SlideShare a Scribd company logo
1 of 52
Download to read offline
!




saMkilat   Aa^@Taobar 2009   Ainala saaohaonaI 
ivaYaya saUica
ya&aopivat QaarNaivaiQa ................................. 5
BasmaQaarNaivaiQa .................................... 5
Aacamanyama ...................................... 6
Pa`aNaayaamaÁ ...................................... 7
dovata namaskarÁ .................................... 7
  Qyaanama ...................................... 7
doXakalaaoccaarNama ................................... 8
saMklpma ....................................... 8
mahagaNapit pUjanama .................................. 9
AasanaXauiw ...................................... 10
YaD=nyaasaÁ ...................................... 10
klaXapujanama ..................................... 11
XaMKpujanama ...................................... 11
GaNTapUjanama ...................................... 12
dIp pUjanama ...................................... 12
XauiwkrNama ...................................... 12
paiqa-va gaNapit p`aNap`itYza .............................. 13
  Qyaanama ......................................14
    ivaYNau Qyaanama ..................................... 14
    iXava Qyaanama ...................................... 14
    gaNapit Qyaanama .................................... 14
    saUya- Qyaanama ...................................... 15



                                1
dovaI Qyaanama ...................................... 15
    gau$ Qyaanama ...................................... 15
YaaoDXaaopcaarpUjanama .................................. 16
  1Á Aavaahnama ................................... 16
  2Á Aasanama .................................... 16
  3Á paVma ..................................... 16
  4Á AGa-ma ..................................... 17
  5Á Aacamanama ................................... 17
  6Á snaanama ..................................... 17
    1 duQa ......................................... 18
    2 dhI ........................................ 18
    3 tUp ......................................... 18
    4 maQa ........................................ 18
    5 Xak-ra ....................................... 18
    6 gaMQaaodksnaana .................................... 19
    7 Xauwaodksnaanama ................................... 19
    8 snaanaao<ar pMcaaopcaarpUjanama.............................. 19
  7Á vas~samap-Nama .................................. 21
  8Á ya&aopvaItma .................................. 21
  9Á ivalaopnama caMdnama ................................ 21
    dovaIpUjanaaqao- ]pcaar .................................. 21
  10Á puYpaiNa ................................... 23
    XamaI.......................................... 23


                                 2
duvaa- .......................................... 23
    gaNapit AqaaMga pUjaa .................................. 23
    Aqa p~pUjaa ..................................... 24
  11Á QaUp ..................................... 25
  12Á dIp .................................... 25
  13Á naOvaoVma................................... 26
    taMbaUlaM ......................................... 26
    flama ......................................... 27
    dUvaa- .......................................... 27
    dixaNaa ........................................ 27
    mahanaIraMjanadIp .................................... 28
  14Á p`dixaNaa .................................. 28
  15Á namaskar .................................. 29
  16Á maM~puYpma .................................. 29
dovataMcao gaaya~I man~ ................................. 32
  gaNaoXa ...................................... 32
  iXava....................................... 32
  ivaYNau ...................................... 32
  doiva ......................... Error! Bookmark not defined.
  Aaid%ya ..................................... 32
  d<a ....................................... 32
tIqa-ga`hNama ...................................... 33
ba`a*maNapUjanama .................................... 34


                              3
]<arpUjaa ...................................... 34
yajamaanaaMnaa naarL dotanaa flaaXaIvaa-d ......................... 35
yajamaanaaMnaa man~axata dotanaa .............................. 36
pUjaasamaaiPt ...................................... 36
naamapUjaa ³naama jap´ ................................ 38
  iXavaaYTao<arXatnaamaavailaÁ............................. 38
  EaIivaYNaucatuiva-=SaitnaamaavailaÁ .......................... 40
  EaIivaYNau AYTao<arXatnaamaavailaÁ.......................... 40
  gaNaoXaaYTao<arXatnaamaavailaÁ ............................ 42
  dovyaYTao<arXatnaamaavailaÁ ............................. 44
  Aaid%yaaYTao<arXatnaamaavailaÁ ........................... 46
  EaIÌYNaaYTao<arXatnaamaavailaÁ ........................... 48
  d<aa~yaaYTao<arXatnaamaavailaÁ ........................... 50




                                  4
gaNaoXa catuqaI-caI pUjaa - sava- dovapUjaa
                                  ya&aopivat QaarNaivaiQa
Aacamya p`aNaayaamasya ya&aopivatp`xaalanao ivainayaaogaÁ È
! Aapao ih Yza mayaaoBauvasta na|}jao- dQaatna È
mahorNaaya caxasao È yaao vaÁ iXavatmaaorsaÁ tsya BaajayatohnaÁ È
]XatIirvamaatrÁ tsmaaArMgamaamavaao yasyaxayaaya ijanvaqa È
Aapaojanayaqaa ca naÁ ÈÈ
paOraiNak man~
ya&aopvaItmaIit maM~sya parba`*ma prmaa%maa i~YTup ya&aopvaItQaarNao
ivainayaaogaÁ ÈÈ
! ya&aopvaItM prmaM piva~M p`jaaptoya%sahjaM purstat
AayauYyamaga`yaM p`itmauHca XauBa`M ya&aopvaItM balamastu tojaÁ È
ya&aopvaItmaisa ya&sya %vaa ya&aopvaItonaaopna*yaaima ÈÈ
AnantrM dXagaaya~IjapM kuyaa-t È Asao mhNaUna dha vaoLa gaaya~I man~ japavaa.
                                               BasmaQaarNaivaiQa
! maa nastaoko tnayaoÊ maa na AayauiYaÊ maa naao gaaoYau maa naaoÊ AñoYau rIirYaÁ
vaIranmaa naaoÊ $d` Baaimatao Ê vaQaIrhivaYmantÁ sadima<vaa hvaamaho ÈÈ Asao
mhNaUna hatavarIla Basma jalaimaiEat kravao.
! [-Xaanassava-ivaVanaamaIñrÁ sava-BaUtanaaM ba`*maa|iQapitÁ
ba-*maNaao|iQapitba-`*maa iXavaao mao Astu sadaiXavaaoma È
kpaLavar tIna ro#aaMnaI Basma laavaavao.
! t%pu$Yaaya ivadmaho mahadovaaya QaImaih È
tnnaao $d`Á p`caaodyaat ÈÈ mau#aalaa Basma laavaavao.


                                                      5
! AGaaorByaao|qa GaaorByaao GaaorGaaortroByaÁ È savao-Byassava-Xavao-Byaao namasto
             o              o
Astu $d`$poByaÁ ÈÈ )dyaalaa va daonhI baahuMnaa Basma laavaavao.
! vaamadovaaya namaao jyaoYzaya namaSEaoYzaya namaao $d`aya namaÁ kalaaya namaÁ
klaivakrNaaya namaao balaivakrNaaya namaao balaaya namaao balap`maqanaaya
namassava-BaUtdmanaaya namaao manaaonmanaaya namaÁ ÈÈ gau*ya BaagaI Basma laavaavao.
! saVaojaatM p`pVaima saVaojaataya vaO namaao namaÁ È BavaoBavao naaitBavao
Bavasvamaama BavaaodBavaaya namaÁ ÈÈ payaaMnaa Basma laavaavao.
! Aignairit Basma È vaayauirit Basma È jalaimait Basma È sqalaimait Basma
vyaaomaoit Basma È sava-M‡hvaa [dM Basma È mana etaina caxaUMiYa Basmaaina ÈÈ
tcca ! namaÁ iXavaaya ! namaÁ iXavaaya ! namaÁ iXavaaya Asao mhNat mhNat
]rlaolao sava- Basma savaaM-Mgaalaa laavaavao.
                                                      Aacamanyama
GaraMtIla dovaaMnaa va qaaoraMnaa namaskar k$na pUjaolaa basaavao.
! koXavaaya namaÁ ! naarayaNaaya namaÁ ! maaQavaaya namaÁ
3 vaoLa Aacamana kravao.
! gaaoivaMdaya namaÁ ta*maNaat paNaI saaoDavao.
! ivaYNavao namaÁ ! maQausaUdnaaya namaÁ ! i~ivaËmaaya namaÁ
! vaamanaaya namaÁ ! EaIQaraya namaÁ ! )iYakoXaaya namaÁ
! pÒnaaBaaya namaÁ ! damaaodraya namaÁ ! saMkYa-Naaya namaÁ
! vaasaudovaaya namaÁ ! p`Vmu naaya namaÁ ! Ainaéwaya namaÁ
! puéYaao<amaaya namaÁ ! AQaaoxajaaya namaÁ ! naarisaMhaya namaÁ
! Acyautaya namaÁ ! janaad-naaya namaÁ ! ]pond`aya namaÁ
! hryao namaÁ ! EaIÌYNaaya namaÁ


                                                               6
Pa`aNaayaamaÁ
! p`Navasya prba`*ma ?iYaÁ prmaa%maa dovata dOvaI gaayai~ CndÁ
p`aNaayaamao ivainayaaogaÁ È
! BaUÁ ! BauvaÁ ! svaÁ ! mahaÁ ! janaÁ ! tpÁ ! sa%yama !
t%saivatuva-rNyaM Bagaao- dovasya QaImaih iQayaao yaao naÁ p`caaodyaat È !
              o
Aapaojyaaoit rsaao|maRtma È ba`*maBaUBa-vaÁ svaraoma ÈÈ
]javaa hat ]javyaa kanaalaa va Davaa hat Davyaa kanaala laavaavaa.hatat Axata Gao]na hat jaaoDavaot.
                                    dovata namaskarÁ
! EaImahagaNaaiQaptyao namaÁ È [YT dovataByaao namaÁ È kuladovataByaao
namaÁ È ga`amadovataByaao namaÁ È sqaanadovataByaao namaÁ vaastudovataByaao namaÁ È
maatR iptRByaaM namaÁ È EaIlaxmaInaarayaNaaByaaM namaÁ È savao-Byaao dovaoByaao namaÁ
savao-Byaao ba`a*maNaaoByaao namaÁ È ivaiva-Gnamastu È et%kma-p`Qaana dovataByaao namaÁ
AivaQnamastu È
Qyaanama
saumauKíOkdMtí kiplaao gajakNa-kÁ È laMbaaodrí ivakTao ivaGnanaaXaao
gaNaaiQapÁ È QaUma`kotuga-NaaQyaxaao BaalacaMd`ao gajaananaÁ È WadXaOtaina naamaaina
yaÁ pzot XaRNauyaadip È ivaVarMBao ivavaaho ca p`vaoXao inaga-mao tqaa È saMga`amao
saMkTo caOva ivaGnastsya na jaayato ÈÈ Xau@laaMbarQarM dovaM XaiXavaNa-M catuBau-jama
È p`sannavadnaM Qyaayaot sava-ivaGnaaopXaaMtyao ÈÈ sava- maMgala maagalyao iXavao savaa-
qa-saiQako È XarNyao ÈyMabako gaaOrI naarayaiNa namaaostuto ÈÈ sava-da sava-kayao-Yau
naaist toYaamamaMgalama È yaoYaaM )idsqaao Bagavaana maMgalaayatnaM hirÁ È tdova
lagnaM sauidnaM tdova tarabalaM cand`balaM tdova È ivaVabalaM dOvabalaM tdova
laxmaIpto to|iGa`yaugaM smaraima laaBastoYaaM jayastoYaaM kutstoYaaM prajayaÁ È
yaoYaaMimaMdIvarXyaamaao )dyasqaao janaad-naÁ È ivanaayakM gau$M BaanauM

                                                     7
ba`*maaivaYNaumahoñrana È sarsvatIM p`aNaaOByaadaO sava-kayaa-qa-isawyao ÈÈ
ABaIiPsataqaa-isawqa-M pUijatao yaÁ saurasaurÁ È sava-ivaGnahrstsmaO
                                                   O
gaNaaiQaptyao namaÁ È savao-PvaarbQakayao-Yau ~yais~BauvanaoñrÁ È dovaa idXantu
naÁ isaiwM ba`*maoXaanajanaad-naÁ ÈÈ
                                       doXakalaaoccaarNama
EaImaBdgavatao mahapu$Yasya ivaYNaaora&yaa p`vat-maanasya AV ba`*maNaao
iWtIyao praQao- ivaYNaupdo EaIñotvaarahklpo vaOvasvatmanvaMtro kilayaugao
p`qamacarNao BartvaYao- BartKNDo jambauWIpo dnDkarNyao doXao gaaodavayaa-Á
dixaNao tIro ÌYNaavaoNyaaoÁ … vat-maanao Xaailavaana Xako … naama saMva%saro
]<arayaNaoÀdixaNaayanao vaYa-taO- Baad`pd maasao Xau@lapxao catuqaa-M itqaaO …
vaasaro … idvasanaxa~o … isqato vat-maanao cand` … isqato EaIsaUya- …
isqato … EaIdovagauraO XaoYaoYau ga`hoYau yaqaayaqaM raiXasqaanaisqatoYau sa%sau
XauBamaanayaaogao XauBakrNao evaMgauNaivaXaoYaNaivaiXaYTyaaM XauBapuNya itqaaO
                                            saMklpma
yajamaanaasa mhNaavayaasa saaMgaavao

mama Aa%manaÁ EauitsmaRitpuraNaao>flap`aP%yaqa-M EaIprmaoñrp`I%yaqa-M
…gaao~ao%pnnaÁ …Xama-NaÁ AhM AsmaakM sahkuTuMbaanaaM sahpirvaraNaaM
iWpdcatuYpd saihtanaaM xaomasqaOya- AayauÁ Aaraogya eoñya-
AiBavaRwya-qa-M samastaByaudyaaqa-M ca p`itvaaiYa-kivaihtM paiqa-
vaisaiwivanaayak dovatap`I%yaqa-M yaqaa&anaona yaqaaimailataopcaard`vyaOÁ
pu$YasaU>puraNaao>man~OÁ       p`aNap`itYzapnapUva-kM      Qyaanaavaahnaaid
YaaoDXaaoYacaarPaUjanamahM kirYyao ÈÈ t~adaO inaiva-Gnataisawyaqa-M


                                                  8
mahagaNapitsmarNaM              XarIrXauwyaqa-M         pu$YasaU>YaD=ganyaasaM
klaYaXaMKGaMTapUjanaM ca kirYyao ÈÈ
! gaNaanaaM %vaa gaNapit= hvaamaho kivaM kvaInaamaRpmaEavastmama È
jaoYzrajaM ba`*maNaaM ba`*maNaspt Aa naÁ XaRNvannaUitiBassaId saadnama
mahagaNaaiQaptyao namaÁ ÈÈ
                                    mahagaNapit pUjanama
gaNapit vyaitrI@t [-tr dovataMcao pUjana Asaola tr inaiv-aGnata isawIsaazI p`qama gaNaoXa PaUjaa karavaI.
vaËtuMD mahakaya saUya-kaoTI samap`Ba È
inaiva-GnaM ku$ mao dova sava- kayao-Yau sava-da ÈÈ
! BaUBau-vaÁ svaÁ È
! mahagaNaaiQaptyao namaÁ È Aavaahnaaqao- puYpaMjailaM samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È Aasanaaqao- puYpaMjailaM samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È padyaaoÁ paVM samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È hstyaaoÁ AGya-ma samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È AacamanaIyaM samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È snaanaIyaM samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È
pyaaodiQaQaRtmaQauXak-raid pMcaamaRtsnaanaM samap-yaaima ÈÈ
pMcaamaRtsnaanaanaMtroNa XauwaoQaksnaanaM samap-yaaima ÈÈ
! mahagaNaaiQaptyao namaÁ È saup`itiYztmastu ÈÈ
! BaUBau-vaÁ svaÁ È ! EaImanmahagaNaaiQaptyao namaÁ ÈÈ



                                                         9
AasanaXauiw
pRqvaI %vayaa QaRta laaoka doiva %vaM ivaYNaunaa QaRta ÈÈ %vaMca Qaarya maaM doiva
pir~M ku$ caasanama ÈÈ
]javyaa gauDGyaavar Davaa hat ]taNaa zovaUna %yaat paNaI Gyaavao va %yaavar ]javaa hat ]pDa zovaavaa.
Apsap-ntu to BaUta yao BaUta BaUimasaMisqataÁ È
yao BaUta ivaGnakta-rsto gacCntu iXavaa&yaa ÈÈ
ApËamaotu BaUtaina ipXaacaaÁ sava-taoidXama ÈÈ
savao-YaamaivaraoQaona pUjaakma- samaarBao ÈÈ caarI idXaaMnaa Axata Takavyaat.
                                           YaD=nyaasaÁ
ya%pu$YaM [it naarayaNa ?iYaÁ Ê puR$Yaao dovata Ê AnauYTup CMdÁ Ê An%yaa
i~YTuBa È nyaasao ivainayaaogaÁ È
! ya%pu$YaM vyadQauÁ kitQaa vyaklpyaÙ È mauKM ikmasya kaO baahU ka
]$ pada ]cyaoto ÈÈ
! AMgauYTaByaaM namaÁ ! )dyaaya namaÁ ÈÈ ]javaa hat )dyaalaa laavaavaa.
! ba`a*maNaao|sya mauKmaasaIt baahU rajanyaÁ ÌtÁ È ]$ tdsya yaWOSyaÁ
pdByaaM XaUd`ao Ajaayat ÈÈ
! tja-naIByaaM namaÁ ! iXarsao svaaha ÈÈ mastkalaa hat laavaavaa.
!cand`maa manasaao jaatÁ caxaaoÁ saUyaao- Ajaayat È mauKaidnd`ScaaignaScaÊ
p`aNaaWayaurjaayat ÈÈ ! maQyamaaByaaM namaÁ ! iXaKaya vaYaT ÈÈ
XaoMDIlaa hat laavaavaa.
! naaByaaM AasaIdntirxama XaIYNaao- VaOÁ samavat-t È pdByaaM BaUimaid-XaÁ
Eaao~a<aqaa laaoka= AklpyaÙ ÈÈ ! AnaaimakaByaaM namaÁ
! kvacaaya hUma ÈÈ hatacaI AaoMjaL k$na CaitkDo ifrvaavaI.
! saPtasyaana sanpirQayais~Á saPt saimaQaÁ ÌtaÁ È
                                                       10
dovaa yaV&M tnvaanaa AbaQnanpu$YaM pXauma ÈÈ
! kinaiYTkaByaaM namaÁ ! nao~~yaaya vaaOYaT ÈÈ
DaoLo BaUMva[cyaamaQao baaoTo laavaavaIt.
! ya&ona ya&mayajant dovaaÊstaina Qamaa-iNa p`qamaanyaasaÙ ÈÈ
to h naakM maihmaanaÁ sacaMt ya~ pUvao- saaQyaaÁ saint dovaaÁ ÈÈ
! krtlakrpRYTaByaaM namaÁ ! As~aya fT ÈÈ TaLI vaajavaavaI.
! BaUBau-vaÁ svaraoma È [it idgbaMQaÁ ÈÈ
                                            klaXapujanama
klaXasya mauKo ivaYNau kNzo éd`Á samaaiEataÁ È maulao t~ isqatao ba`*maa
maQyao maa~ugaNaaÁ smaRtaÁ ÈÈ
kuxaaO tu saagaraÁ savao- saPtiWpa vasauMQara È ?gvaodao|qa yajauvao-dÁ saamavaodao
(qava-NaÁ ÈÈ AMgaOí saihtaÁ savao- klaXaM tu samaaiEataÁ È A~ gaaya~I
saaiva~I XaaMitpuiYTkrI tqaa ÈÈ Aayaantu dovapUjaaqa-M duirtxayakrkaÁ È
gaMgao ca yamaunao caOva gaaodavair sarsvait È nama-do isaMQau kavaoir jalao|ismana
sainnaiQaM kué ÈÈ
! BaUBau-vaÁ svaÁ klaXasqa EaIvaéNaaya namaÁ Aavaahyaaima È savaao-pcaaraqao-
gaMQaaxatpuYpaiNa samap-yaaima È Qaonaumaud`a p`dXa- namaskraoima
                                            XaMKpujanama
 XaMKadaO caMd`dOva%yaM kuxaaO va$Nadovata È pRYzo p`jaapitM ivaVadga`o
gaMgaasarsvatI ÈÈ ~Olaao@yao yaaina tIqaa-ina vaasaudovasya caa&yaa È XaMKo




                                                    11
itYzint ivap`ond` tsmaacCMKM p`pUjayaot ÈÈ %vaM pura saagarao%pnnaao ivaYNaunaa
       ivaQaRtÁ kro È naimatÁ sava-dovaOí pacajanya namaao|stu to ÈÈ
       ! paHcajanyaaya ivaÒmaho È pavamaanaaya QaImaih È tM naÁ XaMKÁ p`caaodyaat
       ÈÈ ! BaUBa-vaÁ svaÁ XaMKsqadovatayaO namaÁ Aavaahyaaima savaao-pcaaraqao-
       gaMQapuYpM samap-yaaima È ³XaMKmaud`aM p`dXa-´ namaskraoima
                                    GaNTapUjanama
       Aagamaaqa-M tu dovatanaaM gamanaaqa-M tu rxasaama È kuvao- GaMNTarvaM t~
       dovata*vaanalaxaNama ÈÈ
       ! BaUBa-vaÁ svaÁ GaNTasqaaya EaIga$Daya namaÁ È Aavaahyaaima È savaao-
       pcaaraqao- gaMQapuYpM samap-yaaima È namaskraoima ÈÈ
                                    dIp pUjanama
       Baao dIp ba`*ma$ps%vaM jyaaoitYaM p`BaurvyayaÁ È AaraogyaM doih pu~aMí savaa-
       qaí- p`yacC mao ÈÈ manaÁ Xaaint p`yacC mao ÈÈ
       yaavat pUjaa samaaiPtÁ syaat tavat %vaM sauisqarao Bava ÈÈ
       ! BaUBa-vaÁ svaÁ dIpsqadovatayaO namaÁ Aavaahyaaima È savaao-pcaaraqao-
       gaMQapuYpM samap-yaaima È namaskraoima È
                                    XauiwkrNama
! Apiva~Á piva~ao vaa savaa-vasqaaM gatao|ip vaa yaÁ smarot puMDrIkaxaM
sabaa*yaaByaMtrÁ XauicaÁ ÈÈ
         pujaad`vyaaiNa saMp`aoxya Aa%maanaM ca p`aoxaot ÈÈ




                                             12
paiqa-va gaNapit p`aNap`itYza
Asya EaIp`aNap`itYzamaM~sya ba`*maa ivaYNau mahoñrÁ ?YayaÁ ÈÈ ?gyajauÁ
saamaaqavaa-iNa cCMdaMisa È prap`aNaXai>do-vata AaM baIjama áhIM Xai>Á È ËaoM
kIlakma È Asyaa maRNmayamaUtI-M p`aNap`itYzpnao ivainayaaogaÁ ÈÈ
dovaacyaa )dyaalaa ]java hat laavaUna puZIla maM~ mhNaavaot.
! AaM áhIM ËaoM È AM yaM rM laM vaM XaM YaM hM LM xaM AÁ È
ËaoM áhIM AaM hMsaÁ saao|hma È Asyaa maUtaO- pa`Na [h p`aNaaÁ È
! AaM áhIM ËaoM È AM yaM rM laM vaM XaM YaM hM LM xaM AÁ È ËaoM áhIM Aama È
hMsaÁ saao|hma È Asyaa maUtaO- jaIva [va isqatÁ È
! AaM áhIM ËaoM È AM yaM rM laM vaM XaM YaM hM LM xaM AÁ È ËaoM áhIM Aama È
hMsaÁ        saao|hma         È        Asyaa        maUtaO-   savao-ind`yaaNaI È
vaa=mastvakcaxauEaao~ija*vaaGa`aNapaaiNapadpayaUpsqaanaaIhOvaaga%yaM sauKM icarM
itYzMtu svaaha ! punasyaasau caxauÁ vaaga%ya punaÁ p`aNaimah naao Qaoih Baaogama
È jyaaok pXyaoma saUya-mauccarMtmanaumato maRLyaa naÁ svait È ! ca%vaair vaak
pirimata pdaina taina ivadu-ba`a*maNaa yao mainaiYaNaÁ È gauhaai~iNa inaihta
naonyaMit turIyaM vaacaa manauYyaa vadMit ÈÈ
gaBaa-QaanaaidpMcadXasMaskar isaQdyaqa-M pMcadXap`NavaavaR<aI kirYyao È
tamhNaaMt paNaI saaoDUna pMQara vaoLa ! kar mhNaavaa naMtr Qyaana kravao.
r>aMBaaoiQarsqapaotaollsava$NasaraojaaiQa$ZakrabjaOÁ                    paSaM
kaodMDimaxauWvamaqa gauNamaayaMkuXaM pMcabaaNaana ibaBa`aNaasaR@kpalaM
i~nayanalaisatapInavaxaaoéhaZyaa dovaI baalak-vaNaa- Bavatu sauKkrI
p`aNaXai> pra naÁ tccaEaUdo-vaihtM XauËmauccarot ÈÈ pXyaoma XardÁ Xatma È
jaIvaoma XardÁ Xatma È [it maM~Na dovasya Aajyaona nao~nmaIlanaM Ì%vaa dovaacyaa
                                o


