SlideShare a Scribd company logo
1 of 24
ब्लूम्स अधिगमवगीकरणम्
Bloom’s Taxonomy
प्रस्तुतकर्त्ता
डत. देवदर्त् सरोदे
आचतर्ा: धिक्षतितस्त्रधवगतग:
के न्द्रीर्संस्कृ तधवश्ववधव्तलर्:,
श्री सदतधिव पररसर:, पुरी
धकधमदं ‘ब्लूम्स-अधिगमवगीकरणम्’ ??
ब्लूम्स वगीकरणं नतम धवचतरतणतं सरणी सूची वत
अस्र् आधवष्कर्त्ता ब्लूम महोदर्:
आसीत् अत: अस्र् नतम्नत एतत्
प्रधसद्धं जततम् ।
ब्लूम्स अधिगमवगीकरणम् नतम
र्ुक्तीनतं धवचतरतणतं संर्ोजनम्,
अथवत वस्तूनतं समूहीकरणस्र्
पद्धधत: ।
ब्लूम्स अधिगमवगीकरणम्
मूल्र्तङ्लनम्
संश्लेषणम्
धवश्लेषणम्
अनुप्रर्ोग:
अवबोि:
ज्ञतनम्
उ
च्च
स्त
र
धच
न्द्त
न
म्
धन
म्न
स्त
र
धच
न्द्त
न
म्
अर्ं ब्लूम् महोदर्: धिक्षक:, दतिाधनक:,
आधवष्कर्त्ता आसीत् ।
अर्ं धिक्षणतनुसन्द्ितनक्षेत्रे गृिं कतर्ामकतषीत् ।
अनेन अधिगमस्तरसूची धनधमातत, वर्ं कथं
धचन्द्तर्तम:? अस्मदीर्त धवचतरसरणीक्रम: कथं
गवधत ? अस्मतकम् अधिगमस्तर: कथम् उर्त्रोर्त्रं
उन्द्नत: गवधत ?
कोऽर्ं बेञ्जतधमन् स्र्तम्र्ूअल ब्लूम् ??
1913- 1999
Knowledge
ज्ञतनम्
Comprehension
अवबोि:
Application
अनुप्रर्ोग:
Analysis
धवश्लेषणम्
Synthesis
संश्लेषणम्
Evaluation
मूल्र्तङ्कनम्
ब्लूम्स अधिगमवगीकरणम्
 ब्लूम्स मते अधिगमस्र् षट् सोपतनतधन सधन्द्त ततधन
अन्द्र्ोऽन्द्र्ोपरर आिृततधन सधन्द्त ।
 इमतधन षट् सोपतनतधन धचन्द्तनेन सम्बद्धतधन सधन्द्त ।
 प्रथम सोपतनं ज्ञतनं धचन्द्तनस्तरे धनम्नतमं सोपतनं धव्ते,
षष्ठं सोपतनं मूल्र्तङ्कनम् उच्चतमसोपतनं धव्ते ।
Knowledge- Remembering
Comprehension-
Understanding
Application- Applying
Analysis- Analyzing
Synthesis- Creating
Evaluation- Evaluation
ब्लूम्स अधिगमवगीकरणे पररष्कतर:
१९९० ईस्वीर्तब्दे अन्द्डरसन् लोररन् अधप च
कतथावल डेधवड ब्लूम अधिगमवगीकरणम्
पररष्कृ त्र् पञ्चमस्तरे धव्मतनं संश्लेषणम्
पररवत्र्ा सजानधमधत नतमिेर्ं धवितर् षष्ठे
स्तरे नीतम् । षष्ठे स्तरे धव्मतनं मूल्र्तङ्कनम्
पञ्चमस्तरे आनीतम् ।
सूचनतनतं धवषर्तणतं धनरीक्षणम्, पुन:स्मरणञ्च
धतथीनतं, स्थतनतनतं, घटनतनतं च पररज्ञतनम् ,
प्रमुखधवषर्तणतं ज्ञतनं, धवषर्े पतधिडत्र्म् च ।
