन चररर्ष्ािः ।
41 अहं तां अिदि्, िभुः न इच्छप्रत। यत् ति् आदरं क
ु िषन्तः
अशुद्धौ स्युः , न च व्यप्रभचाररर्ु िीप्रतः भिप्रत, प्रकन्तु शुद्धहृदयेन
प्रनिषलौष्ठेन च तस्य सिीपं गच्छन्तन्त।
42 सा तु स्वस्य दुष्कािस्य प्रसद्ध्यथुं स्वशान्तन्तं शृणोप्रत।
43 अहं परिेश् िरः उपिासं िाथषनां च अप्रधक
ं दत्तिान् यत् िभुः
िां तस्याः िोचयेत्।
44 पुनः च अन्यसिये सा िां अिदत्, यप्रद त्वं व्यप्रभचारं न कतुषि्
इच्छप्रस तप्रहष अहं िि पप्रतं प्रिर्ेण हप्रनर्ष्ाप्रि; त्वां च िि पप्रतं
गृहाण।
45 अतोऽहं तत् श्रुत्वा िि ििाप्रण प्रिदारप्रयत्वा तां अिदि्।
46 हे नारी, ईश्वरस्य आदरं क
ु रु, एतत् दुष्क
ृ तं िा क
ु रु, िा भूत्
त्वं नष्टः भप्रिर्ष्प्रस; यतो प्रह ति युन्तक्तं सिेभ्यः िनुर्ष्ेभ्यः
ििक्ष्याप्रि इप्रत खलु ज्ञातव्यि्।
47 अतः सा भीता याप्रचतिती यत् अहि् एतत् युन्तक्तं न िदेयि्।
48 सा िां दानः शान्तं क
ृ त्वा िनुर्ष्पुत्राणाि् आनन्दं िि सिीपं
िेर्यन्ती िन्तथथता।
49 ततः परं सा िि क
ृ ते िोप्रहनीप्रिप्रश्रतं भोजनं िेप्रर्तिती।
50 यदा तत् आनयत् नपुंसकः आगतः तदा अहं उपरर पश्यन्
एकः भयंकरः पुरुर्ः पात्रेण सह खि्गं दत्तिान्, तदा अहं
अिगच्छाप्रि यत् तस्याः युन्तक्तः िां िोहप्रयतुि् अन्तस्त।
51 तस्य प्रनगषते अहं रोप्रदप्रि, न च तस्याः भोजनं अन्यं िा
आस्वाप्रदतिान्।
52 ततः एकन्तस्मन् प्रदने सा िि सिीपि् आगत्य भोजनं अिलोक्य
िां अिदत्, “प्रकिथुं त्वया अन्नं न खाप्रदति्?
53 अहं तां अिदि्, यतः त्वया तत् घातकिोहः पूररति्; कथं च
त्वया उक्तं यत् अहं िूप्रतषनां सिीपं न गच्छाप्रि प्रकन्तु भगितः एि
सिीपं गच्छाप्रि।
54 अतः इदानीं ज्ञातव्यं यत् िि प्रपतुः परिेश्वरः स्वदू तेन ति
दुष्टतां िकप्रटतिान्, िया च त्वां प्रनश्चयं कतुुं तत् रप्रक्षति्, यप्रद त्वं
पश्यप्रस पश्चात्तापं च करोप्रर्।
55 प्रकन्तु यत् त्वं ज्ञास्यप्रस यत् अभक्तानाि् दुष्टतायाः अप्रधकारः
तेर्ां उपरर नान्तस्त ये ईश्वरं पप्रतव्रतापूिषक
ं भजन्तन्त, पश्य अहं
तस्मात् गृहीत्वा भितः पुरतः खाप्रदर्ष्ाप्रि।
56 इत्युक्त्वा अहं एिं िाप्रथषतिान्, िि प्रपतृणां परिेश्वरः
अब्राहिस्य दू तः च िया सह भितु। खादनं च ।
५७, एतत् दृष्ट्वा सा िि पादयोः िुखेन रुदन्ती पप्रतता; अहं तां
उत्थापप्रयत्वा उपप्रदष्टिान्।
58 सा पुनः एतत् अधिुं न कररर्ष्ाप्रि इप्रत िप्रतज्ञातिती।
59 प्रकन्तु तस्याः हृदयं दुष्टं िप्रत प्रनप्रहति् आसीत्, सा िां कथं
फसप्रयतव्यप्रिप्रत पररतः पश्यन्ती, गभीरं प्रनः श्वसन्ती सा
अव्याप्रधता अप्रप प्रनराशा अभित्।
60 तस्याः पप्रतः तां दृष्ट्वा अिदत्, “प्रकिथुं ति िुखं पप्रतति्?
61 सा तं अिदत्, िि हृदये पीिा अन्तस्त, िि आत्मायाः प्रनः श्वसाः
िां पीियन्तन्त; तथा च तां अव्याप्रधतां सावत्वयप्रत स्म।
62 तदनुसारं सा अिसरं गृहीत्वा भतुषः बप्रहः न्तथथत्वा िि सिीपं
त्वररति् आगत्य िां अिदत्, यप्रद त्वं िया सह न शप्रयर्ष्प्रस तप्रहष
अहं लम्बप्रयर्ष्ाप्रि, िस्तरस्य उपरर िा प्रक्षप्रपर्ष्ाप्रि।
63 बेप्रलयारस्य आत्मा तां व्याक
ु लं दृष्ट्वा अहं भगिन्तं िाथषप्रयत्वा
तां अिदि्।
64 प्रकिथुं क
ृ पणे त्वं पापः अन्धः व्याक
ु लः व्याक
ु लः च अप्रस?
65 स्मयषतां यत् यप्रद त्वं आत्महत्यां करोप्रर् तप्रहष ति िप्रतद्ववद्वी भतुषः
उपपत्नी अस्टेहो ति बालकान् तािप्रयर्ष्प्रत, त्वं च पृप्रथव्याः
स्मरणं नाशप्रयर्ष्प्रस।
66 सा िां अिदत्, पश्य, तप्रहष त्वं िां िेि करोप्रर्; एतत् पयाषप्तं
भितु, क
े िलं िि जीिनस्य िि बालकानां च क
ृ ते ियतस्व,
अहि् अप्रप िि इच्छां भोक्ष्याप्रि इप्रत अपेक्षयाप्रि।
67 प्रकन्तु सा न जानाप्रत स्म यत् अहं िि िभुना एिि् उक्तिान्,
न तु तस्याः कारणात्।
68 यप्रद कप्रश्चत् दुष्टकािस्य रागस्य सिक्षं पप्रततः तस्य दासः
अभित्, यथा सा तस्य रागस्य प्रिर्ये यत् प्रकिप्रप सद्वचनं शृणोप्रत,
तत् स्वस्य दुष्टकािस्य दृष्ट्या तत् गृह्णाप्रत।
69 अतः अहं युष्मान् िि बालकान् िदाप्रि यत् सा िि
गिनसिये िायः र्ष्ठघण्टा आसीत्। अहं सिुं प्रदिसं सिाषि् रात्रौ
च भगितः पुरतः जानुभ्यां न्यस्तिान्; अहं च िदोर्सिये उन्तत्थतः ,
तत्कालं रोदनं क
ृ त्वा तस्याः िुन्तक्तं िाथषयन्।
70 अन्ते सा िि ििाप्रण धारयप्रत स्म, बलात् िां स्वेन सह
सम्बन्धं कतुुं कर्षप्रत स्म।
71 तदा अहं तस्याः उन्मादेन िि ििं धारयन्तीं दृष्ट्वा अहं तत्
त्यक्त्वा नग्नः पलाप्रयतिान्।
72 सा ििं दृढं क
ृ त्वा िां प्रिथ्या आरोप्रपतिती, तस्याः पप्रतः
आगत्य िां स्वगृहे कारागारे प्रनप्रक्षप्तिान्। परेण प्रदने सः िां िहारं
क
ृ त्वा फारो-कारागारे िेप्रर्तिान्।
73 यदा अहं बन्धने आसि् तदा सा प्रिस्रीया दुः खेन पीप्रिता
अभित्, सा आगत्य श्रुतिती यत् अहं कथं भगिन्तं धन्यिादं
ददाप्रि, अन्धकारप्रनिासथथाने स्तुप्रतं च गायाप्रि, िि िोचनस्य
प्रिर्ये िि परिेश्वरस्य िप्रहिाि् अक
ु िषन् हर्षस्वरेण
आनन्तन्दतिती प्रिस्रदेशस्य न्तियाः कािकािात्।
74 बहुधा च सा िि सिीपं िेप्रर्तिती यत् िि इच्छां पूणुं कतुुं
अनुिोदयतु, अहं त्वां बन्धनात् िुक्तं कररर्ष्ाप्रि, अहं त्वां
अन्धकारात् िुक्तं कररर्ष्ाप्रि।
75 अहं च प्रिचारेण अप्रप तस्याः सिीपं न ििृत्तः ।
76 यतः परिेश्‍
िरः तं िेम्णा यः दुष्टतायाः गुहायां उपिासं पप्रतव्रता
च संयोजयप्रत, न तु राजकक्षेर्ु प्रिलासं अनुज्ञापत्रं च संयोजयप्रत।
77 यप्रद कप्रश्चत् पप्रतव्रतायां जीिप्रत, िप्रहिाि् अप्रप इच्छप्रत,
परिात्मा च तस्य प्रहतकरं इप्रत जानाप्रत, तप्रहष सः िि अप्रप एतत्
ियच्छप्रत।
78 सा प्रकयत्वारं व्याप्रधता अप्रप अिलप्रक्षतसिये िि सिीपि्
अितरप्रत स्म, िि िाथषनायां िि िाणीं शृणोप्रत स्म!
