SlideShare a Scribd company logo
1 of 86
Download to read offline
ईवरकृ णः
ईवरकृ णः
Dr. P. Srinivasa Krishna Reddy
दुःख याभघातात् िजासा तदपघातक
े हेतौ।
टे सापाथा चेत् नैकाता'यततोभावात ्।।
िजासा
कि)मन् - हेतौ
क,शे हेतौ – तदपघातक
े हेतौ
अ त/ पदबोधक
ं 3कम् दुःख यम्
अपाथा (अथर5हता) (7यथा)
का अपाथा – िजासा
कि)मन् स8त िजासा अपाथा – टे
टं नाम 3कम्
01
अ त/ पदबोधक
ं 3कम् – दुःख यम्
दुःख यं नाम 3कम्
क)मात् दुःख यम् अपघात7यम् –
मनुय)य अभघात'वात्
टं नाम 3कम्
टे स8त िजासा अपाथा 3कम् - न
क)मात् िजासा न अपाथा – अभावात्
क)य अभावः न भव8त – दुःख य)य
कथं दुःख य)य अभावः न भव8त -
एकाता'यतः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University,
TIRUPATI 2
दुःख यम् The Three Pains
दुःखम्
01
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 3
आ=याि'मकम् आधभौ8तकम् आधदै?वकम्
आ=याि'मकदुःखम्
शाररकम् मान सकम्
01
4
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
आधभौ8तकदुःखम्
01
5
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
आधदै?वकदुःखम्
01
6
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
टोपायाः ता'कालकाः
आहारेण बुभुAा शाBय8त। 3कतु पुनः बुAुAा भव8त।
औषध)वीकरणेन रोगः GशाBय8त। अपरो रोगः Gवधते।
शीतकाले सूयतापात् ?वमुिIतः भव8त। पुनः Jीमकाले सूयातपः GचKडः भव8त।
राMयGाN'या दुयOधन)य सतोषः अभवत्। पाKडवानां राजसूययागेन दुयOधन)य असूया
01
राMयGाN'या दुयOधन)य सतोषः अभवत्। पाKडवानां राजसूययागेन दुयOधन)य असूया
Gवधता।
?वPसBपादनेन आनदः भव8त। ?वP7ययेन दुःखं भव8त।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 7
टवदानुQ?वकः स Rय?वशु/धAया8तशययुIतः।
त/?वपरSतः Qेयान् 7यIता7यIत?वानात्।।
02
आनुQ?वकः उपायः टवत् = आनुQ?वक
े स'य?प दुःख य)य अ'यताभावः न भव8त।
क)मात्? - सः (आनुQ?वकः उपायः) अ?वशु/धयुIतः। AययुIतः। अ8तशययुIतः।
कथम् आनुQ?वकः अ?वशु/धAया8तशययुIतः?
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 8
कथम् आनुQ?वकः अ?वशु/धAया8तशययुIतः?
त/?वपरSतः = ?वशु/धयुIतः। अAययुIतः। अन8तशययुIतः।
त/?वपरSतः कः? त/?वपरSतः Qेयान्। (दुःख य)य अ'यताभावः)
Qेयान् क)मात् भव8त? ?वानात् भव8त।
क
े षां ?वानात् Qेयान् भव8त? 7यIता7यIत?वानात् Qेयान् भव8त।
02
1 अ?वशु/धयुIतः सवान् लोकान् जय8त, मृ'युं तर8त, पाNमानं तर8त, WRमह'यां
तर8त, योवमेधेन यजते।
(अ अवमेधे पशुमारणात् अ?वशु/धः।)
2 AययुIतः Aीणे पुKये म'यलोक
ं ?वशित।
बहूनीXसहYाZण देवानां च युगे युगे।
आनुQ?वकः कथम् अ?वशु/धAया8तशययुIतः?
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 9
बहूनीXसहYाZण देवानां च युगे युगे।
कालेन समतीता8न कालो 5ह दुर8त[मः।।
(अ देवतानाम् इX)या?प Aयः संसू]यते।)
3 अ8तशययुIतः Mयो8तटोमेन )वगकामो यजेत।
वाजपेयेन )वाराMयमXपदं च कामयमानः।
(अ Mयो8तटोमापेAया इXपद)या8तशयः। पुनच इXपदम?प
उपयुIतरS'या Aीयते।)
दुःखतरणोपायाः
Means of Liberation from pains
उपायः फलम ्
1 टम ्
Well known
लौ3ककोपायाः
Common means
ता'कालकम्
Temporary
2 आनुQ?वकम् अलौ3ककोपायाः अशावतम्
02
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 10
2 आनुQ?वकम्
Heard
अलौ3ककोपायाः
Uncommon means
अशावतम्
Not eternal
3 7यIता7यIत?वानम्
Knowledge of
Vyakta - Avyakta - Jña
ानोपायः
Means of Knowledge
Qेयान्
Eternal
मूलGकृ 8तर?वकृ 8तः महदा/याः Gकृ 8त?वकृ तयः सNत।
षोडशक)तु ?वकारो न Gकृ 8तन ?वकृ 8तः पु_षः।।
7यIतम् अ7यIतम् ः
Gकृ 8त?वकृ तयः ?वकाराः अ?वकृ 8तः न Gकृ 8तः न ?वकृ 8तः
सNत (7) षोडशकः (16) एका (1) बहु'वम्()
03
सNत (7) षोडशकः (16) एका (1) बहु'वम्()
महदा/याः 11 इिXयाZण
5 भूताः
मूलGकृ 8तः पु_षः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 11
1 Gकृ 8तः नाम 3कम्?
2 ?वकृ 8तः नाम 3कम्?
3 Gकृ 8त?वकृ 8तः नाम 3कम्?
03
कृ तः वकृ तः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 12
03
कृ तः कृ तवकृ तः वकृ तः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 13
Gकृ 8तः कारणम्
03
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 14
?वकृ 8तः कायम्
टमनुमानमाNतवचनcच सवGमाणस/ध'वात्।
d ?वधं Gमाणमटं Gमेयस/धः Gमाणा/ध।।
Gमेयम् = 1 7यIतम् 2 अ7यIतम् 3 ः
कथं Gमेयस/धः भव8त? --- Gमेयस/धः Gमाणात् 5ह भव8त।
Gमाणं नाम 3कम्?
इटं Gमाणं क8त?वधम् इटं Gमाणं d ?वधम्।
04
इटं Gमाणं क8त?वधम्? --- इटं Gमाणं d ?वधम्।
का8न ता8न d ?वधGमाणा8न? 1 टम् 2 अनुमानम् 3 आNतवचनं च।
Gमाणातरेषु स')व?प 3कमथf d ?वधं Gमाणम् एव इटम्? सवGमाणस/ध'वात्।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 15
G8त?वषया=यवसायो टं d ?वधमनुमानमाgयातम्।
तिhलiगलiगपूवकम् आNतQु8तराNतवचनं तु।।
G8त?वषया=यवसायः टं नामक
ं Gमाणम्।
अनुमानं नामक
ं Gमाणम् d ?वधम्। 1 पूववत् 2 शेषवत् 3 सामायतो टम ्।
तदेव Gमाणं पुनः /?व?वधम्। 1 लiगपूवकम् 2 लiगपूवकम्
आNतQु8तः एव आNतवचनं नामक
ं Gमाणम्।
05
आNतQु8तः एव आNतवचनं नामक
ं Gमाणम्।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University,
TIRUPATI 16
Two stages of perception
8न?वकhपकम्
Indeterminate
स?वकhपकम्
स?वकhपकम्
Determinate
05
Flower
अिjनमुखी
अिjनमुखी
Flame lily (Gloriosa Superba)
Poisonous creeper
Can be developed from rhizomes  seeds
National Flower of Zimbabwe
Cultivated in US and Australia etc.
17
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
Which boy a Monkey may rob?
Why?
05
18
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
05
पूववत्
शेषवत्
19
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
शेषवत्
सामायतो
टम ्
लiगलiगपूवकम्
 1 G8ता Statement
पवतो विRनमान्।
 2 हेतुः Reason
धूम'वात्।
धूम'वात्।
 3 उदाहरणम् Example
यो यो धूमवान् स स विRनमान्।
यथा महानसः।
 4 उपनयः Correlation
तथा च अयम् पवतः।
5 8नगमनम्Conclusion
 त)मात् पवतो विRनमान्।
20
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
05
आNताः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 21
सामायत)तु टा/ अतीिXयाणां Gती8तरनुमानात्।
त)माद?प चास/धं परोAमाNतागमात् स/धम्।।
टात् सामायतः Gती8तः।
अनुमानात् अतीिXयाणां Gती8तः।
आNतागमात् त)माद?प (अनुमानाद?प) अस/धम्, परोAं
च स/धं भव8त।
06
च स/धं भव8त।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 22
अ8तदूरात् सामीNया/ इिXयघातात् मनोनव)थात्।
सौkBया/ 7यवधाना/ अभभवात् समानाभहारा]च।।
1 हैदराबा/ नगरे ि)थ'वा 8त_मलगरौ वेiकटेवरं Xटुं न शIयते।
2 अ)माक
ं ने ं साAा/ Xटुं वयं न शIनुमः।
3 Qवणरोगी सBयक् Qोतुं न शIनो8त।
4 मनसः अनव)थात् सBयक् Xटुं न शIयते।
07
4 मनसः अनव)थात् सBयक् Xटुं न शIयते।
5 सूkमजीवी न यते।
6 भPेः पचात् कः अ)ती8त न ायते।
7 सूयतेजस नA ाणां दशनं न भव8त।
8 पूवटः mी5हकणः mीहSणां राशौ अभातुं न शIयते।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 23
सौkBयात् तदनुपलिnधः नाभावात् कायत)तदुपलnधेः।
महदा5द त]च कायf Gकृ 8त?वoपं सoपं च।।
तदनुपलिnधः इ'य क)या अनुपलिnधः? --- मूलGकृ तेः।
मुलGकृ 8तः अभावात् अनुपलnधा वा? --- न अभावात्।
त5ह क)मात् मूलGकृ 8तः अनुपलnधा? --- सौkBयात्।
त5ह कथं त)य उपलिnधः (अि)त'वम्) ायते --- कायतः
08
त5ह कथं त)य उपलिnधः (अि)त'वम्) ायते? --- कायतः