मुख्र्धक्रर्तपदतधन
स्पष्टीकरणम्, प्रत्र्तस्मरणम् चर्नम्
प्रत्र्धगज्ञतनम् ,अन्द्वेषणम्, कथनम्
ज्ञतनं स्मरणं वत
ज्ञतनं स्मरणं वत
धक्रर्तकलतप: (Activity)
ितकतहतररवस्तूनतं सूचीं
धनमतान्द्तु ।
सूचनतर्त: तथ्र्तनतम् अवगमनम् , नूतनसन्द्दगे
अवबोिनम् ।
तथ्र्तनतं व्र्तख्र्तनम्, तुलनत, सतम्र्वषष्र्म्र्म्,
क्रमीकरणम्, समूहीकरणम्, कतरणं
तत्पररणतमकथनम् ।
मुख्र्धक्रर्तपदतधन
वगीकरणम्, वणानम्, समीक्षणम्
पृथक्करणम्, संधक्षप्तीकरणम्
चचता, गतषतन्द्तरणम् ।
अवबोि: अवगमनम् - Comprehension
धचत्रं दृष्ट्वत कथतकथनं कु वान्द्तु ।
अवबोि:, अवगमनम् - Comprehension
धक्रर्तकलतप: (Activity)
तथ्र्तनतं सूचनतनतम् उपर्ोग:, नूतनसन्द्दगे पद्धतीनतं
सम्प्रत्र्र्तनतं धसद्धतन्द्ततनतम् उपर्ोग: अधजातज्ञतनेन
कौिलेन समस्र्तनतं पररहतर: कताव्र्: ।
मुख्र्धक्रर्तपदतधन
सतरणीकरणम्, प्रदिानम् , सतमतन्द्र्ीकरणम्
संिोिनम्, उत्पतदनम्, प्रर्ोग:
अनुप्रर्ोग: Application
अनुप्रर्ोग: Application
धक्रर्तकलतप: (Activity)
गृहे धव्मतनतनतं कगाजपत्रतणतं दोलतधनमताणं
कु वान्द्तु, अधप च तत्कथं कतर्ं करोधत इत्र्ेतत् वणार्तु ।
धवश्लेषणम् Analysis - Analyzing
संरचनतम् आकृ धतं च दृष्ट्वत घटकतनतम् अवर्वतनतम्
आर्ोजनम् , अन्द्तधनाधहततथतावबोिनम्, अवर्वतनतं
पररचर्नम् ।
मुख्र्धक्रर्तपदतधन
गणनम् , तुलनत, प्रमतणीकरणम्
परीक्षणम्, सवेक्षणम्, प्रकटीकरणम्
अन्द्वेषणम्
धवश्लेषणम् Analysis - Analyzing
धक्रर्तकलतप: (Activity)
कौटुधम्बकसम्बन्द्ितन् दिार्त्
कु टुम्बवृक्षधचत्रं रचर्तु ।
संश्लेषणम् अथवत सजानम्
अधजातज्ञतनेन नूतनसङ्कल्पनत ।
 प्रतप्ततथ्र्ष: सतमतन्द्र्ीकरणम् ।
नतनतक्षेत्रष: सह ज्ञतनस्र् सम्बन्द्िस्थतपनम् ।
 ऊहनम् धनष्कषासम्पतदनम् ।
मुख्र्धक्रर्तपदतधन
संरचनम्, संर्ोजनम्, प्रबन्द्िनम्, सजानम्
ितरणम्, पुन:क्रमीकरणम् सन्द्नतह:
संश्लेषणम् अथवत सजानम्
धक्रर्तकलतप: (Activity)
मिुनत मर्त्: कोधकल: इधत धवषर्मधिकृ त्र्
धनबन्द्िमेकं धलखत ।
धक्रर्तधसधद्धसत्त्वे गवधत महततं नोपकरणे इधत
चरणमतदतर् समस्र्तपूधतं कु रुत ।
कोरोनतमहतमतरीप्रसङ्गे महतनगरत: जनतनतं