79 तस्याः प्रनः श्वसनं श्रुत्वा अहं प्रनः शब्दः अभिि्।
80 यदा अहं स्वगृहे आसि्, तदा सा स्वबाहुस्तनपादौ उद् धृत्य
अहं तया सह शयनं कतुुं ििृत्ता आसीत्। सा प्रह िां िोहप्रयतुि्
अतीि सुन्दरी भव्यतया अलङ् क
ृ ता आसीत्।
81 तस्याः युन्तक्तभ्यः भगिता िां रक्षप्रत स्म।
अध्याय 2
िेन्तम्फयन-िप्रहलायाः दुष्ट-चातुयेन योसेफः अनेकानां र्ड्यन्त्राणां
प्रशकारः अन्तस्त । एकस्य रोचकस्य भप्रिर्ष्द्वाणीदृष्टान्तस्य क
ृ ते
७३-७४ श्लोकाः पश्यन्तु।
1 अतः हे िि सन्तानाः , भिन्तः पश्यन्तन्त यत् धयषः , उपिासेन सह
िाथषना च प्रकयत् िहत् कायुं करोप्रत।
2 तथा यूयं यप्रद धयेन िाथषनायाश्च प्रिनयेन हृदयेन उपिासेन च
पप्रतव्रतां शुद्धतां च अनुसरन्तन्त तप्रहष िभुः युष्माक
ं िध्ये प्रनिसप्रत
यतः सः पप्रतव्रता िेि करोप्रत।
3 यत्र यत्र परिात्मा प्रनिसप्रत, यद्यप्रप िनुर्ष्स्य ईर्ष्ाष, दासता,
प्रनन्दा िा भिप्रत, तस्य सतीत्वस्य क
ृ ते यः िभुः तन्तस्मन् प्रनिसप्रत,
सः न क
े िलं तं दुष्टात् िोचयप्रत, अप्रपतु िि इि तं उन्नयप्रत।
4 किषणा िा िचनेन िा प्रिचारेण िा िनुर्ष्ः सिषथा उत्थाप्रपतः
भिप्रत।
5 िि भ्रातरः ज्ञातिन्तः यत् िि प्रपता िप्रय कथं िेि करोप्रत,
तथाप्रप अहं िि िनप्रस आत्मनः उन्नयनं न क
ृ तिान्, यद्यप्रप अहं
बालः आसि्, तथाप्रप िि हृदये परिेश्वरभयि् आसीत् यतः अहं
जानाप्रि स्म यत् सिाषप्रण िस्तूप्रन गप्रिर्ष्न्तन्त।
6 अहं दुभाषिेन तेर्ां प्रिरुद्धं न उत्थाप्रपतिान्, प्रकन्तु िि भ्रातृणां
सम्मानं क
ृ तिान्। तेर्ां िप्रत आदरात् प्रिक्रीतत्वेऽप्रप अहं
याक
ू बस्य पुत्रः , िहापुरुर्ः , पराक्रिी च इप्रत इस्माइलीभ्यः
कथप्रयतुं प्रनिृत्तः अभिि्।
7 हे िि सन्तानाः , युष्माक
ं अप्रप सिेर्ु कायेर्ु परिेश् िरभयि्
भिन्तु, भ्रातृणां च आदरं क
ु रुत।
8 यः कप्रश्चत् भगितः प्रनयिं पालयप्रत, सः तस्य प्रियः भप्रिर्ष्प्रत।
9 यदा अहं इस्माइलीप्रभः सह इन्डोकोन्तिटायनगरि् आगतः
तदा ते िां पृष्टिन्तः ।
10 प्रक
ं त्वं दासः ? अहं च अिदि् यत् अहं गृहे एि दासः अन्तस्म,
येन अहं िि भ्रातृन् लज्जां न करोप्रि।
11 तेर्ु ज्येष्ठः िां अिदत्, त्वं दासः नाप्रस, यतः ति रूपिप्रप तत्
िकटयप्रत।
12 अहं तु तेर्ां दासः इप्रत अिदि्।
13 यदा ियं प्रिस्रदेशि् आगताः तदा ते िप्रय प्रििादं क
ृ तिन्तः यत्
तेर्ु कः िां क्रीत्वा िां गृह्णीयात्।
14 अतः सिेर्ां क
ृ ते साधु आसीत् यत् अहं प्रिस्रदेशे तेर्ां
व्यापारव्यापाररणा सह प्रतष्ठाप्रि, याित् ते िस्तूप्रन आनयन्तः न
आगच्छन्तन्त।
15 ततः परिेश् िरः िप्रणक
् दृष्ट्या िि अनुग्रहं दत्त्वा स्वगृहं िप्रय
सिप्रपषतिान्।
16 ततः परिेश् िरः िि सािथ्येन तं आशीिाषदं दत्त्वा
सुिणषरजतयोः गृहसेिकयोः च िप्रधषतिान्।
17 अहं त्रयः िासाः पिप्रदनाप्रन च तस्य सिीपे आसि्।
18 तन्तस्मन् काले पेन्टेफ्रीस्-भायाष िेन्तम्फया-िप्रहला िि प्रिर्ये
स्वनपुंसक
े भ्यः श्रुत्वा िहता धूिधािेन रथेन अितरप्रत स्म।
19 सा स्वपत्नीि् अिदत् यत् सः िप्रणक
् इब्रानीयुिक
े न धप्रनकः
अभित्, ते च कथयन्तन्त यत् सः कनानदेशात् अपहृतः इप्रत
प्रनश्चयेन।
20 अतः अधुना तस्य न्यायं क
ृ त्वा युिानं स्वगृहं नय; तथा
प्रहब्रूजनानाि् ईश्वरः त्वां आशीिाषदं दास्यप्रत यतः स्वगाषत् अनुग्रहः
तस्य उपरर अन्तस्त।
21 ततः पेन्टेफ्रीसः तस्याः िचनेन ित्यप्रभज्ञाय िप्रणक
् आनेतुं
आज्ञाप्य तं अिदत्।
22 ति प्रिर्ये प्रक
ं शृणोप्रि यत् त्वं कनानदेशात् जनान् अपहृत्य
दासत्वेन प्रिक्रयप्रस?
23 प्रकन्तु िप्रणक
् तस्य चरणयोः पप्रतत्वा तं िाथषयत्, अहं त्वां
िाथषयाप्रि, िि िभो, अहं न जानाप्रि यत् त्वं प्रक
ं िदप्रस।
24 पेन्टेफ्रीसः ति् अिदत् , “तप्रहष प्रहब्रू दासः क
ु तः ?
25 सः अिदत्, “इश्माएलाः याित् पुनः न गच्छन्तन्त ताित् तं िप्रय
न्यस्तिन्तः ।
26 प्रकन्तु सः तं प्रिश्वासं न क
ृ तिान् प्रकन् तु तं प्रिन्तच्छन्नं तािप्रयतुं
च आज्ञाप्रपतिान्।
27 तदा पेन्टेफ्रीसः एतन्तस्मन् िचने थथातुं ििृत्तः सन् अिदत् ,
“युिकि् आनयतु।”
28 अहं यदा आनप्रयतिान् तदा अहं पेन्टेफ्रीस् इत्यस्म
निस्क
ृ तिान् यतः सः फारो-अप्रधकाररणां तृतीयः आसीत्।
29 सः िां स्वतः पृथक
् क
ृ त्वा िां अिदत्, प्रक
ं त्वं दासः अप्रस िा
िुक्तः ?
30 अहं च अिदि्- दासः ।
31 स च आह कस्य?
32 अहं च अिदि्, इस्माइलीजनाः ।
33 सः अिदत्, कथं त्वं तेर्ां दासः अभिः ?
34 अहं अिदि्, ते िां कनानदेशात् क्रीतिन्।
35 सः िां अिदत्, सत्यं त्वं िृर्ा िदप्रस; सद्यः च िां प्रिन्तच्छन्नं
तािप्रयतुं च आज्ञाप्रपतिान्।
36 िि ताप्रितस्य िेन्तम्फया-िप्रहला न्तखिक्याः िाध्यिेन िां
पश्यप्रत स्म, यतः तस्याः गृहं सिीपे आसीत्, तदा सा तं
िेप्रर्तिती।
37 ति न्यायः अन्याय्यः अन्तस्त; अपहृतं स्वतन्त्रं प्रह दण्डयप्रस
उल्लङ्घनित्।
38 यदा अहं ताप्रितः अप्रप िि िचने पररितषनं न क
ृ तिान् तदा
सः िां कारागारं थथापप्रयतुं आज्ञाप्रपतिान् याित् बालकस्य
स्वाप्रिनः आगप्रिर्ष्न्तन्त इप्रत।
39 सा िप्रहला भताषरं अिदत्, “प्रकिथुं त्वं बद्धं सुजातं बालक
ं
बन्धने धारयप्रस, यः िुक्तः भप्रितुं ितीप्रक्षतः च भप्रितुि् अहषप्रत?
40 सा पापकािात् िां द्रष्ट्टुि् इच्छप्रत स्म, प्रकन्तु अहं एतेर्ु सिेर्ु
प्रिर्येर्ु अज्ञानी आसि्।
41 स ताि् अिदत् , “ििाणं दातुं पूिुं परेर्ां ग्रहणं प्रिस्रीयानां न
िथा अन्तस्त।
42 अतः सः िप्रणक
् प्रिर्ये एतत् अिदत्; प्रकन्तु बालकस्य प्रिर्ये
सः कारागारं ग्रहीतव्यः ।
43 चतुप्रिुंशप्रतप्रदनानन्तरं इश्माएलाः आगताः । यतः ते श्रुतिन्तः
यत् िि प्रपता याक
ू बः िि प्रिर्ये बहु शोचप्रत।
44 ते आगत्य िां अिदन्, कथं त्वं दासः इप्रत उक्तिान्? पश्य,
ियं ज्ञातिन्तः यत् त्वं कनानदेशे एकस्य िीरपुरुर्स्य पुत्रः अप्रस,