                                                        13
EaIisaiQdivanaayakaya namaÁ ÈÈ gaMQaaxatpuYpM hird`aM
DaoLyaaMnaa duvao-nao tup laavaavao
kuMkumaM ca sama-pyaaima ÈÈ
dovaalaa gaMQaÊ AxataÊ hLdÊ kuMku fulao vahavaIt. EaIisaiQdivanaayakaya namaÁ ÈÈ QaUpM dIpM
naOvaoVM ca sama-pyaaima ÈÈ dovaalaa ]dba<aI va naIraMjana AaovaaLUna gauL Kaobaáyaacaa naOvaoV
daKvaavaa.EaIisaiQdivanaayakaya namaÁ ÈÈ mauKvaasaaqao- pUgaIflataMbaUlaM sauvaNa-
puYpdixaNaaM maM~puYpM ca sama-pyaaima È
dovaalaa ivaDa dixaNaa zovaUna %yaavar paNaI saaoDUna fUla vaahUna namaskar kravaa.
Anayaa pUjayaa EaIisaiQdivanaayakÁ p`Iyatama ÈÈ
Qyaanama
ivaYNau Qyaanama
XaaMtakarM BaujagaXayanaM pÒnaaBaM saurXaM È ivañaQaarM gaganasadRXaM maoGavaNa-M
                                         o
XauBaa=gama È
laxmaIkantM kamalanayanaM yaaoigaiBaQyaa-nagamyama È vaMdo ivaYNau BavaBarhrM sava-
laaokOknaaqama È
iXava Qyaanama
Qyaayaoinna%yaM mahoXaM rjatigairinaBaM caaécaMd`avatMsama È r%naaklpaojjvalaMgaM
prXaumaRgavaraBaIithstaM p`sannama È
pÒaisanaM samaMta%stutmamargaNaOvyaa-Ga`Ìi<aM vasaanama È ivañaVM ivañvaMVM
inaiKlaBayahrM i~nao~ma ÈÈ
gaNapit Qyaanama
vaËtuMD mahakaya saUya-kaoiT samap`Ba È inaiva-GnaM ku$ mao dova sava- kalaoYau
sava-da ÈÈ


                                                          14
ekdMtM XaUp-kNa-M gajava@~M catuBau-jama È paXaaMkuXaQarM dovaM
Qyaayaoi%saiwivanaayakma ÈÈ EaIisaiQdivanaayakaya namaÁ ÈÈ
saUya- Qyaanama
QyaoyaM sada saivatRmaMDlamaQyavatI-
naarayaNaÁ sarisajaasanasaMinaivaYTÁ È
koyaurvaana makarkuMDlavaana ikrITI harI
ihrNmayavapuQaR-tXaMKcaËÁ ÈÈ
dovaI Qyaanama
namaao dovyaO mahadovyaO iXavaayaO sattM namaÁ È
namaÁ p`Ì%yaO Bad`ayaO inayata p`NataÁ sma tama ÈÈ
gau$ Qyaanama
gau$b`a*maa gau$iva-YNauÁ gau$do-vaao mahoñrÁ È
gau$ Á saaxaat prba`*ma tsmaO EaIgaurvao namaÁ ÈÈ
ba`*maanandM prmasauKdM kovalaM &anamaUit-ma È
WnWatItM gaganasadRXaM t<vamasyaaidlaxyama È
ekM ina%yaM ivamalamacalaM sava-QaIsaaixaBaUtma È
BaavaatItM i~gauNarihtM sadgau$M tM namaaima ÈÈ




                              15
YaaoDXaaopcaarpUjanama
1Á Aavaahnama
! sahs~XaIYaa- pu$YaÁ È sahs~axaÁ sahs~pat È sa BaUimaM ivaSvatao vaR%vaa
È A%yaitYz_XaaMgaulama ÈÈ1ÈÈ
! ihrNyavaNaa-M hirNaIM sauvaNa-rjats~tama È cand`aM ihrNmyaIM laxmaIM
jaatvaodao ma Aavah ÈÈ2ÈÈ
! EaIisaiQdivanaayakaya namaÁ È Aavaahnaaqao- Axatana samap-yaaima
2Á Aasanama
! pu$YaM evaodM sava-ma yadBaUtM yacca Bavyama È ]tamaRt<vasyaoXaa
naaoyadnnaonaaitraohit ÈÈ1ÈÈ
taM ma Aavah jaatvaodao laxaImanapgaaimanaIma È yasyaaM ihrNyaM ivandoyaM ga`amaíM
pu$Yaanahma ÈÈ2ÈÈ
! EaIisaiQdivanaayakaya namaÁ È Aasanaaqao- puYpM gaNapitsa
duvaa-Mkurma XaMkrasa ibalvap~M ivaYNausa Axatana samap-yaaima ÈÈ
3Á paVma
! etavaanasya maihmaa È Atao jyaayaa=Sca pU$YaÁ È padao|sya ivaSvaa
BaUtaina È i~padsyaaMmaRtma idiva ÈÈ1ÈÈ
AñpUvaa-M rqamaQyaaM histnaad p`baaoiQanaIma È iEayaM dovaImaup*vayao EaImaa-
dovaIja-uYatama ÈÈ2ÈÈ
 ! EaIisaiQdivanaayakaya namaÁ È padyaaoÁ paVM samap-yaaima È
dovaacyaa payaaMvar fulaanao paNaI p`aoxaNa karavao.




                                                       16
4Á AGa-ma
! i~padUQva- ]dO%pu$YaÁ È padao|syaoha||Bava%punaÁ È ttao
ivaSva=vyaËamat È saaXanaanaXanao AiBa ÈÈ1ÈÈ
! kaM saaoismataM ihrNyap`akaramaad`a-M jvalaMntIM tRPtaM tp-yantIma
pÒoisqataM pÒvaNaa-M taimahaop*vayao iEayama ÈÈ
! EaIisaiQdivanaayakaya namaÁ È hstyaaoÁ AGya-M samap-yaaima È dovaavar
gaMQaaxatfUla imaiEat paNaI iXapaDavao.
5Á Aacamanama
! tsmaaiWraLjaayat È ivarajaao AiQa pU$YaÁ È sa jaatao A%yaircyat
pScaadBaUimamaqaao purÁ ÈÈ1ÈÈ
! caMd`aM p`BaasaaM yaXasaa jvalantIM iEayaM laaoko dovajauYTamaudarama È
taM piÒnaImaIM XarNamahM p`pVo|laxaIma-o naXyataM %vaaM vaRNao ÈÈ2ÈÈ
! EaIisaiQdivanaayakaya namaÁ È AacamanaIyama samap-yaaima È
dovaavar fulaanao paNaI iXapaDavao.
6Á snaanama
! ya%pu$YaoNa hivaYaa dovaa ya&matnvat È vasantao AsyaaÊsaIdajyama ga`IYma
[QmaSXarwivaÁ ÈÈ
! Aaid%yavaNao- tpsaao|iQajaatao vanaspits%ava vaRxaao|qa ibalvaÁ
tsya flaaina tpsaa naudntu maayaantrayaaí baa*yaa AlaxmaIÁ ÈÈ
! EaIisaiQdivanaayakaya namaÁ È snaanaIyama samap-yaaima È
dovaavar fulaanao paNaI iXapaDavao.
pMcaamaRtOÁ snapaiyaYyao




                                          17
1 duQa
! Aapayasva samaotu to ivaítÁ saaoma vaRYNyama È Bavaa vaajasya saMgaqao È
! EaIisaiQdivanaayakaya namaÁ È pyaÁ snaanama samap-yaaima È pyaÁsnaanaaMtro
XauwaodksnaanaM samapa-yaaima È saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima ÈÈ
2 dhI
! diQaËavNaao AkairYaM ijaYNaaorísya vaaijanaÁ È sauriBa naao mauKa
kr%p`Na AayaUMiYa tairYat ÈÈ
! EaIisaiQdivanaayakaya namaÁ È diQa snaanama samap-yaaima È diQasnaanaaMtro
XauwaodksnaanaM samapa-yaaima È saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima È
3 tUp
! QaRtM imaimaxao QaRtmasya yaaoina QaRtoiEatao QaRtmvasya Qaama È
AnauYvaQamaa vah maadvasya svaahaÌtM vaRYaBavaixa hvyama È
! EaIisaiQdivanaayakaya namaÁ È QaRtsnaanama samap-yaaima È QaRtsnaanaaMtro
XauwaodksnaanaM samapa-yaaima È
saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima ÈÈ
4 maQa
maQauvaata ?tayato maQau xarMit isaMQavaÁ È maaQvaIna-Á saM%vaaoYaQaIÁ
maQauna@tmautaoYasaao maQaum%paiqavaM rjaÁ È maQau VaaOrstu ipta È maQau maannaao
vanaspitma-QaumaaÐ Astu saUya-Á È maaQvaIgaa-vaao Bavantu naÁ ÈÈ
! EaIisaiQdivanaayakaya namaÁ È maQausnaanama samap-yaaima È maQausnaanaaMtro
XauwaodksnaanaM samapa-yaaima ÈÈ
saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima È
5 Xak-ra
! svaaduÁ pvasya idvyaaya janmanao svaaduird`aya sauhvaItu naamnao È

                                      18
svaaduima-~aya va$Naaya vaayavao È baRhsptyao maQaumaaÐ AdaByaÁ ÈÈ
! EaIisaiQdivanaayakaya namaÁ È Xak-rasnaanama samap-yaaima È
Xak-rasnaanaaMtro XauwaodksnaanaM samapa-yaaima È
saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima È
6 gaMQaaodksnaana
! ganQaWaraM duraQaYaa-M ina%yapuYTaM krIiYaNaIma È
[-ñrI= sava-BaUtanaaM taimahaop*vayao iEayama ÈÈ
! EaIisaiQdivanaayakaya namaÁ È YaYzM gaMQaaodksnaanama samap-yaaima
7 Xauwaodksnaanama
! Aapao ih YTa mayaaoBauvasta na }jao- dQaatna È mahorNaaya caxasao È yaao
vaÁ iXavatmaao rssatsya Baajayato h naÁ È ]XatIirva maatrÁ È tsmaa
ArMga maamavaao yasya xayaaya ijanvaqa È Aapao janayaqaa ca naÁ È !
EaIisaiQdivanaayakaya namaÁ È Xauwaodksnaanama samap-yaaima È
8 snaanaao<ar pMcaaopcaarpUjanama
! BaUBauva- svaÁ ! EaIisaiQdivanaayakaya namaÁ È AacamanaIyama samap-yaaima È
naanaapirmala saaOBaagyad`vyaaiNa samap-yaaima È Axatana samap-yaaima
yaqaa?tukalaaodBavapuYpaiNa samap-yaaima È ! BaUBauva- svaÁ !
EaIisaiQdivanaayakaya namaÁ È QaUpM AaGa`apyaaima È dIpM dXa-yaaima È !
EaIisaiQdivanaayakaya namaÁ È pMcaamaRtXaoYanaOvaoV samap-yaaima È sa%yaM%vato-na
piriYaMcaaima È ! p`aNaaya svaaha È ! Apanaaya svaaha È ! vyaanaaya
svaaha È ! ]danaaya svaaha È ! samaanaaya svaaha È ! ba`*maNao svaaha È
Aacamanaaqao- maQyao panaIya samap-yaaima È ! p`aNaaya svaaha È ! Apanaaya
svaaha ! vyaanaaya svaaha È ! ]danaaya svaaha È


                                      19
! samaanaaya svaaha È ! ba`*maNao svaaha È ]<arapaoXanaM samap-yaaima È
   naOvaoVanto hstp`xaalanaM samap-yaaima È ihrNyamaud`adixaNaaM vyaavaahairkd`vyaM
   samap-yaaima È p`dixaNaaM samap-yaaima È maM~puYpyau@tnamaskarM samap-yaaima È
   Anaona puvaa-raQaona tona EaIisaiQdivanaayakaya p`Iyatama È ]<aro inamaa-lyaM
   ivasaRjya mahaiBaYaokM kuyaa-t ÈÈ
   gaNapitpUjao saazI EaI gaNap%yaqava-XaIYa-ma … mhNaavao. gaNapit sa%yanaarayaNa vaa ivaYNaupUjao saazI ivaYNausaU>
   pu$Yasau> mhNaavao. doivapUjao saazI EaI saU> mhNaavao .Aaid%yapujao saazI saaOrsaU> mhNaavao.
   mahadovacyaa pujao saazI $d` paz kravaa.
   saU@taiBaYaokanaMtrcaa maM~ …………
! dovasya %vaa saivatuÁ p`savaoiñnaaobaa-huByaama pUYNaao hstaByaamagnaostojasaa
saUya-sya vaca-saoMd`syaoMid`yaoNaaiBaiYaMcaaima ÈÈ balaaya iEayaO yaXasaonnaaVayaa
! BaUBau-vaÁ svaÁ AmaRtaiBaYaokao|stu ÈÈ XaaintÁ puiYTÁ tuiYTScaastu ÈÈ
mahaiBaYaoksnaanaaMtroNa XauwaodksnaanaM samap-yaaima È
! kinaËdjjanauYaM p`ba`uvaaNa[yait-vaacamairtovanaavama È saumaMgalaí
XakunaoBavaaisa maa%vaakaicadiBaBaañyaaivadt È maa%vaaXyaona]dvaQaInmaasaupNaao-
maa%vaaivadidYaumaanvaIrao|Asta             È        ipÈyaamanaup`idXaM     kinaËdt
saumaMgalaaoBad`vaadIvadoh ÈAvaËMddixaNatao gaRhaNaaM saumaMgalaao Bad`vaadIXakuMto
maanastona[-XatmaaGaXaMsaao baRhdomaivaqao sauvaIraÁ
! EaIisaiQdivanaayakaya namaÁ È maaMgailaksnaanama                     samap-yaaima È
]YNaaodksnaanama           samap-yaaima È! EaIisaiQdivanaayakaya namaÁ È
Xauwaodksnaanama samap-yaaima È XauwaodksnaanaanaMtrma AacamainayaM samap-yaaima
dovaalaa AiBaYaokanaMtr pUjaocyaa jaagaI p`itiYzt krtanaacao maM~…………
! tdstu ima~ava$Naa tdgnao XaMyaaorsmaByaimadmastu Xastma È AXaImaih
gaaQaamaut p`itYzaM namaao idvao baRhto saadnaaya È gaRhaa vaO p`itYza saU@tM
t%p`itiYzttmayaa vaacaa XaMstvyaM tsmaaVVip dUr [va pXaUÐllaBato gaUhanaovaO
naanaaijagaiBaYait gaRhaih pXaunaaM p`itYza p`itYza È ! naya- p`jaa mao gaaopaya
                                                         20
È AmaRt%vaaya jaIvasao È jataM jainaYyamaaNaaM ca ÈAmaRto sa%yao p`itYztama È
saup`itiYztmastu ÈÈ
  7Á vas~samap-Nama
  ! tOM ya&M baih-iYa p`aoxanpu$YaM jaatmaga`tÁ È tona dovaa Ayajant saaQyaa
  ?YayaSca yao ÈÈ1ÈÈ
  ! ]pOtu maaM dovasaKÁ kIit-í maiNanaa sah È
  p`aduBaU-tÁ sauraYToismana kIit-maRiwM ddatu mao ÈÈ2ÈÈ
  ! EaIisaiQdivanaayakaya namaÁ È vas~aopvas~aqao- kappa-savas~M samap-yaaima
  È
  8Á ya&aopvaItma
  ! tsmaaV&a%sava-hutÁ saMBaRtM pRYadajyama È pXaU=sta=ScaËo
  vaayavyaanaÊAarNyaanaÊga`amyaaí yao ÈÈ1ÈÈ
  ! xaui%ppasaamalaaM jyaoYzaM AalaxmaIM naaXayaamyahma È ABaUitmasamaRiwM ca
  savaa-M inaNau-d mao gaRhat ÈÈ2ÈÈ
  ! EaIisaiQdivanaayakaya namaÁ È
  ya&aopvaItM ya&aopvaItaqao- samap-yaaima È
  9Á ivalaopnama caMdnama
  ! tsmaaV&a%sava-hutÁ ?caÁ saamaaina jai&ro È Cnda=isa jai&ro
  tsmaatÊyajaustmaadjaayat ÈÈ1ÈÈ ! ganQaWaraM duraQaYaa-M ina%yapuYTaM
  krIiYaNaIma È [-ñrI= sava-BaUtanaaM taimahaop*vayao iEayama ÈÈ2ÈÈ
  ! EaIisaiQdivanaayakaya namaÁ È caMdnaM samap-yaaima È
  dovaIpUjanaaqao- ]pcaar
  1.hLd

                                      21
hird`a svaNa-vaNaa-Baa sava-saaOBaagyadaiyanaI È sava-laMkarmaurvyaa ih doiva %vaM
p`itgaR*yatama È ! dovataByaao namaÁ È hird`aM samap-yaaima È
2.kuMkU
hird`acaUNa-saMyau>M kuMkumaM kamadayakma È vas~alaMkrNaM sava-M doiva %vaM
p`itgaR*yatama È ! dovataByaao namaÁ È kuMkumaM samap-yaaima È
3.kajaL
kjjalaM kaimakM rmyaM kaimanaIkamasaMBavama È nao~yaaoBau-YaNaaqaa-ya kjjalaM
p`itgaR*yatama È ! dovataByaao namaÁ È kjjalaM samap-yaaima
4.isaMdUr
]idta$NasaMkaXaM japakusaumasainnaBama È saImaMtBaUYaNaaqaa-ya isaMdurM
p`itgaR*yatama È ! dovataByaao namaÁ È isaMdurM samap-yaaima È
5.kMzsaU~
maaMgalyatMtumaiNaiBamau->aflaivaraijatma È kMzsya BaUYaNaaqaa-ya kMzsaUd`M
ddaima to È ! dovataByaao namaÁ È kMzsaU~M samap-yaaima È
6.kMkNa
kacasya inaima-tM idvyaM kMkNaM ca sauroñrI È hstalaMkrNaaqaa-ya kMkNaM
p`itgaR*yatama È ! dovataByaao namaÁ È kMkNaM samap-yaaima È
7.AlaMkar
AlaMkar mayaa doiva sauvaNao-na ivainaima-tana È p`I%yaqa-M tva dovaoiXa BaUYaNaM
p`itgaR*yatama È ! dovataByaao namaÁ È BaUYaNaM samap-yaaima È
8.taDp~ PaMKa
naamaaBarNaXaaoByaaZyaM naanaar%naaopXaaoiBatma È Aip-tM ca mayaa doiva taDp~M
p`itgaR*yatama È ! dovataByaao namaÁ È taDp~M samap-yaaima
9.saugaMQaI d`vyao


                                      22
jyaao%snaapto namastuByaM namasto ivañ$ipNao È naanaasaaOgaMiQad`vyaaiNa gaRhaNa
prmaoñr È ! EaIisaiQdivanaayakaya namaÁ È naanaapirmalad`vyaaiNa samap-
yaaima È
10.Axata
! AxatastMDulaaÁ XauBa`aÁ kuMkumaona ivaraijatÁ È
mayaa inavaoidta Ba@%yaa gaRhaNa prmaoñr È
! EaIisaiQdivanaayakaya namaÁ È Axatana samap-yaaima È
10Á puYpaiNa
! tsmaadña Ajaayant yao ko caaoBayaadtÁ È gaavaao h jai&ro
tsmaatÊtsmaajjaata AjaavayaÁ ÈÈ1ÈÈ
! manasaÁ kamamaakUitM vaacaÁ sa%yamaXaImaih È pXaUnaaM $pmannasya maiya
EaIÁ EayataM yaXaÁ ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È
?tukalaaodBavapuYpaiNa samap-yaaima È
XamaI
! ya [d`aya vacaaopUjaa ttxauma-nasaa hir È XamaIiBaya-&maaXat ÈÈ
duvaa-
! kaNDat kaNDat p`raohntI p$YaÁ p$YaÁpirM È evaanaao dUvao- p`tnau
sahsa`oNa Xatona ca È
gaNapit AqaaMga pUjaa
gaNaoñraya namaÁ           padaO pUjayaaima
ivaGnarajaaya namaÁ        jaanaunaI pUjayaaima
AaKuvaahnaaya namaÁ        }$ pUjayaaima

                                      23
horBaaya namaÁ
    M                 kiTM pUjayaaima
laMbaaodraya namaÁ    }drM pUjayaaima
gaaOrIsautaya namaÁ   stnaaO pUjayaaima
gaNanaayakaya namaÁ   )dyaM pUjayaaima
sqaUlakNaa-ya namaÁ   kMzM pUjayaaima
skMdaga`jaaya namaÁ   )dyaM pUjayaaima
paXahstaya namaÁ      hstaO pUjayaaima
gajava@~aya namaÁ     va@~M pUjayaaima
ivaGnah~o- namaÁ      lalaaTM pUjayaaima
savaoñraya namaÁ
      -               iXarÁ pUjayaaima
gaNaaiQapaya namaÁ    savaa-gaM pUjayaaima
Aqa p~pUjaa
saumauKaya namaÁ      maalatIp~M samap-yaaima     maQaumaalait
gaNaaiQapaya namaÁ    BaRMgarajap~Msamap-yaaima   maaka
]maapu~aya namaÁ      ibalvap~M samap-yaaima      baola
gajaananaaya namaÁ    ñotduvaa-p~Msamap-yaaima    paMZrI duvaa-
laMbaaodraya namaÁ    badrIp~M samap-yaaima       baaorIcao pana
hrsaUnavao namaÁ      Qa<aUrp~M samap-yaaima      Qaaotra
gajakNa-kaya namaÁ    tulasaIp~M samap-yaaima     tulasa
vaËtuMDaya namaÁ      XamaIp~M samap-yaaima       XamaI
gauhaga`jaaya namaÁ   Apamaaga-p~Msamap-aaima     AaGaaDa
ekdMtaaya namaÁ       baRhtIp~M samap-yaaima      DaorlaIca pana
ivakTaya namaÁ        krvaIrp~M samap-yaaima      kNhorIca pana
kiplaaya namaÁ        Ak-p~M samap-yaaima         é[-ca pana


                                24
gajadMtaya namaÁ           Ajau-nap~M samap-yaaima       Ajau-nasaadDa
ivaGnarajaaya namaÁ        ivaYNauËaMtap~Msamap-yaaima   ivaYNauËaMta
vaTvao namaÁ               daiDmap~M samap-yaaima        DaiLMbaaca pana
sauraga`jaaya namaÁ        dovadaép~M samap-yaaima       dovadaraca pana
BaalacaMd`aya namaÁ        maép~M samap-yaaima           paMZra marvaa
horbaaya namaÁ
   M                       Añ%qap~M samap-yaaima         ipMpLaca pana
catuBau-jaaya namaÁ        jaatIp~M samap-yaaima         jaa[-ca pana
ivanaayakaya namaÁ         kotkIp~M samap-yaaima         kovaDyaaca pana
savaoñraya namaÁ
     -                     Agaisqap~Msamap-yaaima        Agas%yaaca pana
11Á QaUp
! ya%pu$YaM vyadQauÁ È kitQaa vyaklpyaÙ È mauKM ikmasya kaO baahU È ka
]$ pada ]cyaoto ÈÈ1ÈÈ
! kd-maona p`jaaBaUta maiya saMBava kd-ma È iEayaM vaasaya mao kulao maatrM
pÒmaailanaIma ÈÈ2ÈÈ
! EaIisaiQdivanaayakaya namaÁ È QaUpM samap-yaaima È
12Á dIp
! ba`a*maNaao|sya mauKmaasaIt baahU rajanyaÁ ÌtÁ È ]$ tdsya yaWOSyaÁ
pdByaaM XaUd`ao Ajaayat ÈÈ1ÈÈ
! AapÁ saRjantu isagQaaina icai@lat vasa mao gaRho È ina ca dovaIM maatrM
iEayaM vaasaya mao kulao ÈÈ2ÈÈ
! EaIisaiQdivanaayakaya namaÁ È dIpM samap-yaaima È


                                       25
13Á naOvaoVma
! cand`maa manasaao jaatÁ È caxaaoÁ saUyaao- Ajaayat È mauKaidnd`ScaaignaSca È
p`aNaaWayaurjaayat ÈÈ1ÈÈ
! Aad`a-M yaÁ kirNaIM yaiYTM sauvaNaa-M homamaailanaIma È saUyaa-M ihrNmyaIM laxmaIM
jaatvaodao ma Aavah ÈÈ2ÈÈ
naOvaoV gaRhtaM dova Bai>M mao *yacalaaM ku$ È
[-iPsatM mao varM doih pr~M ca praM gaitma ÈÈ3ÈÈ
! EaIisaiQdivanaayakaya namaÁ È naOvaoVaqao- purtissqatmahanaOvaoVM Xak-
raKMDM naairkolaflaXaklacaUNa-M diQaxaIrQaRtXak-raidKaVM samap-yaaima ÈÈ
! sa%ya%vato-na piriYaMcaaima È AnnaM ba`*ma rsaao ivaYNau Baao@ta mahoñ%rÁ È
evaM Qyaa%vaa iWjaao Bau=>o È
! EaIisaiQdivanaayakaya namaÁ È naOvaoVM samap-yaaima È
! p`aNaaya svaaha È ! Apanaaya svaaha È ! vyaanaaya svaaha È
! ]danaaya svaaha È ! samaanaaya svaaha È ! ba`*maNao svaaha È
maQyao panaIya samap-yaaima È ! p`aNaaya svaaha È ! Apanaaya svaaha È

! vyaanaaya svaaha È ! ]danaaya svaaha È ! samaanaaya svaaha È !
ba`*maNao svaaha È ]<arapaoXanaM samap-yaaima È naOvaoVanto hstp`xaalanaM samap-
yaaima È mauKp`xaalanaM samap-yaaima È kraodvat-naaqao- caMdnaM samap-yaaima
taMbaUlaM
pUgaIflaM mahai_vyaM naagavallaIdlaOyau-tma È kpU-rlaasamaayau>M taMbaulaM
                                                               o
p`itgaR*yatama ÈÈ ! EaIisaiQdivanaayakaya namaÁ È
mauKvaasaaqao- pugaIflataMbaUlaM mauKp`xaalanaM samap-yaaima È



