SlideShare a Scribd company logo
1 of 28
OJAS
&
IT’S APPLIED ASPECTS
PRESENTED BY
DR. AARATHI HARIHARAN
2ND YEAR PG SCHOLAR
DEPT. SAMHITA & SIDDHANTA
INTRODUCTION
The Ojas is one among the dasa praanaayatana ,needed for the sustenance of life.
According to Ayurveda, Ojas is stated as cause and its effect being the resistance power-
bala.
The prime definition of Ojus – states that it is the essence present in every dhatu and is the
collective saara of all the dhatus from rasa to shukra which is mainly responsible for
strength, vigour and vitality of life.
Our physical,mental and spiritual strength totally depends on ojus which is manifested by
its own symptoms.
NISHPATTI
• उब्ज् + असून्=ओजस्
• Ojas literally means ,vitality,vigour,luster,power, bodily strength,energy. Ojas is the essence of all seven body
components. Ayurveda scholars recognized ojas as the potent and active principle of the body that is responsible for
the strength, vigour and vitality of an individual.
SYNONYMS
Bala, Sneha, prasad, saara, rasa, mahat, dhaari, parama teja, jivashonita, shukra sara, sarva dhatu Sneha.
DEFINITION
• तत्र रसादीनाां शुक्रान्तानाां धातूनाां यत्परां
त॓जस्तत् खल्वोजस्तद॓व बलमित्युच्यत॓॥(Su.Sutr. 15/19)
• प्राक
ृ तस्तु बलां श्ल॓ष्मा मवक
ृ तो िलां उच्यत॓।
स चैवोजः स्मृतः काय॓ स च पाप्मोपमदश्यते ॥(Cha.Su.17/117)
PHYSIOLOGICAL ASPECTS
FORMATION:
• तत्र रसादीनाां शुक्रान्तानाां धातूनाां यत् परां तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते, स्वशात्रसिमसधानान्तात् ||१९|
• (बललक्षणमित्यामद| परि् उत्क
ृ ष्टां, तेज इव तेजः, तेजो घृतां वा, घृतां यथा क
ृ त्स्नक्षीरस्नेहस्तथैवौजोऽमप क
ृ त्स्नधातुस्नेह इत्यथथः; “यत् परां तेज इमत
यदुत्क
ृ ष्टां सारः” इत्यन्ये व्याख्यानयन्तन्त| तत् खल्वोजस्तदेव बलमित्युच्यत इमत, इयां चाभेदोन्तिमिमकत्सैक्याथाथ, परिाथथस्तु बलौजसोभेद एव; यथा
भेदस्तदुच्यते- सवथधातुस्नेहभूतस्योपचयलक्षणस्यौजसो रूपरसौ वीयाथमद च मवद्यते, बलस्य तु भारहरणामदशन्तिगम्यस्य रसवीयथवणाथमदगुणा न
मवद्यन्ते, अतोऽनयोभेदोऽस्त्येवेमत; तथाच बलौजसोभेदो वेदोत्पत्तावध्याये उिः- “प्रामणनाां पुनिूथलिाहारो बलवणौजसाां च”(सू. अ. १)- इमत|
तन्त्रान्तरे तु ओजःशब्देन रसोऽप्युच्यते, जीवशोमणतिप्योजःशब्देनािनन्तन्त क
े मचत्, ऊष्माणिप्योजःशब्देनापरे वदन्तन्त||१९||)
• एतच्चौजः सवथधातुसिुदायरूपां, तेन सप्तधातुष्वेवावरुधानमिमत नाष्टिधातुत्वामतप्रसन्तिः [१] ; अत एव सुश्रुतेऽप्युिां- “रसादीनाां शुक्रान्तानाां धातूनाां
यत् परां तेजस्तत् खल्वोजः” (सु. सू. १५) इमत| अन्यत्राप्युिां- “भ्रिरैः फलपुष्पेभ्यो यथा सांमियते िधु| तद्वदोजः शरीरेभ्यो गुणैः सांमियते नृणाि्”
इमत| ‘प्रथिां जायते’ इत्यामदपाठस्तु नामतप्रमसधानः|
• Ghee is present in dormant form in milk and can be prepared after processing , just like that Ojas is present in
every tissue of the body in a dormant form and is manifested as supreme quality after its proper
metabolism.(Su.Sa.Sutra.15/19 – Dalhana). As the nectar is formed from flowers, ojas is formed from all the body
components (Cha.Su.17/76). Thus Ojas is formed as a purest secondary component after the metabolism of
primary body components.
SITES OF OJAS
• स्थानामन द्वादश भवन्तन्त तद् यथा - शोमणतां िाांस िेदो अन्तस्थ िज्जा शुक्र शुक्ल स्वेद मपत्ति् श्लेष्म िूत्र
पुरीषामण। (भेल)
• ओज: सवथशरीरस्थां ॥ (शार्.पूवथ ५।१८)
QUALITIES OF OJAS
• ओजः [१] सोिात्मक
ां मस्नग्धां शुक्लां शीतां न्तस्थरां सरि् |
मवमविां िृदु िृत्स्नां च प्राणायतनिुत्तिि् ||२१|| (Su.su.15/21)
• (सोिात्मक
ां सौम्यि्| मस्नग्धां स्नेहगुणयुिि्| शुक्लि् अमतश्वेति्| यत्तु चरक
े - “हृमद मतष्ठमत यच्छु धानां रििीषत् सपीतकि्” (सू. अ. १७)-
इत्यामदश्लोक
े नौजन्तत्रसिवणं पमठतां; तत्र मह शुधानग्रहणेन शुक्लिुिि्, अतः शुक्लपीतरिवणाथत्रसिय उिाः; अत्राप्योजसत्रसिय एव वणाथः, येनात्र ‘शुक्रिोजः’
इमत पमठतां, शुक्रौजसोरभेदादपरां तैलक्षौद्रवणथद्वयां प्राप्तां; तेनात्रामप शुक्लरिपीतवणाथत्रसिय एवौजस उिाः; न चात्र शुक्रौजसोभेदोऽङ्गीकतथव्यः, तन्तस्मन्
सत्यष्टधातुत्वां स्यात्, तस्माद्रसामदधातुस्नेहपरम्पराहैतुकः स्नेहः शुक्र
ां , क्षीरस्थघृतमिवामभन्निोजः शुक्र
े ण| अपरे शुक्लस्थाने शुक्र
ां पठन्तन्त; युिां चैतत्
शुक्रवणेनैवौजोवणाथनाां मनमदथष्टत्वात्| शीतां शीतवीयथि्| न्तस्थरां शरीरावयवस्थैयथकारर| सरां प्रसरणशीलि्| अन्ये त्वत्र ‘रसां’ इमत पठन्तन्त, ‘प्रधानरसकल्पनया
िधुरि्’ इमत व्याख्यानयन्तन्त च| मवमविां श्रेष्ठैगुथणैयुथिि्; अन्ये पुनमवथमविां प्रत्यग्रिाहः, ततः प्रत्यग्रैरेवान्नामदमभराप्यायनि्| िृदु कोिलि्| िृत्स्नां चेमत
मपन्तच्छलि्| चकाराद् गुवाथदयो गुणा अनुिाः सिुच्चीयन्ते| प्राणानाि् अग्नीषोिादीनाि्, आयतनां स्थानि्| उत्तिां श्रेष्ठि्| तत्र बलेनेत्यामदवाक्येन न्तस्थतौ हेतुत्वां
प्रमतपादयमत| देह इत्यामद| तेन ओजसा| भवमत उत्पद्यते| इदानीां प्रलये तस्यैव हेतुत्वां दशथयन्नाह- तदभावामदत्यामद| शीयथन्ते मवनश्यन्तन्त| अयां पाठोऽभावात्
सिग्रो न मलन्तखतः||२१-२२||)
• गुरु शीतां िृदु श्लक्ष्णां बहलां िधुरां न्तस्थरि्|
प्रसन्नां मपन्तच्छलां मस्नग्धिोजो दशगुणां स्मृति्||३१|| (Cha.chi.24/31)
• हृमद मतष्ठमत यच्छु धानां रििीषत्सपीतकि्|
ओजः शरीरे सङ्ख् ख्यातां तन्नाशान्ना मवनश्यमत||७४||
प्रथिां जायते ह्योजः शरीरेऽन्तस्मञ्छरीररणाि्|
समपथवथणं िधुरसां लाजगन्ति प्रजायते||७५||
(भ्रिरैः फलपुष्पेभ्यो यथा सन्तियते िधु|
तद्वदोजः स्वकिथभ्यो गुणैः सन्तियते नृणाि्||१||)| (Cha.su.17/73)
PHYSICAL PROPERTIES
S.NO
:
PARAMETER CHARACTERISTICS
1 Touch (Sparsha) Cold(sheeta), unctuous(snigdha), soft(mrudu), smooth(shlakshna),
slimy(mrutsna), sticky(pichila)
2 Visible form
(rupa)
Pure white (shuddha Shukla), slightly yellowish red(ishat rakta-pita, lohita pita),
resembling to ghee- clarified butter (sarpi varna).