ति प्रपता अद्याप्रप त्वां क
ृ ते बोटििेण भस्मना च शोचप्रत।
45 एतत् श्रुत्वा िि आन्तराप्रण द्राप्रिताप्रन हृदयं च द्रप्रिताप्रन, अहं
रोप्रदतुि् अतीि इच्छन्, प्रकन्तु अहं भ्रातृन् लज्जां न करोप्रि इप्रत
प्रनिृत्तः अभिि्।
46 अहं तान् अिदि्, अहं न जानाप्रि, अहं दासः अन्तस्म।
47 ततः ते िां प्रिक्र
े तुं कन्तितिन्तः यत् अहं तेर्ां हस्ते न लभ्यते।
48 ते िि प्रपतुः भयभीताः आसन् यत् सः आगत्य तेर्ां िप्रतशोधं
न करोप्रत।
49 यतः ते श्रुतिन्तः यत् सः परिेश् िरस् य सह िनुर्ष्ेर्ु च
पराक्रिी अन्तस्त।
50 ततः स िप्रणक
् तान् अिदत् , “पन्तन्टफ्रीस् य न्यायात् िां
िुितु।”
51 ते आगत्य िां िाप्रथषतिन्तः यत् त्वं अस्माप्रभः धनेन क्रीतः इप्रत
िद, सः अस्मान् िुक्तं कररर्ष्प्रत।
52 सा िेन्तम्फयानीया भताषरि् अिदत्, युिक
ं क्रीणीत। अहं प्रह
शृणोप्रि, सा अिदत्, यत् ते तं प्रिक्रयन्तन्त।
53 सा तत्क्षणिेि इश्माएलीयानां सिीपं नपुंसक
ं िेर्प्रयत्वा िां
प्रिक्र
े तुं िाप्रथषतिती।
54 प्रकन्तु नपुंसकः तेर्ां िूल्येन िां क्र
े तुं न इच्छप्रत इप्रत कारणतः
सः तान् परीक्ष्य स्वाप्रिनींज्ञापयप्रत स्म यत् ते स्वदासस्य क
ृ ते िहत्
िूल्यं याचन्ते।
55 सा अन्यं नपुंसक
ं िेप्रर्तिती यत्, ते द्वौ िीना याचन्ते चेदप्रप
तान् ददातु, सुिणुं िा त्यजतु। क
े िलं बालक
ं क्रीत्वा िि सिीपि्
आनयतु।
56 स नपुंसकः गत्वा तेभ्यः अशीप्रतं सुिणषखण्डं दत्त्वा िां
स्वीक
ृ तिान्। प्रकन्तु प्रिस्रीयायाः न्तियाः क
ृ ते सः अिदत् यत् िया
शतं दत्ति्।
57 एतत् ज्ञात्वा अहं प्रनः शब्दः अभिि्, िा भूत् नपुंसकः लन्तज्जतः
भिेत्।
58 अतः हे िि बालकाः , यूयं पश्यन्तु यत् अहं भ्रातृभ्यः लज्जां न
िाप्नुयाि् इप्रत प्रक
ं िहत् किष सप्रहतिान्।
59 अतः यूयं अप्रप परस्परं िेम्णा, दीघषधयेन च परस्परं दोर्ान्
गोपयन्तु।
60 यतः परिेश् िरः भ्रातृणां एकतायां िेम्णः रिणीयहृदयस् य
ियोजने च आनन्दं लभते।
61 यदा िि भ्रातरः प्रिस्रदेशि् आगतिन्तः तदा ते ज्ञातिन्तः यत्
अहं तेर्ां धनं तेभ्यः ित्यागत्य तान् न प्रनन्तन्दतिान्, सान्तवत्वतिान्
च।
62 िि प्रपतुः याक
ू बस्य िृत्योः अनन्तरं अहं तान् अप्रधक
ं िेम्णा
क
ृ तिान्, तस्य यत् प्रकिप्रप आज्ञाप्रपतिान् तत् सिुं िया तेर्ां क
ृ ते
बहु िचुरं क
ृ तिान्।
63 अहं तान् लघुतिे प्रिर्ये पीप्रितुं न अनुिन्यते स्म। िि हस्ते
यत् प्रकिप्रप आसीत् तत् सिुं िया तेभ्यः दत्ति्।
64 तेर्ां बालकाः िि बालकाः , िि बालकाः च तेर्ां दासाः
आसन्। तेर्ां जीिनं िि जीिनि् आसीत्, तेर्ां सिुं दुः खं िि
दुः खि् आसीत्, तेर्ां सिषव्याप्रधः िि दुबषलता आसीत्।
65 िि भूप्रिः तेर्ां भूप्रिः आसीत्, तेर्ां परािशषः िि परािशषः
आसीत्।
66 अहं तेर्ु लौप्रककिप्रहिाकारणात् अप्रभिानेन तेर्ु न उन्नयनं
क
ृ तिान्, प्रकन्तु तेर्ु क्षुद्रेर्ु अन्यतिः इि आसि्।
67 अतः यप्रद यूयं अप्रप िि सन्तानानां भगितः आज्ञानुसारं
चरन्तन्त तप्रहष सः युष्मान् तत्र उन्निप्रयर्ष्प्रत, युष्मान् च सद्वस्तूप्रन
अनन्तकालं याित् आशीिाषदं दास्यप्रत।
68 यप्रद कप्रश्चत् युष्माक
ं दुष्क
ृ तं कतुषि् इच्छप्रत तप्रहष तस्य प्रहतं
क
ु रुत, तस्य क
ृ ते िाथषयतु, तदा यूयं भगितः सिेभ्यः दुष्क
ृ तेभ्यः
िोप्रचताः भप्रिर्ष्न्तन्त।
69 यूयं पश्यथ यत् िि प्रिनयेन दीघषधयाषत् च अहं
हेप्रलओपोप्रलस-नगरस्य याजकस्य कन्याि् अङ्गीक
ृ तिान्।
70 तया सह िि शत-टोलाप्रन सुिणाषप्रन दत्ताप्रन, भगिता ताप्रन
िि सेिाथुं क
ृ ताप्रन।
71 सः िि इस्राएलस्य सुन्दराणां परं पुष्पित् सौन्दयुं दत्तिान्; सः
िां बलेन सौन्दयेन च जरापयषन्तं रप्रक्षतिान् यतः अहं सिेर्ु
प्रिर्येर्ु याक
ू बस्य सदृशः आसि्।
72 यूयं िि सन्तानं िया दृष्टं दशषनं शृणुत।
73 तत्र द्वादश हाराः खादन्तन्त स्म, निाः िथिं पृप्रथव्यां प्रिकीणाषः
अभिन्, तथि त्रयः अप्रप।
74 अहं दृष्टिान् यत् यहूदादेशात् सनीििधाररणी क
ु िारी जातः ,
तस्याः िेर्ः प्रनिषलः जातः । तस्य िािहस्ते प्रसंह इि आसीत्; सिे
पशिः तस्य प्रिरुद्धं ििहन्तन्त स्म, िेर्ः तान् अप्रतक्रान्तिान्, तान्
नाशयन् पादयोः अधः पदाप्रत च।
75 तस्य कारणात् स्वगषदू ताः िनुर्ष्ाः च सिाष भूप्रिः च
आनन्तन्दतिन्तः ।
76 एताप्रन काले अन्तन्तिेर्ु प्रदनेर्ु भप्रिर्ष्न्तन्त।
77 अतः यूयं िि सन्तानाः भगितः आज्ञां पालप्रयत्वा
लेिीयहूदायोः आदरं क
ु िषन्तु। यतः तेभ्यः युष्माक
ं क
ृ ते परिेश्
िरस् य िेर्शािकः उद्भप्रिर्् यप्रत, यः संसारस्य पापं हरप्रत, यः
सिाषन् अन्यजातीयान् इस्राएलान् च उद्धारयप्रत।
78 यतः तस्य राज्यं शाश्वतं राज्यं, यत् न गप्रिर्ष्प्रत; प्रकन्तु युष्माक
ं
िध्ये िि राज्यं िहरणस्य झूला इि सिाप्तं भप्रिर्ष्प्रत, यत्
ग्रीष्मकालानन्तरं अन्तधाषनं भिप्रत।
79 अहं जानाप्रि यत् िि िृत्योः अनन्तरं प्रिस्रदेशीयाः युष्मान्
दुः खं दास्यन्तन्त, प्रकन्तु परिेश् िरः युर्् िाक
ं िप्रतकारं कररर्ष्प्रत,
युर्् िाक
ं प्रपतृभ्यः यत् िप्रतज्ञातिान् तन्तस्मन् युर्् िान्
आनप्रयर्ष्प्रत।
80 प्रकन्तु यूयं िि अथथीप्रन स्वेन सह िप्रहर्ष्थ; यतः िि अथथीः
तत्र उद् धृताः भिन्तन्त तदा िभुः िकाशे युष्माप्रभः सह भप्रिर्ष्प्रत,
बेप्रलयार् प्रिस्रदेशीयः सह अन्धकारे भप्रिर्ष्प्रत।
81 यूयं स्विातरं असेनथं प्रहप्पोिि ोिं िप्रत नय, िातरं राहेलस्य
सिीपे तां दफनय।
82 इत्युक्त्वा सः पादौ िसायष सुिृद्धािथथायां िृतः ।
83 ततः सिषः इस्राएलः , सिषः प्रिस्रदेशः च िहता शोक
े न शोचप्रत
स्म।
84 यदा इस्राएलाः प्रिस्रदेशात् प्रनगषतिन्तः तदा ते योसेफस्य
अथथीप्रन स्वः सह गृहीत्वा तस्य प्रपतृप्रभः सह हेब्रोन्नगरे
अन्त्येष्टिन्तः , तस्य आयुर्ः िर्ाषप्रण शतदशिर्ाषप्रण अभिन्।