                                        26
flama
[dMflaM mayaa sqaaiptM purtstva È tona mao sauflaavaaiPtBa-vaod janmaaina
janmaaina ÈÈ flaona filatM sava-M ~Olaao@yaM sacaracarma È tsmaat flap`saadona
saflaaí manaaorqaaÁ ÈÈ
! EaIisaiQdivanaayakaya namaÁ È naairkola flaM samap-yaaima È
dUvaa-
dovaa samaaor naarL zovaUna %yaavar paiNa saaoDUna gaMQaaxatyau> daona daona duvaa- puZIla p`%yaok naavaanao gaNapitlaa
vaahavyaat.
gaNaaiQapaya namaÁ                              dUvaa-yaugmaM samap-yaaima
]maapu~aya namaÁ                                dUvaa-yaugmaM samap-yaaima
AGanaaXaaya namaÁ                               dUvaa-yaugmaM samap-yaaima
ivanaayakaya namaÁ                              dUvaa-yaugmaM samap-yaaima
[-Xapu~aya namaÁ                                dUvaa-yaugmaM samap-yaaima
gaNaaiQapaya namaÁ                              dUvaa-yaugmaM samap-yaaima
sava-isaiw p`dayakaya namaÁ                     dUvaa-yaugmaM samap-yaaima
ekdMtaya namaÁ                                  dUvaa-yaugmaM samap-yaaima
[Bava@~aya namaÁ                                dUvaa-yaugmaM samap-yaaima
AaKuvaahnaaya namaÁ                             dUvaa-yaugmaM samap-yaaima
gaNaaiQap namastotu È ]maapu~aGanaaXak È ekdMtoBa@~oit tqaa maUYakvaahna
È ivanaayakoXapu~io t sava-isaiwp`dayak È kumaargaurvao ina%yaM pUjanaIyaÁ
p`ya~taÁ È dUvaa-maokM samap-yaaima È
dixaNaa
ihrNyagaBa-gaBa-sqaM homabaIjaM ivaBaavasaaOÁ È
AnaMtpuNyafladmatÁ XaaMitM p`yacC mao ÈÈ
! EaIisaiQdivanaayakaya namaÁ È

                                                        27
sauvaNa-puYpdixaNaaM vyaavahairkd`vyaM samap-yaaima È
mahanaIraMjanadIp
! iEayaO jaatÁ iEayaÁ Aainairyaaya iEayaM vayaao jairtRByaao ddait
iEayaM vasanaa AmaRt%vamaayanBavaint sa%yaa saimaQaimatad`aO ÈÈ
iEaya ecaOnaMticC/yaamaadQaait saMttmaRcaa vaYaTÌ%yaM saMt%yaO saMQaIyato
p`jayaa pXauiBaya- eva vaod ÈÈ
yaajyayaa yajait p`itvao- yaajyaa puYpOva laxmaIÁ È
puNyaamaova tllaxmaI saMBaavayait puNyaaM laxmaI saMskuéto ÈÈ
! EaIisaiQdivanaayakaya namaÁ È mahanaIraMjanadIpM samap-yaaima È
Aqavaa Kailala Xlaaok mhNaavaot……
kpu-rgaaOrM k$NaavatarM saMsaarsaarM Baujagaond`harma È sada vasaMnt
)dyaarivand`o Bava BavaanaIsaihtM namaaima ÈÈ
kpu-rdIpM saumanaaohr> p`Baao ddaima to dovavar p`said È papaMQakarM %vairtM
inavaaraya p`&anadIpM manaisa p`dIpya ÈÈ
caMd`aid%yaaO ca QriNaiva-VdignastqaOva ca È %vamaova sava-jyaaotI-iYa Aait-@ya
                           u
p`itgaR*yatama ÈÈ
! EaIisaiQdivanaayakaya namaÁ È
kpu-rait-@yamahanaIraMjanadIpM samap-yaaima È Aaplyaa [cConausaar Aar%yaa mhNaavyaat

14Á p`dixaNaa
! naaByaa AasaIdntirxamaÊ XaIYNaao- VaOÁ samavat-t È
pdByaaM BaUimaid-XaÁ Eaao~a<aqaa laaoka= AklpyaÙ ÈÈ1ÈÈ
! Aad`a-M puYkirNaIM puiYTM ipMgalaaM pÒmaailanaIma È
cad`aM ihrNmyaIM laxmaIM jaatvaodao ma Aavah ÈÈ2ÈÈ

                                       28
yaaina kaina ca papaina janmajanmaaMtrÌtaina ca È
taina taina ivanaXyaint p`dixaNapdo pdo ÈÈ
! EaIisaiQdivanaayakaya namaÁ È p`dixaNaaM samap-yaaima È
15Á namaskar
! saPtasyaanaÊsanpirQayais~Á saPt saimaQaÁ ÌtaÁ È dovaa yad ya&M
tnvaanaa AbaQnanpu$YaM pXauma ÈÈ1ÈÈ
! taM ma Aavah jaatvaodao laxaImanapgaaimanaIma È yasyaaM ihrNyaM p`BaUtM
gaavaao dasyaao|ñana ivandoyaM pu$Yaanahma ÈÈ2ÈÈ
! EaIisaiQdivanaayakaya namaÁ È namaskarana samap-yaaima È
16Á maM~puYpma
! Bad`M kNao-iBaÁ EaRNaUyaama dovaa È Bad`M pXyaomaaxaiBaya-ja~aÁ
isqarOrMgaOstuYzuvaaMsastnaUiBavya-Xaoma dovaihtO yadayauÁ ÈÈ
! svaist na [Md`ao vaRQdEavaaÁ svaist naÁ pUYaa ivañ vaodaÁ È svaist
nastaxyaao- AirYTnaoimaÁ svaist naao baRhspitd-Qaatu ÈÈ
! XaaintÁ XaaintÁ XaaintÁ ÈÈ
! yaao paM puYp vaod È puYpvaana p`jaavaana pXaumaana Bavait È cand`maa vaa
ApaM puYpma È puYpvaana p`jaavaana pXaumaana Bavait È ya eva vaod È
yaao|pamaayatnaM vaod È Aayatnavaana Bavait È Aignavaa- ApamaayatnaM È
Aayatnavaana Bavait È yaao|gnaorayatnaM vaod ÈÈ
Aayatnavaana Bavait È Aapao vaa A|gnaorayatanama È Aayatnavaana Bavait È
ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana Bavait vaayauvaa-
Apamaayatnama È Aayatnavaana Bavait È yaao vaayaaorayatnaM vaod È
Aayatnavaana Bavait ÈÈ
Aapao vaO vaayaaorayatnama È Aayatnavaana Bavait È ya eva vaod È

                                     29
yaao|pamaayatnaM vaod È Aayatnavaana Bavait È AsaaO vaO tpnnapayatama È
Aayatnavaana Bavait È yaao|mauYya tpt AayatnaM vaod È Aayatnavaana
Bavait È Aapao vaa AmauYya tpt Aayatnama ÈÈ
Aayatnavaana Bavait È ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana
Bavait È cand`maa vaa Apamaayatnama È Aayatnavaana Bavait È yaínd`masa
AayatnaM vaod È Aayatnavaana Bavait È Aapao vaO cand`masa Aayatnama È
Aayatnavaana Bavait ÈÈ
ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana Bavait È naxa~aiNa vaa
Apamaayatnama È Aayatnavaana Bavait È yaao naxa~aNaamaayatnaM vaod È
Aayatnavaana Bavait È Aapao vaO naxa~aNaamaayatnama È Aayatnavaana Bavait
È ya eva vaod ÈÈ
yaao|payaatanaM vaod È Aayatnavaana Bavait È pja-nyaao vaa Apamaayatnama
Aayatnavaana Bavait È yaÁ pja-nyasyaayatnaM vaod È Aayatnavaana Bavait
Aapao vaO pja-nyasyaa||yatnama È Aayatnavaana Bavait È ya eva vaod È
yaao|payaatanaM vaod ÈÈ
Aayatnavaana Bavait È saMva%sarao vaa Apamaayatnama È Aayatnavaana Bavait È
yassaMva%sarsyaayatnaM vaod È Aayatnavaana Bavait Aapao vaO
saMva%sarsyaayatnama È Aayatnavaana Bavait È ya eva vaod È yaao|Psau naavaM
p`itiYztaM vaod È p`%yaova itYzit ÈÈ
! ya&ona ya&mayajant dovaaÁ È taina Qamaa-iNa p`qamaanyaasaÙ È to h naakM
maihmaanaÁ sacant ya~ pUvao- saaQyaaÁ saint dovaaÁ È
! rajaaiQarajaaya p`sa*ya saaihnao namaao vayaM vaOEavaNaaya kuma-ho È sa mao
kamaana kamakamaaya ma*yaM kamaoñrao vaOEavaNaao ddatu È kubaoraya
vaOEavaNaayaa maharajaya namaÁ È ! svaist È saama`ajyaMÊ BaaOjyaMÊ vaOrajyaMÊ

                                     30
parmaoYzyaMÊ rajyaMÊ maaharajyamaaiQap%yamayaM samantpyaa- [-syaat saava-BaaOmaÁ
saavaa-yauYa AaMtadapraQaa-t È
pRiqavyaO samaud`pya-Mtayaa ekraiLit È tdPyaYaÁðaokao|iBagaItao
maétsyaavasana gaRho Aivaixatsya kamap`oiva-ñodovaaÁ saBaasad [it ÈÈ
                      ÈÈ ! XaaintÁ XaaintÁ XaaintÁ ÈÈ
! ivañtíxauét ivañtao mauKao ivañtao baahuét ivañtspat È saM
baahuByaaM Qamait saM pt~Ova-vaaBaUmaI janayana dova ekÁ ÈÈ
! saMsaRYTM QanamauBayaM samaaÌtmasmaByaM d<aaM vaéNaí manyauÁ È iBayaM dQaana
)dyaoYau Xa~vaÁ praijatasaao Ap inalayataM ÈÈ
! yaao vaOtaM ba`*maNaao vaod È AmaRtonaaplautaM purIM È
tsmaO ba`*maca ba`*maa ca È Aayau kIit- p`jaaM dduÁ ÈÈ




                                      31
dovataMcao gaaya~I man~
gaNaoXa
! ekdMtaya ivaÒho È vaËtuMDaya QaImaih È tnnaao dMit p`caaodyaat
iXava
! t%puéYaaya ivaÒho È mahadovaaya QaImaih È tnnaao éd`Á p`caaodyaat
ivaYNau
! naarayaNaaya ivaÒho È vaasaudovaaya QaImaih È tnnaao ivaYNau p`caaodyaat
EaIlaxmaI
! mahalaxmaI ca ivaÒho È ivaYNaupi%na ca QaImaih È tnnaao laxmaI p`caaodyaat
saivata
! t%saivatuva-rNyama Bagaao- dovasya QaImaih È QaIyaaoyaaonaÁ p`caaodyaat
                o
Aaid%ya
! Baaskraya ivaÒho È mahVuitkraya QaImaih È tnnaao Aaid%ya p`caaodyaat
d<a
! Ai~pu~aya ivaÒho È AnasaUyaa pu~aya QaImaih È tnnaao d<aÁ p`caaodyaat
paMDurgaM
! Ba>vardaya ivaÒho È paMDurgaaya QaImaih È tnnaao ÌYNa p`caaodyaat
                                   M
ba`*maa
! catumau-Kaya ivaÒho È hMsa$Zaya QaImaih È tnnaao ba`*ma p`caaodyaat
naRisaMh
! naRisaMhaya ivaÒho È vaja`naKaya QaImaih È tnnaao naRisaMh p`caaodyaat

                                    32
ÌYNa
! dovakI naMdnaaya ivaÒho È vaasaudovaaya QaImaih È tnnaao ÌYNa p`caaodyaat
AgnaI
! saPtijavhaya ivaÒho È Aignadovaaya QaImaih È tnnaao Aigna p`caaodyaat
hnaumaana
! AMjanaIsautaya ivaÒho È vaayaupu~aya QaImaih È tnnaao hnaumaMt p`caaodyaat

! EaIisaiQdivanaayakaya namaÁ È man~puYpaMjailaM samap-yaaima È
yasya smaR%yaaca naamaao@%yaa tpÁpUjaaiËyaaidYau nyaUnaM saMpUNa-taM yaait saVao
vaMdo tmacyautma ÈÈ
                                tIqa-ga`hNama
AkalamaR%yauhrNaM sava-vyaaiQaivanaaYanama È
gajaanana padaodkM tIqa-M jazro Qaaryaamyahama ÈÈ
XarIro jaja-rIBaUto vyaaiQaga`sto klaovaro È
AaOYaQaM jaa*navaItaoyaM vaOVao naarayaNaao hirÁ ÈÈ
AcyautanaMtgaaoivaMd naamaaoccarNaBaoYajaat È
naXyait saklaa raogaaÁ sa%yaM vadamyahma ÈÈ
P`aqamaM kayaaXauwyaqa-M iWtIyaM Qama-saaQanaM È
tRtIyaM maaoxap`a%yaqa-M gajaananapadaodkM tIqa-M jazro Qaaryaamyahma ÈÈ
XaMKmaQyao isqatM taoyaM Ba`aimatM koXavaaopir È AMgalagnaM manauYyaaNaaM ba`*mah%yaa
vyapaohit ÈÈ ! EaIisaiQdivanaayakaya namaÁ ÈÈ




                                        33
ba`a*maNapUjanama
AVpUvaao-ccairt vat-maana evaMgauNaivaXaoYaNaivaiXaYTyaaM XauBapuNya itqaaO mama
Aa%manaÁ EauitsmaRitpuraNaao>flap`aP%yaqa-M saaMgataisaQyaqa-M ba`a*maNapUjanaM
AhM kirYyao yajamaanaanao ]prao> man~ mhNavaa.
mahaivaYNauR$ipNao ba`a*maNaaya                    XauBa icaMtna
[dM Aasanama                                      svaasanama
[dM paVma                                         saupaVma
eYa vaao AGa-Á                                     As%vaGa-Á
[dmaacamanaIyama                                  As%vaacamanaIyama
ganQaaÁ pantu                                      saaOmaMgalyaM caastu
AxataÁ pantu                                       AayauYyamastu
puYpM patu                                         saaOEaoyasamastu
dixaNaaM pantu                                     bahudoyaMcaastu

yajamaana    namaao|s%vanaMtayasahs~maUt-yao sahs~padaixaiXarao$baahvao
sahs~naamnaopu$YaayaXaañto sahs~kaoiTyauga QaairNao namaÁ saklaraQanaOÁ
svaica-tmastu ÈÈ
XauBaicaMtna Astu svaica-tma dIGa-maayauÁ EaoyaÁ XaaintÁ puiYTÁ tuiYTÁ caastu ÈÈ
                               ]<arpUjaa
! EaIisaiQdivanaayak p`I%yaqa-M gaMQaadyaupcaarOÁ ]<arpUjanamahM kirYyao È

! EaIisaiQdivanaayakaya namaÁ             ivalaopnaaqao- caMdna samap-yaaima
! EaIisaiQdivanaayakaya namaÁ             AlaMkaraqao- AxataM samap-yaaima
! EaIisaiQdivanaayakaya namaÁ             hird`akuMkumaM saklasaaOBaagyad`vyaM samap-yaaima
                                                M


                                       34
! EaIisaiQdivanaayakaya namaÁ                               pUjaaqao- ?tukalaaodBava puYpaiNa samap-yaaima
! EaIisaiQdivanaayakaya namaÁ                               QaUpM samap-yaaima
! EaIisaiQdivanaayakaya namaÁ                               dIpM samap-yaaima
! EaIisaiQdivanaayakaya namaÁ                               naOvaoVaqao- naOvaoVM samap-yaaima
! EaIisaiQdivanaayakaya namaÁ                               P`aaqa-naa samap-yaaima
 AiBaYaokacao jala tIqaa-t imasaLavao. qaaoDo jala Garat sava-~ iXaMpDavao. ]rlaolao tuLXaIlaa Gaalavao. Garat jala
iXaMpDtanaa puZIla man~ mhNaavaot.
Xaaintrstu È puiYTrstu È tuiYTrstu È vaRiwrstu È AivaGnamastu È
AayauYyamastu È iXavakmaa-stu È kma-samaRiwrstu È Qama-samaRiwrstu È
vaodsamaRiwrstu È Xaas~samaRiwrstu È pu~paO~samaRiwrstu È
QanaQaanyasamaRiwrstu È [YTsaMpdstu È [-XaanyaaM baihdo-Xao savaa-
irYTinarsanamastu È ya%papaM t%p`ithtmastu È AMtÁ yat Eaoyastdstu È
]<aro kma-ivaGnamastu È ]<arao<armahrhriBavaRiwrstu ]<arao<araÁ iËyaaÁ
XauBaaÁ XaaoBanaaÁ saMpVMtama È [YTaÁ kamaaÁ saMpVMtama È XauBaM Bavatu È
                   yajamaanaaMnaa naarL dotanaa flaaXaIvaa-d
XatM jaIva Xardao vaQa-manaÁ XatM homantaHCtmau vasantana È Xatimand`agnaI
saivata baRhspitÁ XatayauYaa hivaYaomaM punad-uÁ ÈÈ1ÈÈ AahaYa-M %vaaivadM %vaa
punaragaaÁ punana-va È
savaa-=ga sava-M to caxauÁ sava-maayauí to|ivadma ÈÈ2ÈÈ
yaaÁ filanaIyaa- Aflaa ApuYpa yaaí puiYpNaIÁ È baRhspitp`saUtasta naao
mauHcan%vaMfsaÁ ÈÈ3ÈÈ
EaIva-ca-svaM AaraogyaM AaivaQaat XaaoBamaanaM mahIyato È
QaanyaM QanaM pXauM bahup~laaBaM XatsaMva%sarM dIGa-maayauÁ ÈÈ4ÈÈ
flaona filatM sava-M ~Olaao@yaM sacaracarma È


                                                      35
tsmaad flap`danaona saflaaí manaaorqaaÁ ÈÈ5ÈÈ
                    yajamaanaaMnaa man~axata dotanaa
AGdIidnd` p`isqatomaa hvaIMiYa canaao diQaYva pcataot saaomama È
p`yasvantÁ p`it hyaa-maisa %vaa sa%yaaÁ santu yajamaanasya kamaaÁ ÈÈ
                               pUjaasamaaiPt
Anaona mayaa yaqaa&anaona yaqaamaIilataopcaard`vyaOÁ ÌtpUjaona
! EaIisaiQdivanaayak p`Iyantama È
Pa`maadatkuva-taM kma- p`cyavaotaQvaroYau yat È
smarNaadova tiWYNaaoÁ saMpUNa-M syaaidit Eauit Á È
! t%sad ba`*maap-Namastu È
EaIÌYNaap-Namastu È ivaYNavao namaao È ivaYNavao namaao È ivaYNavao namaÁ ÈÈ
ivasaga- ibandumaa~aiNa pdpadaxaraiNa ca È
nyaUnaaina caaitir>aina xamasva prmaoñr ÈÈ
ApraQa sahs~aiNa iËyanto|hina-Xa mayaa È
taina savaa-iNa mao dova xamasva puéYaao<ama ÈÈ
maQyao man~tn~ svarvaNa- Qyaainayama nyaUnaaitir> laaopdaoXa p`ayaií<aaqa-M
Acyautanantgaaoivand naama~ya mahaman~japM kirYyao Acyautaya namaÁ È
Anantaya namaÁ È gaaoivandaya namaÁ È i~vaar
kayaona vaacaa manasaoind`yaOvaa- bauVa%manaa vaa p`ÌtossBaavaat È
kraoima yaV%saklaM prsmaO naarayaNaayaoit samap-yaaima ÈÈ
Aavaaihtdovata ivasaja-nama
yaantu dovagaNaaÁ savao- pUjaamaadaya paiqa-vaIma È
[YTkamap`isawyaqa-M punaragamanaaya ca ÈÈ

                                         36
Aavaaihtdovata ivasaja-yaaima ÈÈ! t%sad ba`*maap-Namastu ÈÈ




                                     37
naamapUjaa ³naama jap´
sava- pUjaa kolyaanaMtr yajamaanaanao pUijat dovatocaa naamajap kravaa.
japalaa saurvaat krtanaa va jap saMplyaanaMtr %yaa %yaa dovatocao naava Qao]na Kailala maM~ mhNaavaot.
]dahrNaaqa-
saurvaatIsa Aqa EaIiXavaaYTao<ar XatnaamapUjaa kirYyao È
XaovaTI Aqa EaIiXavaaYTao<ar Xatnaama pUjaassama-pyaaima ÈÈ

iXavaaYTao<arXatnaamaavailaÁ
iXavaaya namaÁ            mahoñrayanamaÁ                 XaMBavao namaÁ
ipnaiknao namaÁ           XaiXaXaoKraya namaÁ            vaamadovaaya namaÁ
iva$paxaaya namaÁ         kpid-nao namaÁ                 naIlalaaoihtaya namaÁ
XaMkraya namaÁ            XaUlapaNayao namaÁ             KTvaa=iganao namaÁ
ivaYNauvallaBaaya namaÁ iXaipivaYTaya namaÁ              Aimbakanaaqaaya namaÁ
EaIkNzaya namaÁ           Ba>va%salaaya namaÁ            Bavaaya namaÁ
Xavaa-ya namaÁ            i~laaokoYaaya namaÁ            iXaitkNzaya namaÁ
iXavaaip`yaaya namaÁ      ]ga`aya namaÁ                  kpailanao namaÁ
kamaaryao namaÁ           AnQakasaUrsaUdnaayanamaÁ ga=gaaQaraya namaÁ
lalaaTaxaaya namaÁ        kalakalaaya namaÁ              ÌpainaQayao namaÁ
BaImaaya namaÁ            prXauhstaya namaÁ              maRgapaiNayao namaÁ
jaTaQaraya namaÁ          kOlaasavaaisanao namaÁ         kvaicanao namaÁ
kzaoraya namaÁ            i~purantkaya namaÁ             vaRYaa=kaya namaÁ
vaRYaaBaa$Zaya namaÁ BasmaaodQaUilativaga`hayanamaÁ saamaip`yaaya namaÁ
svarmayaaya namaÁ         ~yaImaUt-yao namaÁ             AnaIñraya namaÁ
sava-&aya namaÁ           Parmaa%manao namaÁ             saaomasaUyaa-ignalaaocanaayanamaÁ
hivaXao namaÁ             ya&mayaaya namaÁ               saaomaaya namaÁ


                                                         38
pHvava~aya namaÁ          sadaiXavaaya namaÁ      ivañoñraya namaÁ
vaIrBad`aya namaÁ         gaNanaaqaaya namaÁ      P`ajaaptyao namaÁ
ihrNyarotsao namaÁ        duQa-Yaa-ya namaÁ       igarIXaaya namaÁ
igairXaaya namaÁ          AnaGaaya namaÁ          Bauja=gaBaUYaNaaya namaÁ
Bagaa-ya namaÁ            igairQanvanao namaÁ     igairip`yaanamaÁ
Ìi<avaasasao namaÁ        puraratyao namaÁ        Bagavato namaÁ
Pa`maqaaiQapaya namaÁ     maR%yauHjayaaya namaÁ   saUxmatnavao namaÁ
jagadvyaaipnao namaÁ     jagadgaurvao namaÁ     vyaaomakoXaaya namaÁ
mahasaonajanakaya namaÁ   caa$ivaËmaayanamaÁ      éd`aya namaÁ
BaUtptyao namaÁ           sqaaNavao namaÁ         Aihbau-Qnyaaya namaÁ
idgambaraya namaÁ         AYTmaUt-yao namaÁ       Anaoka%manao namaÁ
saai%vakaya namaÁ         Xauwivaga`haya namaÁ    Xaañtaya namaÁ
KNDprXavao namaÁ          Ajaaya namaÁ            paXaivamaaocakaya namaÁ
maRDaya namaÁ             pXauptyao namaÁ         dovaaya namaÁ
mahadovaaya namaÁ         Avyayaaya namaÁ         hryao namaÁ
PaUYadntiBado namaÁ       Avyaga`aya namaÁ        dxaaQvarhraya namaÁ
hraya namaÁ               Baganao~iBado namaÁ     Avya>aya namaÁ
sahs~aya namaÁ            sahs~pdo namaÁ          Apvaga-p`daya namaÁ
Anantaya namaÁ            tarkaya namaÁ           prmaoñraya namaÁ