मूलGकृ तेः कायf 3कम्? --- महदा5द।
महदा5द क,शम ्? --- महदा5द Gकृ 8त?वoपं, Gकृ 8तसoपं च।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 24
असदकरणा/ उपादानJहणात् सवसBभवाभावात्।
शIत)य शIयकरणात् कारणभावा]च सत् कायम्।।
सत् कायम्। (कायf कारणे अि)त।) कथम्? इ'थम् -
1 असत् अकरणं भव8त।
य5द कारणे काय)य अि)त'वं नाि)त, त'कारणात् त'कायf न जायते।
2 काय)य उ'पादने कारणम् उपादानं भव8त।
09
2 काय)य उ'पादने कारणम् उपादानं भव8त।
3 सवqrयः कारणेrयः कायf न सBभव8त।
3 एक)मात् कारणात् सवाZण कायाZण न सBभवित।
4 शIतं कारणम् एव शIयं कायम् उ'पादय8त।
5 कारणे यhलAणा8न भवित तायेव लAणा8न कायq भवित।
त)मात् सत् कायम्।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 25
09
शतम ् कारणम् शयम् कायम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 26
मूलGकृ 8तः महदा5द
हेतुमद8न'यम7या?प स3[यमनेकमाQतं लiगम्।
सावयवं परत ं 7यIतं ?वपरSतम7यIतम्।।
7यIतम् अ7यIतम ्
हेतुमत् 1 अहेतुमत्
अ8न'यम् 2 8न'यम्
अ7या?प 3 7या?प
10
7यIतम् अ7यIतम ्
आQतम् 6 अनाQतम्
लiगम् 7 अलiगम ्
अ7या?प 3 7या?प
स3[यम् 4 8नि[यम्
अनेकम् 5 एकम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 27
लiगम् 7 अलiगम ्
सावयवम् 8 8नरवयवम्
परत म् 9 )वत म ्
हेतुमद8न'यम7या?प स3[यमनेकमाQतं लiगम्।
सावयवं परत ं 7यIतं ?वपरSतम7यIतम्।।
7यIतम् अ7यIतम ्
हेतुमत् 1 अहेतुमत्
अ8न'यम् 2 8न'यम्
अ7या?प 3 7या?प
10
7यIतम् अ7यIतम ्
आQतम् 6 अनाQतम्
लiगम् 7 अलiगम ्
अ7या?प 3 7या?प
स3[यम् 4 8नि[यम्
अनेकम् 5 एकम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 28
लiगम् 7 अलiगम ्
सावयवम् 8 8नरवयवम्
परत म् 9 )वत म ्
7यIत-अ7यIतयोः म=ये भेदाः।
7यIतम्
हेतुमत् 1 कारणात् जायते
अ8न'यम् 2 नय8त
अ7या?प 3 सवि)मन् मृ5द घटो
न भव8त।
स3[यम् 4 बु/=यादS8न देह'यागं
10
7यIतम्
आQतम् 6 )वकारणे आQतम्।
लiगम् 7 )वकारणं ापय8त।
सावयवम् 8 संयोगे भव8त।
परत म् 9 परेषाम् अधीने
वतते।
स3[यम् 4 बु/=यादS8न देह'यागं
देहातरJहणं
क
ु वित।
अनेकम् 5 G8तपु_षे भना8न
बु/=यादS8न।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 29
वतते।
d गुणम?ववे3क ?वषयः सामायमचेतनं Gसवधम।
7यIतं तथा Gधानं त/?वपरSत)तथा च पुमान्।।
7यIतम्  अ7यIतम ् पु_षः
d गुणम् 1 अd गुणः
अ?ववे3क 2 ?ववेक,
11
?वषयः 3 अ?वषयः
सामायम ् 4 असामायः
अचेतनम् 5 चेतनः
Gसवधम 6 अGसवधमs
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 30
7यIत-अ7यIतयोः समानलAणा8न, त/भना8न पु_षलAणा8न
7यIतम्  अ7यIतम ्
d गुणम् 1 सtव-रजस ्-तमोगुणयुIतम्।
(सुख-दुःख-मोहा5दयुIतम्।)
अ?ववे3क 2 अभनम्। (अ7यIतात् 7यIतम् अभनः)
?वषयः 3 भोjयम्।
सामायम ् 4 सवपु_षसाधारणम्।
11
सामायम ् 4 सवपु_षसाधारणम्।
अचेतनम् 5 जडम्।
Gसवधम 6 उ'प?Pधम (उ'पादय8त, उ'प/यते च।)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 31
Gी'यGी8त?वषादा'मकाः GकाशGवृ?P8नयमाथाः।
अयोयाभभवाQय-जननमथुनवृPयः।।
सवगुणः रजोगुणः तमोगुणः
1 Gी'या'मकः Pleasure अGी'या'मकः Pain ?वषादा'मकः Delusion
2 Gकाशाथः Illumination Gवृtयथः Endeavour 8नयमाथः Lethargy
Obstruction
लघुः चलः गु_ः,
12
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 32
3 लघुः Light चलः Active गु_ः, Heaviness
वरणकः Covering
4 अयोयाभभववृPयः – Mutually dominating
5 अयोयाQयवृPयः – Mutually supporting
6 अयोयजननवृPयः – Mutually productive
7 अयोयमथुनवृPयः – Mutually Cooperative
सtवं लघु Gकाशकमटम ् उपटBबक
ं चलं च रजः।
गु_वरणकमेव तमः GदSव]चाथतो वृ?Pः।।
Light – Wick - Oil
13
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 33
अ?ववेIयादेः स/धः ैगुKयात् त/?वपययेभावात्।
कारणगुणा'मक'वात् काय)य अ7यIतम?प स/धम्।।
1 अ?ववे3क'वा5द-धमाः (11 लोकोIताः) पृथ7या5दषु (7यIतेषु) गोचराः एव। (अiगीक
ु मः।)
1 3कतु अG'यAे अ7यIते ते च धमाः सित इ8त कथं वIतुं शIयते? (सदेहः।)
2 ैगुKयात् (d गुणानां भावात्) इ8त सदेह8नवारणम्।
3 7यIत-अ7यIतानां ?वपयये (पु_षे) d गुणाः अभावाः 3कल।
14
3 7यIत-अ7यIतानां ?वपयये (पु_षे) d गुणाः अभावाः 3कल।
4 पुनच पृथ7या5द अ7यIतानां जनक'वात् पृथ7या5दकायगतधमाः कारणे अ?प
भवित इ'य)मात् हेतोः अ7यIतम् स/धम्। (कायधमाः कारणात् एव भवित।)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 34
भेदानां पuरणामात् समवयात्
शिIततः GवृPेच।
कारणकाय?वभागा/
अ?वभागा/ वैवoप)य।।
कारणम)'य7यIतं
Gवतते d गुणतः समुदया]च।
पuरणामतः सललवत्
G8तG8तगुणाQय?वशेषात्।।
अ!यतसाधकाः प#चहेतवः
1 भेदानां पuरणामात्
अ!यतं वतते
1 d गुणतः समुदयात्
15, 16
1 भेदानां पuरणामात्
2 समवयात्
3 शिIततः GवृPेः
4 कायकारण?वभागा/
5 वैवoपा/ अ?वभाग)य
1 d गुणतः समुदयात्
2 सललवत् पuरणामतः
3 G8तG8तगुणाQय?वशेषात्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 35
भेदानां पuरणामात् समवयात ् शिIततः GवृPेच।
कारणकाय?वभागा/ अ?वभागा/ वैवoप)य।।
15
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 36
भेदानां पuरणामात् समवयात ् शिIततः GवृPेच।
कारणकाय?वभागा/ अ?वभागा/ वैवoप)य।।
अ7यIतसाधकाः पcचहेतवः
1 पuरणामात् पuरमत'वात्
2 समवयात् साoNय'वात्
3 शिIततः GवृPेः कारणशIतेः काय)य आ?वभवात्
15
3 शिIततः GवृPेः कारणशIतेः काय)य आ?वभवात्
4 कायकारण?वभागा/ कारणात् काय)य भन'वात्
5 वैवoप)य अ?वभागा/ नानाoपं कायf पुनः )वकारणे ?वलSयते इ8त हेतोः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 37
भेदानां (महदादSनां) कारणम् अि)त इ8त आगामया काuरकया समवयः।
सiघातपराथ'वात् d गुणा5द?वपययात्।
पु_षोि)त भोIतृभावात् क
ै वhयाथf GवृPेच।।
पु_षः अि)त
1 सiघातपराथ'वात् भूतादयः परेषां कृ ते एव सित इ8त हेतोः
2 d गुणा5द?वपययात् सtव-रजस्-तमसा5द-गुणवतां ?वभन'वात्
3 भोIतृभावात् भोjयव)तूनां कचन भोIता भवेत् इ8त हेतोः
17
3 भोIतृभावात् भोjयव)तूनां कचन भोIता भवेत् इ8त हेतोः
4 क
ै वhयाथf GवृPेः क
े वल'वस/धये Gवतते इ8त हेतोः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 38
जममरणकरणानां G8त8नयमात् अयुगपत् GवृPेच।
पु_षबहु'वं स/धं ैगुKय?वपयया]च।।
पु_षबहु'वम् स/धम ्
1 जममरणकरणानां G8त8नयमात् G'येक)य पु_ष)य जम पृथक् भव8त।
G'येक)य पु_ष)य मरणं पृथक् भव8त।
G'येक)य पु_ष)य करणा8न पृथक् भवित।
18
G'येक)य पु_ष)य करणा8न पृथक् भवित।
2 अयुगपत् GवृPेः पूवOIतजममरणादSनां युगपत् Gवृ?Pः न यते।
3 ैगुKय?वपययात् G'येकि)मन् पु_षे सtव-रजस्-तमोगुणाः
समानतः न भवित इ8त हेतोः।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 39
त)मा]च ?वपयासात् स/धं साvA'वम)य पु_ष)य।
क
ै वhयं मा=य)wयं Xटृ'वम् अकतृभावच।।
d गुण?वपयासात् पु_ष)वoपम्
1 साvA'वम् साAी
2 क
ै वhयम् क
े वलः
3 मा=य)wयम् म=य)थः
19
3 मा=य)wयम् म=य)थः
4 Xटृ'वम् Xटा
5 अकतृभावः अकता
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 40
त)मात् त'संयोगात् अचेतनं चेतनाव5दव लiगम्।
गुणकतृ'वे?प तथा कतqव भव'युदासीनः।।
त'संयोगात् = Gकृ 8त-पु_षसंयोगात्
लiगम् (महदा5द) पु_षः
अचेतनम् अ?प चेतनावत् इव भा8त। उदासीनः अ?प कता इव भा8त।
गुणम् d गुणाः
20
गुणम् = d गुणाः
गुणानां कायसृटेः गुणकतृ'वम्।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 41
1 सiघातपराथः - The Aggregates are meant for another
2 d गुणा5द?वपययः - Different from Evolvents and Evolutes that possess three
attributes etc.