More Related Content

Similar to Sanskrit - Testament of Joseph.pdf

Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdfSanskrit - Obadiah.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdfSanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdfSanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Filipino Tracts and Literature Society Inc.
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
Sushant Sah
 
Sanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdfSanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdf
Filipino Tracts and Literature Society Inc.
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्शिक्षामनोविज्ञानम्
atma nirupana concept.pptx
atma nirupana concept.pptxatma nirupana concept.pptx
atma nirupana concept.pptx
shruthipanambur
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
Kavishwar Rupali
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Sanskrit - Susanna.pdf
Sanskrit - Susanna.pdfSanskrit - Susanna.pdf
Sanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdfSanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdf
Filipino Tracts and Literature Society Inc.
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
Dr KHALID B.M
 

Similar to Sanskrit - Testament of Joseph.pdf (16)

Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Poverty.pdf
 
Sanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdfSanskrit - Obadiah.pdf
Sanskrit - Obadiah.pdf
 
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdfSanskrit - The Epistle of Apostle Paul to Titus.pdf
Sanskrit - The Epistle of Apostle Paul to Titus.pdf
 
Sanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdfSanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdf
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Sanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdfSanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्
 
atma nirupana concept.pptx
atma nirupana concept.pptxatma nirupana concept.pptx
atma nirupana concept.pptx
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Sanskrit - Susanna.pdf
Sanskrit - Susanna.pdfSanskrit - Susanna.pdf
Sanskrit - Susanna.pdf
 
Sanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdfSanskrit - The Apostles' Creed.pdf
Sanskrit - The Apostles' Creed.pdf
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 

More from Filipino Tracts and Literature Society Inc.

English - The Book of 1st Kings - King James Bible.pdf
English - The Book of 1st Kings - King James Bible.pdfEnglish - The Book of 1st Kings - King James Bible.pdf
English - The Book of 1st Kings - King James Bible.pdf
Filipino Tracts and Literature Society Inc.
 
Tajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Tagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdf
Tagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdfTagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdf
Tagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdf
Filipino Tracts and Literature Society Inc.
 
Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...
Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...
Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...
Filipino Tracts and Literature Society Inc.
 
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Filipino Tracts and Literature Society Inc.
 
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdfBasque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdfBambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdfTahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Filipino Tracts and Literature Society Inc.
 
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdfAzerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdfAymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdfEnglish - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdf
Filipino Tracts and Literature Society Inc.
 
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdfAssamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Filipino Tracts and Literature Society Inc.
 
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdfArmenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdfEnglish - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdf
Filipino Tracts and Literature Society Inc.
 
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdfArabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Filipino Tracts and Literature Society Inc.
 
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 

More from Filipino Tracts and Literature Society Inc. (20)

English - The Book of 1st Kings - King James Bible.pdf
English - The Book of 1st Kings - King James Bible.pdfEnglish - The Book of 1st Kings - King James Bible.pdf
English - The Book of 1st Kings - King James Bible.pdf
 
Tajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tajik Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Tagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdf
Tagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdfTagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdf
Tagalog - Testament of Zebulun the sixth son of Jacob and Leah.pdf
 
Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...
Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...
Belarusian (беларускі) - Найдаражэйшая Кроў Езуса Хрыста - The Precious Blood...
 
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
Basque (Euskara) - Jesukristoren Odol Preziatua - The Precious Blood of Jesus...
 
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdfBasque - The Story of Ahikar the Grand Vizier of Assyria.pdf
Basque - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdfBambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bambara - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdfTahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
Tahitian Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pdf
 
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swedish Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdfAzerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
Azerbaijani - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdfAymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
Aymara - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdfEnglish - The Book of 2nd Samuel the Prophet.pdf
English - The Book of 2nd Samuel the Prophet.pdf
 
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdfAssamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
Assamese - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
Bashkir (Башҡорттар) - Ғайса Мәсихтең ҡиммәтле ҡаны - The Precious Blood of J...
 
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSwahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Swahili Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdfArmenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Armenian - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdfEnglish - The Book of 1st Samuel the Prophet.pdf
English - The Book of 1st Samuel the Prophet.pdf
 
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdfArabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
Arabic - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
Bambara (Bamanankan) - Yesu Krisita Joli Nafama - The Precious Blood of Jesus...
 
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxSundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Sundanese Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 