                                       39
EaIivaYNaucatuiva-=SaitnaamaavailaÁ
koXavaaya namaÁ             naarayaNaaya namaÁ     maaQavaaya namaÁ
gaaoivandaya namaÁ          ivaYNavao namaÁ        maQausaUdnaaya namaÁ
i~ivaËmaaya namaÁ           vaamanaaya namaÁ       EaIQaraya namaÁ
)YaIkoXaaya namaÁ           pÒnaaBaaya namaÁ       damaaodraya namaÁ
sa=kYa-Naaya namaÁ          vaasaudovaaya namaÁ    p`Vmu naaya namaÁ
Ainaéwaya namaÁ             puéYaao<amaaya namaÁ   AQaaoxajaaya namaÁ
naarisaMhaya namaÁ          Acyautaya namaÁ        janaad-naaya namaÁ
]pond`aya namaÁ             hryao namaÁ            EaIÌYNaaya namaÁ
EaIivaYNau AYTao<arXatnaamaavailaÁ
naarayaNaaya namaÁ          catuBau-jaaya namaÁ    naraya namaÁ
dovakIXaaya namaÁ           XaaOryao namaÁ         )YaIkoXaaya namaÁ
caËpaNayao namaÁ            XaMkraya namaÁ         janaa-dnaaya namaÁ
ga$DQvajaaya namaÁ          vaasaudovaaya namaÁ    naarisaMhaya namaÁ
jagaVaonayao namaÁ          mahadovaaya namaÁ      vaamanaaya namaÁ
svayaMBaUvao namaÁ          &anapMcakaya namaÁ     Bauvanaoñraya namaÁ
jagannaaqaaya namaÁ        EaIQaraya namaÁ         catu-maUt-yao namaÁ
dovakIpu~aya namaÁ         paqa-saarqao namaÁ      hilanao namaÁ
Acyautaya namaÁ            XaoYaaya namaÁ          XaMKpaiNayao namaÁ
hlaayauQaaya namaÁ         prMjyaaoitYao namaÁ     sahs~baahvao namaÁ
Aa%majyaaoitYao namaÁ      Avya>aya namaÁ          AcaMcalaaya namaÁ
sahs~axaaya namaÁ          EaIva%saaMkaya namaÁ    xaraya namaÁ
AiKlaaQaaraya namaÁ        Axaraya namaÁ           sava-laaokptyao namaÁ
gajaoMd`Gnaaya namaÁ       p`Bavao namaÁ           gajaait-Gnaaya namaÁ

                                       40
i~ivaËmaaya namaÁ          koXavaaya namaÁ             i~kala&aya namaÁ
koiXamad-naaya namaÁ       i~Qaamnao namaÁ             kOTBaaryao namaÁ
k$Naakraya namaÁ           AivaVaryao namaÁ            sava-&aya namaÁ
kamadaya namaÁ             sava-gaaya namaÁ            kmalaoxaNaaya namaÁ
savaa-ya namaÁ             kMsaXa~vao namaÁ            savaoñraya namaÁ
                                                            -
AGaXa~vao namaÁ            sava-saaixaNao namaÁ        kakusqaaya namaÁ
hyaga`Ivaaya namaÁ         Kgavahnaaya namaÁ           hryao namaÁ
AnaIlaaMbaudVutyao namaÁ   Xa=iga-Nao namaÁ            ina%yaaya namaÁ
ina%yatRPtaya namaÁ        samadRYTyao namaÁ           inaraEayaaya namaÁ
Ba>ip`yaaya namaÁ          ina%yaanaMdaya namaÁ        jaga%pUjaaya namaÁ
sauraQyaxaaya namaÁ        sanaatnaaya namaÁ           inaiva-klpaya namaÁ
prmaa%manao namaÁ          inarMjanaaya namaÁ          AsauraMtkaya namaÁ
ba`*maNyaaya namaÁ         sava-BaUtaMtkaya namaÁ      pRqvaInaaqaaya namaÁ
AnaMtaya namaÁ             pItvaasasao namaÁ           AnaMtivaËmaaya namaÁ
gauhaXayaaya namaÁ         maayaaQaraya namaÁ          vaodgaBaa-ya namaÁ
inaraQaaraya namaÁ         ivaBavao namaÁ              savaa-Qaaraya namaÁ
ivaYNvao namaÁ             QaraQaraya namaÁ            EaImato namaÁ
inaYklaMkaya namaÁ         ~Olaao@yaBaUYaNaaya namaÁ   inaraBaasaaya namaÁ
ya&maUt-yao namaÁ          inaYp`pMcaaya namaÁ         Amaoyaa%manao namaÁ
inaramayaaya namaÁ         vardaya namaÁ               Ba>vaSyaaya namaÁ
vaasavanaujaaya namaÁ      mahaodraya namaÁ            ijatoMid`yaaya namaÁ
puNyakIt-naaya namaÁ       ijatËaoQaaya namaÁ          puratnaaya namaÁ




                                       41
gaNaoXaaYTao<arXatnaamaavailaÁ
ivaGnaoYaaya namaÁ         XaaMtaya namaÁ          ivañvardaya namaÁ
gajaasyaaya namaÁ          ivañcaxauYao namaÁ      ica<aoñraya namaÁ
jaga%p`Bavao namaÁ         ivagatjvaraya namaÁ     ihrNya$paya namaÁ
ivañmaUt-yao               savaa-%manao namaÁ      Amaoyaa%manao namaÁ
&ana$paya namaÁ            ivañaQaaraya namaÁ      jaganmanaaya namaÁ
sanaatnaaya namaÁ          }Qvarotsao namaÁ        saamagaaya namaÁ
mahabaahvao namaÁ          ip`yaaya namaÁ          Amaoyaaya namaÁ
maMi~Nao namaÁ             AimativaËmaaya namaÁ    sa%vaaQaaraya namaÁ
vaodvaoVaya namaÁ          sauraQaIXaaya namaÁ     mahakalaaya namaÁ
samastsaaxaINao namaÁ ivaVainaQayao namaÁ          inaW-nWaya namaÁ
Anaamayaaya namaÁ          inalaao-kaya namaÁ      sava-&aya namaÁ
AmaaoGaivaËmaaya namaÁ sava-gaaya namaÁ            inama-laaya namaÁ
puNyaaya namaÁ             ekdMtaya namaÁ          kamadaya namaÁ
mahaga`Ivaaya namaÁ        kaMitdaya namaÁ         XarNyaaya namaÁ
kama$ipNao namaÁ           isawsaonaaya namaÁ      kamapaoiYaNao namaÁ
isawvaodaya namaÁ          kmalaaxaaya namaÁ       k$Naaya namaÁ
gajaananaaya namaÁ         isawaya namaÁ           saumauKaya namaÁ
Bagavato namaÁ             Xama-daya namaÁ         Avyaga`aya namaÁ
maUYakaiQapvaahnaaya namaÁ ivakTaya namaÁ          Xauwaya namaÁ
kiplaaya namaÁ             dIGa-tuMDaya namaÁ      ZuMiZrajaaya namaÁ
EaIptyao namaÁ             ]ga`aya namaÁ           AnaMtaya namaÁ
BaImaaodraya namaÁ         maaohvaija-taya namaÁ   XauBaaya namaÁ


                                      42
vaËtuMDaya namaÁ            gaNaaQyaxaaya namaÁ      XaUp-kNaa-ya namaÁ
gaNaoXaaya namaÁ            prmaaya namaÁ            gaNaaraQyaaya namaÁ
yaaogaIYaaya namaÁ          gaNanaayakaya namaÁ      yaaogaaQmaanao namaÁ
jyaaoitÁsva$paya namaÁ      ]maasautaya namaÁ        BaUta%manao namaÁ
AapwM~o namaÁ               QaUmakotvao namaÁ        AnaukUlaya namaÁ
prmasauMdraya namaÁ         kumaargaurvao namaÁ      ivaGnaaMQakaraya namaÁ
AanaMdaya namaÁ             isaMdUrvadnaya namaÁ     horBaaya namaÁ
                                                         M
ina%yaaya namaÁ             vaodstutaya namaÁ        ivaBavao namaÁ
naagaya&aopvaIitnao namaÁ   Pa`qamapUijataya namaÁ   duQa-Yaa-ya namaÁ
idvyapadabjaaya namaÁ Baaladuvaa-Mkrip`yaaya namaÁ
                                   u                 Ba>maMdraya namaÁ
Baalacand`aya namaÁ   XaUrmahaya namaÁ               ivañQaa~o namaÁ
r%naisaMhasanaaya namaÁ     iXavapu~aya namaÁ        maiNakuMDlamaMiDtaya namaÁ
ivanaayakaya namaÁ          Ba>klyaaNaaya namaÁ      laIlaasaoivataya namaÁ
klyaaNagaurvao namaÁ        pUNaa-ya namaÁ           mahagaNaptyao namaÁ




                                       43
dovyaYTao<arXatnaamaavailaÁ
AaidXa>yao namaÁ           [-ñyaO- namaÁ                    mahadovyaO namaÁ
AnaOñyaO- namaÁ               AMibakayaO namaÁ              yaaoiganyaO namaÁ
prmaoñyaO- namaÁ              sava-BaUtoñyaO namaÁ          jayaayaO namaÁ
vaodBaU%yaO namaÁ             ivajayaayaO namaÁ             vaodaMtayaO namaÁ
jayaM%yaO namaÁ               vyavahairNyaO namaÁ           XaaMBavyaO namaÁ
AnaGaayaO namaÁ               XaaM%yaO namaÁ                Bagava%yaO namaÁ
ba`a*mayaO namaÁ              raOd`ayaO namaÁ               ba`*maaNDQaairNyaO namaÁ
$d`sva$ipNyaO namaÁ           maha$payaO namaÁ              naarayaNyaO namaÁ
mahamaayaayaO namaÁ           naarisaM*yaO namaÁ            maahoñyaO- namaÁ
naagaya&aopvaIitnyaO namaÁ    laaokrixaNyaO namaÁ           XaMkcaËgadaQaairNyaO namaÁ
dugaa-yaO namaÁ               jaTamaukTXaaoiBanyaO namaÁ
                                      u                     duga-parayaO namaÁ
Ap`maaNaayaO namaÁ            Ba>icaMtamaNyaO namaÁ         p`maaNaayaO namaÁ
maR%yaO namaÁ                 AaidmaQyaavasaanaayaO namaÁ   isawyaO namaÁ
puNyadayaO namaÁ              maU%yaO namaÁ                 puNyaaopcairNyaO namaÁ
sava-isaiwp`dayaO namaÁ       puNyakI%yaO- namaÁ            maM~maU%yaO namaÁ
stutayaO namaÁ                mahakalyaO namaÁ              ivaXaalaaxyaO namaÁ
sava-maUit-sva$ipNyaO namaÁ   gaMBaIrayaO namaÁ             vaodmaU%yaO namaÁ
$painvatayaO namaÁ            kalarajyaO namaÁ              vaagaIñyaO- namaÁ
AnalpisawyaO namaÁ          vaakisawyaO namaÁ              kmalaayaO namaÁ
A&ana&anagaaocarayaO namaÁ pdmavaaisanyaO namaÁ             balaayaO namaÁ
mahasarsva%yaO namaÁ        prmaklyaaNyaO namaÁ             manaÁisawayaO namaÁ
BaanaumaMDlavaisanyaO namaÁ manaaoyaaoiganyaO namaÁ         Avya>ayaO namaÁ

                                          44
maatMigaNao namaÁ               vya>$paya V                   caMDmauMDcaairNyaO namaÁ
Avya>$payaO namaÁ               dO%yadanavavaaisanyaO namaÁ   AnaMtaya namaÁ
maoYajyaaoitYaayaO namaÁ        caMd`ayaO namaÁ               prMjyaaoitYaayaO namaÁ
caMd`maMDlavaaisanyaO namaÁ     Aa%majyaaoitYaayaO namaÁ      caMd`maMDlamaMiDtayaO namaÁ
sava-jyaaoitÁsva$ipNyaO namaÁ   BaOrvyaO namaÁ                sahs~maU%yaO namaÁ
prmaanandayaO namaÁ             Xavaa-NyaO namaÁ              iXavaayaO namaÁ
saUya-maUit-sva$ipNyaO namaÁ    ApraijatayaO namaÁ            Aayaula-xmyaO namaÁ
&anap`a%yaO namaÁ               ivaValaxmyaO namaÁ            &anava%yaO namaÁ
sava-laxmaIp`dayaO namaÁ        &anamaU%yaO namaÁ             ivacaxaNaayaO namaÁ
klaava%yaO namaÁ                xaIraNa-vaaisanyaO namaÁ      smaXaanavaaisanyaO namaÁ
maa~o namaÁ                     koXaivaBaUiYatayaO namaÁ      prmakilpnyaO namaÁ
kUmaa-yaO namaÁ                 GaaoYava%yaO namaÁ            maihYaasaUrGaaitnyaO namaÁ
daird`hairNyaO namaÁ            sava-rxaayaO namaÁ            iXavatojaaomau#yaO namaÁ
mahakalyaO namaÁ                ivaYNauvallaBaayaO namaÁ      mahalaxmyaO namaÁ




                                            45
Aaid%yaaYTao<arXatnaamaavailaÁ
saUyaa-ya namaÁ           %vaYT/o namaÁ            Aya-mNao namaÁ
pUYNao namaÁ              Bagaaya namaÁ            Aka-ya namaÁ
saaiva~o namaÁ            ivaYNavao namaÁ          rvayao namaÁ
$d`aya namaÁ              gaBastayao namaÁ         skMdaya namaÁ
Ajaaya namaÁ              vaOEavaNaaya namaÁ       kalaaya namaÁ
yamaaya namaÁ             maR%yavao namaÁ          vaOVtaya namaÁ
                                                        u
Qaa~o namaÁ               jazraya namaÁ            p`Baakraya namaÁ
eQanaaya namaÁ            pRiqavyaPtojasao namaÁ   tojasaaM ptyao namaÁ
vaayaupUrNaaya namaÁ      Qama-Qvajaaya namaÁ      saaomaaya namaÁ
vaodk~o- namaÁ            baRhsptyao namaÁ         vaodaMgaaya namaÁ
XauËaya namaÁ             Ìtaya namaÁ              bauQaaya namaÁ
~otWapraya namaÁ          AMgaarkaya namaÁ         klayao namaÁ
[Md`aya namaÁ             sava-malaapGnao namaÁ    ivavasvato namaÁ
klaakaYTamauhUta-ya namaÁ dIPtaMXavao namaÁ        xayaaya namaÁ
Xaucayao namaÁ            xaNaaya namaÁ            XaaOryao namaÁ
saMva%sarkraya namaÁ XanaOñraya namaÁ              Añ%qaaya namaÁ
ba`*maNao namaÁ           kalacaËaya namaÁ         ivaBaavasao namaÁ
AnaMtaya namaÁ            pu$Yaaya namaÁ           kipyaaya namaÁ
Xaañtaya namaÁ            kamadaya namaÁ           Avya>aya namaÁ
sava-mauKaya namaÁ        sanaatnaaya namaÁ        jayaaya namaÁ
klaaQyaxaaya namaÁ        ivaXaalaaya namaÁ        p`jaaQyaxaaya namaÁ
vardaya namaÁ             ivañkma-Nao namaÁ        sava-QaatuinaYaoivataya namaÁ
tmaaonaudaya namaÁ        manaÁsaupNaa-ya namaÁ    va$Naaya namaÁ

                                      46
BaUtadyao namaÁ                saagaraya namaÁ       XaIGa`gaaya namaÁ
jaImaUtaya namaÁ               p`aNaQaairNao namaÁ   AnaIhaya namaÁ
QanvaMtryao namaÁ              BaUtaEaaya namaÁ      QaUma`kotvao namaÁ
BaUptyao namaÁ                 Aaiddovaaya namaÁ     sava-laaoknamasÌtaya namaÁ
Aiditsautaya namaÁ             sa`YT/o namaÁ         WadXaa%manao namaÁ
ArivaMdaxaaya namaÁ            va*nayao namaÁ        ip~o namaÁ
sava-sasyaadyao namaÁ          maa~o namaÁ           Alaaolaupaya namaÁ
iptamahaya namaÁ               svaga-Waraya namaÁ    caracara%makaya namaÁ
p`jaaWaraya namaÁ              saUxmaa%manao namaÁ   maaoxaWaraya namaÁ
maO~yaaya namaÁ
    o                          i~ivaYTpaya namaÁ     k$Naaica-taya namaÁ
dOvah~o- namaÁ                 AMXaumato namaÁ       p`XaaMta%manao namaÁ
EaIsaivatRsaUya-naarayaNaaya   ivaña%manao namaÁ     ivañtaomauKaya namaÁ
namaÁ




                                          47
EaIÌYNaaYTao<arXatnaamaavailaÁ
EaIÌYNaaya namaÁ            saiccadanaMdivaga`haya namaÁ     kmalaanaaqaaya namaÁ
navanaItivalPtaMgaaya namaÁ vaasaudovaaya namaÁ              navanaItnaTaya namaÁ
sanaatnaaya namaÁ           AnaGaaya namaÁ                   vasaudovaa%majaaya namaÁ
navanaItnavaaharaya namaÁ puNyaaya namaÁ                     maucaukuMdp`saadkaya namaÁ
laIlaamaanauYaivaga`haya namaÁ YaaoDYas~Isahs~oXaaya namaÁ   EaIva%sakaOstuBa Qaraya namaÁ
i~BaMgalailataÌtyao            yaXaaodava%salaaya namaÁ      Xaukvaaga
namaÁ                                                        maRtabQaIMdvao namaÁ
hryao namaÁ                    gaaoivaMdaya namaÁ            catuBau-jaa<acaËaisa
                                                             gadaXaMKaVudayauQaaya namaÁ
gaaoivaMdaptyao namaÁ         va%savaaTkucaraya namaÁ       dovakInaMdnaaya namaÁ
AnaMtaya namaÁ                EaIXaaya namaÁ                 QaonaukasaurKMDnaaya namaÁ
naMdgaaopip`yaa%majaaya namaÁ tRNaIÌttRNaavata-ya namaÁ      yamaunaavaogasaMhairNao namaÁ
yamalaajau-naBaMjanaaya namaÁ balaBad`ip`yaanaujaaya namaÁ   ]<aalatalaBao~o namaÁ
pUtnajaIivathraya namaÁ tmaalaSyaamaÌto namaÁ                XakTasaUrBaMjanaaya namaÁ
gaaopagaaopIñraya namaÁ naMdva`ja janaanaMdaya namaÁ         yaaoiganao namaÁ
kaoiTsaUya-samap`Baaya namaÁ   tulasaIdamaBaUYaNaaya namaÁ   [laaptyao namaÁ
saMsaarvaOirNao namaÁ          prMjyaaoitYao namaÁ           kMsaaryao namaÁ
yaadvaond`aya namaÁ            mauraryao namaÁ               yaduWhaya namaÁ
narkaMtkaya namaÁ              vanamaailanao namaÁ           svayaMtkmaiNah~o namaÁ
pItvaasasao namaÁ              narnaarayaNaa%makaya namaÁ    pairjaatapharkaya namaÁ
kubjaaÌYNaaMbaQaraya namaÁ gaaovaQa-naacalaaow~o- namaÁ      maaiyanao namaÁ
gaaopalaaya namaÁ          prmapu$Yaaya namaÁ                sava-palakaya namaÁ
Anaaidba`*macaairNao namaÁ Ajaaya namaÁ                      ÌYNavyasanakYa-kaya namaÁ
inarMjanaaya namaÁ         iXaXaupalaiXarSCo~o namaÁ         kamajanakaya namaÁ

                                            48
duyaao-QanakulaaMtkaya namaÁ kMjalaaocanaaya namaÁ            ivaduraËUrvardaya namaÁ
maQauGnao namaÁ              ivañ$p p`dXa-kaya namaÁ          maqauranaaqaaya namaÁ
sa%yavaacao namaÁ            Warkanaayakaya namaÁ             sa%yasaMklpaya namaÁ
bailanao namaÁ               sa%yaBamaaartaya namaÁ           vaRdavanaaMtÁsaMcairNao namaÁ
jaiyanao namaÁ               mauiYTkasaurcaaNaUrmalla         sauBada`pUva-jaaya namaÁ
                             yauwivaYaardaya namaÁ
ivaYNavao namaÁ              BaIYmamaui>p`dakaya namaÁ      ya&Baao~o namaÁ
jagadgaurvao namaÁ          danavaond`ivanaaXanaaya namaÁ  jagannaaqaaya namaÁ
naarayaNaaya namaÁ              vaoNaunaadivaXaardaya namaÁ prba`*maNao namaÁ
vaRYaBaasaurivaQvaMisanao namaÁ pnnagaaXana vaahnaaya namaÁ baaNaasaurbalaaMtkaya namaÁ
jalaiËDasamaasa>                yauiQaiYTrp`itYza~o namaÁ baih-baha-vatMsakaya namaÁ
gaaoipvas~apharkaya namaÁ
puNyaðaokaya namaÁ           paqa-saarqayao namaÁ             tIqa-pdaya namaÁ
Avya>aya namaÁ               vaodvaoVaya namaÁ           gaItamaRtmahaodQayao namaÁ
dyaainaQayao namaÁ           kalaIyafiNamaaiNa@ya        sava-BaUta%makaya namaÁ
                             rMijatEaIpdaMbaujaaya namaÁ
sava-ga`h$ipNao namaÁ        damaaodraya namaÁ           pra%praya namaÁ




                                          49
d<aa~yaaYTao<arXatnaamaavailaÁ
d<aaya namaÁ             id@paya namaÁ                dXaatItaya namaÁ
idvasapaya namaÁ         dyaabQayao namaÁ             id@sqaaya namaÁ
dhnaaya namaÁ            idvyayaaogaaya namaÁ         dmaaya namaÁ
idgaMbaraya namaÁ        dxaaya namaÁ                 idvyaaya namaÁ
drGnaaya namaÁ           idYTaya namaÁ                dsyauGnaaya namaÁ
idnaaya namaÁ            dXaa-ya namaÁ                idSyaaya namaÁ
dp-hraya namaÁ           idvyaMgaaya namaÁ            dvaaya namaÁ
iditjaaica-taya namaÁ da~o namaÁ                      idnapaya namaÁ
da$Naaya namaÁ           idiQatyao namaÁ              daMtaya namaÁ
dIPtaya namaÁ            dasyadaya namaÁ              dIGaa-ya namaÁ
danataoYaaya namaÁ       dIPyaaya namaÁ               danaaya namaÁ
dIPtgavao namaÁ          davaip`yaaya namaÁ           dInasaovyaaya namaÁ
davaaya namaÁ            dInabaMQavao namaÁ           dasa~aya namaÁ
dIxadaya namaÁ           darvaija-taya namaÁ          dIixatao<amaaya namaÁ
du&o-yaaya namaÁ         dovaaya namaÁ                duga`-haya namaÁ
doya&aya namaÁ           dugaa-ya namaÁ               dova<amaaya namaÁ
dugao-Xaaya namaÁ        dova&aya namaÁ               duKÁBaMjanaaya namaÁ
doihnao namaÁ            duYTGnaaya namaÁ             doXaaya namaÁ
dugQapaya namaÁ          doiXakaya namaÁ              duÁKaya namaÁ
doihjaIvanaaya namaÁ     duvaa-saaogáyaayaaya namaÁ   dOnyaaya namaÁ
durasadaya namaÁ         dOnyahraya namaÁ             dUtaya namaÁ
dOvaaya namaÁ            dUtip`yaaya namaÁ            dOnyadaya namaÁ
dUYyaaya namaÁ           dOivakaMtkaya namaÁ          dUYya~aya namaÁ
dO%yaQnaaya namaÁ        dUrdiXa-paya namaÁ           dOvataya namaÁ

                                       50
dUraya namaÁ                  dOGyaa-ya namaÁ                dUrtmaaya namaÁ
dOva&aya namaÁ                dUvaa-Byaaya namaÁ             dOihkait-kaya namaÁ
dUraMgaaya namaÁ              daoYaGnaaya namaÁ              dUrgaaya namaÁ
daoYadaya namaÁ               dovaacyaa-ya namaÁ             daoYaaya namaÁ
dovapaya namaÁ                daoiYa~aya namaÁ               daoW-yaainvataya namaÁ
daO)-VBaMjanaaya namaÁ        daoYa&aya namaÁ                dND&aya namaÁ
daohpaya namaÁ                diNDnao namaÁ                  daoYaoTbaMQavao namaÁ
dNDaya namaÁ                  dao&a-ya namaÁ                 dMBaGnaaya namaÁ
daohdaya namaÁ                dMiBaXaasanaaya namaÁ          daOra%maGnaaya namaÁ
dM%yaasyaaya namaÁ            daOma-nasyahraya namaÁ         dMturaya namaÁ
daOBaa-gyamaaocanaaya namaÁ   dMiXaGnaaya namaÁ              daOYT/ya~yaaya namaÁ
dMDya&aya namaÁ              daOYkulyadaoYahraya namaÁ      dMDdaya namaÁ



                              saMkilat : Ainala saaohaonaI
                               asohoni@gmail.com




                                           51

More Related Content

What's hot

सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)
सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)
सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)
Government of India
 
Backup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish timesBackup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish times
Danish Khan
 
27 dec. 1 jan.2012
27 dec. 1 jan.201227 dec. 1 jan.2012
27 dec. 1 jan.2012
danishtimes
 
9 sep. to 15 sep danish times
9 sep. to 15 sep danish times9 sep. to 15 sep danish times
9 sep. to 15 sep danish times
Danish Khan
 

What's hot (20)

सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)
सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)
सतनाम गोठ (बाबा गुरु घासीदास की शिक्षा का सार)
 
Peetambara Peeth
Peetambara PeethPeetambara Peeth
Peetambara Peeth
 
My interaction with Dr Dabholkar
My interaction with Dr DabholkarMy interaction with Dr Dabholkar
My interaction with Dr Dabholkar
 
Article for Science Exhibition Dec 2017 at Gadhinglaj
Article for Science Exhibition Dec 2017 at GadhinglajArticle for Science Exhibition Dec 2017 at Gadhinglaj
Article for Science Exhibition Dec 2017 at Gadhinglaj
 
Helth concept hindi
Helth concept hindiHelth concept hindi
Helth concept hindi
 
Article for Dainik Pudhari - Kolhapur (Jan 2017)
Article for Dainik Pudhari - Kolhapur (Jan 2017)Article for Dainik Pudhari - Kolhapur (Jan 2017)
Article for Dainik Pudhari - Kolhapur (Jan 2017)
 