पलतर्नधचत्रं धचत्रर्त ।
 प्रतप्ततथ्र्तनतं सूचनतनतं तुलनत ।
 सतम्र्वषष्र्म्र्धववरणम् ।
 धसद्धतन्द्ततनतं प्रस्तुतेश्च मूल्र्तङ्कनम् ।
 प्रतमतधणकतकताितररतम् अगीष्टसङ्कल्पनम् ।
मुख्र्धक्रर्तपदतधन
धनश्चर्ीकरणम्, मूल्र्तङ्कनम्, उपसंहरणम्
धनदतनम्, चर्नम्, स्तरीकरणम्, अनुसन्द्ितनम्
मूल्र्तङ्कनम्
मूल्र्तङ्कनम्
धक्रर्तकलतप: (Activity)
संस्कृ तधिक्षणे कृ तेऽधप प्रर्त्ने सतफ़ल्र्ं नषव दृश्र्ते ,
कतरणतधन धवमृश्र् पररहतरोपतर्तन् धलखत ।
अनुसन्द्ितनं कु वान् प्रतथधमकस्तरतत् धचन्द्तनमतरगणीर्म्
प्रतथधमकतधिगमस्तरस्र् सम्र्क् ज्ञतनतत् परं
गगीरधवषर्े उन्द्नतस्तरे प्रवधतातव्र्म् ।
अनुसन्द्ितनमधिकृ त्र् स्वीर्ज्ञतनविानतथाम्
अर्मुर्त्मोपतर्: मतगो वत पठनम् , पठनम्,
पुन:पठनम् ।
अनुसन्द्ितनवेलतर्तमेतदवश्र्ं स्मताव्र्ं र्त् स्वीर्
धचन्द्तनस्र् सन्द्ततनं उन्द्नततधिगमस्तरं प्रधत कु र्तात् ।
प्रतथधमकज्ञतनतधिगमतत्परं नूतनतधिगमस्तरधनधमर्त्ं
ज्ञतनधनधमर्त्ं वत र्तेत ।
ब्लूम्स अधिगमवगीकरणम् - अनुसन्द्ितनम्
BLOOM’S REVISED TAXONOMY
CreatingGenerating new ideas, products, or ways of viewing things
Designing, constructing, planning, producing, inventing.
Evaluating Justifying a decision or course of action
Checking, hypothesising, critiquing, experimenting, judging
Analysing Breaking information into parts to explore understandings
and relationships
Comparing, organising, deconstructing, interrogating, finding
Applying Using information in another familiar situation
Implementing, carrying out, using, executing
Understanding Explaining ideas or concepts
Interpreting, summarising, paraphrasing, classifying, explaining
Remembering Recalling information
Recognising, listing, describing, retrieving, naming, finding
http://www.coun.uvic.ca/learn/program/h
ndouts/bloom.html
http://www.teachers.ash.org.au/researchs
kills/dalton.htm
http://oaks.nvg.org/taxonomy-bloom.html
http://en.wikipedia.org/wiki/Image:Bloom
%27s_Rose.png
Sources