3 Taste (rasa) Sweet (madhura), like honey (madhu rasa)
4 Smell (gandha) Parched cereal (laaja gandha)
5 others Heavy (guru), cherishable(Prasanna), bulky (bahala), stable (sthira),
cool(somatmaka), mobile(sara), clear or distinctly formed (vivikta).
CHARAKA SUSHRUTA VAGBHATA
Guru Somatmakam Snigdha
Sheeta Shukla Somatmakam
Mrudu Sara Ishat lohita peetakam
Shlakshana Vivikta
Bahala Mrutsna
Madhuhra Pranayatanam uttamam
Sthira
Prasanna
Picchila
Snigdha
CHARACTERS
• येनौजसा वतथयन्तन्त प्रीमणताः सवथदेमहनः [१] |
यदृते सवथभूतानाां जीमवतां नावमतष्ठते||९||
यत् सारिादौ गभथस्य यत्तद्गभथरसाद्रसः [२] |
सांवतथिानां [३] हृदयां सिामवशमत यत् पुरा [४] ||१०||
यस्य [५] नाशात्तु नाशोऽन्तस्त धारर यद् धृदयामश्रति् [६] |
यच्छरीररसस्नेहः प्राणा यत्र प्रमतमष्ठताः||११||
तत्फला बहधा [७] वा ताः फलन्तीव(मत) िहाफलाः|१२| (Cha.su.30/9)
TYPES OF OJAS
• Ojas is present in two forms: 1. PARA OJAS (Supreme form)
2. APARA OJAS (Mediocre)
तत् परस्यौजसः स्थानां तत्र चैतन्यसङ्ख् ग्रहः|
हृदयां िहदथथि तस्मादुिां मचमकत्सक
ै ः [१] ||७||
तेन िूलेन िहता िहािूला िता दश|
ओजोवहाः शरीरेऽन्तस्मन् मवधम्यन्ते सिन्ततः||८||
तच्चामप परापर भेदेन मद्वमवधां,तत्रयत्,परिष्टमबन्दुक
ां तदिुमद मतष्ठमत, यन्तु ततो बह तदपरां शरीरां प्रीणयमत॥(Chakr.Su,Su,15/27)
सकलशरीरव्यमपनस्तस्य षड्मबन्दुकस्य मवशेषेण िदयां स्थानि्।।( Arunadutta, a.h.Sutra 11/37)
ि्दयस्थिमप व्यामप तत्परां जीमवतास्पदि्।(A,sang. Su.19/37)
The Supreme form (Para Ojas) is the most important component responsible for the vitality of life. Its quantity in the body is measured a 8 drops. It is
located in the heart . It is generally stable in the body in an equilibrium state. Destruction of this component can cause death.
The mediocre form (Apara ojas) is formed during the metabolism of each dhatu. Its quantity in the body is measured as half Anjali. It is present in all body
components and manifests in the form of the essence of dhatu.
ईषदित्यल्पप्रमाणं, तेनाष्टदिन्िुकमोज इदत िर्शयदत| यिुक्तं तन्त्रान्तरे-
“प्राणाश्रयस्यौजसोऽष्टौ दिन्दवो हृियाश्रयााः” इदत| एतच्चाष्टदिन्िुक
ं परमोजो ज्ञेयम्, अर्ाशञ्जदिपररमाणं तु यिोजस्तिप्रर्ानं; यच्छारीरे वक्ष्यदत-
“तावच्चैव श्लैष्मिकस्यौजसाः प्रमाणम्” (र्ा. ७) इत्यनेन;
LOCATION
• Para ojas (supreme form ) is located in the Hridaya. The Apara ojas is present all over the body. Ancient scholars
like Bhela has specified twelve sites as the location of Ojas. These include seven body components(dhatu), three
metabolic wastes(mala), and two doshas(pitta and kapha.) (Bhela Sa su 12).
• तत् परस्यौजसः स्थानां तत्र चैतन्यसङ्ख् ग्रहः|
हृदयां िहदथथि तस्मादुिां मचमकत्सक
ै ः [१] ||७||(Cha.Su.30/7)
• “हृमद मतष्ठमत यच्छु धानां रििीषत्सपीतकि्” (सू. १७) इमत, तन्त्रान्तरेऽप्युिां- “प्राणाश्रयस्यौजसोऽष्टौ मबन्दवो
हृदयामश्रताः” इमत; मकञ्च, समत मह परे चापरे चौजमस ‘परस्य’ इमत मवशेषणां साथथक
ां भवमत, नत्वेकरूपे|
अधाथञ्जमलपररमितस्यौजसो धिन्य एव हृदयामश्रताः स्थानि्| (Chakrapani)
• तच्चामप परापर भेदेन मद्वमवधां , तत्रयत् परिष्टमबन्दुक
ां तदि्मद मतष्ठमत, यन्तु ततो बह तदपरां शरीरां प्रीणयमत॥
(Su.Su.15/27, Chakrapani)
FUNCTIONS OF OJAS
ओजस्तु तेजो र्ातूनाम् र्ुक्रान्तानाम् परं स्म्र्तं
ह्र्ियस्म्थमदप व्यादप िेहष्मस्म्थदत दनिन्धनं ॥
दिग्धं सोमात्मक
ं र्ुद्धमीषल्लोदहतपीतक
ं ।
यन्नार्ो दनयतं नार्ो यष्ममंष्मस्तष्ठदत दतष्ठदत ॥
दनष्पद्यन्ते यतो भावात् दवदवर्ा िेहसंस्रया:॥(A.hr.11/36)
The prime and most important function of the ojas is to maintain vitality and sustaining the integrity of life. Any deviation or depletion in
the normal quantity and quality of ojas leads to serious health complications and death.