3 भोIता - One who experiences
4 क
ै वhयाथGवृ?Pः -
पु_षः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
42
4 क
ै वhयाथGवृ?Pः - Possesses the tendency of being active for salvation
5 पु_षबहु'वम् Not one, but Many
6 साAी Witness
7 अकता Not a doer
पु_ष)य दशनाथf क
ै वhयाथf तथा Gधान)य।
पijवधवदुभयोर?प संयोगः त'कृ तः सगः।।
21
उभयोः (कृ त-पु+षयोः) संयोगः
Gकृ तेः पु_षसंयोगापेAा पु_ष)य Gकृ 8तसंयोगापेAा
3कमथम् दशनाथम्
(भोjयाथम्)
क
ै वhयाथम्
(अपवगाथम्)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
43
(भोjयाथम्) (अपवगाथम्)
कथम् पiगु-अधवत्
पयवसानम् (तत्=संयोगः) संयोगकृ तः सगः
Gधानम् = Gकृ 8तः
Gकृ 8तः पु_षं दशनाथम् अपेAते
कृ तः
न ब=यतेसौ
न मु]यते
ना?प संसर8त किचत्।
कृ तः + पु+षः
न मु]यते
ना?प संसर8त किचत्।
संसर8त ब=यते मु]यते
च नानाQया Gकृ 8तः।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 44
पु_षः Gकृ 8तं क
ै वhयाथम् अपेAते
पु_षः पु_षः + Gकृ 8तः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 45
Gकृ तेमहां)ततोहiकार)त)मा/ गणच षोडशकः।
त)माद?प षोडशकात् पcचrयः पcचभूता8न।।
Gकृ 8त-पु_षसंयोगकृ तः सगः
1 Gकृ तेः महान् Gकृ 8ततः महत् (बु/धः)
2 ततोहiकारः महत्-तः अहiकारः
3 त)मा/ गणच षोडशकः अहiकारतः षोडशानां गणः
22
3 त)मा/ गणच षोडशकः अहiकारतः षोडशानां गणः
मनः (1)
पcच ानेिXयाZण (2-6)
पcच कमqिXयाZण (7-11)
पcच तमा ाZण (12-16)
4 त षोडशक
े पcच षोडशक
े गणे पcच तमा ाZण
5 षोडशकात् पcचrयः पcचभूता8न पcच तमा ेrयः [मशः पcच भूता8न
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 46
कृ तः वकृ तः
मूलGकृ 8तः महत् (बु/धः)
महत् अहiकारः
अहiकारः 1 मनः
2-6 पcच ानेिXयाZण
7-11 पcच कमqिXयाZण
22
7-11 पcच कमqिXयाZण
12-16 पcच तमा ाZण
पcच तमा ाZण पcच भूता8न
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 47
Gकृ तौ एव (न तु ?वकृ तौ) य)य नाम अि)त तत् Gधानम्।
Gकृ तौ ?वकृ तौ च उभय येषां नामा8न सित ता8न Gकृ 8त?वकृ तयः।
?वकृ तौ एव (न तु Gकृ तौ) येषां नामा8न सित ता8न ?वकृ तयः क
े वलम्।
सगः
मनः
5 ानेिXयाZण
22
Gकृ 8तः महत ् अहiकारः 5 कमqिXयाZण
5 तमा ाZण 5 भूताः
48
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
अ=यवसायो बु/धधमO ानं ?वराग ऐवयम्।
सािtवकमेत/ oपं तामसम)मा/ ?वपय)तम ्।।
23
बु/धः (अ=यवसायः)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 49
सािtवकम् तामसम ्
23
बु/0धः (अ1यवसायः)
साि'वकम् तामसम ्
धमः 1 अधमः
ानम् 2 अानम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 50
ानम् 2 अानम्
?वरागः 3 रागः
ऐवयम् 4 अनैवयम्
सािवका बु/0धः
1 धमः अrयुदय8नःQेयसहेतुः। यम8नयमाः।
2 ानम् 7यIत-अ7यIत--?वानम्।
3 ?वरागः यतमानः 7य8तरेकः एक
े िXयः वशीकरणः
4 ऐवयम् अZणमा म5हमा चैव गuरमा ल8घमा तथा।
GािNतः GाकाBयमीश'वं वश'वं चाटस/धयः।।
23
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 51
4 ऐवयम् अZणमा म5हमा चैव गuरमा ल8घमा तथा।
GािNतः GाकाBयमीश'वं वश'वं चाटस/धयः।।
एत/-7य8तuरIता तामसका बु/धः।
अभमानोहiकारः त)मा/ /?व?वधः Gवतते सगः।
एकादशकच गणः तमा पcचकचैव।।
अह3कारः (अ भमानः)
एकादशकः गणः
तमा पcचकम ्
एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण
24
एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण
1 मनः
2 Qो म् 7 वाक् 1 शnदः
3 'वक् 8 पाणी 2 )पशः
4 चAुः 9 पादौ 3 oपम्
5 रसनम् 10 पायुः 4 रसः
6 yाणम् 11 उप)थः 5 गधः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 52
सािtवक एकादशकः Gवतते वैकृ तादहiकारात्।
भूतादे)तमा ः स तामसः तैजसादुभयम्।
अहiकारः (अभमानः)
वैकृ तः+तैजसः भूता5दः+तैजसः
एकादशकः गणः (सािtवकः+राजसः) तमा पcचकम ्
(तामसम ्+राजसम्)
एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण
25
एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण
1 मनः
2 Qो म् 7 वाक् 1 शnदः
3 'वक् 8 पाणी 2 )पशः
4 चAुः 9 पादौ 3 oपम्
5 रसनम् 10 पायुः 4 रसः
6 yाणम् 11 उप)थः 5 गधः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 53
अहiकारः d ?वधः
वैकृ तः तैजसः भूता5दः
25
एकादशकः तमा गणः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit
University, TIRUPATI 54
बु/धीिXयाZण चAुः Qो -yाण-रसन-'वगाgया8न।
वाक्-पाZण-पाद-पायु-उप)थान् कमqिXयाKयाहुः।।
पcच बु/धीिXयाZण पcच कमqिXयाZण
1 चAुः
2 Qो म्
1 वाक्
2 पाणी
26
2 Qो म्
3 yाणम्
4 रसनम्
5 'वक्
2 पाणी
3 पादौ
4 पायुः
5 उप)थः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit
University, TIRUPATI 55
उभया'मकम मनः सiकhपकमिXयं च साधBयात्।
गुणपuरणाम?वशेषात् नाना'वं बाRयभेदाच।।
मनः
1 उभया'मकम ् बु/धीिXयम् + कमqिXयम्
2 सiकhपकम ् ?ववेचकम्
3 क
े न साधBयम् इिXयैः साधBयम्
27
3 क
े न साधBयम् इिXयैः साधBयम्
4 कथं साधBयम ् सािtवकाहiकारजय'वात्
5 मनः नाना?वधम् अनेकम्
6 बाRयभेदम् एक
ै )यैव व)तुनः भेदाः इव भनभनम् (घटपटा5दवत्)
7 क)मात् गुणानां सtव-रजस्-तमसां पuरणाम'वात्।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit
University, TIRUPATI 56
oपा5दषु पcचानाम् आलोचनामा मयते वृ?Pः।
वचनादान?वहरणो'सगानदाच पcचानाम्।।
28
बु/धीिXयम् oपा5दषु वृ?Pः कमqिXयम् वृ?Pः
चAुः oपJहणम् वाक् वचने
Qो म् शnदJहणम ् पाणी आदाने
yाणम् गधJहणम ् पादौ ?वहरणे
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 57
yाणम् गधJहणम ् पादौ ?वहरणे
रसनम् रसJहणम् पायुः उ'सगq
'वक् )पशJहणम् उप)थः आनदे
आलोचना = Jहणम्
)वालAKयं वृ?P) य)य सैषा भव'यसामाया।
सामायकरणवृ?Pः Gाणा/या वायवः पcच।।
29
अ4तःकरणवृ5यः
महत् (बु/धः) अहiकारः मनः
असामाया वृ?Pः अ=यवसायः
(8नणयः)
अभमानः सiकhपः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 58
असामाया वृ?Pः अ=यवसायः
(8नणयः)
अभमानः सiकhपः
सामाया वृ?Pः Gाणा/याः वायवः पcच (Gाणधारणम्)
Gाणा5दपcचवायुवृPयः
ाणः अपानः समानः उदानः !यानः
zदयम् कृ क5टका zदयम् zदयम् 'वक्
नासकाJम् पृठम् नाभः कKठः
नाभः पादः सवसधयः तालु
29
नाभः पादः सवसधयः तालु
पादः पायुः मू/धा
अiगुठः उप)थः |ूम=यम्
पावम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 59
युगपत् चतुटय)य तु वृ?Pः [मशच त)य 8न5दटा।
टे तथाNयटे य)य तत् पू?वका वृ?Pः।।
30
चतुटयम् = 1 बाRयेिXयम् 2 महत् 3 अहiकारः 4 मनः
युगपत् वृ?Pः = एकि)मन् एव काले 7यापरः
[मशः वृ?Pः = एक)यानतरं अय)य 7यापारः
टे G'यAे
Dr. P. Srinivasa Krishna Reddy, National Sanskrit
University, TIRUPATI 60
टे = G'यAे
अटे = अG'यAे
त'पू?वका = बु/धीिXय7यापारपू?वका
30
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 61
What is here? In the light of a lightning
30
TIGER
7याyः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 62
TIGER
7याyः
)वां )वां G8तप/यते पर)पराक
ू तहेतुकां वृ?Pम्।
पु_षाथ एव हेतुन क
े नचत् कायते करणम्।।
31
करणम् = करणानां समूहः ( योदशा'मकम्।)
1 महत् 2 अहiकारः 3 मनः 4-8 बु/धीिXयाZण 9-13 कमqिXयाZण
करणा8न )वां )वां वृ?Pं G8तप/यते।
क,शीं वृ?Pं G8तप/यते पर)पराक
ू तहेतुकां वृ?Pम्।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 63
क,शीं वृ?Pं G8तप/यते? – पर)पराक
ू तहेतुकां वृ?Pम्।
)व)ववृ?Pषु 3कमथf तेषां 7यापारः? – पु_षाथम्। (पु_ष)य भोगापवगाथम्)
न क
े नचत् करणम् कायते = ईवरेण वा पु_षेण वा न कायते। (न Gेयते।)
करणं योदश?वधं तदाहरणधारणGकाशकरम्।
कायf च त)य दशधाहायf धायf Gकायं च।।
32
करणम्
महत् (बु/धः) अहiकारः मनः 5 बु/धीिXयाZण 5 कमqिXयाZण
1 आहरणकरम् 2 धारणकरम् 3 Gकाशकरम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 64
करणकायम्
1 दशधा आहायम् 2 दशधा धायम् 3 दशधा Gकायम्
32
दशधा करणकायम्
अतःकरणम् बु/धीिXयाZण कमqिXयाZण
दश?वधं धायम् दश?वधं Gकायम् दश?वधम् आहायम्
5द7यम् अ5द7यम् 5द7यम् अ5द7यम् 5द7यम् अ5द7यम्
Gाणः Gाणः oपम् oपम् वचनम् वचनम्
अपानः अपानः शnदः शnदः आदानम् आदानम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 65
अपानः अपानः शnदः शnदः आदानम् आदानम्
समानः समानः गधः गधः गमनम ् गमनम्
उदानः उदानः रसः रसः उ'सगः उ'सगः
7याऩः 7याऩः )पशः )पशः आनदः आनदः
अतःकरणं d ?वधं दशधा बाRयं य)य ?वषयाgयम्।
साBGतकालं बाRयम् d कालमाrयतरं करणम्।।
33
करणम्
अतःकरणम् (आrयतरकरणम्) बाRयकरणम्
बु/धः अहiकारः मनः 5 बु/धीिXयाZण 5 कमqिXयाZण
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 66
बु/धः अहiकारः मनः 5 बु/धीिXयाZण 5 कमqिXयाZण
d कालम् d कालम् d कालम् साBGतकालम ् साBGतकालम ्
अतःकरण)य ?वषयसमपक
ं बाRयकरणम्। (अतःकरण)य सहकाuर)
बु/धीिXयाZण तेषां पcच ?वशेषा?वशेष?वषयाZण।