More Related Content

What's hot

Environmental influence to development of children's mentality
Environmental influence to development of children's mentalityEnvironmental influence to development of children's mentality
Environmental influence to development of children's mentalityKrisna Indah Puspitasari
 
Biopsychology e-book.pdf
Biopsychology e-book.pdfBiopsychology e-book.pdf
Biopsychology e-book.pdfAshleyAnnBayaca
 
Psychiatric Rehabilitation
Psychiatric RehabilitationPsychiatric Rehabilitation
Psychiatric RehabilitationSayantaniMondal3
 
Anatomy of the Brain.docx
Anatomy of the Brain.docxAnatomy of the Brain.docx
Anatomy of the Brain.docxGuardianAngel5
 
ELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECT
ELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECTELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECT
ELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECTpankaj rana
 
ETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptx
ETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptxETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptx
ETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptxABHISHEK PRAJAPATI
 
New education policy 2020
New education policy 2020New education policy 2020
New education policy 2020Prashant Mehta
 
Community mental health services
Community mental health services Community mental health services
Community mental health services Musa Abu Sbeih
 
Evaluate the educational perspectives of basic eduaction scheme according to ...
Evaluate the educational perspectives of basic eduaction scheme according to ...Evaluate the educational perspectives of basic eduaction scheme according to ...
Evaluate the educational perspectives of basic eduaction scheme according to ...AasthaBhatia18
 
nursery song
nursery song nursery song
nursery song sklr2001
 
NATIONAL CURRICULUM FRAMEWORK 2005
NATIONAL CURRICULUM FRAMEWORK 2005NATIONAL CURRICULUM FRAMEWORK 2005
NATIONAL CURRICULUM FRAMEWORK 2005Monika Singh
 
Poisoning in Children - Child Health Nursing
Poisoning in Children - Child Health NursingPoisoning in Children - Child Health Nursing
Poisoning in Children - Child Health NursingJaice Mary Joy
 
SCHIZOPHRENIA for B.Sc (Nsg).docx
SCHIZOPHRENIA for B.Sc (Nsg).docxSCHIZOPHRENIA for B.Sc (Nsg).docx
SCHIZOPHRENIA for B.Sc (Nsg).docxNithiy Uday
 
Occupational therapy PPT
Occupational therapy PPTOccupational therapy PPT
Occupational therapy PPTAshok Galanki
 
Axiology of Samkhya Philosophy
Axiology of Samkhya PhilosophyAxiology of Samkhya Philosophy
Axiology of Samkhya PhilosophySahin Sahari
 
Review structure and function of brain, limbic system, ubnormal neurotransmis...
Review structure and function of brain, limbic system, ubnormal neurotransmis...Review structure and function of brain, limbic system, ubnormal neurotransmis...
Review structure and function of brain, limbic system, ubnormal neurotransmis...Jinto Philip
 
behavioral disorder
behavioral disorderbehavioral disorder
behavioral disordermannparashar
 
community mental health ppt.pptx
community mental health ppt.pptxcommunity mental health ppt.pptx
community mental health ppt.pptxversha26
 

What's hot (20)

Environmental influence to development of children's mentality
Environmental influence to development of children's mentalityEnvironmental influence to development of children's mentality
Environmental influence to development of children's mentality
 
Biopsychology e-book.pdf
Biopsychology e-book.pdfBiopsychology e-book.pdf
Biopsychology e-book.pdf
 
Psychiatric Rehabilitation
Psychiatric RehabilitationPsychiatric Rehabilitation
Psychiatric Rehabilitation
 
Autism
AutismAutism
Autism
 
Anatomy of the Brain.docx
Anatomy of the Brain.docxAnatomy of the Brain.docx
Anatomy of the Brain.docx
 
psychotherapies in psychiatry
psychotherapies in psychiatrypsychotherapies in psychiatry
psychotherapies in psychiatry
 
ELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECT
ELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECTELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECT
ELECTROCONVULSIVE THERAPY AND ITS NURSING MANAGEMENT, ECT
 
ETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptx
ETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptxETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptx
ETIOLOGY BIO- PSYCHOSOCIAL FACTORS.pptx
 
New education policy 2020
New education policy 2020New education policy 2020
New education policy 2020
 
Community mental health services
Community mental health services Community mental health services
Community mental health services
 
Evaluate the educational perspectives of basic eduaction scheme according to ...
Evaluate the educational perspectives of basic eduaction scheme according to ...Evaluate the educational perspectives of basic eduaction scheme according to ...
Evaluate the educational perspectives of basic eduaction scheme according to ...
 
nursery song
nursery song nursery song
nursery song
 
NATIONAL CURRICULUM FRAMEWORK 2005
NATIONAL CURRICULUM FRAMEWORK 2005NATIONAL CURRICULUM FRAMEWORK 2005
NATIONAL CURRICULUM FRAMEWORK 2005
 
Poisoning in Children - Child Health Nursing
Poisoning in Children - Child Health NursingPoisoning in Children - Child Health Nursing
Poisoning in Children - Child Health Nursing
 