It is responsible for providing nutrition and increasing the immune strength of the body.
Due to the presence of normal ojas , all the external and internal senses including the mind do their functions properly. Thus ojas is
respionsible for sensory functions and perception of knowledge.
ABNORMALITIES OF OJAS
तस्य [१] मवस्रांसो व्यापत् क्षय इमत (त्रयो दोषाः;) मलङ्गामन [२]
भवन्तन्त सन्तिमवश्लेषो गात्राणाां सदनां दोषच्यवनां मक्रयासमन्नरोधि मवस्रांसे,
स्तब्धगुरुगात्रता वातशोफो वणथभेदो ग्लामनस्तन्द्रा मनद्रा च व्यापन्ने,
िूच्छाथ िाांसक्षयो िोहः प्रलापो िरणमिमत च क्षये ||२४||(SU.SU.15/24)
मवस्रांसः स्थानाच्च्च्युमतरमभघातामदमभरेव| व्यापदन्यथापमत्तः, सा दुष्टदोषदूष्यसांसगाथत्| क्षयः स्वप्रिाणात् शोकध्यानक्षयामदमभः| ‘मलङ्गामन व्यापन्नस्य
भवन्तन्त’ इमत क
े मचत् पठन्तन्त; व्यापन्नस्य दोषदूमषतस्य| मवस्रांसादीनािोजःक्षयभेदानाां मक
ां मलङ्गमित्याह- सन्तिमवश्लेष इत्यामद| सन्तिमवश्लेषः सिीनाां
मवषटनि्| दोषच्यवनां स्वस्थानाद्वातादीनाां भ्रांशः, अन्ये “दोषैः क
ृ त्वा च्यवनिोजसः” इमत वदन्तन्त, “दोषच्यवनां िलानाां च्यवनि्” इमत क
े मचत्| मक्रयाणाां
कायवाङ्मानसीनाां समन्नरोधः; “मक्रयाशब्दाग्रे नञ् लुप्तो द्रष्टव्यः; नञ् ईषदथे, तेन मक्रयाणािीषत्समन्नरोधः” इत्यन्ये व्याचक्षते| चकाराद्बलस्य
प्राक
ृ तकिथहामनः| एवां व्यापत्तौ क्षये च चकारप्रयोजनि्| एतामन मवस्रांसे मलङ्गामन भवन्तीमत योज्यि्| स्तब्धगुरुगात्रतेमत स्तब्धगुरुभ्याां गात्रतेमत
सम्बध्यते; स्तब्धगात्रता जान्वादेरनिनसािर्थ्थि्| वणथभेदो गौरामदवणाथन्यत्वि्| ग्लामनः अप्रहषथः| तन्द्रा इन्तन्द्रयाथेऽकिथण्यता| व्यापन्ने ‘मलङ्गामन भवन्तन्त’
इत्यनुवतथते| िूच्छे त्यामद िूच्छाथ मवज्ञानेन्तन्द्रयमनरोधः| िोहः वैमचत्त्यि्| प्रलापः असम्बधानभाषणि्| क्षये ‘मलङ्गामन भवन्तन्त’ इत्यनुवतथते||२४||
OJO VISRAMSA
• मवश्लेषसादौ गात्राणाां दोषमवस्रांसनां श्रिः ||२५||
अप्राचुयं मक्रयाणाां च बलमवस्रांसलक्षणि् [१] | (Su.su.15/28)
भवन्तन्त सन्तिमवश्लेषो गात्राणाां सदनां दोषच्यवनां मक्रयासमन्नरोधि मवस्रांसे,
मवस्रांसः स्थानाच्च्च्युमतरमभघातामदमभरेव ||(su.su15/24)
OJO VYAPAT
• स्तब्धगुरुगात्रता वातशोफो वणथभेदो ग्लामनस्तन्द्रा मनद्रा च व्यापन्ने,(su.su.15/24)
• व्यापदन्यथापमत्तः, सा दुष्टदोषदू ष्यसांसगाथत् |
• गुरुत्वां स्तब्धताऽङ्ग
े षु ग्लामनवथणथस्य भेदनि् ||२६||
• तन्द्रा मनद्रा वातशोफो बलव्यापमद लक्षणि् |(Su.su.15/26)
OJO KSHAYA
1.OJO KSHAYA
अदभघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ
र मात्क्षुर्ाः [१] |
ओजाः सङ्क्षीयते ह्येभ्यो र्ातुग्रहणदनाःसृतम् |
तेजाः समीररतं तमादिस्रंसयदत िेदहनाः ||२३|| (Su.su.15/28)
मनबिसङ्ख् ग्रह व्याख्या (डल्हण क
ृ त)
इदानीिमभघातामदमभहेतुमभरोजसः क्षयां मनमदथशन्नाह- अमभघातामदत्यामद| एभ्योऽमभघातामदहेतुभ्यः| धातुग्रहणमिमत धातवो गृह्यन्ते यैस्तामन
धातुग्रहणामन धातुवाहीमन स्रोताांमस, तेभ्यो मनःसृतां मनगथतां सवथधातुस्नेहपरम्परारूपेण; अथवा धातुग्रहणां हृदयां धातुवहस्रोतसाां स्थानत्वात्,
तस्माद् धृदयामन्नःसृतां, स्रोतसो िुखैरेव| अन्यैस्तु हृदयिेव धातून् गृह्णातीमत धातुग्रहणशब्देनैव हृदयिुच्यते| तेजः मपत्तां, सिीररतां सम्यक्प्रेररतां
‘वातेन’ इमत शेषः| तस्मात् हृदयात्; मवस्रांसयमत च्यावयमत||२३||
मूच्छाश मांसक्षयो मोहाः प्रिापोऽज्ञानमेव च ||२७||
पूवोक्तादन च दिङ्गादन मरणं च ििक्षये |२८| (Su.su.15)
मूच्छाश मांसक्षयो मोहाः प्रिापो मरणदमदत च क्षये ||२४||
क्षयाः स्वप्रमाणात् र्ोकध्यानक्षयादिदभाः|
• ओज: क्षीयते कोपक्षुद्ध्यन र्ोकस्रमादिदभ:॥
दिभेदत िुिशिोऽभीक्षणम् ध्यायदत व्यदथतेष्मिय:।
िु:छायो िुमशनो रूक्षो भवेत् क्षामश्च तत्क्षये॥ (Ash.hr.11/39)
• मबभेमत दुबथलोऽभीक्ष्णां ध्यायमत व्यमथतेन्तन्द्रयः|
दुश्छायो दुिथना रूक्षः क्षाििैवौजसः क्षये||७३|| (Cha.su.17/73)
S.NO; OJO VISRAMSA OJO VYAPAT OJO KSHAYA
1. Feeling of looseness and
displacement in joints or
synapses (sandhi
vishlesha)
Feeling of stiffness and
rigidity in body (stabdha guru
gatrata)
Fainting or unconsciousness
(murccha)
2. Fatigue (gatra sadanam) Unstable swelling due to
vitiation of vata dosha (vata
sopha)
Emaciation and muscle wasting
(mamsa kshaya)
3. Migration of vitiated
dosha to other sites
(dosha chyavanam)
Abnormal change in normal
complexion (varna bheda)
Confusion (moha)
4. Impairment and blockage
of all functions in body
and mind (kriya
sannirodha)
Lassitude (glani) Delirium (pralapa)
5. ------------ Drowsiness (tandra) Death (marana)
6. -------------- Excess sleepiness (nidra) --------------
BALA-OJAS-KAPHA
• प्राक
ृ तस्तु बलां श्लेष्मा मवक
ृ तो िल उच्यते|