Hindi Catlogue
Hindi CatlogueHindi Catlogue
Hindi Catlogue
 
Panlot kshetra
Panlot kshetraPanlot kshetra
Panlot kshetra
 
Kabir ke-dohe
Kabir ke-doheKabir ke-dohe
Kabir ke-dohe
 
Science Day 2014 Article in Marathi by Santosh Takale
Science Day 2014 Article in Marathi by Santosh TakaleScience Day 2014 Article in Marathi by Santosh Takale
Science Day 2014 Article in Marathi by Santosh Takale
 
महाकाव्य.pptx
महाकाव्य.pptxमहाकाव्य.pptx
महाकाव्य.pptx
 
Backup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish timesBackup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish times
 
27 dec. 1 jan.2012
27 dec. 1 jan.201227 dec. 1 jan.2012
27 dec. 1 jan.2012
 
मुक्तक काव्य.pptx
मुक्तक काव्य.pptxमुक्तक काव्य.pptx
मुक्तक काव्य.pptx
 
Out of school_faq
Out of school_faqOut of school_faq
Out of school_faq
 
9 sep. to 15 sep danish times
9 sep. to 15 sep danish times9 sep. to 15 sep danish times
9 sep. to 15 sep danish times
 
Hindi Magazine Articles For School
Hindi Magazine Articles For SchoolHindi Magazine Articles For School
Hindi Magazine Articles For School
 
गीतिकाव्य.pptx
गीतिकाव्य.pptxगीतिकाव्य.pptx
गीतिकाव्य.pptx
 
Seed treatment (marathi)
Seed treatment (marathi)Seed treatment (marathi)
Seed treatment (marathi)
 
Medical astrology
Medical astrology Medical astrology
Medical astrology
 

More from marathivaachak

डॉ. हिम्मतराव बाविस्कर - हा विंचवाला उतारा
डॉ. हिम्मतराव बाविस्कर  - हा विंचवाला उताराडॉ. हिम्मतराव बाविस्कर  - हा विंचवाला उतारा
डॉ. हिम्मतराव बाविस्कर - हा विंचवाला उतारा
marathivaachak
 
Aisi Akshare Diwali Ank -2009
Aisi Akshare Diwali Ank -2009Aisi Akshare Diwali Ank -2009
Aisi Akshare Diwali Ank -2009
marathivaachak
 
Athvaninchi bharta shala
Athvaninchi bharta shalaAthvaninchi bharta shala
Athvaninchi bharta shala
marathivaachak
 
Srujan e Diwali ank 2012
Srujan e Diwali ank 2012 Srujan e Diwali ank 2012
Srujan e Diwali ank 2012
marathivaachak
 
Srujan padwa diwali ank 2012
Srujan padwa diwali ank 2012Srujan padwa diwali ank 2012
Srujan padwa diwali ank 2012
marathivaachak
 
Kvita vishwa diwaliank 2012
Kvita vishwa diwaliank 2012Kvita vishwa diwaliank 2012
Kvita vishwa diwaliank 2012
marathivaachak
 
Shiv sahyadri september 09-2012
Shiv sahyadri september 09-2012Shiv sahyadri september 09-2012
Shiv sahyadri september 09-2012
marathivaachak
 
Pakshyanna rang kase milale
Pakshyanna rang kase milalePakshyanna rang kase milale
Pakshyanna rang kase milale
marathivaachak
 

More from marathivaachak (20)

A haras has tra
A haras has traA haras has tra
A haras has tra
 
Sur balnetaksharee
Sur balnetakshareeSur balnetaksharee
Sur balnetaksharee
 
116 kshitijachya paar
116 kshitijachya paar116 kshitijachya paar
116 kshitijachya paar
 
Vikramadity
VikramadityVikramadity
Vikramadity
 
डॉ. हिम्मतराव बाविस्कर - हा विंचवाला उतारा
डॉ. हिम्मतराव बाविस्कर  - हा विंचवाला उताराडॉ. हिम्मतराव बाविस्कर  - हा विंचवाला उतारा
डॉ. हिम्मतराव बाविस्कर - हा विंचवाला उतारा
 
Aisi Akshare Diwali Ank -2009
Aisi Akshare Diwali Ank -2009Aisi Akshare Diwali Ank -2009
Aisi Akshare Diwali Ank -2009
 
Savarkar
SavarkarSavarkar
Savarkar
 
Athvaninchi bharta shala
Athvaninchi bharta shalaAthvaninchi bharta shala
Athvaninchi bharta shala
 
Srujan e Diwali ank 2012
Srujan e Diwali ank 2012 Srujan e Diwali ank 2012
Srujan e Diwali ank 2012
 
Srujan padwa diwali ank 2012
Srujan padwa diwali ank 2012Srujan padwa diwali ank 2012
Srujan padwa diwali ank 2012
 
Kvita vishwa diwaliank 2012
Kvita vishwa diwaliank 2012Kvita vishwa diwaliank 2012
Kvita vishwa diwaliank 2012
 
Shiv sahyadri september 09-2012
Shiv sahyadri september 09-2012Shiv sahyadri september 09-2012
Shiv sahyadri september 09-2012
 
Pakshyanna rang kase milale
Pakshyanna rang kase milalePakshyanna rang kase milale
Pakshyanna rang kase milale
 