SCHIZOPHRENIA for B.Sc (Nsg).docx
SCHIZOPHRENIA for B.Sc (Nsg).docxSCHIZOPHRENIA for B.Sc (Nsg).docx
SCHIZOPHRENIA for B.Sc (Nsg).docx
 
Occupational therapy PPT
Occupational therapy PPTOccupational therapy PPT
Occupational therapy PPT
 
Axiology of Samkhya Philosophy
Axiology of Samkhya PhilosophyAxiology of Samkhya Philosophy
Axiology of Samkhya Philosophy
 
Review structure and function of brain, limbic system, ubnormal neurotransmis...
Review structure and function of brain, limbic system, ubnormal neurotransmis...Review structure and function of brain, limbic system, ubnormal neurotransmis...
Review structure and function of brain, limbic system, ubnormal neurotransmis...
 
behavioral disorder
behavioral disorderbehavioral disorder
behavioral disorder
 
community mental health ppt.pptx
community mental health ppt.pptxcommunity mental health ppt.pptx
community mental health ppt.pptx
 

Similar to Bloom taxonomy

Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogenKVS
 
Ayurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraAyurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraRahulKshirsagar36
 
Measurement and Assessment.pptx
Measurement and Assessment.pptxMeasurement and Assessment.pptx
Measurement and Assessment.pptxChakradharMeher1
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
Sankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfSankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfvsballa1
 
Research Methodology in Samskrit
Research Methodology in SamskritResearch Methodology in Samskrit
Research Methodology in SamskritGanesh Pandit
 

Similar to Bloom taxonomy (10)

Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
Ayurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraAyurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-Gokshura
 
Measurement and Assessment.pptx
Measurement and Assessment.pptxMeasurement and Assessment.pptx
Measurement and Assessment.pptx
 
ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
Sankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfSankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
Research Methodology in Samskrit
Research Methodology in SamskritResearch Methodology in Samskrit
Research Methodology in Samskrit
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 