स चैवौजः स्मृतः काये स च पाप्मोपमदश्यते||११७||(Cha.su.17/117)
• सवथधातूनाां स्नेहिोज: क्षीरे घ्रुतमिव तदैव बलमिमत। (भ.प्र)
• शुक्रस्य सारिोज:। अत्यन्त मशधानतया चान्तस्मन्मलाभव:॥(अ.सं.र्ा.६।७३)
• न च सवाथमण शरीरामण व्यामधक्षित्वे सिथाथमन भवन्तन्त|
व्यामधसहानीमत व्याध्युत्पादकप्रमतबिकामन| (Cha.su 28.chakr)
BALA
• मत्रमवधां बलमिमत- सहजां, कालजां, युन्तिक
ृ तां च|
सहजां यच्छरीरसत्त्वयोः प्राक
ृ तां,
• कालक
ृ तिृतुमवभागजां वयःक
ृ तां च,
• युन्तिक
ृ तां पुनस्तद्यदाहारचेष्टायोगजि्||३६|| (Cha.su.11/36)
(युन्तिः आहारचेष्टयोः सम्यक
् शरीरेण योजना| सत्त्वां िनः, िनसो बलां वा यत् ‘उत्साह [१] ’ उच्यते| प्राक
ृ तमिमत जन्मामदप्रवृत्तां प्राक
ृ
तधातुवृद्ध्या हेत्वन्तरमनरपेक्षां वृधानां, दृश्यन्ते मह क
े मचत् स्वभावादेव बमलनो दुबथलाि क
े मचत्| ऋतुमवभागजि् “आदावन्ते च दौबथल्यां” (
सू.अ.६) इत्याद् युिि्| आहारस्य िाांससमपथरादेः, चेष्टाया उमचतमवश्रािव्यायािादेयोग आहारचेष्टायोगः; अन्ये तु योगशब्देन रसायन
प्रयोगां ग्राहयन्तन्त||३६||)
IMPORTANCE OF OJAS
• Ojas is responsible for the vitality of the body throughout life.(Su.Su 15/21).
• It is superior among all sites of vitality.(Cha.Su.28),(Cha.Sa.7/9).
• In gestational life, it is responsible for the vitality of the foetus. It becomes unstable in the 8th month of gestation leading
to uncertainity of labour. Therefore , its stability is of utmost importance for full-term birth.
• Ojas is important for maintaining the superior quality of dhatu sara. Hence it is directly related to superior functions of all
tissues in the body.
• Ojas is responsible to maintain immunity (vyadhikshamatva). It is responsible for the preservation of health and
prevention of diseases. It also plays a vital role in combating disease pathogens if the disease occurs.
• Dosha is unable to carry functions without the presence of ojas.(Ash.sa.su.19/36).
• Quantitative and qualitative depletion of ojas can cause death.(Ash.hrd.su.11/38).
ROLE OF OJAS AS VITIATED FACTOR IN DISEASES
The three stages:
1.Displacement of ojas from its own site(ojo visramsa)
2. Qualitative deterioration(ojo vyapat)
3. Depletion of quality and quantity (Ojo kshaya)
Are increasingly severe and harmful leading to death. These three stages are considered as three categories of immune
disorders viz.,Ojo vyapat as immune aberrations and allergies, ojo visramsa as a state of dislodged immunity and auto- immune
disorders.,ojo kshaya as a state of immune deficiency.
In obstinate urinary diseases (prameha vyadhi), ojas is one among the ten vitiated factors (dushya).(Cha.chi.6/8)
Madhumeha is caused when the ojas is taken to urinary bladder from its own site by the vitiated vata dosha.(cha.sa.ni.4/37). This
condition is incurable due to its severity,susceptibility to complications and contradictory treatment .(Cha.ni.6/38).
Depletion of ojas (kshaya) is observed due to the obstruction of samana vata by vitiated vyana vata. The other features observed
are muurcha, tandra, pralapa, angasaada, agni and ojo kshaya,.
PRSERVATION OF OJA & TREATMENT OF ITS DISORDERS
• The treatment measures of pacification of vata and pitta dosha and enhancement of kapha dosha are applied to
preserve the quality of oja and treatment of its disorders.
• Dietary regimens like ghee, cow milk, meat soup processed with jeevaniya gana dravyas are beneficial in enhancing
the ojas.
• जीवनीयौषधक्षीररसाद्यास्तत्र भेषजि्।
ओजोमवव्र्द्धानौ देहस्य तुमष्ट पुमष्टबलोदय:॥(A.hr.11/41)
The disorders of ojas are treated with herbs with immunomodulatory activities likeAswagandha, Shilajatu, Amalaki, Tulsi,
Guduchi etc.,.
Good conduct with rejuvenating effect (achara rasayanam) or ideal behaviour therapy also possesses an effect on the
preservation and enhancement of ojas.
APPLIED ASPECTS
• Resistance to decay and degeneration of the body is known as immunity.
• Immunity opposes the strength of diseases and denotes the resistance which an organism offer
against attack by an invader.
• Development of immunity is a process by which the body learns from experience of past infection how
to deal
• efficiently with the subsequent one?
• Vyadhi-kshamatava is the resistance of the body to arrest the progress, occurrence or reoccurrence of
the disease.