वाjभव8त शnद?वषया शेषाZण तु पcच?वषयाZण।।
34
बु/धीि48या9ण
चAुः Qो म् yाणम् रसनम् 'वक्
oपम् शnदः गधः रसः )पशः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 67
oपम् शnदः गधः रसः )पशः
कमqिXयाZण
वाक् पाZणः पादः पायुः उप)थः
शnद?वषया पcच?वषयः पcच?वषयः पcच?वषयः पcच?वषयः
सातःकरणा बु/धः सव?वषयमवगाहते य)मात्।
त)मात् d ?वधं करणं /वाuर /वाराZण शेषाZण।।
35
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 68
य)मात् सातःकरणा बु/धः सव?वषयान् अवगाहते त)मात् /वाuर
य)मात् बाRयेिXयाZण सव?वषयान् समपयित त)मात् /वाराZण
एते GदSपकhपाः पर)पर?वलAणा गुण?वशेषाः।
कृ ')नं पु_ष)याथf Gकाय बु/धौ Gय]छित।।
एते = अ4तःकरणान + बा;यकरणान
GदSपकhपाः = दSपेन समाना8न
पर)पर?वलAणाः = पर)पर?व_/धलAणा8न
गुण?वशेषाः d गुण?वकाराZण
36
गुण?वशेषाः = d गुण?वकाराZण
कृ ')नं = सBपूणतया
पु_ष)य = पु_ष)य कृ ते
अथf Gकाय = ?वषयजातं Gकाय
बु/धौ = ?ववेचनाथम् (8नणयाथम्)
Gय]छित = समपयित
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 69
सवf G'युपभोगं य)मात् पु_ष)य साधय8त बु/धः।
सैव च ?वशनिट पुनः Gधानपु_षातरम्।।
बु/0धः = महत्
य)मात्
पु_ष)य (कृ ते)
सवf G'युपभोगं साधय8त
37
पु_ष)य
सवf G'युपभोगं साधय8त
पुनः
सा एव
Gधानपु_षातरम्
?वश8निट
त)मात् (सा बु/धः महत् भव8त।)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 70
पु_ष)य
भोगापवगाणां
बु/धः एव हेतुः।
तमा ाKय?वशेषाः तेrयो भूता8न पcच पcचrयः।
एते )मृता ?वशेषाः शाता घोराच मूढाः।।
त4माा9ण अवशेषाः
अ?वशेषाः = ?वशेषर5हताः
तेrयः पcचrयः = तम ेrयः
पcच भूता8न पृथ7यNतेजोवा€वाकाशाः
38
अवशेषे=यः
त4माे=यः
वशेषाः
भूतान
शnदतः आकाशः
)पशतः वायुः
पcच भूता8न = पृथ7यNतेजोवा€वाकाशाः
एते = पcच भूता8न
?वशेषाः )मृताः = )थूलाः इ8त )मृताः
प#चभूतान वशेषाः
एते ?वशेषाः -- शाताः घोराः मूढाः च
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 71
)पशतः वायुः
oपतः तेजः
रसतः आपः
गधतः पृथवी
38
अवशेषाः वशेषाः वशेषगुणाः
शnदः आकाशः उदाPः अनुदाPः )वuरतः इ'यादयः
)पशः वायुः मृदु-क5ठन'वादS8न, शnदः च
oपम् तेजः शुIल'वादS8न, शnदः, )पशः च
रसः आपः मधुर'वादS8न, शnदः, )पशः, oपं च
गधः पृथवी सुरभ'वादS8न, शnदः, )पशः, oपं, रसः च
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 72
गधः पृथवी सुरभ'वादS8न, शnदः, )पशः, oपं, रसः च
प#च भूताः
शाताः सtवो5XIताः सुखकारकाः
घोराः रजसो5XIताः दुःखदायकाः
मूढाः तमसो5XIताः मोहदायकाः
सूkमा माता?पतृजाः सह Gभूतैि) धा ?वशेषाः )युः।
सूkमा)तेषां 8नयता माता?पतृजा 8नवतते।।
d धा ?वशेषाः
सूkमाः
(सूkमशरSराZण)
माता?पतृजाः
()थूलशरSराZण)
Gभूताः
(पcच भूता8न)
आकाशः
39
8नयताः 8नवतते
आकाशः
वायुः
तेजः
आपः
पृथवी
7यIता7यIत?वानपयताः जननमरणयुIताः Gलयपयताः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 73
पूवO'पनमसIतं 8नयतं महदा5दसूkमपयतम्।
संसर8त 8न_पभोगं भावैरधवासतं लiगम्।।
40
लiगम ् = सूkमशरSरम्
पूवपम् पूवम् एव (Gधानात्) उ'पनम्।
अस तम् न क
े नचत् सIतम्। अथात् अ8न_/धम्। अG8तहतग8त।
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 74
िनयतम् 8न'यम् (ानपयतम्)। G'येक)य )थूलशरSर)य एतिनयतम्।
महदािदसूमपयतम् मह5द, अहiकारे, एकादशेिXयगणे, पcचतमा ेषु च वतते।
संसरित एक
ं )थूलशरSरं ?वहाय अयत् शरSरम् अभग]छ8त।
िनपभोगम् )थूलशरSररा5ह'यात् )वतः उपभोगः अ)य न भव8त।
भावैः अिधवािसतम् धमाधमाrयां ानाानाrयां ?वरागरागाrयाम् ऐवयानैवयाrयां च
अधवस8त। (सािtवक-तामसकबु/धगुणैः अधवस8त।)
च ं यथाQयमृते )थाKवा5दrयो ?वना यथा छाया।
त/व/?वना ?वशेषैन 8तठ8त 8नराQयं लiगम्।।
41
एतेन वना एतत् नरा?यम्
आQयेण (भ?Pपटा5दभः) ?वना च ं 8नराQयम्
)वाKवा5दभः ?वना छाया 8नराQया
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 75
?वशेषैः (पcचभूतैः) ?वना लiगम् (सूkमशरSरम्) 8नराQयम्
च ं यथाQयमृते )थाKवा5दrयो ?वना यथा छाया।
त/व/?वना ?वशेषैन 8तठ8त 8नराQयं लiगम्।।
41
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 76
पटम् च )य आQयम् )थाणुः छायायाः आQयः
?वशेषाः लiग)य आQयाः
पु_षाथहेतुकमदं 8नमPनैम?PकGसiगेन।
Gकृ ते?वभु'वयोगात् नटवत् 7यव8तठते लiगम्।।
42
ल3गं नटवत् !यवतAठते। (Dकमथम्?)
पु_षाथहेतुकम् पु_ष)य अथहेतुकम्। पु_ष)य भोगापवगसाधनGयोजकम्।
8नमPGसiगेन 8नमPानां धमाधम-ानाान-?वरागराग-ऐवयानैवयाणां सBबधेन
नैम?PकGसiगेन )थूलशरSर)य
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 77
नैम?PकGसiगेन नैम?Pक)य )थूलशरSर)य सBबधेन
Gकृ तेः ?वभु'वयोगात् Gकृ तेः नानाoपधारणशIतेः साहा€येन
सांस/धकाच भावाः Gाकृ 8तका वैकृ ताच धमा/याः।
टाः करणाQ8यणः कायाQ8यणः कलला/याः।।
काया?यणः कलला/याः
शु[शोZणतसंयोगात् भवित।
गभq गभात् ब5हः
कललः शैशवम ्
43
धमा/याः भावाः करणा?यणः
सांस/धकाः असांस/धकाः
Gाकृ 8तकाः वैकृ ताः
करणाQ8यणः करणाQ8यणः कललः शैशवम ्
बु/बुदः कौमारम्
मांस?पKडम्... यौवनम्
वाधIयम्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 78
करणाQ8यणः करणाQ8यणः
धमाधम‚ धमाधम‚
ानााने ानााने
?वरागरागौ ?वरागरागौ
ऐवयानैवयq ऐवयानैवयq
करणम् = बु/धः
कायम् = शरSरम्
धमqण गमनमू=वf गमनमध)तात् भव'यधमqण।
ानेन चापवगO ?वपयया5दयते बधः।।
धमFण अधमFण
ऊ=वगमनम् अधोगमनम ्
()वगा5दGािNतः) (नरका5दGािNतः)
(उPरजमGािNतः) (नीचजमGािNतः)
Gानेन अGानेन
अपवगः बधः
क
ै वhयम् Gाकृ 8तकबधः
(Gकृ 8तपु_षयोरेक'व
44
(उPरजमGािNतः) (नीचजमGािNतः)
(Gकृ 8तपु_षयोरेक'व
भावना)
वैकृ 8तकबधः
(मनोबु/=यहiकाराः
एव पु_ष इ8त भावना)
दाvAणबधः
(इटापूता5दभः
बधः)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 79
वैराjयात् Gकृ 8तलयः संसारो भव8त राजसाXागात्।
ऐवयाद?वघातो ?वपययात् त/?वपयासः।।
वैराIयात् राजसा/ रागात्
Gकृ 8तलयः संसारः
बु/धौ अहiकारे च
लयः
जननमरणQेZणoपः
ऐKवयात् अनैKवयात्
अ?वघातः ?वघातः
इ]छायाः अ?वघातः इ]छायाः ?वघातः
गमन)य अ?वघातः गमन)य ?वघातः
45
लयः गमन)य अ?वघातः गमन)य ?वघातः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 80
एष G'ययसगO ?वपययाशिIत-तुिट-स/=याgयाः।
गुणवैषBय?वमदात् त)य च भेदा)तु पcचाशत्।।
G'ययः = Gतीयते अनेन इ8त G'ययः
(बु/धः)
सगः = सृिटः
अटधा G'ययसगः
Lययसगः पुनः चतुवधः।
?वपययः अशिIतः तुिटः स/धः
उपयुIतसगq 50 भेदाः सित।
46
अटधा G'ययसगः
1 धमसगः 2 अधमसगः
3 ानसगः 4 अानसगः
5 ?वरागसगः 6 रागसगः
7 ऐवयसगः 8 अनैवयसगः
उपयुIतसगq 50 भेदाः सित।
क)मात्?
1 गुणवैषBयात् 2 गुण?वमदात्
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 81
पcच?वपययभेदा भव'यशिIतच करणवैकhयात्।
अटा?वंश8तभेदा तुिटनवधाटधा स/धः।।
वपययाः 5
अGानभवाः
अशितः 28
करणवैकPयभवाः
अ?व/या (तमः) 28 भेदाः
अि)मता (मोहः)
तुिAटः 9
राजसGानसRभवः
स/0धः 8
नवधा अटधा
47
अि)मता (मोहः)
रागः (महामोहः)
/वेषः (तामYः)
अभ8नवेशः
(अधतामYः)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 82
5+28+9+8 = 50
भेद)तमसोट?वधो मोह)य च दश?वधो महामोहः।
तामYोटादशधा तथा भव'यधतामYः।।
48
तमः मोहः महामोहः
(रागाLमकः)
ता मSः
(/वेषाLमकः)
अ4धता मSः
(भयाLमकः)
8 ?वधः 8 ?वधः 10 ?वधः 18 ?वधः 18 ?वधः
1 Gकृ तौ 8 स/धयः Tद!यम् अTद!यम् 5 5द7याः 5 5द7याः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 83
1 Gकृ तौ
2 मह8त
3 अहiकारे
4-8
पcचतमा ेषु
आ'मgया8तः
8 स/धयः
शावताः इ8त
gया8तः
Tद!यम् अTद!यम् 5 5द7याः
शnदादयः
5 5द7याः
शnदादयः
शnदः शnदः
)पशः )पशः 5 अ5द7याः
शnदादयः
5 अ5द7याः
शnदादयः
oपम् oपम्
रसः रसः 8 स/धयः 8 स/धयः
गधः गधः
एकादशेिXयवधाः सहबु/धवधैरशिIत_/5दटा।
सNतदशवधा बु/धे?वपययात् तुिटस/धीनाम्।।
इि48यवधः एकादशधा (11)
5 ानेिXयवधः
5 कमqिXयवधः
1 मनोवधः
बु/0धवधः अAटादशधा (17)
9 तुटSनां ?वपययाः
8 स/धीनां ?वपययात्
49
1 मनोवधः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 84
आ=याि'मकचतYः Gकृ 'युपादानकालभागाgयाः।
बाRया ?वषयोपरमात् पcच नव तुटयोभमताः।।
आ1यािLमकतुAटयः 4
Gकृ 8ततुिटः (Gकृ 8तरेव ानं ददाती8त)
बा;यवषयोपरमाः 5
शnदोपरमः
50
नवतुAटयः (9)
Gकृ 8ततुिटः (Gकृ 8तरेव ानं ददाती8त)
उपादानतुिटः (संयासादेव ानं भवती8त)
कालतुिटः (काल एव ानं ददाती8त)
भाjयतुिटः (भाjयादेव ानं भवती8त)
शnदोपरमः
)पशOपरमः
oपोपरमः
रसोपरमः
गधोपरमः
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 85
ऊहः शnदो=ययनं दुःख?वघाता) यः सुz'GािNतः।
दानं च स/धयोटौ स/धेः पूवOiक
ु शि) ?वधः।।
दुःखवघाताः (3)
आ=याि'मकदुःख?वघातः
इतरे (5)
अ=ययनम् (गुरोः सिनधौ)
51
अAट स/धयः (8)
आ=याि'मकदुःख?वघातः
आधभौ8तकदुःख?वघातः
आधदै?वकदुःख?वघातः
अ=ययनम् (गुरोः सिनधौ)
शnदः (Qवणम्)
ऊहः (युिIतभः संशयदूरSकरणम्)
सुz'GािNतः
दानम् (8न5द=यासनेन पuरशु/धः)
Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 86