Bloom taxonomy

  • 1. ब्लूम्स अधिगमवगीकरणम् Bloom’s Taxonomy प्रस्तुतकर्त्ता डत. देवदर्त् सरोदे आचतर्ा: धिक्षतितस्त्रधवगतग: के न्द्रीर्संस्कृ तधवश्ववधव्तलर्:, श्री सदतधिव पररसर:, पुरी
  • 2. धकधमदं ‘ब्लूम्स-अधिगमवगीकरणम्’ ?? ब्लूम्स वगीकरणं नतम धवचतरतणतं सरणी सूची वत अस्र् आधवष्कर्त्ता ब्लूम महोदर्: आसीत् अत: अस्र् नतम्नत एतत् प्रधसद्धं जततम् । ब्लूम्स अधिगमवगीकरणम् नतम र्ुक्तीनतं धवचतरतणतं संर्ोजनम्, अथवत वस्तूनतं समूहीकरणस्र् पद्धधत: ।
  • 4. अर्ं ब्लूम् महोदर्: धिक्षक:, दतिाधनक:, आधवष्कर्त्ता आसीत् । अर्ं धिक्षणतनुसन्द्ितनक्षेत्रे गृिं कतर्ामकतषीत् । अनेन अधिगमस्तरसूची धनधमातत, वर्ं कथं धचन्द्तर्तम:? अस्मदीर्त धवचतरसरणीक्रम: कथं गवधत ? अस्मतकम् अधिगमस्तर: कथम् उर्त्रोर्त्रं उन्द्नत: गवधत ? कोऽर्ं बेञ्जतधमन् स्र्तम्र्ूअल ब्लूम् ?? 1913- 1999
  • 5. Knowledge ज्ञतनम् Comprehension अवबोि: Application अनुप्रर्ोग: Analysis धवश्लेषणम् Synthesis संश्लेषणम् Evaluation मूल्र्तङ्कनम् ब्लूम्स अधिगमवगीकरणम्  ब्लूम्स मते अधिगमस्र् षट् सोपतनतधन सधन्द्त ततधन अन्द्र्ोऽन्द्र्ोपरर आिृततधन सधन्द्त ।  इमतधन षट् सोपतनतधन धचन्द्तनेन सम्बद्धतधन सधन्द्त ।  प्रथम सोपतनं ज्ञतनं धचन्द्तनस्तरे धनम्नतमं सोपतनं धव्ते, षष्ठं सोपतनं मूल्र्तङ्कनम् उच्चतमसोपतनं धव्ते ।
  • 6. Knowledge- Remembering Comprehension- Understanding Application- Applying Analysis- Analyzing Synthesis- Creating Evaluation- Evaluation ब्लूम्स अधिगमवगीकरणे पररष्कतर: १९९० ईस्वीर्तब्दे अन्द्डरसन् लोररन् अधप च कतथावल डेधवड ब्लूम अधिगमवगीकरणम् पररष्कृ त्र् पञ्चमस्तरे धव्मतनं संश्लेषणम् पररवत्र्ा सजानधमधत नतमिेर्ं धवितर् षष्ठे स्तरे नीतम् । षष्ठे स्तरे धव्मतनं मूल्र्तङ्कनम् पञ्चमस्तरे आनीतम् ।
  • 7. सूचनतनतं धवषर्तणतं धनरीक्षणम्, पुन:स्मरणञ्च धतथीनतं, स्थतनतनतं, घटनतनतं च पररज्ञतनम् , प्रमुखधवषर्तणतं ज्ञतनं, धवषर्े पतधिडत्र्म् च । मुख्र्धक्रर्तपदतधन स्पष्टीकरणम्, प्रत्र्तस्मरणम् चर्नम् प्रत्र्धगज्ञतनम् ,अन्द्वेषणम्, कथनम् ज्ञतनं स्मरणं वत
  • 8. ज्ञतनं स्मरणं वत धक्रर्तकलतप: (Activity) ितकतहतररवस्तूनतं सूचीं धनमतान्द्तु ।
  • 9. सूचनतर्त: तथ्र्तनतम् अवगमनम् , नूतनसन्द्दगे अवबोिनम् । तथ्र्तनतं व्र्तख्र्तनम्, तुलनत, सतम्र्वषष्र्म्र्म्, क्रमीकरणम्, समूहीकरणम्, कतरणं तत्पररणतमकथनम् । मुख्र्धक्रर्तपदतधन वगीकरणम्, वणानम्, समीक्षणम् पृथक्करणम्, संधक्षप्तीकरणम् चचता, गतषतन्द्तरणम् । अवबोि: अवगमनम् - Comprehension
  • 10. धचत्रं दृष्ट्वत कथतकथनं कु वान्द्तु । अवबोि:, अवगमनम् - Comprehension धक्रर्तकलतप: (Activity)
  • 11. तथ्र्तनतं सूचनतनतम् उपर्ोग:, नूतनसन्द्दगे पद्धतीनतं सम्प्रत्र्र्तनतं धसद्धतन्द्ततनतम् उपर्ोग: अधजातज्ञतनेन कौिलेन समस्र्तनतं पररहतर: कताव्र्: । मुख्र्धक्रर्तपदतधन सतरणीकरणम्, प्रदिानम् , सतमतन्द्र्ीकरणम् संिोिनम्, उत्पतदनम्, प्रर्ोग: अनुप्रर्ोग: Application