Sanskrit - Testament of Joseph.pdf

  • 1.
  • 2. अध्याय 1 याक ू बस्य राहेलस्य च एकादशः पुत्रः योसेफः सुन्दरः प्रियः च। प्रिस्रदेशस्य िलोभनकाररणीप्रिरुद्धं तस्य संघर्षः । १ योसेफस्य प्रनयिस्य िप्रतप्रलप्रपः । 2 िृत्यिे सप्रत सः स्वपुत्रान् भ्रातृन् च आहूय तान् अिदत् ,-- 3 िि भ्रातरः िि सन्तानाः च इस्राएलस्य प्रियः योसेफस्य िचनं शृणुत। प्रपतरं श्रोत पुत्राः | 4 अहं िि जीिने ईर्ष्ाषिृत्युं च दृष्टिान्, तथाप्रप अहं न भ्रष्टः , प्रकन्तु भगितः सत्ये--सत्यं धाररतिान्। 5 एते िि भ्रातरः िां द्वेष्टिन्तः , प्रकन्तु िभुः िां िेम्णा पश्यप्रत स्म। 6 ते िां िधं कतुषि् इच्छन्तन्त स्म, प्रकन्तु िि प्रपतृणां परिेश्वरः िां रक्षप्रत स्म। 7 ते िां गते अितररतिन्तः , परिेश्वरः िां पुनः उत्थाप्रपतिान्। 8 अहं दासत्वेन प्रिक्रीतिान्, सिेश्वरः िां िुक्तिान्। 9 अहं बद्धः अभिि्, तस्य दृढहस्तः िां साहाय्यं क ृ तिान्। 10 अहं क्षुधातोऽभिि्, िभुः स्वयि् िां पोप्रर्तिान्। 11 अहं एकः एि आसि्, ईश्वरः िां सान्तवत्वतिान्। 12 अहं व्याप्रधतः आसि्, भगिता िां दशषनात्। 13 अहं कारागारे आसि्, िि परिेश्वरः िप्रय अनुग्रहं क ृ तिान्; 14 बन्धनेर्ु सः िां िुक्तिान्; 15 प्रनन्तन्दतिान्, सः िि कारणं याप्रचतिान्; 16 प्रिस्रीयः कटुतया उक्तः , सः िां िोप्रचतिान्; 17 िि सहदासः ईर्ष्ाषि् अकरोत्, सः िां च उन्तच्छ ि तिान्। 18 अयं फारोििुखः सेनापप्रतः स्वगृहं िप्रय सिप्रपषतिान्। 19 अहं प्रनलषज्जया न्तिया सह युद्धं क ृ तिान्, तया सह अप्रतक्रिणं कतुुं िां आग्रहं क ृ तिान्। प्रकन्तु िि प्रपतुः इस्राएलस्य परिेश्वरः िां िज्वप्रलतज्वालातः िोप्रचतिान्। 20 अहं कारागारे प्रनप्रक्षप्तः , ताप्रितः , उपहासः च अभिि्। प्रकन्तु कारागारपालस्य दृष्टौ भगिता दयां िाप्तुं िि अनुिप्रतः दत्ता। 21 यतः िभुः स्वभयान् न त्यजप्रत, न अन्धकारे, न बन्धने, न क्लेशेर्ु, न आिश्यकतासु। 22 यतः ईश्वरः िनुर्ष्ित् लन्तज्जतः न भिप्रत, िनुर्ष्पुत्रित् न भीतः , पृप्रथव्यां जप्रनतः इि दुबषलः भयभीतः िा न भिप्रत। 23 प्रकन्तु तेर्ु सिेर्ु प्रिर्येर्ु सः रक्षणं करोप्रत, प्रिप्रिधरूपेण च सावत्वनां ददाप्रत, यद्यप्रप सः प्रकप्रित्कालं याित् आत्मानः ििृप्रत्तं परीप्रक्षतुं गच्छप्रत। 24 दशिलोभनेर्ु सः िां अनुिोप्रदतिान्, तेर्ु सिेर्ु अहं सप्रहतिान्। यतः सहनशन्तक्तः िहान् आकर्षणं, धयुं च बहु सद्भािं ददाप्रत। 25 प्रिस्रदेशीया िां प्रकयत्वारं िृत्युतजषनं क ृ तिती! 26 सा िां प्रकयत्वारं दण्डाय सिप्रपषतिती, ततः िां पुनः आहूय तजषयप्रत स्म, यदा अहं तया सह सङ्गप्रतं कतुुं न इच्छन् आसीत् तदा सा िां अिदत्। 27 त्वं िि गृहे सर्व्षस्य च स्वािी भप्रिर्ष्प्रस, यप्रद त्वं िि क ृ ते आत्मानं दास्यप्रस, अस्माक ं स्वािी इि भप्रिर्ष्प्रस। 28 प्रकन्तु अहं प्रपतुः िचनं स्मृत्वा िि कक्षं गत्वा रोदनं क ृ त्वा भगिन्तं िाप्रथषतिान्। 29 अहं तेर्ु सप्तिर्ेर्ु उपिासं क ृ तिान्, प्रिस्रदेशीयानां सिक्षं सुक ु िारजीप्रितः इि अभिि्, यतः परिेश्वरस्य क ृ ते उपिासं क ु िषन्तः िुखस्य सौन्दयुं िाप्नुिन्तन्त। 30 यप्रद िि िभुः गृहात् दू रः आसीत् तप्रहष अहं िद्यं न प्रपबाप्रि स्म। न च प्रदनत्रयं याित् अहं िि भोजनं गृहीतिान्, प्रकन्तु अहं दररद्रेभ्यः रोगीभ्यः च दत्तिान्। 31 अहं िाक ् भगिन्तं अन्तिर्ष् िेन्तम्फसनगरस्य प्रिस्रीयायाः न्तियाः क ृ ते रोप्रदप्रि, यतः सा िां अप्रिरािं व्यापादयप्रत स्म, यतः सा रात्रौ अप्रप िि सिीपं आगत्य िि सिीपि् आगता। 32 तस्याः पुरुर्सन्तप्रतः नासीत् इप्रत कारणतः सा िां पुत्रित् िन्यते स्म। 33 प्रकप्रित्कालं याित् सा िां पुत्रित् आप्रलंप्रगतिती, अहं च तत् न जानाप्रि स्म। प्रकन्तु पश्चात् सा िां व्यप्रभचारे आकप्रर्षतुं ियत्नं क ृ तिती। 34 अहं तत् ज्ञात्वा िृत्युपयषन्तं दुः न्तखतः अभिि्। सा बप्रहः गत्वा अहं तस्याः क ृ ते बहुप्रदनाप्रन शोचन् आत्मनः सिीपं गत्वा तस्याः कपटं तस्याः ििनं च ज्ञातिान्। 35 अहं तां परिात्मनः िचनं िकप्रटतिान्, यप्रद सा स्वस्य दुष्टकािात् प्रनितषते। 36 अतः सा बहुधा िां पप्रित्रपुरुर्ित् िचनः चाटुकाररतिती, भ्रान्त्या च भतुषः पुरतः िि सतीत्वस्य स्तुप्रतं क ृ तिती, अस्माक ं एकान्ते िां फसप्रयतुि् इच्छन्ती। 37 सा िां पप्रतव्रता इप्रत िकटतया िशंसप्रत स्म, गुप्तरूपेण च िां अिदत्, िि पप्रतं िा भयि्; यतो प्रह ति पप्रतव्रता प्रिर्ये ित्यप्रयतः अन्तस्त, यतः कप्रश्चत् अस्मान् कथयतु अप्रप सः प्रिश्वासं न कररर्ष्प्रत। 38 एतेभ्यः सिेभ्यः कारणात् अहं भूिौ शयनं क ृ त्वा ईश्वरं िाप्रथषतिान् यत् िभुः तस्याः ििनात् िां िोचयतु। 39 सा तेन प्रकिप्रप प्रिजयं न िाप्य परिेश्वरस्य िचनं ज्ञातुं पुनः िि सिीपं उपदेशेन आगता। 40 सा च िां अिदत्, यप्रद त्वं इच्छप्रस यत् अहं िि िूप्रतुं त्यक्त्वा गच्छाप्रि तप्रहष िया सह शयनं क ु रु, अहं च िि पप्रतं तस्य िूप्रतषभ्यः प्रिसजषनं कतुुं िेरप्रयर्ष्ाप्रि, ियं च ति िभुना प्रनयिेन चररर्ष्ािः । 41 अहं तां अिदि्, िभुः न इच्छप्रत। यत् ति् आदरं क ु िषन्तः अशुद्धौ स्युः , न च व्यप्रभचाररर्ु िीप्रतः भिप्रत, प्रकन्तु शुद्धहृदयेन प्रनिषलौष्ठेन च तस्य सिीपं गच्छन्तन्त। 42 सा तु स्वस्य दुष्कािस्य प्रसद्ध्यथुं स्वशान्तन्तं शृणोप्रत। 43 अहं परिेश् िरः उपिासं िाथषनां च अप्रधक ं दत्तिान् यत् िभुः िां तस्याः िोचयेत्। 44 पुनः च अन्यसिये सा िां अिदत्, यप्रद त्वं व्यप्रभचारं न कतुषि् इच्छप्रस तप्रहष अहं िि पप्रतं प्रिर्ेण हप्रनर्ष्ाप्रि; त्वां च िि पप्रतं गृहाण। 