More Related Content

Similar to Sankhya Karikah 1-51.pdf

Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notesDrAbdulSukkurM
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्Nanda Mohan Shenoy
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam largePRANAV VYAS
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
Role of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptxRole of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptxe-MAP
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारःPoonam Singh
 

Similar to Sankhya Karikah 1-51.pdf (20)

Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notes
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
Elucidating pakshaghata.pdf
Elucidating pakshaghata.pdfElucidating pakshaghata.pdf
Elucidating pakshaghata.pdf
 
Triguna
TrigunaTriguna
Triguna
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
9Sanskrit.pdf
9Sanskrit.pdf9Sanskrit.pdf
9Sanskrit.pdf
 
SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)
SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)
SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)
 
Learn The Easy Way Sanskrit | Grammar
Learn The Easy Way Sanskrit | GrammarLearn The Easy Way Sanskrit | Grammar
Learn The Easy Way Sanskrit | Grammar
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
Bloom taxonomy
Bloom taxonomyBloom taxonomy
Bloom taxonomy
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
Sandhi
SandhiSandhi
Sandhi
 
Role of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptxRole of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptx
 
Pramana Sharira.pptx
Pramana Sharira.pptxPramana Sharira.pptx
Pramana Sharira.pptx
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
 

Sankhya Karikah 1-51.pdf

  • 2. दुःख याभघातात् िजासा तदपघातक े हेतौ। टे सापाथा चेत् नैकाता'यततोभावात ्।। िजासा कि)मन् - हेतौ क,शे हेतौ – तदपघातक े हेतौ अ त/ पदबोधक ं 3कम् दुःख यम् अपाथा (अथर5हता) (7यथा) का अपाथा – िजासा कि)मन् स8त िजासा अपाथा – टे टं नाम 3कम् 01 अ त/ पदबोधक ं 3कम् – दुःख यम् दुःख यं नाम 3कम् क)मात् दुःख यम् अपघात7यम् – मनुय)य अभघात'वात् टं नाम 3कम् टे स8त िजासा अपाथा 3कम् - न क)मात् िजासा न अपाथा – अभावात् क)य अभावः न भव8त – दुःख य)य कथं दुःख य)य अभावः न भव8त - एकाता'यतः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 2
  • 3. दुःख यम् The Three Pains दुःखम् 01 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 3 आ=याि'मकम् आधभौ8तकम् आधदै?वकम्
  • 4. आ=याि'मकदुःखम् शाररकम् मान सकम् 01 4 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 5. आधभौ8तकदुःखम् 01 5 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 6. आधदै?वकदुःखम् 01 6 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 7. टोपायाः ता'कालकाः आहारेण बुभुAा शाBय8त। 3कतु पुनः बुAुAा भव8त। औषध)वीकरणेन रोगः GशाBय8त। अपरो रोगः Gवधते। शीतकाले सूयतापात् ?वमुिIतः भव8त। पुनः Jीमकाले सूयातपः GचKडः भव8त। राMयGाN'या दुयOधन)य सतोषः अभवत्। पाKडवानां राजसूययागेन दुयOधन)य असूया 01 राMयGाN'या दुयOधन)य सतोषः अभवत्। पाKडवानां राजसूययागेन दुयOधन)य असूया Gवधता। ?वPसBपादनेन आनदः भव8त। ?वP7ययेन दुःखं भव8त। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 7
  • 8. टवदानुQ?वकः स Rय?वशु/धAया8तशययुIतः। त/?वपरSतः Qेयान् 7यIता7यIत?वानात्।। 02 आनुQ?वकः उपायः टवत् = आनुQ?वक े स'य?प दुःख य)य अ'यताभावः न भव8त। क)मात्? - सः (आनुQ?वकः उपायः) अ?वशु/धयुIतः। AययुIतः। अ8तशययुIतः। कथम् आनुQ?वकः अ?वशु/धAया8तशययुIतः? Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 8 कथम् आनुQ?वकः अ?वशु/धAया8तशययुIतः? त/?वपरSतः = ?वशु/धयुIतः। अAययुIतः। अन8तशययुIतः। त/?वपरSतः कः? त/?वपरSतः Qेयान्। (दुःख य)य अ'यताभावः) Qेयान् क)मात् भव8त? ?वानात् भव8त। क े षां ?वानात् Qेयान् भव8त? 7यIता7यIत?वानात् Qेयान् भव8त।
  • 9. 02 1 अ?वशु/धयुIतः सवान् लोकान् जय8त, मृ'युं तर8त, पाNमानं तर8त, WRमह'यां तर8त, योवमेधेन यजते। (अ अवमेधे पशुमारणात् अ?वशु/धः।) 2 AययुIतः Aीणे पुKये म'यलोक ं ?वशित। बहूनीXसहYाZण देवानां च युगे युगे। आनुQ?वकः कथम् अ?वशु/धAया8तशययुIतः? Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 9 बहूनीXसहYाZण देवानां च युगे युगे। कालेन समतीता8न कालो 5ह दुर8त[मः।। (अ देवतानाम् इX)या?प Aयः संसू]यते।) 3 अ8तशययुIतः Mयो8तटोमेन )वगकामो यजेत। वाजपेयेन )वाराMयमXपदं च कामयमानः। (अ Mयो8तटोमापेAया इXपद)या8तशयः। पुनच इXपदम?प उपयुIतरS'या Aीयते।)
  • 10. दुःखतरणोपायाः Means of Liberation from pains उपायः फलम ् 1 टम ् Well known लौ3ककोपायाः Common means ता'कालकम् Temporary 2 आनुQ?वकम् अलौ3ककोपायाः अशावतम् 02 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 10 2 आनुQ?वकम् Heard अलौ3ककोपायाः Uncommon means अशावतम् Not eternal 3 7यIता7यIत?वानम् Knowledge of Vyakta - Avyakta - Jña ानोपायः Means of Knowledge Qेयान् Eternal
  • 11. मूलGकृ 8तर?वकृ 8तः महदा/याः Gकृ 8त?वकृ तयः सNत। षोडशक)तु ?वकारो न Gकृ 8तन ?वकृ 8तः पु_षः।। 7यIतम् अ7यIतम् ः Gकृ 8त?वकृ तयः ?वकाराः अ?वकृ 8तः न Gकृ 8तः न ?वकृ 8तः सNत (7) षोडशकः (16) एका (1) बहु'वम्() 03 सNत (7) षोडशकः (16) एका (1) बहु'वम्() महदा/याः 11 इिXयाZण 5 भूताः मूलGकृ 8तः पु_षः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 11 1 Gकृ 8तः नाम 3कम्? 2 ?वकृ 8तः नाम 3कम्? 3 Gकृ 8त?वकृ 8तः नाम 3कम्?
  • 12. 03 कृ तः वकृ तः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 12
  • 13. 03 कृ तः कृ तवकृ तः वकृ तः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 13
  • 14. Gकृ 8तः कारणम् 03 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 14 ?वकृ 8तः कायम्
  • 15. टमनुमानमाNतवचनcच सवGमाणस/ध'वात्। d ?वधं Gमाणमटं Gमेयस/धः Gमाणा/ध।। Gमेयम् = 1 7यIतम् 2 अ7यIतम् 3 ः कथं Gमेयस/धः भव8त? --- Gमेयस/धः Gमाणात् 5ह भव8त। Gमाणं नाम 3कम्? इटं Gमाणं क8त?वधम् इटं Gमाणं d ?वधम्। 04 इटं Gमाणं क8त?वधम्? --- इटं Gमाणं d ?वधम्। का8न ता8न d ?वधGमाणा8न? 1 टम् 2 अनुमानम् 3 आNतवचनं च। Gमाणातरेषु स')व?प 3कमथf d ?वधं Gमाणम् एव इटम्? सवGमाणस/ध'वात्। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 15
  • 16. G8त?वषया=यवसायो टं d ?वधमनुमानमाgयातम्। तिhलiगलiगपूवकम् आNतQु8तराNतवचनं तु।। G8त?वषया=यवसायः टं नामक ं Gमाणम्। अनुमानं नामक ं Gमाणम् d ?वधम्। 1 पूववत् 2 शेषवत् 3 सामायतो टम ्। तदेव Gमाणं पुनः /?व?वधम्। 1 लiगपूवकम् 2 लiगपूवकम् आNतQु8तः एव आNतवचनं नामक ं Gमाणम्। 05 आNतQु8तः एव आNतवचनं नामक ं Gमाणम्। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 16
  • 17. Two stages of perception 8न?वकhपकम् Indeterminate स?वकhपकम् स?वकhपकम् Determinate 05 Flower अिjनमुखी अिjनमुखी Flame lily (Gloriosa Superba) Poisonous creeper Can be developed from rhizomes seeds National Flower of Zimbabwe Cultivated in US and Australia etc. 17 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 18. Which boy a Monkey may rob? Why? 05 18 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 19. 05 पूववत् शेषवत् 19 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI शेषवत् सामायतो टम ्
  • 20. लiगलiगपूवकम् 1 G8ता Statement पवतो विRनमान्। 2 हेतुः Reason धूम'वात्। धूम'वात्। 3 उदाहरणम् Example यो यो धूमवान् स स विRनमान्। यथा महानसः। 4 उपनयः Correlation तथा च अयम् पवतः। 5 8नगमनम्Conclusion त)मात् पवतो विRनमान्। 20 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 21. 05 आNताः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 21
  • 22. सामायत)तु टा/ अतीिXयाणां Gती8तरनुमानात्। त)माद?प चास/धं परोAमाNतागमात् स/धम्।। टात् सामायतः Gती8तः। अनुमानात् अतीिXयाणां Gती8तः। आNतागमात् त)माद?प (अनुमानाद?प) अस/धम्, परोAं च स/धं भव8त। 06 च स/धं भव8त। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 22