• Stressing on the importance of Ojas, Indu has
• commented that doshas even being in equilibrium are incapable to maintain the defense of the body
which
• is lacking of Ojas. (Indu on As. Su.19)
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT

More Related Content

Similar to OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT

Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogenKVS
 
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDARITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDADrDivyalekshmiPS
 
sukhadho vyayamaha
sukhadho vyayamahasukhadho vyayamaha
sukhadho vyayamahakavyatv
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
Tantra Yukti: Ayurvedic Research Methodology
Tantra Yukti: Ayurvedic Research MethodologyTantra Yukti: Ayurvedic Research Methodology
Tantra Yukti: Ayurvedic Research MethodologyDr KHALID B.M
 
प्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptxप्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptxTwinkle613131
 

Similar to OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT (20)

Nidra_c19ea.pptx
Nidra_c19ea.pptxNidra_c19ea.pptx
Nidra_c19ea.pptx
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDARITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
sukhadho vyayamaha
sukhadho vyayamahasukhadho vyayamaha
sukhadho vyayamaha
 
Yoni vyapath stree roga
Yoni vyapath   stree rogaYoni vyapath   stree roga
Yoni vyapath stree roga
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Vrana
VranaVrana
Vrana
 
SWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptxSWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptx
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
Elucidating pakshaghata.pdf
Elucidating pakshaghata.pdfElucidating pakshaghata.pdf
Elucidating pakshaghata.pdf
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
Tantra Yukti: Ayurvedic Research Methodology
Tantra Yukti: Ayurvedic Research MethodologyTantra Yukti: Ayurvedic Research Methodology
Tantra Yukti: Ayurvedic Research Methodology
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
Parada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh RudrapuriParada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh Rudrapuri
 
प्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptxप्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptx
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 

OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT

  • 1. OJAS & IT’S APPLIED ASPECTS PRESENTED BY DR. AARATHI HARIHARAN 2ND YEAR PG SCHOLAR DEPT. SAMHITA & SIDDHANTA
  • 2. INTRODUCTION The Ojas is one among the dasa praanaayatana ,needed for the sustenance of life. According to Ayurveda, Ojas is stated as cause and its effect being the resistance power- bala. The prime definition of Ojus – states that it is the essence present in every dhatu and is the collective saara of all the dhatus from rasa to shukra which is mainly responsible for strength, vigour and vitality of life. Our physical,mental and spiritual strength totally depends on ojus which is manifested by its own symptoms.
  • 3. NISHPATTI • उब्ज् + असून्=ओजस् • Ojas literally means ,vitality,vigour,luster,power, bodily strength,energy. Ojas is the essence of all seven body components. Ayurveda scholars recognized ojas as the potent and active principle of the body that is responsible for the strength, vigour and vitality of an individual. SYNONYMS Bala, Sneha, prasad, saara, rasa, mahat, dhaari, parama teja, jivashonita, shukra sara, sarva dhatu Sneha.
  • 4. DEFINITION • तत्र रसादीनाां शुक्रान्तानाां धातूनाां यत्परां त॓जस्तत् खल्वोजस्तद॓व बलमित्युच्यत॓॥(Su.Sutr. 15/19) • प्राक ृ तस्तु बलां श्ल॓ष्मा मवक ृ तो िलां उच्यत॓। स चैवोजः स्मृतः काय॓ स च पाप्मोपमदश्यते ॥(Cha.Su.17/117)
  • 5. PHYSIOLOGICAL ASPECTS FORMATION: • तत्र रसादीनाां शुक्रान्तानाां धातूनाां यत् परां तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते, स्वशात्रसिमसधानान्तात् ||१९| • (बललक्षणमित्यामद| परि् उत्क ृ ष्टां, तेज इव तेजः, तेजो घृतां वा, घृतां यथा क ृ त्स्नक्षीरस्नेहस्तथैवौजोऽमप क ृ त्स्नधातुस्नेह इत्यथथः; “यत् परां तेज इमत यदुत्क ृ ष्टां सारः” इत्यन्ये व्याख्यानयन्तन्त| तत् खल्वोजस्तदेव बलमित्युच्यत इमत, इयां चाभेदोन्तिमिमकत्सैक्याथाथ, परिाथथस्तु बलौजसोभेद एव; यथा भेदस्तदुच्यते- सवथधातुस्नेहभूतस्योपचयलक्षणस्यौजसो रूपरसौ वीयाथमद च मवद्यते, बलस्य तु भारहरणामदशन्तिगम्यस्य रसवीयथवणाथमदगुणा न मवद्यन्ते, अतोऽनयोभेदोऽस्त्येवेमत; तथाच बलौजसोभेदो वेदोत्पत्तावध्याये उिः- “प्रामणनाां पुनिूथलिाहारो बलवणौजसाां च”(सू. अ. १)- इमत| तन्त्रान्तरे तु ओजःशब्देन रसोऽप्युच्यते, जीवशोमणतिप्योजःशब्देनािनन्तन्त क े मचत्, ऊष्माणिप्योजःशब्देनापरे वदन्तन्त||१९||) • एतच्चौजः सवथधातुसिुदायरूपां, तेन सप्तधातुष्वेवावरुधानमिमत नाष्टिधातुत्वामतप्रसन्तिः [१] ; अत एव सुश्रुतेऽप्युिां- “रसादीनाां शुक्रान्तानाां धातूनाां यत् परां तेजस्तत् खल्वोजः” (सु. सू. १५) इमत| अन्यत्राप्युिां- “भ्रिरैः फलपुष्पेभ्यो यथा सांमियते िधु| तद्वदोजः शरीरेभ्यो गुणैः सांमियते नृणाि्” इमत| ‘प्रथिां जायते’ इत्यामदपाठस्तु नामतप्रमसधानः|
  • 6. • Ghee is present in dormant form in milk and can be prepared after processing , just like that Ojas is present in every tissue of the body in a dormant form and is manifested as supreme quality after its proper metabolism.(Su.Sa.Sutra.15/19 – Dalhana). As the nectar is formed from flowers, ojas is formed from all the body components (Cha.Su.17/76). Thus Ojas is formed as a purest secondary component after the metabolism of primary body components.