45 अतोऽहं तत् श्रुत्वा िि ििाप्रण प्रिदारप्रयत्वा तां अिदि्। 46 हे नारी, ईश्वरस्य आदरं क ु रु, एतत् दुष्क ृ तं िा क ु रु, िा भूत् त्वं नष्टः भप्रिर्ष्प्रस; यतो प्रह ति युन्तक्तं सिेभ्यः िनुर्ष्ेभ्यः ििक्ष्याप्रि इप्रत खलु ज्ञातव्यि्। 47 अतः सा भीता याप्रचतिती यत् अहि् एतत् युन्तक्तं न िदेयि्। 48 सा िां दानः शान्तं क ृ त्वा िनुर्ष्पुत्राणाि् आनन्दं िि सिीपं िेर्यन्ती िन्तथथता। 49 ततः परं सा िि क ृ ते िोप्रहनीप्रिप्रश्रतं भोजनं िेप्रर्तिती। 50 यदा तत् आनयत् नपुंसकः आगतः तदा अहं उपरर पश्यन् एकः भयंकरः पुरुर्ः पात्रेण सह खि्गं दत्तिान्, तदा अहं अिगच्छाप्रि यत् तस्याः युन्तक्तः िां िोहप्रयतुि् अन्तस्त। 51 तस्य प्रनगषते अहं रोप्रदप्रि, न च तस्याः भोजनं अन्यं िा आस्वाप्रदतिान्।
  • 3. 52 ततः एकन्तस्मन् प्रदने सा िि सिीपि् आगत्य भोजनं अिलोक्य िां अिदत्, “प्रकिथुं त्वया अन्नं न खाप्रदति्? 53 अहं तां अिदि्, यतः त्वया तत् घातकिोहः पूररति्; कथं च त्वया उक्तं यत् अहं िूप्रतषनां सिीपं न गच्छाप्रि प्रकन्तु भगितः एि सिीपं गच्छाप्रि। 54 अतः इदानीं ज्ञातव्यं यत् िि प्रपतुः परिेश्वरः स्वदू तेन ति दुष्टतां िकप्रटतिान्, िया च त्वां प्रनश्चयं कतुुं तत् रप्रक्षति्, यप्रद त्वं पश्यप्रस पश्चात्तापं च करोप्रर्। 55 प्रकन्तु यत् त्वं ज्ञास्यप्रस यत् अभक्तानाि् दुष्टतायाः अप्रधकारः तेर्ां उपरर नान्तस्त ये ईश्वरं पप्रतव्रतापूिषक ं भजन्तन्त, पश्य अहं तस्मात् गृहीत्वा भितः पुरतः खाप्रदर्ष्ाप्रि। 56 इत्युक्त्वा अहं एिं िाप्रथषतिान्, िि प्रपतृणां परिेश्वरः अब्राहिस्य दू तः च िया सह भितु। खादनं च । ५७, एतत् दृष्ट्वा सा िि पादयोः िुखेन रुदन्ती पप्रतता; अहं तां उत्थापप्रयत्वा उपप्रदष्टिान्। 58 सा पुनः एतत् अधिुं न कररर्ष्ाप्रि इप्रत िप्रतज्ञातिती। 59 प्रकन्तु तस्याः हृदयं दुष्टं िप्रत प्रनप्रहति् आसीत्, सा िां कथं फसप्रयतव्यप्रिप्रत पररतः पश्यन्ती, गभीरं प्रनः श्वसन्ती सा अव्याप्रधता अप्रप प्रनराशा अभित्। 60 तस्याः पप्रतः तां दृष्ट्वा अिदत्, “प्रकिथुं ति िुखं पप्रतति्? 61 सा तं अिदत्, िि हृदये पीिा अन्तस्त, िि आत्मायाः प्रनः श्वसाः िां पीियन्तन्त; तथा च तां अव्याप्रधतां सावत्वयप्रत स्म। 62 तदनुसारं सा अिसरं गृहीत्वा भतुषः बप्रहः न्तथथत्वा िि सिीपं त्वररति् आगत्य िां अिदत्, यप्रद त्वं िया सह न शप्रयर्ष्प्रस तप्रहष अहं लम्बप्रयर्ष्ाप्रि, िस्तरस्य उपरर िा प्रक्षप्रपर्ष्ाप्रि। 63 बेप्रलयारस्य आत्मा तां व्याक ु लं दृष्ट्वा अहं भगिन्तं िाथषप्रयत्वा तां अिदि्। 64 प्रकिथुं क ृ पणे त्वं पापः अन्धः व्याक ु लः व्याक ु लः च अप्रस? 65 स्मयषतां यत् यप्रद त्वं आत्महत्यां करोप्रर् तप्रहष ति िप्रतद्ववद्वी भतुषः उपपत्नी अस्टेहो ति बालकान् तािप्रयर्ष्प्रत, त्वं च पृप्रथव्याः स्मरणं नाशप्रयर्ष्प्रस। 66 सा िां अिदत्, पश्य, तप्रहष त्वं िां िेि करोप्रर्; एतत् पयाषप्तं भितु, क े िलं िि जीिनस्य िि बालकानां च क ृ ते ियतस्व, अहि् अप्रप िि इच्छां भोक्ष्याप्रि इप्रत अपेक्षयाप्रि। 67 प्रकन्तु सा न जानाप्रत स्म यत् अहं िि िभुना एिि् उक्तिान्, न तु तस्याः कारणात्। 68 यप्रद कप्रश्चत् दुष्टकािस्य रागस्य सिक्षं पप्रततः तस्य दासः अभित्, यथा सा तस्य रागस्य प्रिर्ये यत् प्रकिप्रप सद्वचनं शृणोप्रत, तत् स्वस्य दुष्टकािस्य दृष्ट्या तत् गृह्णाप्रत। 69 अतः अहं युष्मान् िि बालकान् िदाप्रि यत् सा िि गिनसिये िायः र्ष्ठघण्टा आसीत्। अहं सिुं प्रदिसं सिाषि् रात्रौ च भगितः पुरतः जानुभ्यां न्यस्तिान्; अहं च िदोर्सिये उन्तत्थतः , तत्कालं रोदनं क ृ त्वा तस्याः िुन्तक्तं िाथषयन्। 70 अन्ते सा िि ििाप्रण धारयप्रत स्म, बलात् िां स्वेन सह सम्बन्धं कतुुं कर्षप्रत स्म। 71 तदा अहं तस्याः उन्मादेन िि ििं धारयन्तीं दृष्ट्वा अहं तत् त्यक्त्वा नग्नः पलाप्रयतिान्। 72 सा ििं दृढं क ृ त्वा िां प्रिथ्या आरोप्रपतिती, तस्याः पप्रतः आगत्य िां स्वगृहे कारागारे प्रनप्रक्षप्तिान्। परेण प्रदने सः िां िहारं क ृ त्वा फारो-कारागारे िेप्रर्तिान्। 73 यदा अहं बन्धने आसि् तदा सा प्रिस्रीया दुः खेन पीप्रिता अभित्, सा आगत्य श्रुतिती यत् अहं कथं भगिन्तं धन्यिादं ददाप्रि, अन्धकारप्रनिासथथाने स्तुप्रतं च गायाप्रि, िि िोचनस्य प्रिर्ये िि परिेश्वरस्य िप्रहिाि् अक ु िषन् हर्षस्वरेण आनन्तन्दतिती प्रिस्रदेशस्य न्तियाः कािकािात्। 74 बहुधा च सा िि सिीपं िेप्रर्तिती यत् िि इच्छां पूणुं कतुुं अनुिोदयतु, अहं त्वां बन्धनात् िुक्तं कररर्ष्ाप्रि, अहं त्वां अन्धकारात् िुक्तं कररर्ष्ाप्रि। 75 अहं च प्रिचारेण अप्रप तस्याः सिीपं न ििृत्तः । 76 यतः परिेश्‍ िरः तं िेम्णा यः दुष्टतायाः गुहायां उपिासं पप्रतव्रता च संयोजयप्रत, न तु राजकक्षेर्ु प्रिलासं अनुज्ञापत्रं च संयोजयप्रत। 77 यप्रद कप्रश्चत् पप्रतव्रतायां जीिप्रत, िप्रहिाि् अप्रप इच्छप्रत, परिात्मा च तस्य प्रहतकरं इप्रत जानाप्रत, तप्रहष सः िि अप्रप एतत् ियच्छप्रत। 78 सा प्रकयत्वारं व्याप्रधता अप्रप अिलप्रक्षतसिये िि सिीपि् अितरप्रत स्म, िि िाथषनायां िि िाणीं शृणोप्रत स्म! 79 तस्याः प्रनः श्वसनं श्रुत्वा अहं प्रनः शब्दः अभिि्। 80 यदा अहं स्वगृहे आसि्, तदा सा स्वबाहुस्तनपादौ उद् धृत्य अहं तया सह शयनं कतुुं ििृत्ता आसीत्। सा प्रह िां िोहप्रयतुि् अतीि सुन्दरी भव्यतया अलङ् क ृ ता आसीत्। 