  • 23. अ8तदूरात् सामीNया/ इिXयघातात् मनोनव)थात्। सौkBया/ 7यवधाना/ अभभवात् समानाभहारा]च।। 1 हैदराबा/ नगरे ि)थ'वा 8त_मलगरौ वेiकटेवरं Xटुं न शIयते। 2 अ)माक ं ने ं साAा/ Xटुं वयं न शIनुमः। 3 Qवणरोगी सBयक् Qोतुं न शIनो8त। 4 मनसः अनव)थात् सBयक् Xटुं न शIयते। 07 4 मनसः अनव)थात् सBयक् Xटुं न शIयते। 5 सूkमजीवी न यते। 6 भPेः पचात् कः अ)ती8त न ायते। 7 सूयतेजस नA ाणां दशनं न भव8त। 8 पूवटः mी5हकणः mीहSणां राशौ अभातुं न शIयते। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 23
  • 24. सौkBयात् तदनुपलिnधः नाभावात् कायत)तदुपलnधेः। महदा5द त]च कायf Gकृ 8त?वoपं सoपं च।। तदनुपलिnधः इ'य क)या अनुपलिnधः? --- मूलGकृ तेः। मुलGकृ 8तः अभावात् अनुपलnधा वा? --- न अभावात्। त5ह क)मात् मूलGकृ 8तः अनुपलnधा? --- सौkBयात्। त5ह कथं त)य उपलिnधः (अि)त'वम्) ायते --- कायतः 08 त5ह कथं त)य उपलिnधः (अि)त'वम्) ायते? --- कायतः मूलGकृ तेः कायf 3कम्? --- महदा5द। महदा5द क,शम ्? --- महदा5द Gकृ 8त?वoपं, Gकृ 8तसoपं च। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 24
  • 25. असदकरणा/ उपादानJहणात् सवसBभवाभावात्। शIत)य शIयकरणात् कारणभावा]च सत् कायम्।। सत् कायम्। (कायf कारणे अि)त।) कथम्? इ'थम् - 1 असत् अकरणं भव8त। य5द कारणे काय)य अि)त'वं नाि)त, त'कारणात् त'कायf न जायते। 2 काय)य उ'पादने कारणम् उपादानं भव8त। 09 2 काय)य उ'पादने कारणम् उपादानं भव8त। 3 सवqrयः कारणेrयः कायf न सBभव8त। 3 एक)मात् कारणात् सवाZण कायाZण न सBभवित। 4 शIतं कारणम् एव शIयं कायम् उ'पादय8त। 5 कारणे यhलAणा8न भवित तायेव लAणा8न कायq भवित। त)मात् सत् कायम्। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 25
  • 26. 09 शतम ् कारणम् शयम् कायम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 26 मूलGकृ 8तः महदा5द
  • 27. हेतुमद8न'यम7या?प स3[यमनेकमाQतं लiगम्। सावयवं परत ं 7यIतं ?वपरSतम7यIतम्।। 7यIतम् अ7यIतम ् हेतुमत् 1 अहेतुमत् अ8न'यम् 2 8न'यम् अ7या?प 3 7या?प 10 7यIतम् अ7यIतम ् आQतम् 6 अनाQतम् लiगम् 7 अलiगम ् अ7या?प 3 7या?प स3[यम् 4 8नि[यम् अनेकम् 5 एकम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 27 लiगम् 7 अलiगम ् सावयवम् 8 8नरवयवम् परत म् 9 )वत म ्
  • 28. हेतुमद8न'यम7या?प स3[यमनेकमाQतं लiगम्। सावयवं परत ं 7यIतं ?वपरSतम7यIतम्।। 7यIतम् अ7यIतम ् हेतुमत् 1 अहेतुमत् अ8न'यम् 2 8न'यम् अ7या?प 3 7या?प 10 7यIतम् अ7यIतम ् आQतम् 6 अनाQतम् लiगम् 7 अलiगम ् अ7या?प 3 7या?प स3[यम् 4 8नि[यम् अनेकम् 5 एकम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 28 लiगम् 7 अलiगम ् सावयवम् 8 8नरवयवम् परत म् 9 )वत म ् 7यIत-अ7यIतयोः म=ये भेदाः।
  • 29. 7यIतम् हेतुमत् 1 कारणात् जायते अ8न'यम् 2 नय8त अ7या?प 3 सवि)मन् मृ5द घटो न भव8त। स3[यम् 4 बु/=यादS8न देह'यागं 10 7यIतम् आQतम् 6 )वकारणे आQतम्। लiगम् 7 )वकारणं ापय8त। सावयवम् 8 संयोगे भव8त। परत म् 9 परेषाम् अधीने वतते। स3[यम् 4 बु/=यादS8न देह'यागं देहातरJहणं क ु वित। अनेकम् 5 G8तपु_षे भना8न बु/=यादS8न। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 29 वतते।
  • 30. d गुणम?ववे3क ?वषयः सामायमचेतनं Gसवधम। 7यIतं तथा Gधानं त/?वपरSत)तथा च पुमान्।। 7यIतम् अ7यIतम ् पु_षः d गुणम् 1 अd गुणः अ?ववे3क 2 ?ववेक, 11 ?वषयः 3 अ?वषयः सामायम ् 4 असामायः अचेतनम् 5 चेतनः Gसवधम 6 अGसवधमs Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 30 7यIत-अ7यIतयोः समानलAणा8न, त/भना8न पु_षलAणा8न
  • 31. 7यIतम् अ7यIतम ् d गुणम् 1 सtव-रजस ्-तमोगुणयुIतम्। (सुख-दुःख-मोहा5दयुIतम्।) अ?ववे3क 2 अभनम्। (अ7यIतात् 7यIतम् अभनः) ?वषयः 3 भोjयम्। सामायम ् 4 सवपु_षसाधारणम्। 11 सामायम ् 4 सवपु_षसाधारणम्। अचेतनम् 5 जडम्। Gसवधम 6 उ'प?Pधम (उ'पादय8त, उ'प/यते च।) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 31
  • 32. Gी'यGी8त?वषादा'मकाः GकाशGवृ?P8नयमाथाः। अयोयाभभवाQय-जननमथुनवृPयः।। सवगुणः रजोगुणः तमोगुणः 1 Gी'या'मकः Pleasure अGी'या'मकः Pain ?वषादा'मकः Delusion 2 Gकाशाथः Illumination Gवृtयथः Endeavour 8नयमाथः Lethargy Obstruction लघुः चलः गु_ः, 12 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 32 3 लघुः Light चलः Active गु_ः, Heaviness वरणकः Covering 4 अयोयाभभववृPयः – Mutually dominating 5 अयोयाQयवृPयः – Mutually supporting 6 अयोयजननवृPयः – Mutually productive 7 अयोयमथुनवृPयः – Mutually Cooperative
  • 33. सtवं लघु Gकाशकमटम ् उपटBबक ं चलं च रजः। गु_वरणकमेव तमः GदSव]चाथतो वृ?Pः।। Light – Wick - Oil 13 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 33
  • 34. अ?ववेIयादेः स/धः ैगुKयात् त/?वपययेभावात्। कारणगुणा'मक'वात् काय)य अ7यIतम?प स/धम्।। 1 अ?ववे3क'वा5द-धमाः (11 लोकोIताः) पृथ7या5दषु (7यIतेषु) गोचराः एव। (अiगीक ु मः।) 1 3कतु अG'यAे अ7यIते ते च धमाः सित इ8त कथं वIतुं शIयते? (सदेहः।) 2 ैगुKयात् (d गुणानां भावात्) इ8त सदेह8नवारणम्। 3 7यIत-अ7यIतानां ?वपयये (पु_षे) d गुणाः अभावाः 3कल। 14 3 7यIत-अ7यIतानां ?वपयये (पु_षे) d गुणाः अभावाः 3कल। 4 पुनच पृथ7या5द अ7यIतानां जनक'वात् पृथ7या5दकायगतधमाः कारणे अ?प भवित इ'य)मात् हेतोः अ7यIतम् स/धम्। (कायधमाः कारणात् एव भवित।) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 34
  • 35. भेदानां पuरणामात् समवयात् शिIततः GवृPेच। कारणकाय?वभागा/ अ?वभागा/ वैवoप)य।। कारणम)'य7यIतं Gवतते d गुणतः समुदया]च। पuरणामतः सललवत् G8तG8तगुणाQय?वशेषात्।। अ!यतसाधकाः प#चहेतवः 1 भेदानां पuरणामात् अ!यतं वतते 1 d गुणतः समुदयात् 15, 16 1 भेदानां पuरणामात् 2 समवयात् 3 शिIततः GवृPेः 4 कायकारण?वभागा/ 5 वैवoपा/ अ?वभाग)य 1 d गुणतः समुदयात् 2 सललवत् पuरणामतः 3 G8तG8तगुणाQय?वशेषात् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 35
  • 36. भेदानां पuरणामात् समवयात ् शिIततः GवृPेच। कारणकाय?वभागा/ अ?वभागा/ वैवoप)य।। 15 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 36
  • 37. भेदानां पuरणामात् समवयात ् शिIततः GवृPेच। कारणकाय?वभागा/ अ?वभागा/ वैवoप)य।। अ7यIतसाधकाः पcचहेतवः 1 पuरणामात् पuरमत'वात् 2 समवयात् साoNय'वात् 3 शिIततः GवृPेः कारणशIतेः काय)य आ?वभवात् 15 3 शिIततः GवृPेः कारणशIतेः काय)य आ?वभवात् 4 कायकारण?वभागा/ कारणात् काय)य भन'वात् 5 वैवoप)य अ?वभागा/ नानाoपं कायf पुनः )वकारणे ?वलSयते इ8त हेतोः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 37 भेदानां (महदादSनां) कारणम् अि)त इ8त आगामया काuरकया समवयः।
  • 38. सiघातपराथ'वात् d गुणा5द?वपययात्। पु_षोि)त भोIतृभावात् क ै वhयाथf GवृPेच।। पु_षः अि)त 1 सiघातपराथ'वात् भूतादयः परेषां कृ ते एव सित इ8त हेतोः 2 d गुणा5द?वपययात् सtव-रजस्-तमसा5द-गुणवतां ?वभन'वात् 3 भोIतृभावात् भोjयव)तूनां कचन भोIता भवेत् इ8त हेतोः 17 3 भोIतृभावात् भोjयव)तूनां कचन भोIता भवेत् इ8त हेतोः 4 क ै वhयाथf GवृPेः क े वल'वस/धये Gवतते इ8त हेतोः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 38
  • 39. जममरणकरणानां G8त8नयमात् अयुगपत् GवृPेच। पु_षबहु'वं स/धं ैगुKय?वपयया]च।। पु_षबहु'वम् स/धम ् 1 जममरणकरणानां G8त8नयमात् G'येक)य पु_ष)य जम पृथक् भव8त। G'येक)य पु_ष)य मरणं पृथक् भव8त। G'येक)य पु_ष)य करणा8न पृथक् भवित। 18 G'येक)य पु_ष)य करणा8न पृथक् भवित। 2 अयुगपत् GवृPेः पूवOIतजममरणादSनां युगपत् Gवृ?Pः न यते। 3 ैगुKय?वपययात् G'येकि)मन् पु_षे सtव-रजस्-तमोगुणाः समानतः न भवित इ8त हेतोः। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 39
  • 40. त)मा]च ?वपयासात् स/धं साvA'वम)य पु_ष)य। क ै वhयं मा=य)wयं Xटृ'वम् अकतृभावच।। d गुण?वपयासात् पु_ष)वoपम् 1 साvA'वम् साAी 2 क ै वhयम् क े वलः 3 मा=य)wयम् म=य)थः 19 3 मा=य)wयम् म=य)थः 4 Xटृ'वम् Xटा 5 अकतृभावः अकता Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 40
  • 41. त)मात् त'संयोगात् अचेतनं चेतनाव5दव लiगम्। गुणकतृ'वे?प तथा कतqव भव'युदासीनः।। त'संयोगात् = Gकृ 8त-पु_षसंयोगात् लiगम् (महदा5द) पु_षः अचेतनम् अ?प चेतनावत् इव भा8त। उदासीनः अ?प कता इव भा8त। गुणम् d गुणाः 20 गुणम् = d गुणाः गुणानां कायसृटेः गुणकतृ'वम्। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 41
  • 42. 1 सiघातपराथः - The Aggregates are meant for another 2 d गुणा5द?वपययः - Different from Evolvents and Evolutes that possess three attributes etc. 3 भोIता - One who experiences 4 क ै वhयाथGवृ?Pः - पु_षः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 42 4 क ै वhयाथGवृ?Pः - Possesses the tendency of being active for salvation 5 पु_षबहु'वम् Not one, but Many 6 साAी Witness 7 अकता Not a doer