  • 7. SITES OF OJAS • स्थानामन द्वादश भवन्तन्त तद् यथा - शोमणतां िाांस िेदो अन्तस्थ िज्जा शुक्र शुक्ल स्वेद मपत्ति् श्लेष्म िूत्र पुरीषामण। (भेल) • ओज: सवथशरीरस्थां ॥ (शार्.पूवथ ५।१८)
  • 8. QUALITIES OF OJAS • ओजः [१] सोिात्मक ां मस्नग्धां शुक्लां शीतां न्तस्थरां सरि् | मवमविां िृदु िृत्स्नां च प्राणायतनिुत्तिि् ||२१|| (Su.su.15/21) • (सोिात्मक ां सौम्यि्| मस्नग्धां स्नेहगुणयुिि्| शुक्लि् अमतश्वेति्| यत्तु चरक े - “हृमद मतष्ठमत यच्छु धानां रििीषत् सपीतकि्” (सू. अ. १७)- इत्यामदश्लोक े नौजन्तत्रसिवणं पमठतां; तत्र मह शुधानग्रहणेन शुक्लिुिि्, अतः शुक्लपीतरिवणाथत्रसिय उिाः; अत्राप्योजसत्रसिय एव वणाथः, येनात्र ‘शुक्रिोजः’ इमत पमठतां, शुक्रौजसोरभेदादपरां तैलक्षौद्रवणथद्वयां प्राप्तां; तेनात्रामप शुक्लरिपीतवणाथत्रसिय एवौजस उिाः; न चात्र शुक्रौजसोभेदोऽङ्गीकतथव्यः, तन्तस्मन् सत्यष्टधातुत्वां स्यात्, तस्माद्रसामदधातुस्नेहपरम्पराहैतुकः स्नेहः शुक्र ां , क्षीरस्थघृतमिवामभन्निोजः शुक्र े ण| अपरे शुक्लस्थाने शुक्र ां पठन्तन्त; युिां चैतत् शुक्रवणेनैवौजोवणाथनाां मनमदथष्टत्वात्| शीतां शीतवीयथि्| न्तस्थरां शरीरावयवस्थैयथकारर| सरां प्रसरणशीलि्| अन्ये त्वत्र ‘रसां’ इमत पठन्तन्त, ‘प्रधानरसकल्पनया िधुरि्’ इमत व्याख्यानयन्तन्त च| मवमविां श्रेष्ठैगुथणैयुथिि्; अन्ये पुनमवथमविां प्रत्यग्रिाहः, ततः प्रत्यग्रैरेवान्नामदमभराप्यायनि्| िृदु कोिलि्| िृत्स्नां चेमत मपन्तच्छलि्| चकाराद् गुवाथदयो गुणा अनुिाः सिुच्चीयन्ते| प्राणानाि् अग्नीषोिादीनाि्, आयतनां स्थानि्| उत्तिां श्रेष्ठि्| तत्र बलेनेत्यामदवाक्येन न्तस्थतौ हेतुत्वां प्रमतपादयमत| देह इत्यामद| तेन ओजसा| भवमत उत्पद्यते| इदानीां प्रलये तस्यैव हेतुत्वां दशथयन्नाह- तदभावामदत्यामद| शीयथन्ते मवनश्यन्तन्त| अयां पाठोऽभावात् सिग्रो न मलन्तखतः||२१-२२||) • गुरु शीतां िृदु श्लक्ष्णां बहलां िधुरां न्तस्थरि्| प्रसन्नां मपन्तच्छलां मस्नग्धिोजो दशगुणां स्मृति्||३१|| (Cha.chi.24/31)
  • 9. • हृमद मतष्ठमत यच्छु धानां रििीषत्सपीतकि्| ओजः शरीरे सङ्ख् ख्यातां तन्नाशान्ना मवनश्यमत||७४|| प्रथिां जायते ह्योजः शरीरेऽन्तस्मञ्छरीररणाि्| समपथवथणं िधुरसां लाजगन्ति प्रजायते||७५|| (भ्रिरैः फलपुष्पेभ्यो यथा सन्तियते िधु| तद्वदोजः स्वकिथभ्यो गुणैः सन्तियते नृणाि्||१||)| (Cha.su.17/73)
  • 10. PHYSICAL PROPERTIES S.NO : PARAMETER CHARACTERISTICS 1 Touch (Sparsha) Cold(sheeta), unctuous(snigdha), soft(mrudu), smooth(shlakshna), slimy(mrutsna), sticky(pichila) 2 Visible form (rupa) Pure white (shuddha Shukla), slightly yellowish red(ishat rakta-pita, lohita pita), resembling to ghee- clarified butter (sarpi varna). 3 Taste (rasa) Sweet (madhura), like honey (madhu rasa) 4 Smell (gandha) Parched cereal (laaja gandha) 5 others Heavy (guru), cherishable(Prasanna), bulky (bahala), stable (sthira), cool(somatmaka), mobile(sara), clear or distinctly formed (vivikta).
  • 11. CHARAKA SUSHRUTA VAGBHATA Guru Somatmakam Snigdha Sheeta Shukla Somatmakam Mrudu Sara Ishat lohita peetakam Shlakshana Vivikta Bahala Mrutsna Madhuhra Pranayatanam uttamam Sthira Prasanna Picchila Snigdha
  • 12. CHARACTERS • येनौजसा वतथयन्तन्त प्रीमणताः सवथदेमहनः [१] | यदृते सवथभूतानाां जीमवतां नावमतष्ठते||९|| यत् सारिादौ गभथस्य यत्तद्गभथरसाद्रसः [२] | सांवतथिानां [३] हृदयां सिामवशमत यत् पुरा [४] ||१०|| यस्य [५] नाशात्तु नाशोऽन्तस्त धारर यद् धृदयामश्रति् [६] | यच्छरीररसस्नेहः प्राणा यत्र प्रमतमष्ठताः||११|| तत्फला बहधा [७] वा ताः फलन्तीव(मत) िहाफलाः|१२| (Cha.su.30/9)
  • 13. TYPES OF OJAS • Ojas is present in two forms: 1. PARA OJAS (Supreme form) 2. APARA OJAS (Mediocre) तत् परस्यौजसः स्थानां तत्र चैतन्यसङ्ख् ग्रहः| हृदयां िहदथथि तस्मादुिां मचमकत्सक ै ः [१] ||७|| तेन िूलेन िहता िहािूला िता दश| ओजोवहाः शरीरेऽन्तस्मन् मवधम्यन्ते सिन्ततः||८|| तच्चामप परापर भेदेन मद्वमवधां,तत्रयत्,परिष्टमबन्दुक ां तदिुमद मतष्ठमत, यन्तु ततो बह तदपरां शरीरां प्रीणयमत॥(Chakr.Su,Su,15/27) सकलशरीरव्यमपनस्तस्य षड्मबन्दुकस्य मवशेषेण िदयां स्थानि्।।( Arunadutta, a.h.Sutra 11/37) ि्दयस्थिमप व्यामप तत्परां जीमवतास्पदि्।(A,sang. Su.19/37) The Supreme form (Para Ojas) is the most important component responsible for the vitality of life. Its quantity in the body is measured a 8 drops. It is located in the heart . It is generally stable in the body in an equilibrium state. Destruction of this component can cause death. The mediocre form (Apara ojas) is formed during the metabolism of each dhatu. Its quantity in the body is measured as half Anjali. It is present in all body components and manifests in the form of the essence of dhatu. ईषदित्यल्पप्रमाणं, तेनाष्टदिन्िुकमोज इदत िर्शयदत| यिुक्तं तन्त्रान्तरे- “प्राणाश्रयस्यौजसोऽष्टौ दिन्दवो हृियाश्रयााः” इदत| एतच्चाष्टदिन्िुक ं परमोजो ज्ञेयम्, अर्ाशञ्जदिपररमाणं तु यिोजस्तिप्रर्ानं; यच्छारीरे वक्ष्यदत- “तावच्चैव श्लैष्मिकस्यौजसाः प्रमाणम्” (र्ा. ७) इत्यनेन;
  • 14. LOCATION • Para ojas (supreme form ) is located in the Hridaya. The Apara ojas is present all over the body. Ancient scholars like Bhela has specified twelve sites as the location of Ojas. These include seven body components(dhatu), three metabolic wastes(mala), and two doshas(pitta and kapha.) (Bhela Sa su 12). • तत् परस्यौजसः स्थानां तत्र चैतन्यसङ्ख् ग्रहः| हृदयां िहदथथि तस्मादुिां मचमकत्सक ै ः [१] ||७||(Cha.Su.30/7) • “हृमद मतष्ठमत यच्छु धानां रििीषत्सपीतकि्” (सू. १७) इमत, तन्त्रान्तरेऽप्युिां- “प्राणाश्रयस्यौजसोऽष्टौ मबन्दवो हृदयामश्रताः” इमत; मकञ्च, समत मह परे चापरे चौजमस ‘परस्य’ इमत मवशेषणां साथथक ां भवमत, नत्वेकरूपे| अधाथञ्जमलपररमितस्यौजसो धिन्य एव हृदयामश्रताः स्थानि्| (Chakrapani) • तच्चामप परापर भेदेन मद्वमवधां , तत्रयत् परिष्टमबन्दुक ां तदि्मद मतष्ठमत, यन्तु ततो बह तदपरां शरीरां प्रीणयमत॥ (Su.Su.15/27, Chakrapani)
  • 15. FUNCTIONS OF OJAS ओजस्तु तेजो र्ातूनाम् र्ुक्रान्तानाम् परं स्म्र्तं ह्र्ियस्म्थमदप व्यादप िेहष्मस्म्थदत दनिन्धनं ॥ दिग्धं सोमात्मक ं र्ुद्धमीषल्लोदहतपीतक ं । यन्नार्ो दनयतं नार्ो यष्ममंष्मस्तष्ठदत दतष्ठदत ॥ दनष्पद्यन्ते यतो भावात् दवदवर्ा िेहसंस्रया:॥(A.hr.11/36) The prime and most important function of the ojas is to maintain vitality and sustaining the integrity of life. Any deviation or depletion in the normal quantity and quality of ojas leads to serious health complications and death. It is responsible for providing nutrition and increasing the immune strength of the body. Due to the presence of normal ojas , all the external and internal senses including the mind do their functions properly. Thus ojas is respionsible for sensory functions and perception of knowledge.