Mavala 2
Mavala 2Mavala 2
Mavala 2
 
Hig bosson
Hig bossonHig bosson
Hig bosson
 
Etyarth 3
Etyarth 3Etyarth 3
Etyarth 3
 
Eityarth 2
Eityarth 2Eityarth 2
Eityarth 2
 
Ebook sasu
Ebook sasuEbook sasu
Ebook sasu
 
E book showpiece
E book showpieceE book showpiece
E book showpiece
 
E book shambhuraje
E book shambhurajeE book shambhuraje
E book shambhuraje
 

ganesh-pooja-guideline-and-notes-in-marathi

  • 1. ! saMkilat Aa^@Taobar 2009 Ainala saaohaonaI 
  • 2. ivaYaya saUica ya&aopivat QaarNaivaiQa ................................. 5 BasmaQaarNaivaiQa .................................... 5 Aacamanyama ...................................... 6 Pa`aNaayaamaÁ ...................................... 7 dovata namaskarÁ .................................... 7 Qyaanama ...................................... 7 doXakalaaoccaarNama ................................... 8 saMklpma ....................................... 8 mahagaNapit pUjanama .................................. 9 AasanaXauiw ...................................... 10 YaD=nyaasaÁ ...................................... 10 klaXapujanama ..................................... 11 XaMKpujanama ...................................... 11 GaNTapUjanama ...................................... 12 dIp pUjanama ...................................... 12 XauiwkrNama ...................................... 12 paiqa-va gaNapit p`aNap`itYza .............................. 13 Qyaanama ......................................14 ivaYNau Qyaanama ..................................... 14 iXava Qyaanama ...................................... 14 gaNapit Qyaanama .................................... 14 saUya- Qyaanama ...................................... 15 1
  • 3. dovaI Qyaanama ...................................... 15 gau$ Qyaanama ...................................... 15 YaaoDXaaopcaarpUjanama .................................. 16 1Á Aavaahnama ................................... 16 2Á Aasanama .................................... 16 3Á paVma ..................................... 16 4Á AGa-ma ..................................... 17 5Á Aacamanama ................................... 17 6Á snaanama ..................................... 17 1 duQa ......................................... 18 2 dhI ........................................ 18 3 tUp ......................................... 18 4 maQa ........................................ 18 5 Xak-ra ....................................... 18 6 gaMQaaodksnaana .................................... 19 7 Xauwaodksnaanama ................................... 19 8 snaanaao<ar pMcaaopcaarpUjanama.............................. 19 7Á vas~samap-Nama .................................. 21 8Á ya&aopvaItma .................................. 21 9Á ivalaopnama caMdnama ................................ 21 dovaIpUjanaaqao- ]pcaar .................................. 21 10Á puYpaiNa ................................... 23 XamaI.......................................... 23 2
  • 4. duvaa- .......................................... 23 gaNapit AqaaMga pUjaa .................................. 23 Aqa p~pUjaa ..................................... 24 11Á QaUp ..................................... 25 12Á dIp .................................... 25 13Á naOvaoVma................................... 26 taMbaUlaM ......................................... 26 flama ......................................... 27 dUvaa- .......................................... 27 dixaNaa ........................................ 27 mahanaIraMjanadIp .................................... 28 14Á p`dixaNaa .................................. 28 15Á namaskar .................................. 29 16Á maM~puYpma .................................. 29 dovataMcao gaaya~I man~ ................................. 32 gaNaoXa ...................................... 32 iXava....................................... 32 ivaYNau ...................................... 32 doiva ......................... Error! Bookmark not defined. Aaid%ya ..................................... 32 d<a ....................................... 32 tIqa-ga`hNama ...................................... 33 ba`a*maNapUjanama .................................... 34 3
  • 5. ]<arpUjaa ...................................... 34 yajamaanaaMnaa naarL dotanaa flaaXaIvaa-d ......................... 35 yajamaanaaMnaa man~axata dotanaa .............................. 36 pUjaasamaaiPt ...................................... 36 naamapUjaa ³naama jap´ ................................ 38 iXavaaYTao<arXatnaamaavailaÁ............................. 38 EaIivaYNaucatuiva-=SaitnaamaavailaÁ .......................... 40 EaIivaYNau AYTao<arXatnaamaavailaÁ.......................... 40 gaNaoXaaYTao<arXatnaamaavailaÁ ............................ 42 dovyaYTao<arXatnaamaavailaÁ ............................. 44 Aaid%yaaYTao<arXatnaamaavailaÁ ........................... 46 EaIÌYNaaYTao<arXatnaamaavailaÁ ........................... 48 d<aa~yaaYTao<arXatnaamaavailaÁ ........................... 50 4
  • 6. gaNaoXa catuqaI-caI pUjaa - sava- dovapUjaa ya&aopivat QaarNaivaiQa Aacamya p`aNaayaamasya ya&aopivatp`xaalanao ivainayaaogaÁ È ! Aapao ih Yza mayaaoBauvasta na|}jao- dQaatna È mahorNaaya caxasao È yaao vaÁ iXavatmaaorsaÁ tsya BaajayatohnaÁ È ]XatIirvamaatrÁ tsmaaArMgamaamavaao yasyaxayaaya ijanvaqa È Aapaojanayaqaa ca naÁ ÈÈ paOraiNak man~ ya&aopvaItmaIit maM~sya parba`*ma prmaa%maa i~YTup ya&aopvaItQaarNao ivainayaaogaÁ ÈÈ ! ya&aopvaItM prmaM piva~M p`jaaptoya%sahjaM purstat AayauYyamaga`yaM p`itmauHca XauBa`M ya&aopvaItM balamastu tojaÁ È ya&aopvaItmaisa ya&sya %vaa ya&aopvaItonaaopna*yaaima ÈÈ AnantrM dXagaaya~IjapM kuyaa-t È Asao mhNaUna dha vaoLa gaaya~I man~ japavaa. BasmaQaarNaivaiQa ! maa nastaoko tnayaoÊ maa na AayauiYaÊ maa naao gaaoYau maa naaoÊ AñoYau rIirYaÁ vaIranmaa naaoÊ $d` Baaimatao Ê vaQaIrhivaYmantÁ sadima<vaa hvaamaho ÈÈ Asao mhNaUna hatavarIla Basma jalaimaiEat kravao. ! [-Xaanassava-ivaVanaamaIñrÁ sava-BaUtanaaM ba`*maa|iQapitÁ ba-*maNaao|iQapitba-`*maa iXavaao mao Astu sadaiXavaaoma È kpaLavar tIna ro#aaMnaI Basma laavaavao. ! t%pu$Yaaya ivadmaho mahadovaaya QaImaih È tnnaao $d`Á p`caaodyaat ÈÈ mau#aalaa Basma laavaavao. 5
  • 7. ! AGaaorByaao|qa GaaorByaao GaaorGaaortroByaÁ È savao-Byassava-Xavao-Byaao namasto o o Astu $d`$poByaÁ ÈÈ )dyaalaa va daonhI baahuMnaa Basma laavaavao. ! vaamadovaaya namaao jyaoYzaya namaSEaoYzaya namaao $d`aya namaÁ kalaaya namaÁ klaivakrNaaya namaao balaivakrNaaya namaao balaaya namaao balap`maqanaaya namassava-BaUtdmanaaya namaao manaaonmanaaya namaÁ ÈÈ gau*ya BaagaI Basma laavaavao. ! saVaojaatM p`pVaima saVaojaataya vaO namaao namaÁ È BavaoBavao naaitBavao Bavasvamaama BavaaodBavaaya namaÁ ÈÈ payaaMnaa Basma laavaavao. ! Aignairit Basma È vaayauirit Basma È jalaimait Basma È sqalaimait Basma vyaaomaoit Basma È sava-M‡hvaa [dM Basma È mana etaina caxaUMiYa Basmaaina ÈÈ tcca ! namaÁ iXavaaya ! namaÁ iXavaaya ! namaÁ iXavaaya Asao mhNat mhNat ]rlaolao sava- Basma savaaM-Mgaalaa laavaavao. Aacamanyama GaraMtIla dovaaMnaa va qaaoraMnaa namaskar k$na pUjaolaa basaavao. ! koXavaaya namaÁ ! naarayaNaaya namaÁ ! maaQavaaya namaÁ 3 vaoLa Aacamana kravao. ! gaaoivaMdaya namaÁ ta*maNaat paNaI saaoDavao. ! ivaYNavao namaÁ ! maQausaUdnaaya namaÁ ! i~ivaËmaaya namaÁ ! vaamanaaya namaÁ ! EaIQaraya namaÁ ! )iYakoXaaya namaÁ ! pÒnaaBaaya namaÁ ! damaaodraya namaÁ ! saMkYa-Naaya namaÁ ! vaasaudovaaya namaÁ ! p`Vmu naaya namaÁ ! Ainaéwaya namaÁ ! puéYaao<amaaya namaÁ ! AQaaoxajaaya namaÁ ! naarisaMhaya namaÁ ! Acyautaya namaÁ ! janaad-naaya namaÁ ! ]pond`aya namaÁ ! hryao namaÁ ! EaIÌYNaaya namaÁ 6
  • 8. Pa`aNaayaamaÁ ! p`Navasya prba`*ma ?iYaÁ prmaa%maa dovata dOvaI gaayai~ CndÁ p`aNaayaamao ivainayaaogaÁ È ! BaUÁ ! BauvaÁ ! svaÁ ! mahaÁ ! janaÁ ! tpÁ ! sa%yama ! t%saivatuva-rNyaM Bagaao- dovasya QaImaih iQayaao yaao naÁ p`caaodyaat È ! o Aapaojyaaoit rsaao|maRtma È ba`*maBaUBa-vaÁ svaraoma ÈÈ ]javaa hat ]javyaa kanaalaa va Davaa hat Davyaa kanaala laavaavaa.hatat Axata Gao]na hat jaaoDavaot. dovata namaskarÁ ! EaImahagaNaaiQaptyao namaÁ È [YT dovataByaao namaÁ È kuladovataByaao namaÁ È ga`amadovataByaao namaÁ È sqaanadovataByaao namaÁ vaastudovataByaao namaÁ È maatR iptRByaaM namaÁ È EaIlaxmaInaarayaNaaByaaM namaÁ È savao-Byaao dovaoByaao namaÁ savao-Byaao ba`a*maNaaoByaao namaÁ È ivaiva-Gnamastu È et%kma-p`Qaana dovataByaao namaÁ AivaQnamastu È Qyaanama saumauKíOkdMtí kiplaao gajakNa-kÁ È laMbaaodrí ivakTao ivaGnanaaXaao gaNaaiQapÁ È QaUma`kotuga-NaaQyaxaao BaalacaMd`ao gajaananaÁ È WadXaOtaina naamaaina yaÁ pzot XaRNauyaadip È ivaVarMBao ivavaaho ca p`vaoXao inaga-mao tqaa È saMga`amao saMkTo caOva ivaGnastsya na jaayato ÈÈ Xau@laaMbarQarM dovaM XaiXavaNa-M catuBau-jama È p`sannavadnaM Qyaayaot sava-ivaGnaaopXaaMtyao ÈÈ sava- maMgala maagalyao iXavao savaa- qa-saiQako È XarNyao ÈyMabako gaaOrI naarayaiNa namaaostuto ÈÈ sava-da sava-kayao-Yau naaist toYaamamaMgalama È yaoYaaM )idsqaao Bagavaana maMgalaayatnaM hirÁ È tdova lagnaM sauidnaM tdova tarabalaM cand`balaM tdova È ivaVabalaM dOvabalaM tdova laxmaIpto to|iGa`yaugaM smaraima laaBastoYaaM jayastoYaaM kutstoYaaM prajayaÁ È yaoYaaMimaMdIvarXyaamaao )dyasqaao janaad-naÁ È ivanaayakM gau$M BaanauM 7
  • 9. ba`*maaivaYNaumahoñrana È sarsvatIM p`aNaaOByaadaO sava-kayaa-qa-isawyao ÈÈ ABaIiPsataqaa-isawqa-M pUijatao yaÁ saurasaurÁ È sava-ivaGnahrstsmaO O gaNaaiQaptyao namaÁ È savao-PvaarbQakayao-Yau ~yais~BauvanaoñrÁ È dovaa idXantu naÁ isaiwM ba`*maoXaanajanaad-naÁ ÈÈ doXakalaaoccaarNama EaImaBdgavatao mahapu$Yasya ivaYNaaora&yaa p`vat-maanasya AV ba`*maNaao iWtIyao praQao- ivaYNaupdo EaIñotvaarahklpo vaOvasvatmanvaMtro kilayaugao p`qamacarNao BartvaYao- BartKNDo jambauWIpo dnDkarNyao doXao gaaodavayaa-Á dixaNao tIro ÌYNaavaoNyaaoÁ … vat-maanao Xaailavaana Xako … naama saMva%saro ]<arayaNaoÀdixaNaayanao vaYa-taO- Baad`pd maasao Xau@lapxao catuqaa-M itqaaO … vaasaro … idvasanaxa~o … isqato vat-maanao cand` … isqato EaIsaUya- … isqato … EaIdovagauraO XaoYaoYau ga`hoYau yaqaayaqaM raiXasqaanaisqatoYau sa%sau XauBamaanayaaogao XauBakrNao evaMgauNaivaXaoYaNaivaiXaYTyaaM XauBapuNya itqaaO saMklpma yajamaanaasa mhNaavayaasa saaMgaavao mama Aa%manaÁ EauitsmaRitpuraNaao>flap`aP%yaqa-M EaIprmaoñrp`I%yaqa-M …gaao~ao%pnnaÁ …Xama-NaÁ AhM AsmaakM sahkuTuMbaanaaM sahpirvaraNaaM iWpdcatuYpd saihtanaaM xaomasqaOya- AayauÁ Aaraogya eoñya- AiBavaRwya-qa-M samastaByaudyaaqa-M ca p`itvaaiYa-kivaihtM paiqa- vaisaiwivanaayak dovatap`I%yaqa-M yaqaa&anaona yaqaaimailataopcaard`vyaOÁ pu$YasaU>puraNaao>man~OÁ p`aNap`itYzapnapUva-kM Qyaanaavaahnaaid YaaoDXaaoYacaarPaUjanamahM kirYyao ÈÈ t~adaO inaiva-Gnataisawyaqa-M 8
  • 10. mahagaNapitsmarNaM XarIrXauwyaqa-M pu$YasaU>YaD=ganyaasaM klaYaXaMKGaMTapUjanaM ca kirYyao ÈÈ ! gaNaanaaM %vaa gaNapit= hvaamaho kivaM kvaInaamaRpmaEavastmama È jaoYzrajaM ba`*maNaaM ba`*maNaspt Aa naÁ XaRNvannaUitiBassaId saadnama mahagaNaaiQaptyao namaÁ ÈÈ mahagaNapit pUjanama gaNapit vyaitrI@t [-tr dovataMcao pUjana Asaola tr inaiv-aGnata isawIsaazI p`qama gaNaoXa PaUjaa karavaI. vaËtuMD mahakaya saUya-kaoTI samap`Ba È inaiva-GnaM ku$ mao dova sava- kayao-Yau sava-da ÈÈ ! BaUBau-vaÁ svaÁ È ! mahagaNaaiQaptyao namaÁ È Aavaahnaaqao- puYpaMjailaM samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È Aasanaaqao- puYpaMjailaM samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È padyaaoÁ paVM samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È hstyaaoÁ AGya-ma samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È AacamanaIyaM samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È snaanaIyaM samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È pyaaodiQaQaRtmaQauXak-raid pMcaamaRtsnaanaM samap-yaaima ÈÈ pMcaamaRtsnaanaanaMtroNa XauwaoQaksnaanaM samap-yaaima ÈÈ ! mahagaNaaiQaptyao namaÁ È saup`itiYztmastu ÈÈ ! BaUBau-vaÁ svaÁ È ! EaImanmahagaNaaiQaptyao namaÁ ÈÈ 9
  • 11. AasanaXauiw pRqvaI %vayaa QaRta laaoka doiva %vaM ivaYNaunaa QaRta ÈÈ %vaMca Qaarya maaM doiva pir~M ku$ caasanama ÈÈ ]javyaa gauDGyaavar Davaa hat ]taNaa zovaUna %yaat paNaI Gyaavao va %yaavar ]javaa hat ]pDa zovaavaa. Apsap-ntu to BaUta yao BaUta BaUimasaMisqataÁ È yao BaUta ivaGnakta-rsto gacCntu iXavaa&yaa ÈÈ ApËamaotu BaUtaina ipXaacaaÁ sava-taoidXama ÈÈ savao-YaamaivaraoQaona pUjaakma- samaarBao ÈÈ caarI idXaaMnaa Axata Takavyaat. YaD=nyaasaÁ ya%pu$YaM [it naarayaNa ?iYaÁ Ê puR$Yaao dovata Ê AnauYTup CMdÁ Ê An%yaa i~YTuBa È nyaasao ivainayaaogaÁ È ! ya%pu$YaM vyadQauÁ kitQaa vyaklpyaÙ È mauKM ikmasya kaO baahU ka ]$ pada ]cyaoto ÈÈ ! AMgauYTaByaaM namaÁ ! )dyaaya namaÁ ÈÈ ]javaa hat )dyaalaa laavaavaa. ! ba`a*maNaao|sya mauKmaasaIt baahU rajanyaÁ ÌtÁ È ]$ tdsya yaWOSyaÁ pdByaaM XaUd`ao Ajaayat ÈÈ ! tja-naIByaaM namaÁ ! iXarsao svaaha ÈÈ mastkalaa hat laavaavaa. !cand`maa manasaao jaatÁ caxaaoÁ saUyaao- Ajaayat È mauKaidnd`ScaaignaScaÊ p`aNaaWayaurjaayat ÈÈ ! maQyamaaByaaM namaÁ ! iXaKaya vaYaT ÈÈ XaoMDIlaa hat laavaavaa. ! naaByaaM AasaIdntirxama XaIYNaao- VaOÁ samavat-t È pdByaaM BaUimaid-XaÁ Eaao~a<aqaa laaoka= AklpyaÙ ÈÈ ! AnaaimakaByaaM namaÁ ! kvacaaya hUma ÈÈ hatacaI AaoMjaL k$na CaitkDo ifrvaavaI. ! saPtasyaana sanpirQayais~Á saPt saimaQaÁ ÌtaÁ È 10
  • 12. dovaa yaV&M tnvaanaa AbaQnanpu$YaM pXauma ÈÈ ! kinaiYTkaByaaM namaÁ ! nao~~yaaya vaaOYaT ÈÈ DaoLo BaUMva[cyaamaQao baaoTo laavaavaIt. ! ya&ona ya&mayajant dovaaÊstaina Qamaa-iNa p`qamaanyaasaÙ ÈÈ to h naakM maihmaanaÁ sacaMt ya~ pUvao- saaQyaaÁ saint dovaaÁ ÈÈ ! krtlakrpRYTaByaaM namaÁ ! As~aya fT ÈÈ TaLI vaajavaavaI. ! BaUBau-vaÁ svaraoma È [it idgbaMQaÁ ÈÈ klaXapujanama klaXasya mauKo ivaYNau kNzo éd`Á samaaiEataÁ È maulao t~ isqatao ba`*maa maQyao maa~ugaNaaÁ smaRtaÁ ÈÈ kuxaaO tu saagaraÁ savao- saPtiWpa vasauMQara È ?gvaodao|qa yajauvao-dÁ saamavaodao (qava-NaÁ ÈÈ AMgaOí saihtaÁ savao- klaXaM tu samaaiEataÁ È A~ gaaya~I saaiva~I XaaMitpuiYTkrI tqaa ÈÈ Aayaantu dovapUjaaqa-M duirtxayakrkaÁ È gaMgao ca yamaunao caOva gaaodavair sarsvait È nama-do isaMQau kavaoir jalao|ismana sainnaiQaM kué ÈÈ ! BaUBau-vaÁ svaÁ klaXasqa EaIvaéNaaya namaÁ Aavaahyaaima È savaao-pcaaraqao- gaMQaaxatpuYpaiNa samap-yaaima È Qaonaumaud`a p`dXa- namaskraoima XaMKpujanama XaMKadaO caMd`dOva%yaM kuxaaO va$Nadovata È pRYzo p`jaapitM ivaVadga`o gaMgaasarsvatI ÈÈ ~Olaao@yao yaaina tIqaa-ina vaasaudovasya caa&yaa È XaMKo 11
  • 13. itYzint ivap`ond` tsmaacCMKM p`pUjayaot ÈÈ %vaM pura saagarao%pnnaao ivaYNaunaa ivaQaRtÁ kro È naimatÁ sava-dovaOí pacajanya namaao|stu to ÈÈ ! paHcajanyaaya ivaÒmaho È pavamaanaaya QaImaih È tM naÁ XaMKÁ p`caaodyaat ÈÈ ! BaUBa-vaÁ svaÁ XaMKsqadovatayaO namaÁ Aavaahyaaima savaao-pcaaraqao- gaMQapuYpM samap-yaaima È ³XaMKmaud`aM p`dXa-´ namaskraoima GaNTapUjanama Aagamaaqa-M tu dovatanaaM gamanaaqa-M tu rxasaama È kuvao- GaMNTarvaM t~ dovata*vaanalaxaNama ÈÈ ! BaUBa-vaÁ svaÁ GaNTasqaaya EaIga$Daya namaÁ È Aavaahyaaima È savaao- pcaaraqao- gaMQapuYpM samap-yaaima È namaskraoima ÈÈ dIp pUjanama Baao dIp ba`*ma$ps%vaM jyaaoitYaM p`BaurvyayaÁ È AaraogyaM doih pu~aMí savaa- qaí- p`yacC mao ÈÈ manaÁ Xaaint p`yacC mao ÈÈ yaavat pUjaa samaaiPtÁ syaat tavat %vaM sauisqarao Bava ÈÈ ! BaUBa-vaÁ svaÁ dIpsqadovatayaO namaÁ Aavaahyaaima È savaao-pcaaraqao- gaMQapuYpM samap-yaaima È namaskraoima È XauiwkrNama ! Apiva~Á piva~ao vaa savaa-vasqaaM gatao|ip vaa yaÁ smarot puMDrIkaxaM sabaa*yaaByaMtrÁ XauicaÁ ÈÈ pujaad`vyaaiNa saMp`aoxya Aa%maanaM ca p`aoxaot ÈÈ 12
  • 14. paiqa-va gaNapit p`aNap`itYza Asya EaIp`aNap`itYzamaM~sya ba`*maa ivaYNau mahoñrÁ ?YayaÁ ÈÈ ?gyajauÁ saamaaqavaa-iNa cCMdaMisa È prap`aNaXai>do-vata AaM baIjama áhIM Xai>Á È ËaoM kIlakma È Asyaa maRNmayamaUtI-M p`aNap`itYzpnao ivainayaaogaÁ ÈÈ dovaacyaa )dyaalaa ]java hat laavaUna puZIla maM~ mhNaavaot. ! AaM áhIM ËaoM È AM yaM rM laM vaM XaM YaM hM LM xaM AÁ È ËaoM áhIM AaM hMsaÁ saao|hma È Asyaa maUtaO- pa`Na [h p`aNaaÁ È ! AaM áhIM ËaoM È AM yaM rM laM vaM XaM YaM hM LM xaM AÁ È ËaoM áhIM Aama È hMsaÁ saao|hma È Asyaa maUtaO- jaIva [va isqatÁ È ! AaM áhIM ËaoM È AM yaM rM laM vaM XaM YaM hM LM xaM AÁ È ËaoM áhIM Aama È hMsaÁ saao|hma È Asyaa maUtaO- savao-ind`yaaNaI È vaa=mastvakcaxauEaao~ija*vaaGa`aNapaaiNapadpayaUpsqaanaaIhOvaaga%yaM sauKM icarM itYzMtu svaaha ! punasyaasau caxauÁ vaaga%ya punaÁ p`aNaimah naao Qaoih Baaogama È jyaaok pXyaoma saUya-mauccarMtmanaumato maRLyaa naÁ svait È ! ca%vaair vaak pirimata pdaina taina ivadu-ba`a*maNaa yao mainaiYaNaÁ È gauhaai~iNa inaihta naonyaMit turIyaM vaacaa manauYyaa vadMit ÈÈ gaBaa-QaanaaidpMcadXasMaskar isaQdyaqa-M pMcadXap`NavaavaR<aI kirYyao È tamhNaaMt paNaI saaoDUna pMQara vaoLa ! kar mhNaavaa naMtr Qyaana kravao. r>aMBaaoiQarsqapaotaollsava$NasaraojaaiQa$ZakrabjaOÁ paSaM kaodMDimaxauWvamaqa gauNamaayaMkuXaM pMcabaaNaana ibaBa`aNaasaR@kpalaM i~nayanalaisatapInavaxaaoéhaZyaa dovaI baalak-vaNaa- Bavatu sauKkrI p`aNaXai> pra naÁ tccaEaUdo-vaihtM XauËmauccarot ÈÈ pXyaoma XardÁ Xatma È jaIvaoma XardÁ Xatma È [it maM~Na dovasya Aajyaona nao~nmaIlanaM Ì%vaa dovaacyaa o 13
  • 15. EaIisaiQdivanaayakaya namaÁ ÈÈ gaMQaaxatpuYpM hird`aM DaoLyaaMnaa duvao-nao tup laavaavao kuMkumaM ca sama-pyaaima ÈÈ dovaalaa gaMQaÊ AxataÊ hLdÊ kuMku fulao vahavaIt. EaIisaiQdivanaayakaya namaÁ ÈÈ QaUpM dIpM naOvaoVM ca sama-pyaaima ÈÈ dovaalaa ]dba<aI va naIraMjana AaovaaLUna gauL Kaobaáyaacaa naOvaoV daKvaavaa.EaIisaiQdivanaayakaya namaÁ ÈÈ mauKvaasaaqao- pUgaIflataMbaUlaM sauvaNa- puYpdixaNaaM maM~puYpM ca sama-pyaaima È dovaalaa ivaDa dixaNaa zovaUna %yaavar paNaI saaoDUna fUla vaahUna namaskar kravaa. Anayaa pUjayaa EaIisaiQdivanaayakÁ p`Iyatama ÈÈ Qyaanama ivaYNau Qyaanama XaaMtakarM BaujagaXayanaM pÒnaaBaM saurXaM È ivañaQaarM gaganasadRXaM maoGavaNa-M o XauBaa=gama È laxmaIkantM kamalanayanaM yaaoigaiBaQyaa-nagamyama È vaMdo ivaYNau BavaBarhrM sava- laaokOknaaqama È iXava Qyaanama Qyaayaoinna%yaM mahoXaM rjatigairinaBaM caaécaMd`avatMsama È r%naaklpaojjvalaMgaM prXaumaRgavaraBaIithstaM p`sannama È pÒaisanaM samaMta%stutmamargaNaOvyaa-Ga`Ìi<aM vasaanama È ivañaVM ivañvaMVM inaiKlaBayahrM i~nao~ma ÈÈ gaNapit Qyaanama vaËtuMD mahakaya saUya-kaoiT samap`Ba È inaiva-GnaM ku$ mao dova sava- kalaoYau sava-da ÈÈ 14
  • 16. ekdMtM XaUp-kNa-M gajava@~M catuBau-jama È paXaaMkuXaQarM dovaM Qyaayaoi%saiwivanaayakma ÈÈ EaIisaiQdivanaayakaya namaÁ ÈÈ saUya- Qyaanama QyaoyaM sada saivatRmaMDlamaQyavatI- naarayaNaÁ sarisajaasanasaMinaivaYTÁ È koyaurvaana makarkuMDlavaana ikrITI harI ihrNmayavapuQaR-tXaMKcaËÁ ÈÈ dovaI Qyaanama namaao dovyaO mahadovyaO iXavaayaO sattM namaÁ È namaÁ p`Ì%yaO Bad`ayaO inayata p`NataÁ sma tama ÈÈ gau$ Qyaanama gau$b`a*maa gau$iva-YNauÁ gau$do-vaao mahoñrÁ È gau$ Á saaxaat prba`*ma tsmaO EaIgaurvao namaÁ ÈÈ ba`*maanandM prmasauKdM kovalaM &anamaUit-ma È WnWatItM gaganasadRXaM t<vamasyaaidlaxyama È ekM ina%yaM ivamalamacalaM sava-QaIsaaixaBaUtma È BaavaatItM i~gauNarihtM sadgau$M tM namaaima ÈÈ 15
  • 17. YaaoDXaaopcaarpUjanama 1Á Aavaahnama ! sahs~XaIYaa- pu$YaÁ È sahs~axaÁ sahs~pat È sa BaUimaM ivaSvatao vaR%vaa È A%yaitYz_XaaMgaulama ÈÈ1ÈÈ ! ihrNyavaNaa-M hirNaIM sauvaNa-rjats~tama È cand`aM ihrNmyaIM laxmaIM jaatvaodao ma Aavah ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È Aavaahnaaqao- Axatana samap-yaaima 2Á Aasanama ! pu$YaM evaodM sava-ma yadBaUtM yacca Bavyama È ]tamaRt<vasyaoXaa naaoyadnnaonaaitraohit ÈÈ1ÈÈ taM ma Aavah jaatvaodao laxaImanapgaaimanaIma È yasyaaM ihrNyaM ivandoyaM ga`amaíM pu$Yaanahma ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È Aasanaaqao- puYpM gaNapitsa duvaa-Mkurma XaMkrasa ibalvap~M ivaYNausa Axatana samap-yaaima ÈÈ 3Á paVma ! etavaanasya maihmaa È Atao jyaayaa=Sca pU$YaÁ È padao|sya ivaSvaa BaUtaina È i~padsyaaMmaRtma idiva ÈÈ1ÈÈ AñpUvaa-M rqamaQyaaM histnaad p`baaoiQanaIma È iEayaM dovaImaup*vayao EaImaa- dovaIja-uYatama ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È padyaaoÁ paVM samap-yaaima È dovaacyaa payaaMvar fulaanao paNaI p`aoxaNa karavao. 16