81 तस्याः युन्तक्तभ्यः भगिता िां रक्षप्रत स्म। अध्याय 2 िेन्तम्फयन-िप्रहलायाः दुष्ट-चातुयेन योसेफः अनेकानां र्ड्यन्त्राणां प्रशकारः अन्तस्त । एकस्य रोचकस्य भप्रिर्ष्द्वाणीदृष्टान्तस्य क ृ ते ७३-७४ श्लोकाः पश्यन्तु। 1 अतः हे िि सन्तानाः , भिन्तः पश्यन्तन्त यत् धयषः , उपिासेन सह िाथषना च प्रकयत् िहत् कायुं करोप्रत। 2 तथा यूयं यप्रद धयेन िाथषनायाश्च प्रिनयेन हृदयेन उपिासेन च पप्रतव्रतां शुद्धतां च अनुसरन्तन्त तप्रहष िभुः युष्माक ं िध्ये प्रनिसप्रत यतः सः पप्रतव्रता िेि करोप्रत। 3 यत्र यत्र परिात्मा प्रनिसप्रत, यद्यप्रप िनुर्ष्स्य ईर्ष्ाष, दासता, प्रनन्दा िा भिप्रत, तस्य सतीत्वस्य क ृ ते यः िभुः तन्तस्मन् प्रनिसप्रत, सः न क े िलं तं दुष्टात् िोचयप्रत, अप्रपतु िि इि तं उन्नयप्रत। 4 किषणा िा िचनेन िा प्रिचारेण िा िनुर्ष्ः सिषथा उत्थाप्रपतः भिप्रत। 5 िि भ्रातरः ज्ञातिन्तः यत् िि प्रपता िप्रय कथं िेि करोप्रत, तथाप्रप अहं िि िनप्रस आत्मनः उन्नयनं न क ृ तिान्, यद्यप्रप अहं बालः आसि्, तथाप्रप िि हृदये परिेश्वरभयि् आसीत् यतः अहं जानाप्रि स्म यत् सिाषप्रण िस्तूप्रन गप्रिर्ष्न्तन्त। 6 अहं दुभाषिेन तेर्ां प्रिरुद्धं न उत्थाप्रपतिान्, प्रकन्तु िि भ्रातृणां सम्मानं क ृ तिान्। तेर्ां िप्रत आदरात् प्रिक्रीतत्वेऽप्रप अहं याक ू बस्य पुत्रः , िहापुरुर्ः , पराक्रिी च इप्रत इस्माइलीभ्यः कथप्रयतुं प्रनिृत्तः अभिि्। 7 हे िि सन्तानाः , युष्माक ं अप्रप सिेर्ु कायेर्ु परिेश् िरभयि् भिन्तु, भ्रातृणां च आदरं क ु रुत। 8 यः कप्रश्चत् भगितः प्रनयिं पालयप्रत, सः तस्य प्रियः भप्रिर्ष्प्रत। 9 यदा अहं इस्माइलीप्रभः सह इन्डोकोन्तिटायनगरि् आगतः तदा ते िां पृष्टिन्तः । 10 प्रक ं त्वं दासः ? अहं च अिदि् यत् अहं गृहे एि दासः अन्तस्म, येन अहं िि भ्रातृन् लज्जां न करोप्रि।
  • 4. 11 तेर्ु ज्येष्ठः िां अिदत्, त्वं दासः नाप्रस, यतः ति रूपिप्रप तत् िकटयप्रत। 12 अहं तु तेर्ां दासः इप्रत अिदि्। 13 यदा ियं प्रिस्रदेशि् आगताः तदा ते िप्रय प्रििादं क ृ तिन्तः यत् तेर्ु कः िां क्रीत्वा िां गृह्णीयात्। 14 अतः सिेर्ां क ृ ते साधु आसीत् यत् अहं प्रिस्रदेशे तेर्ां व्यापारव्यापाररणा सह प्रतष्ठाप्रि, याित् ते िस्तूप्रन आनयन्तः न आगच्छन्तन्त। 15 ततः परिेश् िरः िप्रणक ् दृष्ट्या िि अनुग्रहं दत्त्वा स्वगृहं िप्रय सिप्रपषतिान्। 16 ततः परिेश् िरः िि सािथ्येन तं आशीिाषदं दत्त्वा सुिणषरजतयोः गृहसेिकयोः च िप्रधषतिान्। 17 अहं त्रयः िासाः पिप्रदनाप्रन च तस्य सिीपे आसि्। 18 तन्तस्मन् काले पेन्टेफ्रीस्-भायाष िेन्तम्फया-िप्रहला िि प्रिर्ये स्वनपुंसक े भ्यः श्रुत्वा िहता धूिधािेन रथेन अितरप्रत स्म। 19 सा स्वपत्नीि् अिदत् यत् सः िप्रणक ् इब्रानीयुिक े न धप्रनकः अभित्, ते च कथयन्तन्त यत् सः कनानदेशात् अपहृतः इप्रत प्रनश्चयेन। 20 अतः अधुना तस्य न्यायं क ृ त्वा युिानं स्वगृहं नय; तथा प्रहब्रूजनानाि् ईश्वरः त्वां आशीिाषदं दास्यप्रत यतः स्वगाषत् अनुग्रहः तस्य उपरर अन्तस्त। 21 ततः पेन्टेफ्रीसः तस्याः िचनेन ित्यप्रभज्ञाय िप्रणक ् आनेतुं आज्ञाप्य तं अिदत्। 22 ति प्रिर्ये प्रक ं शृणोप्रि यत् त्वं कनानदेशात् जनान् अपहृत्य दासत्वेन प्रिक्रयप्रस? 23 प्रकन्तु िप्रणक ् तस्य चरणयोः पप्रतत्वा तं िाथषयत्, अहं त्वां िाथषयाप्रि, िि िभो, अहं न जानाप्रि यत् त्वं प्रक ं िदप्रस। 24 पेन्टेफ्रीसः ति् अिदत् , “तप्रहष प्रहब्रू दासः क ु तः ? 25 सः अिदत्, “इश्माएलाः याित् पुनः न गच्छन्तन्त ताित् तं िप्रय न्यस्तिन्तः । 26 प्रकन्तु सः तं प्रिश्वासं न क ृ तिान् प्रकन् तु तं प्रिन्तच्छन्नं तािप्रयतुं च आज्ञाप्रपतिान्। 27 तदा पेन्टेफ्रीसः एतन्तस्मन् िचने थथातुं ििृत्तः सन् अिदत् , “युिकि् आनयतु।” 28 अहं यदा आनप्रयतिान् तदा अहं पेन्टेफ्रीस् इत्यस्म निस्क ृ तिान् यतः सः फारो-अप्रधकाररणां तृतीयः आसीत्। 29 सः िां स्वतः पृथक ् क ृ त्वा िां अिदत्, प्रक ं त्वं दासः अप्रस िा िुक्तः ? 30 अहं च अिदि्- दासः । 31 स च आह कस्य? 32 अहं च अिदि्, इस्माइलीजनाः । 33 सः अिदत्, कथं त्वं तेर्ां दासः अभिः ? 34 अहं अिदि्, ते िां कनानदेशात् क्रीतिन्। 35 सः िां अिदत्, सत्यं त्वं िृर्ा िदप्रस; सद्यः च िां प्रिन्तच्छन्नं तािप्रयतुं च आज्ञाप्रपतिान्। 36 िि ताप्रितस्य िेन्तम्फया-िप्रहला न्तखिक्याः िाध्यिेन िां पश्यप्रत स्म, यतः तस्याः गृहं सिीपे आसीत्, तदा सा तं िेप्रर्तिती। 37 ति न्यायः अन्याय्यः अन्तस्त; अपहृतं स्वतन्त्रं प्रह दण्डयप्रस उल्लङ्घनित्। 38 यदा अहं ताप्रितः अप्रप िि िचने पररितषनं न क ृ तिान् तदा सः िां कारागारं थथापप्रयतुं आज्ञाप्रपतिान् याित् बालकस्य स्वाप्रिनः आगप्रिर्ष्न्तन्त इप्रत। 39 सा िप्रहला भताषरं अिदत्, “प्रकिथुं त्वं बद्धं सुजातं बालक ं बन्धने धारयप्रस, यः िुक्तः भप्रितुं ितीप्रक्षतः च भप्रितुि् अहषप्रत? 40 सा पापकािात् िां द्रष्ट्टुि् इच्छप्रत स्म, प्रकन्तु अहं एतेर्ु सिेर्ु प्रिर्येर्ु अज्ञानी आसि्। 41 स ताि् अिदत् , “ििाणं दातुं पूिुं परेर्ां ग्रहणं प्रिस्रीयानां न िथा अन्तस्त। 42 अतः सः िप्रणक ् प्रिर्ये एतत् अिदत्; प्रकन्तु बालकस्य प्रिर्ये सः कारागारं ग्रहीतव्यः । 43 चतुप्रिुंशप्रतप्रदनानन्तरं इश्माएलाः आगताः । यतः ते श्रुतिन्तः यत् िि प्रपता याक ू बः िि प्रिर्ये बहु शोचप्रत। 44 ते आगत्य िां अिदन्, कथं त्वं दासः इप्रत उक्तिान्? पश्य, ियं ज्ञातिन्तः यत् त्वं कनानदेशे एकस्य िीरपुरुर्स्य पुत्रः अप्रस, ति प्रपता अद्याप्रप त्वां क ृ ते बोटििेण भस्मना च शोचप्रत। 