  • 16. ABNORMALITIES OF OJAS तस्य [१] मवस्रांसो व्यापत् क्षय इमत (त्रयो दोषाः;) मलङ्गामन [२] भवन्तन्त सन्तिमवश्लेषो गात्राणाां सदनां दोषच्यवनां मक्रयासमन्नरोधि मवस्रांसे, स्तब्धगुरुगात्रता वातशोफो वणथभेदो ग्लामनस्तन्द्रा मनद्रा च व्यापन्ने, िूच्छाथ िाांसक्षयो िोहः प्रलापो िरणमिमत च क्षये ||२४||(SU.SU.15/24) मवस्रांसः स्थानाच्च्च्युमतरमभघातामदमभरेव| व्यापदन्यथापमत्तः, सा दुष्टदोषदूष्यसांसगाथत्| क्षयः स्वप्रिाणात् शोकध्यानक्षयामदमभः| ‘मलङ्गामन व्यापन्नस्य भवन्तन्त’ इमत क े मचत् पठन्तन्त; व्यापन्नस्य दोषदूमषतस्य| मवस्रांसादीनािोजःक्षयभेदानाां मक ां मलङ्गमित्याह- सन्तिमवश्लेष इत्यामद| सन्तिमवश्लेषः सिीनाां मवषटनि्| दोषच्यवनां स्वस्थानाद्वातादीनाां भ्रांशः, अन्ये “दोषैः क ृ त्वा च्यवनिोजसः” इमत वदन्तन्त, “दोषच्यवनां िलानाां च्यवनि्” इमत क े मचत्| मक्रयाणाां कायवाङ्मानसीनाां समन्नरोधः; “मक्रयाशब्दाग्रे नञ् लुप्तो द्रष्टव्यः; नञ् ईषदथे, तेन मक्रयाणािीषत्समन्नरोधः” इत्यन्ये व्याचक्षते| चकाराद्बलस्य प्राक ृ तकिथहामनः| एवां व्यापत्तौ क्षये च चकारप्रयोजनि्| एतामन मवस्रांसे मलङ्गामन भवन्तीमत योज्यि्| स्तब्धगुरुगात्रतेमत स्तब्धगुरुभ्याां गात्रतेमत सम्बध्यते; स्तब्धगात्रता जान्वादेरनिनसािर्थ्थि्| वणथभेदो गौरामदवणाथन्यत्वि्| ग्लामनः अप्रहषथः| तन्द्रा इन्तन्द्रयाथेऽकिथण्यता| व्यापन्ने ‘मलङ्गामन भवन्तन्त’ इत्यनुवतथते| िूच्छे त्यामद िूच्छाथ मवज्ञानेन्तन्द्रयमनरोधः| िोहः वैमचत्त्यि्| प्रलापः असम्बधानभाषणि्| क्षये ‘मलङ्गामन भवन्तन्त’ इत्यनुवतथते||२४||
  • 17. OJO VISRAMSA • मवश्लेषसादौ गात्राणाां दोषमवस्रांसनां श्रिः ||२५|| अप्राचुयं मक्रयाणाां च बलमवस्रांसलक्षणि् [१] | (Su.su.15/28) भवन्तन्त सन्तिमवश्लेषो गात्राणाां सदनां दोषच्यवनां मक्रयासमन्नरोधि मवस्रांसे, मवस्रांसः स्थानाच्च्च्युमतरमभघातामदमभरेव ||(su.su15/24)
  • 18. OJO VYAPAT • स्तब्धगुरुगात्रता वातशोफो वणथभेदो ग्लामनस्तन्द्रा मनद्रा च व्यापन्ने,(su.su.15/24) • व्यापदन्यथापमत्तः, सा दुष्टदोषदू ष्यसांसगाथत् | • गुरुत्वां स्तब्धताऽङ्ग े षु ग्लामनवथणथस्य भेदनि् ||२६|| • तन्द्रा मनद्रा वातशोफो बलव्यापमद लक्षणि् |(Su.su.15/26)
  • 19. OJO KSHAYA 1.OJO KSHAYA अदभघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ र मात्क्षुर्ाः [१] | ओजाः सङ्क्षीयते ह्येभ्यो र्ातुग्रहणदनाःसृतम् | तेजाः समीररतं तमादिस्रंसयदत िेदहनाः ||२३|| (Su.su.15/28) मनबिसङ्ख् ग्रह व्याख्या (डल्हण क ृ त) इदानीिमभघातामदमभहेतुमभरोजसः क्षयां मनमदथशन्नाह- अमभघातामदत्यामद| एभ्योऽमभघातामदहेतुभ्यः| धातुग्रहणमिमत धातवो गृह्यन्ते यैस्तामन धातुग्रहणामन धातुवाहीमन स्रोताांमस, तेभ्यो मनःसृतां मनगथतां सवथधातुस्नेहपरम्परारूपेण; अथवा धातुग्रहणां हृदयां धातुवहस्रोतसाां स्थानत्वात्, तस्माद् धृदयामन्नःसृतां, स्रोतसो िुखैरेव| अन्यैस्तु हृदयिेव धातून् गृह्णातीमत धातुग्रहणशब्देनैव हृदयिुच्यते| तेजः मपत्तां, सिीररतां सम्यक्प्रेररतां ‘वातेन’ इमत शेषः| तस्मात् हृदयात्; मवस्रांसयमत च्यावयमत||२३|| मूच्छाश मांसक्षयो मोहाः प्रिापोऽज्ञानमेव च ||२७|| पूवोक्तादन च दिङ्गादन मरणं च ििक्षये |२८| (Su.su.15) मूच्छाश मांसक्षयो मोहाः प्रिापो मरणदमदत च क्षये ||२४|| क्षयाः स्वप्रमाणात् र्ोकध्यानक्षयादिदभाः|
  • 20. • ओज: क्षीयते कोपक्षुद्ध्यन र्ोकस्रमादिदभ:॥ दिभेदत िुिशिोऽभीक्षणम् ध्यायदत व्यदथतेष्मिय:। िु:छायो िुमशनो रूक्षो भवेत् क्षामश्च तत्क्षये॥ (Ash.hr.11/39) • मबभेमत दुबथलोऽभीक्ष्णां ध्यायमत व्यमथतेन्तन्द्रयः| दुश्छायो दुिथना रूक्षः क्षाििैवौजसः क्षये||७३|| (Cha.su.17/73)
  • 21. S.NO; OJO VISRAMSA OJO VYAPAT OJO KSHAYA 1. Feeling of looseness and displacement in joints or synapses (sandhi vishlesha) Feeling of stiffness and rigidity in body (stabdha guru gatrata) Fainting or unconsciousness (murccha) 2. Fatigue (gatra sadanam) Unstable swelling due to vitiation of vata dosha (vata sopha) Emaciation and muscle wasting (mamsa kshaya) 3. Migration of vitiated dosha to other sites (dosha chyavanam) Abnormal change in normal complexion (varna bheda) Confusion (moha) 4. Impairment and blockage of all functions in body and mind (kriya sannirodha) Lassitude (glani) Delirium (pralapa) 5. ------------ Drowsiness (tandra) Death (marana) 6. -------------- Excess sleepiness (nidra) --------------
  • 22. BALA-OJAS-KAPHA • प्राक ृ तस्तु बलां श्लेष्मा मवक ृ तो िल उच्यते| स चैवौजः स्मृतः काये स च पाप्मोपमदश्यते||११७||(Cha.su.17/117) • सवथधातूनाां स्नेहिोज: क्षीरे घ्रुतमिव तदैव बलमिमत। (भ.प्र) • शुक्रस्य सारिोज:। अत्यन्त मशधानतया चान्तस्मन्मलाभव:॥(अ.सं.र्ा.६।७३) • न च सवाथमण शरीरामण व्यामधक्षित्वे सिथाथमन भवन्तन्त| व्यामधसहानीमत व्याध्युत्पादकप्रमतबिकामन| (Cha.su 28.chakr)