  • 18. 4Á AGa-ma ! i~padUQva- ]dO%pu$YaÁ È padao|syaoha||Bava%punaÁ È ttao ivaSva=vyaËamat È saaXanaanaXanao AiBa ÈÈ1ÈÈ ! kaM saaoismataM ihrNyap`akaramaad`a-M jvalaMntIM tRPtaM tp-yantIma pÒoisqataM pÒvaNaa-M taimahaop*vayao iEayama ÈÈ ! EaIisaiQdivanaayakaya namaÁ È hstyaaoÁ AGya-M samap-yaaima È dovaavar gaMQaaxatfUla imaiEat paNaI iXapaDavao. 5Á Aacamanama ! tsmaaiWraLjaayat È ivarajaao AiQa pU$YaÁ È sa jaatao A%yaircyat pScaadBaUimamaqaao purÁ ÈÈ1ÈÈ ! caMd`aM p`BaasaaM yaXasaa jvalantIM iEayaM laaoko dovajauYTamaudarama È taM piÒnaImaIM XarNamahM p`pVo|laxaIma-o naXyataM %vaaM vaRNao ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È AacamanaIyama samap-yaaima È dovaavar fulaanao paNaI iXapaDavao. 6Á snaanama ! ya%pu$YaoNa hivaYaa dovaa ya&matnvat È vasantao AsyaaÊsaIdajyama ga`IYma [QmaSXarwivaÁ ÈÈ ! Aaid%yavaNao- tpsaao|iQajaatao vanaspits%ava vaRxaao|qa ibalvaÁ tsya flaaina tpsaa naudntu maayaantrayaaí baa*yaa AlaxmaIÁ ÈÈ ! EaIisaiQdivanaayakaya namaÁ È snaanaIyama samap-yaaima È dovaavar fulaanao paNaI iXapaDavao. pMcaamaRtOÁ snapaiyaYyao 17
  • 19. 1 duQa ! Aapayasva samaotu to ivaítÁ saaoma vaRYNyama È Bavaa vaajasya saMgaqao È ! EaIisaiQdivanaayakaya namaÁ È pyaÁ snaanama samap-yaaima È pyaÁsnaanaaMtro XauwaodksnaanaM samapa-yaaima È saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima ÈÈ 2 dhI ! diQaËavNaao AkairYaM ijaYNaaorísya vaaijanaÁ È sauriBa naao mauKa kr%p`Na AayaUMiYa tairYat ÈÈ ! EaIisaiQdivanaayakaya namaÁ È diQa snaanama samap-yaaima È diQasnaanaaMtro XauwaodksnaanaM samapa-yaaima È saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima È 3 tUp ! QaRtM imaimaxao QaRtmasya yaaoina QaRtoiEatao QaRtmvasya Qaama È AnauYvaQamaa vah maadvasya svaahaÌtM vaRYaBavaixa hvyama È ! EaIisaiQdivanaayakaya namaÁ È QaRtsnaanama samap-yaaima È QaRtsnaanaaMtro XauwaodksnaanaM samapa-yaaima È saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima ÈÈ 4 maQa maQauvaata ?tayato maQau xarMit isaMQavaÁ È maaQvaIna-Á saM%vaaoYaQaIÁ maQauna@tmautaoYasaao maQaum%paiqavaM rjaÁ È maQau VaaOrstu ipta È maQau maannaao vanaspitma-QaumaaÐ Astu saUya-Á È maaQvaIgaa-vaao Bavantu naÁ ÈÈ ! EaIisaiQdivanaayakaya namaÁ È maQausnaanama samap-yaaima È maQausnaanaaMtro XauwaodksnaanaM samapa-yaaima ÈÈ saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima È 5 Xak-ra ! svaaduÁ pvasya idvyaaya janmanao svaaduird`aya sauhvaItu naamnao È 18
  • 20. svaaduima-~aya va$Naaya vaayavao È baRhsptyao maQaumaaÐ AdaByaÁ ÈÈ ! EaIisaiQdivanaayakaya namaÁ È Xak-rasnaanama samap-yaaima È Xak-rasnaanaaMtro XauwaodksnaanaM samapa-yaaima È saklapUjaaqao- gaMQaaxatpuYpaiNa samapa-yaaima È 6 gaMQaaodksnaana ! ganQaWaraM duraQaYaa-M ina%yapuYTaM krIiYaNaIma È [-ñrI= sava-BaUtanaaM taimahaop*vayao iEayama ÈÈ ! EaIisaiQdivanaayakaya namaÁ È YaYzM gaMQaaodksnaanama samap-yaaima 7 Xauwaodksnaanama ! Aapao ih YTa mayaaoBauvasta na }jao- dQaatna È mahorNaaya caxasao È yaao vaÁ iXavatmaao rssatsya Baajayato h naÁ È ]XatIirva maatrÁ È tsmaa ArMga maamavaao yasya xayaaya ijanvaqa È Aapao janayaqaa ca naÁ È ! EaIisaiQdivanaayakaya namaÁ È Xauwaodksnaanama samap-yaaima È 8 snaanaao<ar pMcaaopcaarpUjanama ! BaUBauva- svaÁ ! EaIisaiQdivanaayakaya namaÁ È AacamanaIyama samap-yaaima È naanaapirmala saaOBaagyad`vyaaiNa samap-yaaima È Axatana samap-yaaima yaqaa?tukalaaodBavapuYpaiNa samap-yaaima È ! BaUBauva- svaÁ ! EaIisaiQdivanaayakaya namaÁ È QaUpM AaGa`apyaaima È dIpM dXa-yaaima È ! EaIisaiQdivanaayakaya namaÁ È pMcaamaRtXaoYanaOvaoV samap-yaaima È sa%yaM%vato-na piriYaMcaaima È ! p`aNaaya svaaha È ! Apanaaya svaaha È ! vyaanaaya svaaha È ! ]danaaya svaaha È ! samaanaaya svaaha È ! ba`*maNao svaaha È Aacamanaaqao- maQyao panaIya samap-yaaima È ! p`aNaaya svaaha È ! Apanaaya svaaha ! vyaanaaya svaaha È ! ]danaaya svaaha È 19
  • 21. ! samaanaaya svaaha È ! ba`*maNao svaaha È ]<arapaoXanaM samap-yaaima È naOvaoVanto hstp`xaalanaM samap-yaaima È ihrNyamaud`adixaNaaM vyaavaahairkd`vyaM samap-yaaima È p`dixaNaaM samap-yaaima È maM~puYpyau@tnamaskarM samap-yaaima È Anaona puvaa-raQaona tona EaIisaiQdivanaayakaya p`Iyatama È ]<aro inamaa-lyaM ivasaRjya mahaiBaYaokM kuyaa-t ÈÈ gaNapitpUjao saazI EaI gaNap%yaqava-XaIYa-ma … mhNaavao. gaNapit sa%yanaarayaNa vaa ivaYNaupUjao saazI ivaYNausaU> pu$Yasau> mhNaavao. doivapUjao saazI EaI saU> mhNaavao .Aaid%yapujao saazI saaOrsaU> mhNaavao. mahadovacyaa pujao saazI $d` paz kravaa. saU@taiBaYaokanaMtrcaa maM~ ………… ! dovasya %vaa saivatuÁ p`savaoiñnaaobaa-huByaama pUYNaao hstaByaamagnaostojasaa saUya-sya vaca-saoMd`syaoMid`yaoNaaiBaiYaMcaaima ÈÈ balaaya iEayaO yaXasaonnaaVayaa ! BaUBau-vaÁ svaÁ AmaRtaiBaYaokao|stu ÈÈ XaaintÁ puiYTÁ tuiYTScaastu ÈÈ mahaiBaYaoksnaanaaMtroNa XauwaodksnaanaM samap-yaaima È ! kinaËdjjanauYaM p`ba`uvaaNa[yait-vaacamairtovanaavama È saumaMgalaí XakunaoBavaaisa maa%vaakaicadiBaBaañyaaivadt È maa%vaaXyaona]dvaQaInmaasaupNaao- maa%vaaivadidYaumaanvaIrao|Asta È ipÈyaamanaup`idXaM kinaËdt saumaMgalaaoBad`vaadIvadoh ÈAvaËMddixaNatao gaRhaNaaM saumaMgalaao Bad`vaadIXakuMto maanastona[-XatmaaGaXaMsaao baRhdomaivaqao sauvaIraÁ ! EaIisaiQdivanaayakaya namaÁ È maaMgailaksnaanama samap-yaaima È ]YNaaodksnaanama samap-yaaima È! EaIisaiQdivanaayakaya namaÁ È Xauwaodksnaanama samap-yaaima È XauwaodksnaanaanaMtrma AacamainayaM samap-yaaima dovaalaa AiBaYaokanaMtr pUjaocyaa jaagaI p`itiYzt krtanaacao maM~………… ! tdstu ima~ava$Naa tdgnao XaMyaaorsmaByaimadmastu Xastma È AXaImaih gaaQaamaut p`itYzaM namaao idvao baRhto saadnaaya È gaRhaa vaO p`itYza saU@tM t%p`itiYzttmayaa vaacaa XaMstvyaM tsmaaVVip dUr [va pXaUÐllaBato gaUhanaovaO naanaaijagaiBaYait gaRhaih pXaunaaM p`itYza p`itYza È ! naya- p`jaa mao gaaopaya 20
  • 22. È AmaRt%vaaya jaIvasao È jataM jainaYyamaaNaaM ca ÈAmaRto sa%yao p`itYztama È saup`itiYztmastu ÈÈ 7Á vas~samap-Nama ! tOM ya&M baih-iYa p`aoxanpu$YaM jaatmaga`tÁ È tona dovaa Ayajant saaQyaa ?YayaSca yao ÈÈ1ÈÈ ! ]pOtu maaM dovasaKÁ kIit-í maiNanaa sah È p`aduBaU-tÁ sauraYToismana kIit-maRiwM ddatu mao ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È vas~aopvas~aqao- kappa-savas~M samap-yaaima È 8Á ya&aopvaItma ! tsmaaV&a%sava-hutÁ saMBaRtM pRYadajyama È pXaU=sta=ScaËo vaayavyaanaÊAarNyaanaÊga`amyaaí yao ÈÈ1ÈÈ ! xaui%ppasaamalaaM jyaoYzaM AalaxmaIM naaXayaamyahma È ABaUitmasamaRiwM ca savaa-M inaNau-d mao gaRhat ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È ya&aopvaItM ya&aopvaItaqao- samap-yaaima È 9Á ivalaopnama caMdnama ! tsmaaV&a%sava-hutÁ ?caÁ saamaaina jai&ro È Cnda=isa jai&ro tsmaatÊyajaustmaadjaayat ÈÈ1ÈÈ ! ganQaWaraM duraQaYaa-M ina%yapuYTaM krIiYaNaIma È [-ñrI= sava-BaUtanaaM taimahaop*vayao iEayama ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È caMdnaM samap-yaaima È dovaIpUjanaaqao- ]pcaar 1.hLd 21
  • 23. hird`a svaNa-vaNaa-Baa sava-saaOBaagyadaiyanaI È sava-laMkarmaurvyaa ih doiva %vaM p`itgaR*yatama È ! dovataByaao namaÁ È hird`aM samap-yaaima È 2.kuMkU hird`acaUNa-saMyau>M kuMkumaM kamadayakma È vas~alaMkrNaM sava-M doiva %vaM p`itgaR*yatama È ! dovataByaao namaÁ È kuMkumaM samap-yaaima È 3.kajaL kjjalaM kaimakM rmyaM kaimanaIkamasaMBavama È nao~yaaoBau-YaNaaqaa-ya kjjalaM p`itgaR*yatama È ! dovataByaao namaÁ È kjjalaM samap-yaaima 4.isaMdUr ]idta$NasaMkaXaM japakusaumasainnaBama È saImaMtBaUYaNaaqaa-ya isaMdurM p`itgaR*yatama È ! dovataByaao namaÁ È isaMdurM samap-yaaima È 5.kMzsaU~ maaMgalyatMtumaiNaiBamau->aflaivaraijatma È kMzsya BaUYaNaaqaa-ya kMzsaUd`M ddaima to È ! dovataByaao namaÁ È kMzsaU~M samap-yaaima È 6.kMkNa kacasya inaima-tM idvyaM kMkNaM ca sauroñrI È hstalaMkrNaaqaa-ya kMkNaM p`itgaR*yatama È ! dovataByaao namaÁ È kMkNaM samap-yaaima È 7.AlaMkar AlaMkar mayaa doiva sauvaNao-na ivainaima-tana È p`I%yaqa-M tva dovaoiXa BaUYaNaM p`itgaR*yatama È ! dovataByaao namaÁ È BaUYaNaM samap-yaaima È 8.taDp~ PaMKa naamaaBarNaXaaoByaaZyaM naanaar%naaopXaaoiBatma È Aip-tM ca mayaa doiva taDp~M p`itgaR*yatama È ! dovataByaao namaÁ È taDp~M samap-yaaima 9.saugaMQaI d`vyao 22
  • 24. jyaao%snaapto namastuByaM namasto ivañ$ipNao È naanaasaaOgaMiQad`vyaaiNa gaRhaNa prmaoñr È ! EaIisaiQdivanaayakaya namaÁ È naanaapirmalad`vyaaiNa samap- yaaima È 10.Axata ! AxatastMDulaaÁ XauBa`aÁ kuMkumaona ivaraijatÁ È mayaa inavaoidta Ba@%yaa gaRhaNa prmaoñr È ! EaIisaiQdivanaayakaya namaÁ È Axatana samap-yaaima È 10Á puYpaiNa ! tsmaadña Ajaayant yao ko caaoBayaadtÁ È gaavaao h jai&ro tsmaatÊtsmaajjaata AjaavayaÁ ÈÈ1ÈÈ ! manasaÁ kamamaakUitM vaacaÁ sa%yamaXaImaih È pXaUnaaM $pmannasya maiya EaIÁ EayataM yaXaÁ ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È ?tukalaaodBavapuYpaiNa samap-yaaima È XamaI ! ya [d`aya vacaaopUjaa ttxauma-nasaa hir È XamaIiBaya-&maaXat ÈÈ duvaa- ! kaNDat kaNDat p`raohntI p$YaÁ p$YaÁpirM È evaanaao dUvao- p`tnau sahsa`oNa Xatona ca È gaNapit AqaaMga pUjaa gaNaoñraya namaÁ padaO pUjayaaima ivaGnarajaaya namaÁ jaanaunaI pUjayaaima AaKuvaahnaaya namaÁ }$ pUjayaaima 23
  • 25. horBaaya namaÁ M kiTM pUjayaaima laMbaaodraya namaÁ }drM pUjayaaima gaaOrIsautaya namaÁ stnaaO pUjayaaima gaNanaayakaya namaÁ )dyaM pUjayaaima sqaUlakNaa-ya namaÁ kMzM pUjayaaima skMdaga`jaaya namaÁ )dyaM pUjayaaima paXahstaya namaÁ hstaO pUjayaaima gajava@~aya namaÁ va@~M pUjayaaima ivaGnah~o- namaÁ lalaaTM pUjayaaima savaoñraya namaÁ - iXarÁ pUjayaaima gaNaaiQapaya namaÁ savaa-gaM pUjayaaima Aqa p~pUjaa saumauKaya namaÁ maalatIp~M samap-yaaima maQaumaalait gaNaaiQapaya namaÁ BaRMgarajap~Msamap-yaaima maaka ]maapu~aya namaÁ ibalvap~M samap-yaaima baola gajaananaaya namaÁ ñotduvaa-p~Msamap-yaaima paMZrI duvaa- laMbaaodraya namaÁ badrIp~M samap-yaaima baaorIcao pana hrsaUnavao namaÁ Qa<aUrp~M samap-yaaima Qaaotra gajakNa-kaya namaÁ tulasaIp~M samap-yaaima tulasa vaËtuMDaya namaÁ XamaIp~M samap-yaaima XamaI gauhaga`jaaya namaÁ Apamaaga-p~Msamap-aaima AaGaaDa ekdMtaaya namaÁ baRhtIp~M samap-yaaima DaorlaIca pana ivakTaya namaÁ krvaIrp~M samap-yaaima kNhorIca pana kiplaaya namaÁ Ak-p~M samap-yaaima é[-ca pana 24
  • 26. gajadMtaya namaÁ Ajau-nap~M samap-yaaima Ajau-nasaadDa ivaGnarajaaya namaÁ ivaYNauËaMtap~Msamap-yaaima ivaYNauËaMta vaTvao namaÁ daiDmap~M samap-yaaima DaiLMbaaca pana sauraga`jaaya namaÁ dovadaép~M samap-yaaima dovadaraca pana BaalacaMd`aya namaÁ maép~M samap-yaaima paMZra marvaa horbaaya namaÁ M Añ%qap~M samap-yaaima ipMpLaca pana catuBau-jaaya namaÁ jaatIp~M samap-yaaima jaa[-ca pana ivanaayakaya namaÁ kotkIp~M samap-yaaima kovaDyaaca pana savaoñraya namaÁ - Agaisqap~Msamap-yaaima Agas%yaaca pana 11Á QaUp ! ya%pu$YaM vyadQauÁ È kitQaa vyaklpyaÙ È mauKM ikmasya kaO baahU È ka ]$ pada ]cyaoto ÈÈ1ÈÈ ! kd-maona p`jaaBaUta maiya saMBava kd-ma È iEayaM vaasaya mao kulao maatrM pÒmaailanaIma ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È QaUpM samap-yaaima È 12Á dIp ! ba`a*maNaao|sya mauKmaasaIt baahU rajanyaÁ ÌtÁ È ]$ tdsya yaWOSyaÁ pdByaaM XaUd`ao Ajaayat ÈÈ1ÈÈ ! AapÁ saRjantu isagQaaina icai@lat vasa mao gaRho È ina ca dovaIM maatrM iEayaM vaasaya mao kulao ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È dIpM samap-yaaima È 25
  • 27. 13Á naOvaoVma ! cand`maa manasaao jaatÁ È caxaaoÁ saUyaao- Ajaayat È mauKaidnd`ScaaignaSca È p`aNaaWayaurjaayat ÈÈ1ÈÈ ! Aad`a-M yaÁ kirNaIM yaiYTM sauvaNaa-M homamaailanaIma È saUyaa-M ihrNmyaIM laxmaIM jaatvaodao ma Aavah ÈÈ2ÈÈ naOvaoV gaRhtaM dova Bai>M mao *yacalaaM ku$ È [-iPsatM mao varM doih pr~M ca praM gaitma ÈÈ3ÈÈ ! EaIisaiQdivanaayakaya namaÁ È naOvaoVaqao- purtissqatmahanaOvaoVM Xak- raKMDM naairkolaflaXaklacaUNa-M diQaxaIrQaRtXak-raidKaVM samap-yaaima ÈÈ ! sa%ya%vato-na piriYaMcaaima È AnnaM ba`*ma rsaao ivaYNau Baao@ta mahoñ%rÁ È evaM Qyaa%vaa iWjaao Bau=>o È ! EaIisaiQdivanaayakaya namaÁ È naOvaoVM samap-yaaima È ! p`aNaaya svaaha È ! Apanaaya svaaha È ! vyaanaaya svaaha È ! ]danaaya svaaha È ! samaanaaya svaaha È ! ba`*maNao svaaha È maQyao panaIya samap-yaaima È ! p`aNaaya svaaha È ! Apanaaya svaaha È ! vyaanaaya svaaha È ! ]danaaya svaaha È ! samaanaaya svaaha È ! ba`*maNao svaaha È ]<arapaoXanaM samap-yaaima È naOvaoVanto hstp`xaalanaM samap- yaaima È mauKp`xaalanaM samap-yaaima È kraodvat-naaqao- caMdnaM samap-yaaima taMbaUlaM pUgaIflaM mahai_vyaM naagavallaIdlaOyau-tma È kpU-rlaasamaayau>M taMbaulaM o p`itgaR*yatama ÈÈ ! EaIisaiQdivanaayakaya namaÁ È mauKvaasaaqao- pugaIflataMbaUlaM mauKp`xaalanaM samap-yaaima È 26
  • 28. flama [dMflaM mayaa sqaaiptM purtstva È tona mao sauflaavaaiPtBa-vaod janmaaina janmaaina ÈÈ flaona filatM sava-M ~Olaao@yaM sacaracarma È tsmaat flap`saadona saflaaí manaaorqaaÁ ÈÈ ! EaIisaiQdivanaayakaya namaÁ È naairkola flaM samap-yaaima È dUvaa- dovaa samaaor naarL zovaUna %yaavar paiNa saaoDUna gaMQaaxatyau> daona daona duvaa- puZIla p`%yaok naavaanao gaNapitlaa vaahavyaat. gaNaaiQapaya namaÁ dUvaa-yaugmaM samap-yaaima ]maapu~aya namaÁ dUvaa-yaugmaM samap-yaaima AGanaaXaaya namaÁ dUvaa-yaugmaM samap-yaaima ivanaayakaya namaÁ dUvaa-yaugmaM samap-yaaima [-Xapu~aya namaÁ dUvaa-yaugmaM samap-yaaima gaNaaiQapaya namaÁ dUvaa-yaugmaM samap-yaaima sava-isaiw p`dayakaya namaÁ dUvaa-yaugmaM samap-yaaima ekdMtaya namaÁ dUvaa-yaugmaM samap-yaaima [Bava@~aya namaÁ dUvaa-yaugmaM samap-yaaima AaKuvaahnaaya namaÁ dUvaa-yaugmaM samap-yaaima gaNaaiQap namastotu È ]maapu~aGanaaXak È ekdMtoBa@~oit tqaa maUYakvaahna È ivanaayakoXapu~io t sava-isaiwp`dayak È kumaargaurvao ina%yaM pUjanaIyaÁ p`ya~taÁ È dUvaa-maokM samap-yaaima È dixaNaa ihrNyagaBa-gaBa-sqaM homabaIjaM ivaBaavasaaOÁ È AnaMtpuNyafladmatÁ XaaMitM p`yacC mao ÈÈ ! EaIisaiQdivanaayakaya namaÁ È 27
  • 29. sauvaNa-puYpdixaNaaM vyaavahairkd`vyaM samap-yaaima È mahanaIraMjanadIp ! iEayaO jaatÁ iEayaÁ Aainairyaaya iEayaM vayaao jairtRByaao ddait iEayaM vasanaa AmaRt%vamaayanBavaint sa%yaa saimaQaimatad`aO ÈÈ iEaya ecaOnaMticC/yaamaadQaait saMttmaRcaa vaYaTÌ%yaM saMt%yaO saMQaIyato p`jayaa pXauiBaya- eva vaod ÈÈ yaajyayaa yajait p`itvao- yaajyaa puYpOva laxmaIÁ È puNyaamaova tllaxmaI saMBaavayait puNyaaM laxmaI saMskuéto ÈÈ ! EaIisaiQdivanaayakaya namaÁ È mahanaIraMjanadIpM samap-yaaima È Aqavaa Kailala Xlaaok mhNaavaot…… kpu-rgaaOrM k$NaavatarM saMsaarsaarM Baujagaond`harma È sada vasaMnt )dyaarivand`o Bava BavaanaIsaihtM namaaima ÈÈ kpu-rdIpM saumanaaohr> p`Baao ddaima to dovavar p`said È papaMQakarM %vairtM inavaaraya p`&anadIpM manaisa p`dIpya ÈÈ caMd`aid%yaaO ca QriNaiva-VdignastqaOva ca È %vamaova sava-jyaaotI-iYa Aait-@ya u p`itgaR*yatama ÈÈ ! EaIisaiQdivanaayakaya namaÁ È kpu-rait-@yamahanaIraMjanadIpM samap-yaaima È Aaplyaa [cConausaar Aar%yaa mhNaavyaat 14Á p`dixaNaa ! naaByaa AasaIdntirxamaÊ XaIYNaao- VaOÁ samavat-t È pdByaaM BaUimaid-XaÁ Eaao~a<aqaa laaoka= AklpyaÙ ÈÈ1ÈÈ ! Aad`a-M puYkirNaIM puiYTM ipMgalaaM pÒmaailanaIma È cad`aM ihrNmyaIM laxmaIM jaatvaodao ma Aavah ÈÈ2ÈÈ 28
  • 30. yaaina kaina ca papaina janmajanmaaMtrÌtaina ca È taina taina ivanaXyaint p`dixaNapdo pdo ÈÈ ! EaIisaiQdivanaayakaya namaÁ È p`dixaNaaM samap-yaaima È 15Á namaskar ! saPtasyaanaÊsanpirQayais~Á saPt saimaQaÁ ÌtaÁ È dovaa yad ya&M tnvaanaa AbaQnanpu$YaM pXauma ÈÈ1ÈÈ ! taM ma Aavah jaatvaodao laxaImanapgaaimanaIma È yasyaaM ihrNyaM p`BaUtM gaavaao dasyaao|ñana ivandoyaM pu$Yaanahma ÈÈ2ÈÈ ! EaIisaiQdivanaayakaya namaÁ È namaskarana samap-yaaima È 16Á maM~puYpma ! Bad`M kNao-iBaÁ EaRNaUyaama dovaa È Bad`M pXyaomaaxaiBaya-ja~aÁ isqarOrMgaOstuYzuvaaMsastnaUiBavya-Xaoma dovaihtO yadayauÁ ÈÈ ! svaist na [Md`ao vaRQdEavaaÁ svaist naÁ pUYaa ivañ vaodaÁ È svaist nastaxyaao- AirYTnaoimaÁ svaist naao baRhspitd-Qaatu ÈÈ ! XaaintÁ XaaintÁ XaaintÁ ÈÈ ! yaao paM puYp vaod È puYpvaana p`jaavaana pXaumaana Bavait È cand`maa vaa ApaM puYpma È puYpvaana p`jaavaana pXaumaana Bavait È ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana Bavait È Aignavaa- ApamaayatnaM È Aayatnavaana Bavait È yaao|gnaorayatnaM vaod ÈÈ Aayatnavaana Bavait È Aapao vaa A|gnaorayatanama È Aayatnavaana Bavait È ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana Bavait vaayauvaa- Apamaayatnama È Aayatnavaana Bavait È yaao vaayaaorayatnaM vaod È Aayatnavaana Bavait ÈÈ Aapao vaO vaayaaorayatnama È Aayatnavaana Bavait È ya eva vaod È 29
  • 31. yaao|pamaayatnaM vaod È Aayatnavaana Bavait È AsaaO vaO tpnnapayatama È Aayatnavaana Bavait È yaao|mauYya tpt AayatnaM vaod È Aayatnavaana Bavait È Aapao vaa AmauYya tpt Aayatnama ÈÈ Aayatnavaana Bavait È ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana Bavait È cand`maa vaa Apamaayatnama È Aayatnavaana Bavait È yaínd`masa AayatnaM vaod È Aayatnavaana Bavait È Aapao vaO cand`masa Aayatnama È Aayatnavaana Bavait ÈÈ ya eva vaod È yaao|pamaayatnaM vaod È Aayatnavaana Bavait È naxa~aiNa vaa Apamaayatnama È Aayatnavaana Bavait È yaao naxa~aNaamaayatnaM vaod È Aayatnavaana Bavait È Aapao vaO naxa~aNaamaayatnama È Aayatnavaana Bavait È ya eva vaod ÈÈ yaao|payaatanaM vaod È Aayatnavaana Bavait È pja-nyaao vaa Apamaayatnama Aayatnavaana Bavait È yaÁ pja-nyasyaayatnaM vaod È Aayatnavaana Bavait Aapao vaO pja-nyasyaa||yatnama È Aayatnavaana Bavait È ya eva vaod È yaao|payaatanaM vaod ÈÈ Aayatnavaana Bavait È saMva%sarao vaa Apamaayatnama È Aayatnavaana Bavait È yassaMva%sarsyaayatnaM vaod È Aayatnavaana Bavait Aapao vaO saMva%sarsyaayatnama È Aayatnavaana Bavait È ya eva vaod È yaao|Psau naavaM p`itiYztaM vaod È p`%yaova itYzit ÈÈ ! ya&ona ya&mayajant dovaaÁ È taina Qamaa-iNa p`qamaanyaasaÙ È to h naakM maihmaanaÁ sacant ya~ pUvao- saaQyaaÁ saint dovaaÁ È ! rajaaiQarajaaya p`sa*ya saaihnao namaao vayaM vaOEavaNaaya kuma-ho È sa mao kamaana kamakamaaya ma*yaM kamaoñrao vaOEavaNaao ddatu È kubaoraya vaOEavaNaayaa maharajaya namaÁ È ! svaist È saama`ajyaMÊ BaaOjyaMÊ vaOrajyaMÊ 30
  • 32. parmaoYzyaMÊ rajyaMÊ maaharajyamaaiQap%yamayaM samantpyaa- [-syaat saava-BaaOmaÁ saavaa-yauYa AaMtadapraQaa-t È pRiqavyaO samaud`pya-Mtayaa ekraiLit È tdPyaYaÁðaokao|iBagaItao maétsyaavasana gaRho Aivaixatsya kamap`oiva-ñodovaaÁ saBaasad [it ÈÈ ÈÈ ! XaaintÁ XaaintÁ XaaintÁ ÈÈ ! ivañtíxauét ivañtao mauKao ivañtao baahuét ivañtspat È saM baahuByaaM Qamait saM pt~Ova-vaaBaUmaI janayana dova ekÁ ÈÈ ! saMsaRYTM QanamauBayaM samaaÌtmasmaByaM d<aaM vaéNaí manyauÁ È iBayaM dQaana )dyaoYau Xa~vaÁ praijatasaao Ap inalayataM ÈÈ ! yaao vaOtaM ba`*maNaao vaod È AmaRtonaaplautaM purIM È tsmaO ba`*maca ba`*maa ca È Aayau kIit- p`jaaM dduÁ ÈÈ 31
  • 33. dovataMcao gaaya~I man~ gaNaoXa ! ekdMtaya ivaÒho È vaËtuMDaya QaImaih È tnnaao dMit p`caaodyaat iXava ! t%puéYaaya ivaÒho È mahadovaaya QaImaih È tnnaao éd`Á p`caaodyaat ivaYNau ! naarayaNaaya ivaÒho È vaasaudovaaya QaImaih È tnnaao ivaYNau p`caaodyaat EaIlaxmaI ! mahalaxmaI ca ivaÒho È ivaYNaupi%na ca QaImaih È tnnaao laxmaI p`caaodyaat saivata ! t%saivatuva-rNyama Bagaao- dovasya QaImaih È QaIyaaoyaaonaÁ p`caaodyaat o Aaid%ya ! Baaskraya ivaÒho È mahVuitkraya QaImaih È tnnaao Aaid%ya p`caaodyaat d<a ! Ai~pu~aya ivaÒho È AnasaUyaa pu~aya QaImaih È tnnaao d<aÁ p`caaodyaat paMDurgaM ! Ba>vardaya ivaÒho È paMDurgaaya QaImaih È tnnaao ÌYNa p`caaodyaat M ba`*maa ! catumau-Kaya ivaÒho È hMsa$Zaya QaImaih È tnnaao ba`*ma p`caaodyaat naRisaMh ! naRisaMhaya ivaÒho È vaja`naKaya QaImaih È tnnaao naRisaMh p`caaodyaat 32
  • 34. ÌYNa ! dovakI naMdnaaya ivaÒho È vaasaudovaaya QaImaih È tnnaao ÌYNa p`caaodyaat AgnaI ! saPtijavhaya ivaÒho È Aignadovaaya QaImaih È tnnaao Aigna p`caaodyaat hnaumaana ! AMjanaIsautaya ivaÒho È vaayaupu~aya QaImaih È tnnaao hnaumaMt p`caaodyaat ! EaIisaiQdivanaayakaya namaÁ È man~puYpaMjailaM samap-yaaima È yasya smaR%yaaca naamaao@%yaa tpÁpUjaaiËyaaidYau nyaUnaM saMpUNa-taM yaait saVao vaMdo tmacyautma ÈÈ tIqa-ga`hNama AkalamaR%yauhrNaM sava-vyaaiQaivanaaYanama È gajaanana padaodkM tIqa-M jazro Qaaryaamyahama ÈÈ XarIro jaja-rIBaUto vyaaiQaga`sto klaovaro È AaOYaQaM jaa*navaItaoyaM vaOVao naarayaNaao hirÁ ÈÈ AcyautanaMtgaaoivaMd naamaaoccarNaBaoYajaat È naXyait saklaa raogaaÁ sa%yaM vadamyahma ÈÈ P`aqamaM kayaaXauwyaqa-M iWtIyaM Qama-saaQanaM È tRtIyaM maaoxap`a%yaqa-M gajaananapadaodkM tIqa-M jazro Qaaryaamyahma ÈÈ XaMKmaQyao isqatM taoyaM Ba`aimatM koXavaaopir È AMgalagnaM manauYyaaNaaM ba`*mah%yaa vyapaohit ÈÈ ! EaIisaiQdivanaayakaya namaÁ ÈÈ 33