  • 43. पु_ष)य दशनाथf क ै वhयाथf तथा Gधान)य। पijवधवदुभयोर?प संयोगः त'कृ तः सगः।। 21 उभयोः (कृ त-पु+षयोः) संयोगः Gकृ तेः पु_षसंयोगापेAा पु_ष)य Gकृ 8तसंयोगापेAा 3कमथम् दशनाथम् (भोjयाथम्) क ै वhयाथम् (अपवगाथम्) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 43 (भोjयाथम्) (अपवगाथम्) कथम् पiगु-अधवत् पयवसानम् (तत्=संयोगः) संयोगकृ तः सगः Gधानम् = Gकृ 8तः
  • 44. Gकृ 8तः पु_षं दशनाथम् अपेAते कृ तः न ब=यतेसौ न मु]यते ना?प संसर8त किचत्। कृ तः + पु+षः न मु]यते ना?प संसर8त किचत्। संसर8त ब=यते मु]यते च नानाQया Gकृ 8तः। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 44
  • 45. पु_षः Gकृ 8तं क ै वhयाथम् अपेAते पु_षः पु_षः + Gकृ 8तः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 45
  • 46. Gकृ तेमहां)ततोहiकार)त)मा/ गणच षोडशकः। त)माद?प षोडशकात् पcचrयः पcचभूता8न।। Gकृ 8त-पु_षसंयोगकृ तः सगः 1 Gकृ तेः महान् Gकृ 8ततः महत् (बु/धः) 2 ततोहiकारः महत्-तः अहiकारः 3 त)मा/ गणच षोडशकः अहiकारतः षोडशानां गणः 22 3 त)मा/ गणच षोडशकः अहiकारतः षोडशानां गणः मनः (1) पcच ानेिXयाZण (2-6) पcच कमqिXयाZण (7-11) पcच तमा ाZण (12-16) 4 त षोडशक े पcच षोडशक े गणे पcच तमा ाZण 5 षोडशकात् पcचrयः पcचभूता8न पcच तमा ेrयः [मशः पcच भूता8न Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 46
  • 47. कृ तः वकृ तः मूलGकृ 8तः महत् (बु/धः) महत् अहiकारः अहiकारः 1 मनः 2-6 पcच ानेिXयाZण 7-11 पcच कमqिXयाZण 22 7-11 पcच कमqिXयाZण 12-16 पcच तमा ाZण पcच तमा ाZण पcच भूता8न Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 47 Gकृ तौ एव (न तु ?वकृ तौ) य)य नाम अि)त तत् Gधानम्। Gकृ तौ ?वकृ तौ च उभय येषां नामा8न सित ता8न Gकृ 8त?वकृ तयः। ?वकृ तौ एव (न तु Gकृ तौ) येषां नामा8न सित ता8न ?वकृ तयः क े वलम्।
  • 48. सगः मनः 5 ानेिXयाZण 22 Gकृ 8तः महत ् अहiकारः 5 कमqिXयाZण 5 तमा ाZण 5 भूताः 48 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI
  • 49. अ=यवसायो बु/धधमO ानं ?वराग ऐवयम्। सािtवकमेत/ oपं तामसम)मा/ ?वपय)तम ्।। 23 बु/धः (अ=यवसायः) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 49 सािtवकम् तामसम ्
  • 50. 23 बु/0धः (अ1यवसायः) साि'वकम् तामसम ् धमः 1 अधमः ानम् 2 अानम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 50 ानम् 2 अानम् ?वरागः 3 रागः ऐवयम् 4 अनैवयम्
  • 51. सािवका बु/0धः 1 धमः अrयुदय8नःQेयसहेतुः। यम8नयमाः। 2 ानम् 7यIत-अ7यIत--?वानम्। 3 ?वरागः यतमानः 7य8तरेकः एक े िXयः वशीकरणः 4 ऐवयम् अZणमा म5हमा चैव गuरमा ल8घमा तथा। GािNतः GाकाBयमीश'वं वश'वं चाटस/धयः।। 23 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 51 4 ऐवयम् अZणमा म5हमा चैव गuरमा ल8घमा तथा। GािNतः GाकाBयमीश'वं वश'वं चाटस/धयः।। एत/-7य8तuरIता तामसका बु/धः।
  • 52. अभमानोहiकारः त)मा/ /?व?वधः Gवतते सगः। एकादशकच गणः तमा पcचकचैव।। अह3कारः (अ भमानः) एकादशकः गणः तमा पcचकम ् एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण 24 एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण 1 मनः 2 Qो म् 7 वाक् 1 शnदः 3 'वक् 8 पाणी 2 )पशः 4 चAुः 9 पादौ 3 oपम् 5 रसनम् 10 पायुः 4 रसः 6 yाणम् 11 उप)थः 5 गधः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 52
  • 53. सािtवक एकादशकः Gवतते वैकृ तादहiकारात्। भूतादे)तमा ः स तामसः तैजसादुभयम्। अहiकारः (अभमानः) वैकृ तः+तैजसः भूता5दः+तैजसः एकादशकः गणः (सािtवकः+राजसः) तमा पcचकम ् (तामसम ्+राजसम्) एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण 25 एकम् उभयेिXयम् पcच बु/धीिXयाZण पcच कमqिXयाZण 1 मनः 2 Qो म् 7 वाक् 1 शnदः 3 'वक् 8 पाणी 2 )पशः 4 चAुः 9 पादौ 3 oपम् 5 रसनम् 10 पायुः 4 रसः 6 yाणम् 11 उप)थः 5 गधः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 53
  • 54. अहiकारः d ?वधः वैकृ तः तैजसः भूता5दः 25 एकादशकः तमा गणः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 54
  • 55. बु/धीिXयाZण चAुः Qो -yाण-रसन-'वगाgया8न। वाक्-पाZण-पाद-पायु-उप)थान् कमqिXयाKयाहुः।। पcच बु/धीिXयाZण पcच कमqिXयाZण 1 चAुः 2 Qो म् 1 वाक् 2 पाणी 26 2 Qो म् 3 yाणम् 4 रसनम् 5 'वक् 2 पाणी 3 पादौ 4 पायुः 5 उप)थः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 55
  • 56. उभया'मकम मनः सiकhपकमिXयं च साधBयात्। गुणपuरणाम?वशेषात् नाना'वं बाRयभेदाच।। मनः 1 उभया'मकम ् बु/धीिXयम् + कमqिXयम् 2 सiकhपकम ् ?ववेचकम् 3 क े न साधBयम् इिXयैः साधBयम् 27 3 क े न साधBयम् इिXयैः साधBयम् 4 कथं साधBयम ् सािtवकाहiकारजय'वात् 5 मनः नाना?वधम् अनेकम् 6 बाRयभेदम् एक ै )यैव व)तुनः भेदाः इव भनभनम् (घटपटा5दवत्) 7 क)मात् गुणानां सtव-रजस्-तमसां पuरणाम'वात्। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 56
  • 57. oपा5दषु पcचानाम् आलोचनामा मयते वृ?Pः। वचनादान?वहरणो'सगानदाच पcचानाम्।। 28 बु/धीिXयम् oपा5दषु वृ?Pः कमqिXयम् वृ?Pः चAुः oपJहणम् वाक् वचने Qो म् शnदJहणम ् पाणी आदाने yाणम् गधJहणम ् पादौ ?वहरणे Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 57 yाणम् गधJहणम ् पादौ ?वहरणे रसनम् रसJहणम् पायुः उ'सगq 'वक् )पशJहणम् उप)थः आनदे आलोचना = Jहणम्
  • 58. )वालAKयं वृ?P) य)य सैषा भव'यसामाया। सामायकरणवृ?Pः Gाणा/या वायवः पcच।। 29 अ4तःकरणवृ5यः महत् (बु/धः) अहiकारः मनः असामाया वृ?Pः अ=यवसायः (8नणयः) अभमानः सiकhपः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 58 असामाया वृ?Pः अ=यवसायः (8नणयः) अभमानः सiकhपः सामाया वृ?Pः Gाणा/याः वायवः पcच (Gाणधारणम्)
  • 59. Gाणा5दपcचवायुवृPयः ाणः अपानः समानः उदानः !यानः zदयम् कृ क5टका zदयम् zदयम् 'वक् नासकाJम् पृठम् नाभः कKठः नाभः पादः सवसधयः तालु 29 नाभः पादः सवसधयः तालु पादः पायुः मू/धा अiगुठः उप)थः |ूम=यम् पावम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 59
  • 60. युगपत् चतुटय)य तु वृ?Pः [मशच त)य 8न5दटा। टे तथाNयटे य)य तत् पू?वका वृ?Pः।। 30 चतुटयम् = 1 बाRयेिXयम् 2 महत् 3 अहiकारः 4 मनः युगपत् वृ?Pः = एकि)मन् एव काले 7यापरः [मशः वृ?Pः = एक)यानतरं अय)य 7यापारः टे G'यAे Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 60 टे = G'यAे अटे = अG'यAे त'पू?वका = बु/धीिXय7यापारपू?वका
  • 61. 30 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 61
  • 62. What is here? In the light of a lightning 30 TIGER 7याyः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 62 TIGER 7याyः
  • 63. )वां )वां G8तप/यते पर)पराक ू तहेतुकां वृ?Pम्। पु_षाथ एव हेतुन क े नचत् कायते करणम्।। 31 करणम् = करणानां समूहः ( योदशा'मकम्।) 1 महत् 2 अहiकारः 3 मनः 4-8 बु/धीिXयाZण 9-13 कमqिXयाZण करणा8न )वां )वां वृ?Pं G8तप/यते। क,शीं वृ?Pं G8तप/यते पर)पराक ू तहेतुकां वृ?Pम्। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 63 क,शीं वृ?Pं G8तप/यते? – पर)पराक ू तहेतुकां वृ?Pम्। )व)ववृ?Pषु 3कमथf तेषां 7यापारः? – पु_षाथम्। (पु_ष)य भोगापवगाथम्) न क े नचत् करणम् कायते = ईवरेण वा पु_षेण वा न कायते। (न Gेयते।)
  • 64. करणं योदश?वधं तदाहरणधारणGकाशकरम्। कायf च त)य दशधाहायf धायf Gकायं च।। 32 करणम् महत् (बु/धः) अहiकारः मनः 5 बु/धीिXयाZण 5 कमqिXयाZण 1 आहरणकरम् 2 धारणकरम् 3 Gकाशकरम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 64 करणकायम् 1 दशधा आहायम् 2 दशधा धायम् 3 दशधा Gकायम्
  • 65. 32 दशधा करणकायम् अतःकरणम् बु/धीिXयाZण कमqिXयाZण दश?वधं धायम् दश?वधं Gकायम् दश?वधम् आहायम् 5द7यम् अ5द7यम् 5द7यम् अ5द7यम् 5द7यम् अ5द7यम् Gाणः Gाणः oपम् oपम् वचनम् वचनम् अपानः अपानः शnदः शnदः आदानम् आदानम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 65 अपानः अपानः शnदः शnदः आदानम् आदानम् समानः समानः गधः गधः गमनम ् गमनम् उदानः उदानः रसः रसः उ'सगः उ'सगः 7याऩः 7याऩः )पशः )पशः आनदः आनदः
  • 66. अतःकरणं d ?वधं दशधा बाRयं य)य ?वषयाgयम्। साBGतकालं बाRयम् d कालमाrयतरं करणम्।। 33 करणम् अतःकरणम् (आrयतरकरणम्) बाRयकरणम् बु/धः अहiकारः मनः 5 बु/धीिXयाZण 5 कमqिXयाZण Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 66 बु/धः अहiकारः मनः 5 बु/धीिXयाZण 5 कमqिXयाZण d कालम् d कालम् d कालम् साBGतकालम ् साBGतकालम ् अतःकरण)य ?वषयसमपक ं बाRयकरणम्। (अतःकरण)य सहकाuर)
  • 67. बु/धीिXयाZण तेषां पcच ?वशेषा?वशेष?वषयाZण। वाjभव8त शnद?वषया शेषाZण तु पcच?वषयाZण।। 34 बु/धीि48या9ण चAुः Qो म् yाणम् रसनम् 'वक् oपम् शnदः गधः रसः )पशः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 67 oपम् शnदः गधः रसः )पशः कमqिXयाZण वाक् पाZणः पादः पायुः उप)थः शnद?वषया पcच?वषयः पcच?वषयः पcच?वषयः पcच?वषयः