45 एतत् श्रुत्वा िि आन्तराप्रण द्राप्रिताप्रन हृदयं च द्रप्रिताप्रन, अहं रोप्रदतुि् अतीि इच्छन्, प्रकन्तु अहं भ्रातृन् लज्जां न करोप्रि इप्रत प्रनिृत्तः अभिि्। 46 अहं तान् अिदि्, अहं न जानाप्रि, अहं दासः अन्तस्म। 47 ततः ते िां प्रिक्र े तुं कन्तितिन्तः यत् अहं तेर्ां हस्ते न लभ्यते। 48 ते िि प्रपतुः भयभीताः आसन् यत् सः आगत्य तेर्ां िप्रतशोधं न करोप्रत। 49 यतः ते श्रुतिन्तः यत् सः परिेश् िरस् य सह िनुर्ष्ेर्ु च पराक्रिी अन्तस्त। 50 ततः स िप्रणक ् तान् अिदत् , “पन्तन्टफ्रीस् य न्यायात् िां िुितु।” 51 ते आगत्य िां िाप्रथषतिन्तः यत् त्वं अस्माप्रभः धनेन क्रीतः इप्रत िद, सः अस्मान् िुक्तं कररर्ष्प्रत। 52 सा िेन्तम्फयानीया भताषरि् अिदत्, युिक ं क्रीणीत। अहं प्रह शृणोप्रि, सा अिदत्, यत् ते तं प्रिक्रयन्तन्त। 53 सा तत्क्षणिेि इश्माएलीयानां सिीपं नपुंसक ं िेर्प्रयत्वा िां प्रिक्र े तुं िाप्रथषतिती। 54 प्रकन्तु नपुंसकः तेर्ां िूल्येन िां क्र े तुं न इच्छप्रत इप्रत कारणतः सः तान् परीक्ष्य स्वाप्रिनींज्ञापयप्रत स्म यत् ते स्वदासस्य क ृ ते िहत् िूल्यं याचन्ते। 55 सा अन्यं नपुंसक ं िेप्रर्तिती यत्, ते द्वौ िीना याचन्ते चेदप्रप तान् ददातु, सुिणुं िा त्यजतु। क े िलं बालक ं क्रीत्वा िि सिीपि् आनयतु। 56 स नपुंसकः गत्वा तेभ्यः अशीप्रतं सुिणषखण्डं दत्त्वा िां स्वीक ृ तिान्। प्रकन्तु प्रिस्रीयायाः न्तियाः क ृ ते सः अिदत् यत् िया शतं दत्ति्। 57 एतत् ज्ञात्वा अहं प्रनः शब्दः अभिि्, िा भूत् नपुंसकः लन्तज्जतः भिेत्। 58 अतः हे िि बालकाः , यूयं पश्यन्तु यत् अहं भ्रातृभ्यः लज्जां न िाप्नुयाि् इप्रत प्रक ं िहत् किष सप्रहतिान्। 59 अतः यूयं अप्रप परस्परं िेम्णा, दीघषधयेन च परस्परं दोर्ान् गोपयन्तु। 60 यतः परिेश् िरः भ्रातृणां एकतायां िेम्णः रिणीयहृदयस् य ियोजने च आनन्दं लभते।
  • 5. 61 यदा िि भ्रातरः प्रिस्रदेशि् आगतिन्तः तदा ते ज्ञातिन्तः यत् अहं तेर्ां धनं तेभ्यः ित्यागत्य तान् न प्रनन्तन्दतिान्, सान्तवत्वतिान् च। 62 िि प्रपतुः याक ू बस्य िृत्योः अनन्तरं अहं तान् अप्रधक ं िेम्णा क ृ तिान्, तस्य यत् प्रकिप्रप आज्ञाप्रपतिान् तत् सिुं िया तेर्ां क ृ ते बहु िचुरं क ृ तिान्। 63 अहं तान् लघुतिे प्रिर्ये पीप्रितुं न अनुिन्यते स्म। िि हस्ते यत् प्रकिप्रप आसीत् तत् सिुं िया तेभ्यः दत्ति्। 64 तेर्ां बालकाः िि बालकाः , िि बालकाः च तेर्ां दासाः आसन्। तेर्ां जीिनं िि जीिनि् आसीत्, तेर्ां सिुं दुः खं िि दुः खि् आसीत्, तेर्ां सिषव्याप्रधः िि दुबषलता आसीत्। 65 िि भूप्रिः तेर्ां भूप्रिः आसीत्, तेर्ां परािशषः िि परािशषः आसीत्। 66 अहं तेर्ु लौप्रककिप्रहिाकारणात् अप्रभिानेन तेर्ु न उन्नयनं क ृ तिान्, प्रकन्तु तेर्ु क्षुद्रेर्ु अन्यतिः इि आसि्। 67 अतः यप्रद यूयं अप्रप िि सन्तानानां भगितः आज्ञानुसारं चरन्तन्त तप्रहष सः युष्मान् तत्र उन्निप्रयर्ष्प्रत, युष्मान् च सद्वस्तूप्रन अनन्तकालं याित् आशीिाषदं दास्यप्रत। 68 यप्रद कप्रश्चत् युष्माक ं दुष्क ृ तं कतुषि् इच्छप्रत तप्रहष तस्य प्रहतं क ु रुत, तस्य क ृ ते िाथषयतु, तदा यूयं भगितः सिेभ्यः दुष्क ृ तेभ्यः िोप्रचताः भप्रिर्ष्न्तन्त। 69 यूयं पश्यथ यत् िि प्रिनयेन दीघषधयाषत् च अहं हेप्रलओपोप्रलस-नगरस्य याजकस्य कन्याि् अङ्गीक ृ तिान्। 70 तया सह िि शत-टोलाप्रन सुिणाषप्रन दत्ताप्रन, भगिता ताप्रन िि सेिाथुं क ृ ताप्रन। 71 सः िि इस्राएलस्य सुन्दराणां परं पुष्पित् सौन्दयुं दत्तिान्; सः िां बलेन सौन्दयेन च जरापयषन्तं रप्रक्षतिान् यतः अहं सिेर्ु प्रिर्येर्ु याक ू बस्य सदृशः आसि्। 72 यूयं िि सन्तानं िया दृष्टं दशषनं शृणुत। 73 तत्र द्वादश हाराः खादन्तन्त स्म, निाः िथिं पृप्रथव्यां प्रिकीणाषः अभिन्, तथि त्रयः अप्रप। 74 अहं दृष्टिान् यत् यहूदादेशात् सनीििधाररणी क ु िारी जातः , तस्याः िेर्ः प्रनिषलः जातः । तस्य िािहस्ते प्रसंह इि आसीत्; सिे पशिः तस्य प्रिरुद्धं ििहन्तन्त स्म, िेर्ः तान् अप्रतक्रान्तिान्, तान् नाशयन् पादयोः अधः पदाप्रत च। 75 तस्य कारणात् स्वगषदू ताः िनुर्ष्ाः च सिाष भूप्रिः च आनन्तन्दतिन्तः । 76 एताप्रन काले अन्तन्तिेर्ु प्रदनेर्ु भप्रिर्ष्न्तन्त। 77 अतः यूयं िि सन्तानाः भगितः आज्ञां पालप्रयत्वा लेिीयहूदायोः आदरं क ु िषन्तु। यतः तेभ्यः युष्माक ं क ृ ते परिेश् िरस् य िेर्शािकः उद्भप्रिर्् यप्रत, यः संसारस्य पापं हरप्रत, यः सिाषन् अन्यजातीयान् इस्राएलान् च उद्धारयप्रत। 78 यतः तस्य राज्यं शाश्वतं राज्यं, यत् न गप्रिर्ष्प्रत; प्रकन्तु युष्माक ं िध्ये िि राज्यं िहरणस्य झूला इि सिाप्तं भप्रिर्ष्प्रत, यत् ग्रीष्मकालानन्तरं अन्तधाषनं भिप्रत। 79 अहं जानाप्रि यत् िि िृत्योः अनन्तरं प्रिस्रदेशीयाः युष्मान् दुः खं दास्यन्तन्त, प्रकन्तु परिेश् िरः युर्् िाक ं िप्रतकारं कररर्ष्प्रत, युर्् िाक ं प्रपतृभ्यः यत् िप्रतज्ञातिान् तन्तस्मन् युर्् िान् आनप्रयर्ष्प्रत। 80 प्रकन्तु यूयं िि अथथीप्रन स्वेन सह िप्रहर्ष्थ; यतः िि अथथीः तत्र उद् धृताः भिन्तन्त तदा िभुः िकाशे युष्माप्रभः सह भप्रिर्ष्प्रत, बेप्रलयार् प्रिस्रदेशीयः सह अन्धकारे भप्रिर्ष्प्रत। 81 यूयं स्विातरं असेनथं प्रहप्पोिि ोिं िप्रत नय, िातरं राहेलस्य सिीपे तां दफनय। 82 इत्युक्त्वा सः पादौ िसायष सुिृद्धािथथायां िृतः । 83 ततः सिषः इस्राएलः , सिषः प्रिस्रदेशः च िहता शोक े न शोचप्रत स्म। 84 यदा इस्राएलाः प्रिस्रदेशात् प्रनगषतिन्तः तदा ते योसेफस्य अथथीप्रन स्वः सह गृहीत्वा तस्य प्रपतृप्रभः सह हेब्रोन्नगरे अन्त्येष्टिन्तः , तस्य आयुर्ः िर्ाषप्रण शतदशिर्ाषप्रण अभिन्।