  • 35. ba`a*maNapUjanama AVpUvaao-ccairt vat-maana evaMgauNaivaXaoYaNaivaiXaYTyaaM XauBapuNya itqaaO mama Aa%manaÁ EauitsmaRitpuraNaao>flap`aP%yaqa-M saaMgataisaQyaqa-M ba`a*maNapUjanaM AhM kirYyao yajamaanaanao ]prao> man~ mhNavaa. mahaivaYNauR$ipNao ba`a*maNaaya XauBa icaMtna [dM Aasanama svaasanama [dM paVma saupaVma eYa vaao AGa-Á As%vaGa-Á [dmaacamanaIyama As%vaacamanaIyama ganQaaÁ pantu saaOmaMgalyaM caastu AxataÁ pantu AayauYyamastu puYpM patu saaOEaoyasamastu dixaNaaM pantu bahudoyaMcaastu yajamaana namaao|s%vanaMtayasahs~maUt-yao sahs~padaixaiXarao$baahvao sahs~naamnaopu$YaayaXaañto sahs~kaoiTyauga QaairNao namaÁ saklaraQanaOÁ svaica-tmastu ÈÈ XauBaicaMtna Astu svaica-tma dIGa-maayauÁ EaoyaÁ XaaintÁ puiYTÁ tuiYTÁ caastu ÈÈ ]<arpUjaa ! EaIisaiQdivanaayak p`I%yaqa-M gaMQaadyaupcaarOÁ ]<arpUjanamahM kirYyao È ! EaIisaiQdivanaayakaya namaÁ ivalaopnaaqao- caMdna samap-yaaima ! EaIisaiQdivanaayakaya namaÁ AlaMkaraqao- AxataM samap-yaaima ! EaIisaiQdivanaayakaya namaÁ hird`akuMkumaM saklasaaOBaagyad`vyaM samap-yaaima M 34
  • 36. ! EaIisaiQdivanaayakaya namaÁ pUjaaqao- ?tukalaaodBava puYpaiNa samap-yaaima ! EaIisaiQdivanaayakaya namaÁ QaUpM samap-yaaima ! EaIisaiQdivanaayakaya namaÁ dIpM samap-yaaima ! EaIisaiQdivanaayakaya namaÁ naOvaoVaqao- naOvaoVM samap-yaaima ! EaIisaiQdivanaayakaya namaÁ P`aaqa-naa samap-yaaima AiBaYaokacao jala tIqaa-t imasaLavao. qaaoDo jala Garat sava-~ iXaMpDavao. ]rlaolao tuLXaIlaa Gaalavao. Garat jala iXaMpDtanaa puZIla man~ mhNaavaot. Xaaintrstu È puiYTrstu È tuiYTrstu È vaRiwrstu È AivaGnamastu È AayauYyamastu È iXavakmaa-stu È kma-samaRiwrstu È Qama-samaRiwrstu È vaodsamaRiwrstu È Xaas~samaRiwrstu È pu~paO~samaRiwrstu È QanaQaanyasamaRiwrstu È [YTsaMpdstu È [-XaanyaaM baihdo-Xao savaa- irYTinarsanamastu È ya%papaM t%p`ithtmastu È AMtÁ yat Eaoyastdstu È ]<aro kma-ivaGnamastu È ]<arao<armahrhriBavaRiwrstu ]<arao<araÁ iËyaaÁ XauBaaÁ XaaoBanaaÁ saMpVMtama È [YTaÁ kamaaÁ saMpVMtama È XauBaM Bavatu È yajamaanaaMnaa naarL dotanaa flaaXaIvaa-d XatM jaIva Xardao vaQa-manaÁ XatM homantaHCtmau vasantana È Xatimand`agnaI saivata baRhspitÁ XatayauYaa hivaYaomaM punad-uÁ ÈÈ1ÈÈ AahaYa-M %vaaivadM %vaa punaragaaÁ punana-va È savaa-=ga sava-M to caxauÁ sava-maayauí to|ivadma ÈÈ2ÈÈ yaaÁ filanaIyaa- Aflaa ApuYpa yaaí puiYpNaIÁ È baRhspitp`saUtasta naao mauHcan%vaMfsaÁ ÈÈ3ÈÈ EaIva-ca-svaM AaraogyaM AaivaQaat XaaoBamaanaM mahIyato È QaanyaM QanaM pXauM bahup~laaBaM XatsaMva%sarM dIGa-maayauÁ ÈÈ4ÈÈ flaona filatM sava-M ~Olaao@yaM sacaracarma È 35
  • 37. tsmaad flap`danaona saflaaí manaaorqaaÁ ÈÈ5ÈÈ yajamaanaaMnaa man~axata dotanaa AGdIidnd` p`isqatomaa hvaIMiYa canaao diQaYva pcataot saaomama È p`yasvantÁ p`it hyaa-maisa %vaa sa%yaaÁ santu yajamaanasya kamaaÁ ÈÈ pUjaasamaaiPt Anaona mayaa yaqaa&anaona yaqaamaIilataopcaard`vyaOÁ ÌtpUjaona ! EaIisaiQdivanaayak p`Iyantama È Pa`maadatkuva-taM kma- p`cyavaotaQvaroYau yat È smarNaadova tiWYNaaoÁ saMpUNa-M syaaidit Eauit Á È ! t%sad ba`*maap-Namastu È EaIÌYNaap-Namastu È ivaYNavao namaao È ivaYNavao namaao È ivaYNavao namaÁ ÈÈ ivasaga- ibandumaa~aiNa pdpadaxaraiNa ca È nyaUnaaina caaitir>aina xamasva prmaoñr ÈÈ ApraQa sahs~aiNa iËyanto|hina-Xa mayaa È taina savaa-iNa mao dova xamasva puéYaao<ama ÈÈ maQyao man~tn~ svarvaNa- Qyaainayama nyaUnaaitir> laaopdaoXa p`ayaií<aaqa-M Acyautanantgaaoivand naama~ya mahaman~japM kirYyao Acyautaya namaÁ È Anantaya namaÁ È gaaoivandaya namaÁ È i~vaar kayaona vaacaa manasaoind`yaOvaa- bauVa%manaa vaa p`ÌtossBaavaat È kraoima yaV%saklaM prsmaO naarayaNaayaoit samap-yaaima ÈÈ Aavaaihtdovata ivasaja-nama yaantu dovagaNaaÁ savao- pUjaamaadaya paiqa-vaIma È [YTkamap`isawyaqa-M punaragamanaaya ca ÈÈ 36
  • 38. Aavaaihtdovata ivasaja-yaaima ÈÈ! t%sad ba`*maap-Namastu ÈÈ 37
  • 39. naamapUjaa ³naama jap´ sava- pUjaa kolyaanaMtr yajamaanaanao pUijat dovatocaa naamajap kravaa. japalaa saurvaat krtanaa va jap saMplyaanaMtr %yaa %yaa dovatocao naava Qao]na Kailala maM~ mhNaavaot. ]dahrNaaqa- saurvaatIsa Aqa EaIiXavaaYTao<ar XatnaamapUjaa kirYyao È XaovaTI Aqa EaIiXavaaYTao<ar Xatnaama pUjaassama-pyaaima ÈÈ iXavaaYTao<arXatnaamaavailaÁ iXavaaya namaÁ mahoñrayanamaÁ XaMBavao namaÁ ipnaiknao namaÁ XaiXaXaoKraya namaÁ vaamadovaaya namaÁ iva$paxaaya namaÁ kpid-nao namaÁ naIlalaaoihtaya namaÁ XaMkraya namaÁ XaUlapaNayao namaÁ KTvaa=iganao namaÁ ivaYNauvallaBaaya namaÁ iXaipivaYTaya namaÁ Aimbakanaaqaaya namaÁ EaIkNzaya namaÁ Ba>va%salaaya namaÁ Bavaaya namaÁ Xavaa-ya namaÁ i~laaokoYaaya namaÁ iXaitkNzaya namaÁ iXavaaip`yaaya namaÁ ]ga`aya namaÁ kpailanao namaÁ kamaaryao namaÁ AnQakasaUrsaUdnaayanamaÁ ga=gaaQaraya namaÁ lalaaTaxaaya namaÁ kalakalaaya namaÁ ÌpainaQayao namaÁ BaImaaya namaÁ prXauhstaya namaÁ maRgapaiNayao namaÁ jaTaQaraya namaÁ kOlaasavaaisanao namaÁ kvaicanao namaÁ kzaoraya namaÁ i~purantkaya namaÁ vaRYaa=kaya namaÁ vaRYaaBaa$Zaya namaÁ BasmaaodQaUilativaga`hayanamaÁ saamaip`yaaya namaÁ svarmayaaya namaÁ ~yaImaUt-yao namaÁ AnaIñraya namaÁ sava-&aya namaÁ Parmaa%manao namaÁ saaomasaUyaa-ignalaaocanaayanamaÁ hivaXao namaÁ ya&mayaaya namaÁ saaomaaya namaÁ 38
  • 40. pHvava~aya namaÁ sadaiXavaaya namaÁ ivañoñraya namaÁ vaIrBad`aya namaÁ gaNanaaqaaya namaÁ P`ajaaptyao namaÁ ihrNyarotsao namaÁ duQa-Yaa-ya namaÁ igarIXaaya namaÁ igairXaaya namaÁ AnaGaaya namaÁ Bauja=gaBaUYaNaaya namaÁ Bagaa-ya namaÁ igairQanvanao namaÁ igairip`yaanamaÁ Ìi<avaasasao namaÁ puraratyao namaÁ Bagavato namaÁ Pa`maqaaiQapaya namaÁ maR%yauHjayaaya namaÁ saUxmatnavao namaÁ jagadvyaaipnao namaÁ jagadgaurvao namaÁ vyaaomakoXaaya namaÁ mahasaonajanakaya namaÁ caa$ivaËmaayanamaÁ éd`aya namaÁ BaUtptyao namaÁ sqaaNavao namaÁ Aihbau-Qnyaaya namaÁ idgambaraya namaÁ AYTmaUt-yao namaÁ Anaoka%manao namaÁ saai%vakaya namaÁ Xauwivaga`haya namaÁ Xaañtaya namaÁ KNDprXavao namaÁ Ajaaya namaÁ paXaivamaaocakaya namaÁ maRDaya namaÁ pXauptyao namaÁ dovaaya namaÁ mahadovaaya namaÁ Avyayaaya namaÁ hryao namaÁ PaUYadntiBado namaÁ Avyaga`aya namaÁ dxaaQvarhraya namaÁ hraya namaÁ Baganao~iBado namaÁ Avya>aya namaÁ sahs~aya namaÁ sahs~pdo namaÁ Apvaga-p`daya namaÁ Anantaya namaÁ tarkaya namaÁ prmaoñraya namaÁ 39
  • 41. EaIivaYNaucatuiva-=SaitnaamaavailaÁ koXavaaya namaÁ naarayaNaaya namaÁ maaQavaaya namaÁ gaaoivandaya namaÁ ivaYNavao namaÁ maQausaUdnaaya namaÁ i~ivaËmaaya namaÁ vaamanaaya namaÁ EaIQaraya namaÁ )YaIkoXaaya namaÁ pÒnaaBaaya namaÁ damaaodraya namaÁ sa=kYa-Naaya namaÁ vaasaudovaaya namaÁ p`Vmu naaya namaÁ Ainaéwaya namaÁ puéYaao<amaaya namaÁ AQaaoxajaaya namaÁ naarisaMhaya namaÁ Acyautaya namaÁ janaad-naaya namaÁ ]pond`aya namaÁ hryao namaÁ EaIÌYNaaya namaÁ EaIivaYNau AYTao<arXatnaamaavailaÁ naarayaNaaya namaÁ catuBau-jaaya namaÁ naraya namaÁ dovakIXaaya namaÁ XaaOryao namaÁ )YaIkoXaaya namaÁ caËpaNayao namaÁ XaMkraya namaÁ janaa-dnaaya namaÁ ga$DQvajaaya namaÁ vaasaudovaaya namaÁ naarisaMhaya namaÁ jagaVaonayao namaÁ mahadovaaya namaÁ vaamanaaya namaÁ svayaMBaUvao namaÁ &anapMcakaya namaÁ Bauvanaoñraya namaÁ jagannaaqaaya namaÁ EaIQaraya namaÁ catu-maUt-yao namaÁ dovakIpu~aya namaÁ paqa-saarqao namaÁ hilanao namaÁ Acyautaya namaÁ XaoYaaya namaÁ XaMKpaiNayao namaÁ hlaayauQaaya namaÁ prMjyaaoitYao namaÁ sahs~baahvao namaÁ Aa%majyaaoitYao namaÁ Avya>aya namaÁ AcaMcalaaya namaÁ sahs~axaaya namaÁ EaIva%saaMkaya namaÁ xaraya namaÁ AiKlaaQaaraya namaÁ Axaraya namaÁ sava-laaokptyao namaÁ gajaoMd`Gnaaya namaÁ p`Bavao namaÁ gajaait-Gnaaya namaÁ 40
  • 42. i~ivaËmaaya namaÁ koXavaaya namaÁ i~kala&aya namaÁ koiXamad-naaya namaÁ i~Qaamnao namaÁ kOTBaaryao namaÁ k$Naakraya namaÁ AivaVaryao namaÁ sava-&aya namaÁ kamadaya namaÁ sava-gaaya namaÁ kmalaoxaNaaya namaÁ savaa-ya namaÁ kMsaXa~vao namaÁ savaoñraya namaÁ - AGaXa~vao namaÁ sava-saaixaNao namaÁ kakusqaaya namaÁ hyaga`Ivaaya namaÁ Kgavahnaaya namaÁ hryao namaÁ AnaIlaaMbaudVutyao namaÁ Xa=iga-Nao namaÁ ina%yaaya namaÁ ina%yatRPtaya namaÁ samadRYTyao namaÁ inaraEayaaya namaÁ Ba>ip`yaaya namaÁ ina%yaanaMdaya namaÁ jaga%pUjaaya namaÁ sauraQyaxaaya namaÁ sanaatnaaya namaÁ inaiva-klpaya namaÁ prmaa%manao namaÁ inarMjanaaya namaÁ AsauraMtkaya namaÁ ba`*maNyaaya namaÁ sava-BaUtaMtkaya namaÁ pRqvaInaaqaaya namaÁ AnaMtaya namaÁ pItvaasasao namaÁ AnaMtivaËmaaya namaÁ gauhaXayaaya namaÁ maayaaQaraya namaÁ vaodgaBaa-ya namaÁ inaraQaaraya namaÁ ivaBavao namaÁ savaa-Qaaraya namaÁ ivaYNvao namaÁ QaraQaraya namaÁ EaImato namaÁ inaYklaMkaya namaÁ ~Olaao@yaBaUYaNaaya namaÁ inaraBaasaaya namaÁ ya&maUt-yao namaÁ inaYp`pMcaaya namaÁ Amaoyaa%manao namaÁ inaramayaaya namaÁ vardaya namaÁ Ba>vaSyaaya namaÁ vaasavanaujaaya namaÁ mahaodraya namaÁ ijatoMid`yaaya namaÁ puNyakIt-naaya namaÁ ijatËaoQaaya namaÁ puratnaaya namaÁ 41
  • 43. gaNaoXaaYTao<arXatnaamaavailaÁ ivaGnaoYaaya namaÁ XaaMtaya namaÁ ivañvardaya namaÁ gajaasyaaya namaÁ ivañcaxauYao namaÁ ica<aoñraya namaÁ jaga%p`Bavao namaÁ ivagatjvaraya namaÁ ihrNya$paya namaÁ ivañmaUt-yao savaa-%manao namaÁ Amaoyaa%manao namaÁ &ana$paya namaÁ ivañaQaaraya namaÁ jaganmanaaya namaÁ sanaatnaaya namaÁ }Qvarotsao namaÁ saamagaaya namaÁ mahabaahvao namaÁ ip`yaaya namaÁ Amaoyaaya namaÁ maMi~Nao namaÁ AimativaËmaaya namaÁ sa%vaaQaaraya namaÁ vaodvaoVaya namaÁ sauraQaIXaaya namaÁ mahakalaaya namaÁ samastsaaxaINao namaÁ ivaVainaQayao namaÁ inaW-nWaya namaÁ Anaamayaaya namaÁ inalaao-kaya namaÁ sava-&aya namaÁ AmaaoGaivaËmaaya namaÁ sava-gaaya namaÁ inama-laaya namaÁ puNyaaya namaÁ ekdMtaya namaÁ kamadaya namaÁ mahaga`Ivaaya namaÁ kaMitdaya namaÁ XarNyaaya namaÁ kama$ipNao namaÁ isawsaonaaya namaÁ kamapaoiYaNao namaÁ isawvaodaya namaÁ kmalaaxaaya namaÁ k$Naaya namaÁ gajaananaaya namaÁ isawaya namaÁ saumauKaya namaÁ Bagavato namaÁ Xama-daya namaÁ Avyaga`aya namaÁ maUYakaiQapvaahnaaya namaÁ ivakTaya namaÁ Xauwaya namaÁ kiplaaya namaÁ dIGa-tuMDaya namaÁ ZuMiZrajaaya namaÁ EaIptyao namaÁ ]ga`aya namaÁ AnaMtaya namaÁ BaImaaodraya namaÁ maaohvaija-taya namaÁ XauBaaya namaÁ 42
  • 44. vaËtuMDaya namaÁ gaNaaQyaxaaya namaÁ XaUp-kNaa-ya namaÁ gaNaoXaaya namaÁ prmaaya namaÁ gaNaaraQyaaya namaÁ yaaogaIYaaya namaÁ gaNanaayakaya namaÁ yaaogaaQmaanao namaÁ jyaaoitÁsva$paya namaÁ ]maasautaya namaÁ BaUta%manao namaÁ AapwM~o namaÁ QaUmakotvao namaÁ AnaukUlaya namaÁ prmasauMdraya namaÁ kumaargaurvao namaÁ ivaGnaaMQakaraya namaÁ AanaMdaya namaÁ isaMdUrvadnaya namaÁ horBaaya namaÁ M ina%yaaya namaÁ vaodstutaya namaÁ ivaBavao namaÁ naagaya&aopvaIitnao namaÁ Pa`qamapUijataya namaÁ duQa-Yaa-ya namaÁ idvyapadabjaaya namaÁ Baaladuvaa-Mkrip`yaaya namaÁ u Ba>maMdraya namaÁ Baalacand`aya namaÁ XaUrmahaya namaÁ ivañQaa~o namaÁ r%naisaMhasanaaya namaÁ iXavapu~aya namaÁ maiNakuMDlamaMiDtaya namaÁ ivanaayakaya namaÁ Ba>klyaaNaaya namaÁ laIlaasaoivataya namaÁ klyaaNagaurvao namaÁ pUNaa-ya namaÁ mahagaNaptyao namaÁ 43
  • 45. dovyaYTao<arXatnaamaavailaÁ AaidXa>yao namaÁ [-ñyaO- namaÁ mahadovyaO namaÁ AnaOñyaO- namaÁ AMibakayaO namaÁ yaaoiganyaO namaÁ prmaoñyaO- namaÁ sava-BaUtoñyaO namaÁ jayaayaO namaÁ vaodBaU%yaO namaÁ ivajayaayaO namaÁ vaodaMtayaO namaÁ jayaM%yaO namaÁ vyavahairNyaO namaÁ XaaMBavyaO namaÁ AnaGaayaO namaÁ XaaM%yaO namaÁ Bagava%yaO namaÁ ba`a*mayaO namaÁ raOd`ayaO namaÁ ba`*maaNDQaairNyaO namaÁ $d`sva$ipNyaO namaÁ maha$payaO namaÁ naarayaNyaO namaÁ mahamaayaayaO namaÁ naarisaM*yaO namaÁ maahoñyaO- namaÁ naagaya&aopvaIitnyaO namaÁ laaokrixaNyaO namaÁ XaMkcaËgadaQaairNyaO namaÁ dugaa-yaO namaÁ jaTamaukTXaaoiBanyaO namaÁ u duga-parayaO namaÁ Ap`maaNaayaO namaÁ Ba>icaMtamaNyaO namaÁ p`maaNaayaO namaÁ maR%yaO namaÁ AaidmaQyaavasaanaayaO namaÁ isawyaO namaÁ puNyadayaO namaÁ maU%yaO namaÁ puNyaaopcairNyaO namaÁ sava-isaiwp`dayaO namaÁ puNyakI%yaO- namaÁ maM~maU%yaO namaÁ stutayaO namaÁ mahakalyaO namaÁ ivaXaalaaxyaO namaÁ sava-maUit-sva$ipNyaO namaÁ gaMBaIrayaO namaÁ vaodmaU%yaO namaÁ $painvatayaO namaÁ kalarajyaO namaÁ vaagaIñyaO- namaÁ AnalpisawyaO namaÁ vaakisawyaO namaÁ kmalaayaO namaÁ A&ana&anagaaocarayaO namaÁ pdmavaaisanyaO namaÁ balaayaO namaÁ mahasarsva%yaO namaÁ prmaklyaaNyaO namaÁ manaÁisawayaO namaÁ BaanaumaMDlavaisanyaO namaÁ manaaoyaaoiganyaO namaÁ Avya>ayaO namaÁ 44
  • 46. maatMigaNao namaÁ vya>$paya V caMDmauMDcaairNyaO namaÁ Avya>$payaO namaÁ dO%yadanavavaaisanyaO namaÁ AnaMtaya namaÁ maoYajyaaoitYaayaO namaÁ caMd`ayaO namaÁ prMjyaaoitYaayaO namaÁ caMd`maMDlavaaisanyaO namaÁ Aa%majyaaoitYaayaO namaÁ caMd`maMDlamaMiDtayaO namaÁ sava-jyaaoitÁsva$ipNyaO namaÁ BaOrvyaO namaÁ sahs~maU%yaO namaÁ prmaanandayaO namaÁ Xavaa-NyaO namaÁ iXavaayaO namaÁ saUya-maUit-sva$ipNyaO namaÁ ApraijatayaO namaÁ Aayaula-xmyaO namaÁ &anap`a%yaO namaÁ ivaValaxmyaO namaÁ &anava%yaO namaÁ sava-laxmaIp`dayaO namaÁ &anamaU%yaO namaÁ ivacaxaNaayaO namaÁ klaava%yaO namaÁ xaIraNa-vaaisanyaO namaÁ smaXaanavaaisanyaO namaÁ maa~o namaÁ koXaivaBaUiYatayaO namaÁ prmakilpnyaO namaÁ kUmaa-yaO namaÁ GaaoYava%yaO namaÁ maihYaasaUrGaaitnyaO namaÁ daird`hairNyaO namaÁ sava-rxaayaO namaÁ iXavatojaaomau#yaO namaÁ mahakalyaO namaÁ ivaYNauvallaBaayaO namaÁ mahalaxmyaO namaÁ 45
  • 47. Aaid%yaaYTao<arXatnaamaavailaÁ saUyaa-ya namaÁ %vaYT/o namaÁ Aya-mNao namaÁ pUYNao namaÁ Bagaaya namaÁ Aka-ya namaÁ saaiva~o namaÁ ivaYNavao namaÁ rvayao namaÁ $d`aya namaÁ gaBastayao namaÁ skMdaya namaÁ Ajaaya namaÁ vaOEavaNaaya namaÁ kalaaya namaÁ yamaaya namaÁ maR%yavao namaÁ vaOVtaya namaÁ u Qaa~o namaÁ jazraya namaÁ p`Baakraya namaÁ eQanaaya namaÁ pRiqavyaPtojasao namaÁ tojasaaM ptyao namaÁ vaayaupUrNaaya namaÁ Qama-Qvajaaya namaÁ saaomaaya namaÁ vaodk~o- namaÁ baRhsptyao namaÁ vaodaMgaaya namaÁ XauËaya namaÁ Ìtaya namaÁ bauQaaya namaÁ ~otWapraya namaÁ AMgaarkaya namaÁ klayao namaÁ [Md`aya namaÁ sava-malaapGnao namaÁ ivavasvato namaÁ klaakaYTamauhUta-ya namaÁ dIPtaMXavao namaÁ xayaaya namaÁ Xaucayao namaÁ xaNaaya namaÁ XaaOryao namaÁ saMva%sarkraya namaÁ XanaOñraya namaÁ Añ%qaaya namaÁ ba`*maNao namaÁ kalacaËaya namaÁ ivaBaavasao namaÁ AnaMtaya namaÁ pu$Yaaya namaÁ kipyaaya namaÁ Xaañtaya namaÁ kamadaya namaÁ Avya>aya namaÁ sava-mauKaya namaÁ sanaatnaaya namaÁ jayaaya namaÁ klaaQyaxaaya namaÁ ivaXaalaaya namaÁ p`jaaQyaxaaya namaÁ vardaya namaÁ ivañkma-Nao namaÁ sava-QaatuinaYaoivataya namaÁ tmaaonaudaya namaÁ manaÁsaupNaa-ya namaÁ va$Naaya namaÁ 46
  • 48. BaUtadyao namaÁ saagaraya namaÁ XaIGa`gaaya namaÁ jaImaUtaya namaÁ p`aNaQaairNao namaÁ AnaIhaya namaÁ QanvaMtryao namaÁ BaUtaEaaya namaÁ QaUma`kotvao namaÁ BaUptyao namaÁ Aaiddovaaya namaÁ sava-laaoknamasÌtaya namaÁ Aiditsautaya namaÁ sa`YT/o namaÁ WadXaa%manao namaÁ ArivaMdaxaaya namaÁ va*nayao namaÁ ip~o namaÁ sava-sasyaadyao namaÁ maa~o namaÁ Alaaolaupaya namaÁ iptamahaya namaÁ svaga-Waraya namaÁ caracara%makaya namaÁ p`jaaWaraya namaÁ saUxmaa%manao namaÁ maaoxaWaraya namaÁ maO~yaaya namaÁ o i~ivaYTpaya namaÁ k$Naaica-taya namaÁ dOvah~o- namaÁ AMXaumato namaÁ p`XaaMta%manao namaÁ EaIsaivatRsaUya-naarayaNaaya ivaña%manao namaÁ ivañtaomauKaya namaÁ namaÁ 47
  • 49. EaIÌYNaaYTao<arXatnaamaavailaÁ EaIÌYNaaya namaÁ saiccadanaMdivaga`haya namaÁ kmalaanaaqaaya namaÁ navanaItivalPtaMgaaya namaÁ vaasaudovaaya namaÁ navanaItnaTaya namaÁ sanaatnaaya namaÁ AnaGaaya namaÁ vasaudovaa%majaaya namaÁ navanaItnavaaharaya namaÁ puNyaaya namaÁ maucaukuMdp`saadkaya namaÁ laIlaamaanauYaivaga`haya namaÁ YaaoDYas~Isahs~oXaaya namaÁ EaIva%sakaOstuBa Qaraya namaÁ i~BaMgalailataÌtyao yaXaaodava%salaaya namaÁ Xaukvaaga namaÁ maRtabQaIMdvao namaÁ hryao namaÁ gaaoivaMdaya namaÁ catuBau-jaa<acaËaisa gadaXaMKaVudayauQaaya namaÁ gaaoivaMdaptyao namaÁ va%savaaTkucaraya namaÁ dovakInaMdnaaya namaÁ AnaMtaya namaÁ EaIXaaya namaÁ QaonaukasaurKMDnaaya namaÁ naMdgaaopip`yaa%majaaya namaÁ tRNaIÌttRNaavata-ya namaÁ yamaunaavaogasaMhairNao namaÁ yamalaajau-naBaMjanaaya namaÁ balaBad`ip`yaanaujaaya namaÁ ]<aalatalaBao~o namaÁ pUtnajaIivathraya namaÁ tmaalaSyaamaÌto namaÁ XakTasaUrBaMjanaaya namaÁ gaaopagaaopIñraya namaÁ naMdva`ja janaanaMdaya namaÁ yaaoiganao namaÁ kaoiTsaUya-samap`Baaya namaÁ tulasaIdamaBaUYaNaaya namaÁ [laaptyao namaÁ saMsaarvaOirNao namaÁ prMjyaaoitYao namaÁ kMsaaryao namaÁ yaadvaond`aya namaÁ mauraryao namaÁ yaduWhaya namaÁ narkaMtkaya namaÁ vanamaailanao namaÁ svayaMtkmaiNah~o namaÁ pItvaasasao namaÁ narnaarayaNaa%makaya namaÁ pairjaatapharkaya namaÁ kubjaaÌYNaaMbaQaraya namaÁ gaaovaQa-naacalaaow~o- namaÁ maaiyanao namaÁ gaaopalaaya namaÁ prmapu$Yaaya namaÁ sava-palakaya namaÁ Anaaidba`*macaairNao namaÁ Ajaaya namaÁ ÌYNavyasanakYa-kaya namaÁ inarMjanaaya namaÁ iXaXaupalaiXarSCo~o namaÁ kamajanakaya namaÁ 48
  • 50. duyaao-QanakulaaMtkaya namaÁ kMjalaaocanaaya namaÁ ivaduraËUrvardaya namaÁ maQauGnao namaÁ ivañ$p p`dXa-kaya namaÁ maqauranaaqaaya namaÁ sa%yavaacao namaÁ Warkanaayakaya namaÁ sa%yasaMklpaya namaÁ bailanao namaÁ sa%yaBamaaartaya namaÁ vaRdavanaaMtÁsaMcairNao namaÁ jaiyanao namaÁ mauiYTkasaurcaaNaUrmalla sauBada`pUva-jaaya namaÁ yauwivaYaardaya namaÁ ivaYNavao namaÁ BaIYmamaui>p`dakaya namaÁ ya&Baao~o namaÁ jagadgaurvao namaÁ danavaond`ivanaaXanaaya namaÁ jagannaaqaaya namaÁ naarayaNaaya namaÁ vaoNaunaadivaXaardaya namaÁ prba`*maNao namaÁ vaRYaBaasaurivaQvaMisanao namaÁ pnnagaaXana vaahnaaya namaÁ baaNaasaurbalaaMtkaya namaÁ jalaiËDasamaasa> yauiQaiYTrp`itYza~o namaÁ baih-baha-vatMsakaya namaÁ gaaoipvas~apharkaya namaÁ puNyaðaokaya namaÁ paqa-saarqayao namaÁ tIqa-pdaya namaÁ Avya>aya namaÁ vaodvaoVaya namaÁ gaItamaRtmahaodQayao namaÁ dyaainaQayao namaÁ kalaIyafiNamaaiNa@ya sava-BaUta%makaya namaÁ rMijatEaIpdaMbaujaaya namaÁ sava-ga`h$ipNao namaÁ damaaodraya namaÁ pra%praya namaÁ 49
  • 51. d<aa~yaaYTao<arXatnaamaavailaÁ d<aaya namaÁ id@paya namaÁ dXaatItaya namaÁ idvasapaya namaÁ dyaabQayao namaÁ id@sqaaya namaÁ dhnaaya namaÁ idvyayaaogaaya namaÁ dmaaya namaÁ idgaMbaraya namaÁ dxaaya namaÁ idvyaaya namaÁ drGnaaya namaÁ idYTaya namaÁ dsyauGnaaya namaÁ idnaaya namaÁ dXaa-ya namaÁ idSyaaya namaÁ dp-hraya namaÁ idvyaMgaaya namaÁ dvaaya namaÁ iditjaaica-taya namaÁ da~o namaÁ idnapaya namaÁ da$Naaya namaÁ idiQatyao namaÁ daMtaya namaÁ dIPtaya namaÁ dasyadaya namaÁ dIGaa-ya namaÁ danataoYaaya namaÁ dIPyaaya namaÁ danaaya namaÁ dIPtgavao namaÁ davaip`yaaya namaÁ dInasaovyaaya namaÁ davaaya namaÁ dInabaMQavao namaÁ dasa~aya namaÁ dIxadaya namaÁ darvaija-taya namaÁ dIixatao<amaaya namaÁ du&o-yaaya namaÁ dovaaya namaÁ duga`-haya namaÁ doya&aya namaÁ dugaa-ya namaÁ dova<amaaya namaÁ dugao-Xaaya namaÁ dova&aya namaÁ duKÁBaMjanaaya namaÁ doihnao namaÁ duYTGnaaya namaÁ doXaaya namaÁ dugQapaya namaÁ doiXakaya namaÁ duÁKaya namaÁ doihjaIvanaaya namaÁ duvaa-saaogáyaayaaya namaÁ dOnyaaya namaÁ durasadaya namaÁ dOnyahraya namaÁ dUtaya namaÁ dOvaaya namaÁ dUtip`yaaya namaÁ dOnyadaya namaÁ dUYyaaya namaÁ dOivakaMtkaya namaÁ dUYya~aya namaÁ dO%yaQnaaya namaÁ dUrdiXa-paya namaÁ dOvataya namaÁ 50
  • 52. dUraya namaÁ dOGyaa-ya namaÁ dUrtmaaya namaÁ dOva&aya namaÁ dUvaa-Byaaya namaÁ dOihkait-kaya namaÁ dUraMgaaya namaÁ daoYaGnaaya namaÁ dUrgaaya namaÁ daoYadaya namaÁ dovaacyaa-ya namaÁ daoYaaya namaÁ dovapaya namaÁ daoiYa~aya namaÁ daoW-yaainvataya namaÁ daO)-VBaMjanaaya namaÁ daoYa&aya namaÁ dND&aya namaÁ daohpaya namaÁ diNDnao namaÁ daoYaoTbaMQavao namaÁ dNDaya namaÁ dao&a-ya namaÁ dMBaGnaaya namaÁ daohdaya namaÁ dMiBaXaasanaaya namaÁ daOra%maGnaaya namaÁ dM%yaasyaaya namaÁ daOma-nasyahraya namaÁ dMturaya namaÁ daOBaa-gyamaaocanaaya namaÁ dMiXaGnaaya namaÁ daOYT/ya~yaaya namaÁ dMDya&aya namaÁ daOYkulyadaoYahraya namaÁ dMDdaya namaÁ saMkilat : Ainala saaohaonaI asohoni@gmail.com 51