  • 12. अनुप्रर्ोग: Application धक्रर्तकलतप: (Activity) गृहे धव्मतनतनतं कगाजपत्रतणतं दोलतधनमताणं कु वान्द्तु, अधप च तत्कथं कतर्ं करोधत इत्र्ेतत् वणार्तु ।
  • 13. धवश्लेषणम् Analysis - Analyzing संरचनतम् आकृ धतं च दृष्ट्वत घटकतनतम् अवर्वतनतम् आर्ोजनम् , अन्द्तधनाधहततथतावबोिनम्, अवर्वतनतं पररचर्नम् । मुख्र्धक्रर्तपदतधन गणनम् , तुलनत, प्रमतणीकरणम् परीक्षणम्, सवेक्षणम्, प्रकटीकरणम् अन्द्वेषणम्
  • 14. धवश्लेषणम् Analysis - Analyzing धक्रर्तकलतप: (Activity) कौटुधम्बकसम्बन्द्ितन् दिार्त् कु टुम्बवृक्षधचत्रं रचर्तु ।
  • 15. संश्लेषणम् अथवत सजानम् अधजातज्ञतनेन नूतनसङ्कल्पनत ।  प्रतप्ततथ्र्ष: सतमतन्द्र्ीकरणम् । नतनतक्षेत्रष: सह ज्ञतनस्र् सम्बन्द्िस्थतपनम् ।  ऊहनम् धनष्कषासम्पतदनम् । मुख्र्धक्रर्तपदतधन संरचनम्, संर्ोजनम्, प्रबन्द्िनम्, सजानम् ितरणम्, पुन:क्रमीकरणम् सन्द्नतह:
  • 16. संश्लेषणम् अथवत सजानम् धक्रर्तकलतप: (Activity) मिुनत मर्त्: कोधकल: इधत धवषर्मधिकृ त्र् धनबन्द्िमेकं धलखत । धक्रर्तधसधद्धसत्त्वे गवधत महततं नोपकरणे इधत चरणमतदतर् समस्र्तपूधतं कु रुत । कोरोनतमहतमतरीप्रसङ्गे महतनगरत: जनतनतं पलतर्नधचत्रं धचत्रर्त ।
  • 17.  प्रतप्ततथ्र्तनतं सूचनतनतं तुलनत ।  सतम्र्वषष्र्म्र्धववरणम् ।  धसद्धतन्द्ततनतं प्रस्तुतेश्च मूल्र्तङ्कनम् ।  प्रतमतधणकतकताितररतम् अगीष्टसङ्कल्पनम् । मुख्र्धक्रर्तपदतधन धनश्चर्ीकरणम्, मूल्र्तङ्कनम्, उपसंहरणम् धनदतनम्, चर्नम्, स्तरीकरणम्, अनुसन्द्ितनम् मूल्र्तङ्कनम्
  • 18. मूल्र्तङ्कनम् धक्रर्तकलतप: (Activity) संस्कृ तधिक्षणे कृ तेऽधप प्रर्त्ने सतफ़ल्र्ं नषव दृश्र्ते , कतरणतधन धवमृश्र् पररहतरोपतर्तन् धलखत ।
  • 19.
  • 20.
  • 21.
  • 22. अनुसन्द्ितनं कु वान् प्रतथधमकस्तरतत् धचन्द्तनमतरगणीर्म् प्रतथधमकतधिगमस्तरस्र् सम्र्क् ज्ञतनतत् परं गगीरधवषर्े उन्द्नतस्तरे प्रवधतातव्र्म् । अनुसन्द्ितनमधिकृ त्र् स्वीर्ज्ञतनविानतथाम् अर्मुर्त्मोपतर्: मतगो वत पठनम् , पठनम्, पुन:पठनम् । अनुसन्द्ितनवेलतर्तमेतदवश्र्ं स्मताव्र्ं र्त् स्वीर् धचन्द्तनस्र् सन्द्ततनं उन्द्नततधिगमस्तरं प्रधत कु र्तात् । प्रतथधमकज्ञतनतधिगमतत्परं नूतनतधिगमस्तरधनधमर्त्ं ज्ञतनधनधमर्त्ं वत र्तेत । ब्लूम्स अधिगमवगीकरणम् - अनुसन्द्ितनम्
  • 23. BLOOM’S REVISED TAXONOMY CreatingGenerating new ideas, products, or ways of viewing things Designing, constructing, planning, producing, inventing. Evaluating Justifying a decision or course of action Checking, hypothesising, critiquing, experimenting, judging Analysing Breaking information into parts to explore understandings and relationships Comparing, organising, deconstructing, interrogating, finding Applying Using information in another familiar situation Implementing, carrying out, using, executing Understanding Explaining ideas or concepts Interpreting, summarising, paraphrasing, classifying, explaining Remembering Recalling information Recognising, listing, describing, retrieving, naming, finding