  • 23. BALA • मत्रमवधां बलमिमत- सहजां, कालजां, युन्तिक ृ तां च| सहजां यच्छरीरसत्त्वयोः प्राक ृ तां, • कालक ृ तिृतुमवभागजां वयःक ृ तां च, • युन्तिक ृ तां पुनस्तद्यदाहारचेष्टायोगजि्||३६|| (Cha.su.11/36) (युन्तिः आहारचेष्टयोः सम्यक ् शरीरेण योजना| सत्त्वां िनः, िनसो बलां वा यत् ‘उत्साह [१] ’ उच्यते| प्राक ृ तमिमत जन्मामदप्रवृत्तां प्राक ृ तधातुवृद्ध्या हेत्वन्तरमनरपेक्षां वृधानां, दृश्यन्ते मह क े मचत् स्वभावादेव बमलनो दुबथलाि क े मचत्| ऋतुमवभागजि् “आदावन्ते च दौबथल्यां” ( सू.अ.६) इत्याद् युिि्| आहारस्य िाांससमपथरादेः, चेष्टाया उमचतमवश्रािव्यायािादेयोग आहारचेष्टायोगः; अन्ये तु योगशब्देन रसायन प्रयोगां ग्राहयन्तन्त||३६||)
  • 24. IMPORTANCE OF OJAS • Ojas is responsible for the vitality of the body throughout life.(Su.Su 15/21). • It is superior among all sites of vitality.(Cha.Su.28),(Cha.Sa.7/9). • In gestational life, it is responsible for the vitality of the foetus. It becomes unstable in the 8th month of gestation leading to uncertainity of labour. Therefore , its stability is of utmost importance for full-term birth. • Ojas is important for maintaining the superior quality of dhatu sara. Hence it is directly related to superior functions of all tissues in the body. • Ojas is responsible to maintain immunity (vyadhikshamatva). It is responsible for the preservation of health and prevention of diseases. It also plays a vital role in combating disease pathogens if the disease occurs. • Dosha is unable to carry functions without the presence of ojas.(Ash.sa.su.19/36). • Quantitative and qualitative depletion of ojas can cause death.(Ash.hrd.su.11/38).
  • 25. ROLE OF OJAS AS VITIATED FACTOR IN DISEASES The three stages: 1.Displacement of ojas from its own site(ojo visramsa) 2. Qualitative deterioration(ojo vyapat) 3. Depletion of quality and quantity (Ojo kshaya) Are increasingly severe and harmful leading to death. These three stages are considered as three categories of immune disorders viz.,Ojo vyapat as immune aberrations and allergies, ojo visramsa as a state of dislodged immunity and auto- immune disorders.,ojo kshaya as a state of immune deficiency. In obstinate urinary diseases (prameha vyadhi), ojas is one among the ten vitiated factors (dushya).(Cha.chi.6/8) Madhumeha is caused when the ojas is taken to urinary bladder from its own site by the vitiated vata dosha.(cha.sa.ni.4/37). This condition is incurable due to its severity,susceptibility to complications and contradictory treatment .(Cha.ni.6/38). Depletion of ojas (kshaya) is observed due to the obstruction of samana vata by vitiated vyana vata. The other features observed are muurcha, tandra, pralapa, angasaada, agni and ojo kshaya,.
  • 26. PRSERVATION OF OJA & TREATMENT OF ITS DISORDERS • The treatment measures of pacification of vata and pitta dosha and enhancement of kapha dosha are applied to preserve the quality of oja and treatment of its disorders. • Dietary regimens like ghee, cow milk, meat soup processed with jeevaniya gana dravyas are beneficial in enhancing the ojas. • जीवनीयौषधक्षीररसाद्यास्तत्र भेषजि्। ओजोमवव्र्द्धानौ देहस्य तुमष्ट पुमष्टबलोदय:॥(A.hr.11/41) The disorders of ojas are treated with herbs with immunomodulatory activities likeAswagandha, Shilajatu, Amalaki, Tulsi, Guduchi etc.,. Good conduct with rejuvenating effect (achara rasayanam) or ideal behaviour therapy also possesses an effect on the preservation and enhancement of ojas.
  • 27. APPLIED ASPECTS • Resistance to decay and degeneration of the body is known as immunity. • Immunity opposes the strength of diseases and denotes the resistance which an organism offer against attack by an invader. • Development of immunity is a process by which the body learns from experience of past infection how to deal • efficiently with the subsequent one? • Vyadhi-kshamatava is the resistance of the body to arrest the progress, occurrence or reoccurrence of the disease. • Stressing on the importance of Ojas, Indu has • commented that doshas even being in equilibrium are incapable to maintain the defense of the body which • is lacking of Ojas. (Indu on As. Su.19)