  • 68. सातःकरणा बु/धः सव?वषयमवगाहते य)मात्। त)मात् d ?वधं करणं /वाuर /वाराZण शेषाZण।। 35 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 68 य)मात् सातःकरणा बु/धः सव?वषयान् अवगाहते त)मात् /वाuर य)मात् बाRयेिXयाZण सव?वषयान् समपयित त)मात् /वाराZण
  • 69. एते GदSपकhपाः पर)पर?वलAणा गुण?वशेषाः। कृ ')नं पु_ष)याथf Gकाय बु/धौ Gय]छित।। एते = अ4तःकरणान + बा;यकरणान GदSपकhपाः = दSपेन समाना8न पर)पर?वलAणाः = पर)पर?व_/धलAणा8न गुण?वशेषाः d गुण?वकाराZण 36 गुण?वशेषाः = d गुण?वकाराZण कृ ')नं = सBपूणतया पु_ष)य = पु_ष)य कृ ते अथf Gकाय = ?वषयजातं Gकाय बु/धौ = ?ववेचनाथम् (8नणयाथम्) Gय]छित = समपयित Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 69
  • 70. सवf G'युपभोगं य)मात् पु_ष)य साधय8त बु/धः। सैव च ?वशनिट पुनः Gधानपु_षातरम्।। बु/0धः = महत् य)मात् पु_ष)य (कृ ते) सवf G'युपभोगं साधय8त 37 पु_ष)य सवf G'युपभोगं साधय8त पुनः सा एव Gधानपु_षातरम् ?वश8निट त)मात् (सा बु/धः महत् भव8त।) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 70 पु_ष)य भोगापवगाणां बु/धः एव हेतुः।
  • 71. तमा ाKय?वशेषाः तेrयो भूता8न पcच पcचrयः। एते )मृता ?वशेषाः शाता घोराच मूढाः।। त4माा9ण अवशेषाः अ?वशेषाः = ?वशेषर5हताः तेrयः पcचrयः = तम ेrयः पcच भूता8न पृथ7यNतेजोवा€वाकाशाः 38 अवशेषे=यः त4माे=यः वशेषाः भूतान शnदतः आकाशः )पशतः वायुः पcच भूता8न = पृथ7यNतेजोवा€वाकाशाः एते = पcच भूता8न ?वशेषाः )मृताः = )थूलाः इ8त )मृताः प#चभूतान वशेषाः एते ?वशेषाः -- शाताः घोराः मूढाः च Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 71 )पशतः वायुः oपतः तेजः रसतः आपः गधतः पृथवी
  • 72. 38 अवशेषाः वशेषाः वशेषगुणाः शnदः आकाशः उदाPः अनुदाPः )वuरतः इ'यादयः )पशः वायुः मृदु-क5ठन'वादS8न, शnदः च oपम् तेजः शुIल'वादS8न, शnदः, )पशः च रसः आपः मधुर'वादS8न, शnदः, )पशः, oपं च गधः पृथवी सुरभ'वादS8न, शnदः, )पशः, oपं, रसः च Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 72 गधः पृथवी सुरभ'वादS8न, शnदः, )पशः, oपं, रसः च प#च भूताः शाताः सtवो5XIताः सुखकारकाः घोराः रजसो5XIताः दुःखदायकाः मूढाः तमसो5XIताः मोहदायकाः
  • 73. सूkमा माता?पतृजाः सह Gभूतैि) धा ?वशेषाः )युः। सूkमा)तेषां 8नयता माता?पतृजा 8नवतते।। d धा ?वशेषाः सूkमाः (सूkमशरSराZण) माता?पतृजाः ()थूलशरSराZण) Gभूताः (पcच भूता8न) आकाशः 39 8नयताः 8नवतते आकाशः वायुः तेजः आपः पृथवी 7यIता7यIत?वानपयताः जननमरणयुIताः Gलयपयताः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 73
  • 74. पूवO'पनमसIतं 8नयतं महदा5दसूkमपयतम्। संसर8त 8न_पभोगं भावैरधवासतं लiगम्।। 40 लiगम ् = सूkमशरSरम् पूवपम् पूवम् एव (Gधानात्) उ'पनम्। अस तम् न क े नचत् सIतम्। अथात् अ8न_/धम्। अG8तहतग8त। Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 74 िनयतम् 8न'यम् (ानपयतम्)। G'येक)य )थूलशरSर)य एतिनयतम्। महदािदसूमपयतम् मह5द, अहiकारे, एकादशेिXयगणे, पcचतमा ेषु च वतते। संसरित एक ं )थूलशरSरं ?वहाय अयत् शरSरम् अभग]छ8त। िनपभोगम् )थूलशरSररा5ह'यात् )वतः उपभोगः अ)य न भव8त। भावैः अिधवािसतम् धमाधमाrयां ानाानाrयां ?वरागरागाrयाम् ऐवयानैवयाrयां च अधवस8त। (सािtवक-तामसकबु/धगुणैः अधवस8त।)
  • 75. च ं यथाQयमृते )थाKवा5दrयो ?वना यथा छाया। त/व/?वना ?वशेषैन 8तठ8त 8नराQयं लiगम्।। 41 एतेन वना एतत् नरा?यम् आQयेण (भ?Pपटा5दभः) ?वना च ं 8नराQयम् )वाKवा5दभः ?वना छाया 8नराQया Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 75 ?वशेषैः (पcचभूतैः) ?वना लiगम् (सूkमशरSरम्) 8नराQयम्
  • 76. च ं यथाQयमृते )थाKवा5दrयो ?वना यथा छाया। त/व/?वना ?वशेषैन 8तठ8त 8नराQयं लiगम्।। 41 Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 76 पटम् च )य आQयम् )थाणुः छायायाः आQयः ?वशेषाः लiग)य आQयाः
  • 77. पु_षाथहेतुकमदं 8नमPनैम?PकGसiगेन। Gकृ ते?वभु'वयोगात् नटवत् 7यव8तठते लiगम्।। 42 ल3गं नटवत् !यवतAठते। (Dकमथम्?) पु_षाथहेतुकम् पु_ष)य अथहेतुकम्। पु_ष)य भोगापवगसाधनGयोजकम्। 8नमPGसiगेन 8नमPानां धमाधम-ानाान-?वरागराग-ऐवयानैवयाणां सBबधेन नैम?PकGसiगेन )थूलशरSर)य Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 77 नैम?PकGसiगेन नैम?Pक)य )थूलशरSर)य सBबधेन Gकृ तेः ?वभु'वयोगात् Gकृ तेः नानाoपधारणशIतेः साहा€येन
  • 78. सांस/धकाच भावाः Gाकृ 8तका वैकृ ताच धमा/याः। टाः करणाQ8यणः कायाQ8यणः कलला/याः।। काया?यणः कलला/याः शु[शोZणतसंयोगात् भवित। गभq गभात् ब5हः कललः शैशवम ् 43 धमा/याः भावाः करणा?यणः सांस/धकाः असांस/धकाः Gाकृ 8तकाः वैकृ ताः करणाQ8यणः करणाQ8यणः कललः शैशवम ् बु/बुदः कौमारम् मांस?पKडम्... यौवनम् वाधIयम् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 78 करणाQ8यणः करणाQ8यणः धमाधम‚ धमाधम‚ ानााने ानााने ?वरागरागौ ?वरागरागौ ऐवयानैवयq ऐवयानैवयq करणम् = बु/धः कायम् = शरSरम्
  • 79. धमqण गमनमू=वf गमनमध)तात् भव'यधमqण। ानेन चापवगO ?वपयया5दयते बधः।। धमFण अधमFण ऊ=वगमनम् अधोगमनम ् ()वगा5दGािNतः) (नरका5दGािNतः) (उPरजमGािNतः) (नीचजमGािNतः) Gानेन अGानेन अपवगः बधः क ै वhयम् Gाकृ 8तकबधः (Gकृ 8तपु_षयोरेक'व 44 (उPरजमGािNतः) (नीचजमGािNतः) (Gकृ 8तपु_षयोरेक'व भावना) वैकृ 8तकबधः (मनोबु/=यहiकाराः एव पु_ष इ8त भावना) दाvAणबधः (इटापूता5दभः बधः) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 79
  • 80. वैराjयात् Gकृ 8तलयः संसारो भव8त राजसाXागात्। ऐवयाद?वघातो ?वपययात् त/?वपयासः।। वैराIयात् राजसा/ रागात् Gकृ 8तलयः संसारः बु/धौ अहiकारे च लयः जननमरणQेZणoपः ऐKवयात् अनैKवयात् अ?वघातः ?वघातः इ]छायाः अ?वघातः इ]छायाः ?वघातः गमन)य अ?वघातः गमन)य ?वघातः 45 लयः गमन)य अ?वघातः गमन)य ?वघातः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 80
  • 81. एष G'ययसगO ?वपययाशिIत-तुिट-स/=याgयाः। गुणवैषBय?वमदात् त)य च भेदा)तु पcचाशत्।। G'ययः = Gतीयते अनेन इ8त G'ययः (बु/धः) सगः = सृिटः अटधा G'ययसगः Lययसगः पुनः चतुवधः। ?वपययः अशिIतः तुिटः स/धः उपयुIतसगq 50 भेदाः सित। 46 अटधा G'ययसगः 1 धमसगः 2 अधमसगः 3 ानसगः 4 अानसगः 5 ?वरागसगः 6 रागसगः 7 ऐवयसगः 8 अनैवयसगः उपयुIतसगq 50 भेदाः सित। क)मात्? 1 गुणवैषBयात् 2 गुण?वमदात् Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 81
  • 82. पcच?वपययभेदा भव'यशिIतच करणवैकhयात्। अटा?वंश8तभेदा तुिटनवधाटधा स/धः।। वपययाः 5 अGानभवाः अशितः 28 करणवैकPयभवाः अ?व/या (तमः) 28 भेदाः अि)मता (मोहः) तुिAटः 9 राजसGानसRभवः स/0धः 8 नवधा अटधा 47 अि)मता (मोहः) रागः (महामोहः) /वेषः (तामYः) अभ8नवेशः (अधतामYः) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 82 5+28+9+8 = 50
  • 83. भेद)तमसोट?वधो मोह)य च दश?वधो महामोहः। तामYोटादशधा तथा भव'यधतामYः।। 48 तमः मोहः महामोहः (रागाLमकः) ता मSः (/वेषाLमकः) अ4धता मSः (भयाLमकः) 8 ?वधः 8 ?वधः 10 ?वधः 18 ?वधः 18 ?वधः 1 Gकृ तौ 8 स/धयः Tद!यम् अTद!यम् 5 5द7याः 5 5द7याः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 83 1 Gकृ तौ 2 मह8त 3 अहiकारे 4-8 पcचतमा ेषु आ'मgया8तः 8 स/धयः शावताः इ8त gया8तः Tद!यम् अTद!यम् 5 5द7याः शnदादयः 5 5द7याः शnदादयः शnदः शnदः )पशः )पशः 5 अ5द7याः शnदादयः 5 अ5द7याः शnदादयः oपम् oपम् रसः रसः 8 स/धयः 8 स/धयः गधः गधः
  • 84. एकादशेिXयवधाः सहबु/धवधैरशिIत_/5दटा। सNतदशवधा बु/धे?वपययात् तुिटस/धीनाम्।। इि48यवधः एकादशधा (11) 5 ानेिXयवधः 5 कमqिXयवधः 1 मनोवधः बु/0धवधः अAटादशधा (17) 9 तुटSनां ?वपययाः 8 स/धीनां ?वपययात् 49 1 मनोवधः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 84
  • 85. आ=याि'मकचतYः Gकृ 'युपादानकालभागाgयाः। बाRया ?वषयोपरमात् पcच नव तुटयोभमताः।। आ1यािLमकतुAटयः 4 Gकृ 8ततुिटः (Gकृ 8तरेव ानं ददाती8त) बा;यवषयोपरमाः 5 शnदोपरमः 50 नवतुAटयः (9) Gकृ 8ततुिटः (Gकृ 8तरेव ानं ददाती8त) उपादानतुिटः (संयासादेव ानं भवती8त) कालतुिटः (काल एव ानं ददाती8त) भाjयतुिटः (भाjयादेव ानं भवती8त) शnदोपरमः )पशOपरमः oपोपरमः रसोपरमः गधोपरमः Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 85
  • 86. ऊहः शnदो=ययनं दुःख?वघाता) यः सुz'GािNतः। दानं च स/धयोटौ स/धेः पूवOiक ु शि) ?वधः।। दुःखवघाताः (3) आ=याि'मकदुःख?वघातः इतरे (5) अ=ययनम् (गुरोः सिनधौ) 51 अAट स/धयः (8) आ=याि'मकदुःख?वघातः आधभौ8तकदुःख?वघातः आधदै?वकदुःख?वघातः अ=ययनम् (गुरोः सिनधौ) शnदः (Qवणम्) ऊहः (युिIतभः संशयदूरSकरणम्) सुz'GािNतः दानम् (8न5द=यासनेन पuरशु/धः) Dr. P. Srinivasa Krishna Reddy, National Sanskrit University, TIRUPATI 86