SlideShare a Scribd company logo
क
े वलं येशुमसीहः एव उद्धारयति
सा पुत्रं जनतयष्यति, त्वं िस्य नाम येशुः इति वतिष्यतस, यिः सः स्वजनं
िेषां पापाि् उद्धारतयष्यति। मत्ती १:२१
यिः परमेश्‍
वरः संसारं प्रति एिावि् प्रेम्णा स् व एकपुत्रं ित्तवान्, येन यः
कतिि् िस्मिन् तवश् वासं करोति, सः न नश्यति, तकन्तु अनन् िजीवनं
प्राप्नुयाि्। योहनः ३:१६
येशुः िम् अविि् , “अहम् मार्गः, सत्यं, जीवनं च अस् तम, माया तवना
कोऽतप तपिुः समीपं न आर्च्छति। योहनः १४:६
न च कस्मिंतिि् मोक्षः अस्मि, यिः स्वर्ागधः अन्यि् नाम मनुष्याणां मध्ये
ित्तं नास्मि, येन अिात ः उद्धारः करणीयः। प्रेररियोः क
ृ त्यम् ४:१२.
यिः मया अतप यि् प्राप्तं िि् प्रथमं युष्मान् समतपगिम् यि् ख्रीष्टः
शास्त्रानुसारं अिाक
ं पापानाम् कारणाि् मृिः। सः िफनः अ वि्,
िृिीयतिने च पुनरुत्थानम् अ वि् इति शास्त्रानुसारम् १ कोररन्थी
१५:३-४।
िस्य रक्तेन वयं मोक्षं प्राप्नुमः, िस्य अनुग्रहस्य धनेन पापक्षमा।
इतफतसयों १:७
चत्वारर सत्यातन सस्मन्त येषां पूणगिया अवर्न्तव्यम् - १.
1. ईश्वरः भवन्तं बहु प्रेम करोति।
सः इच्छति यि् विः स्वेन सह स्वर्े अनन्तजीवनं विु।
यिः परमेश्‍
वरः संसारं प्रति एिावि् प्रेम्णा स् व एकपुत्रं ित्तवान्, येन यः कतिि्
िस्मिन् तवश् वासं करोति, सः न नश्यति, तकन्तु अनन् िजीवनं प्राप्नुयाि्। योहनः
३:१६ ।
सः इच्छति यि् विः िस्य सह प्रचुरं साथगक
ं च जीवनं विु।
चोरः न आर्च्छति, तकन्तु चोरीं किुुं, वधं किुुं, नाशं किुुं च आर्च्छति, अहं िेषां
जीवनं प्राप्तुं, िेषां जीवनं अतधकिया प्राप्तुं च आर्िः। योहनः १०:१०
एिितप बहवः जनाः साथगक
ं जीवनं न अनु वस्मन्त िथा च िेषां अनन्तजीवनं
अस्मि वा इति तनतििं न वति यिोतह...
2. मनुष्यः स्वभाविः पापः अस्ति। अि एव सः ईश्वरिः तवर्ः अस्ति।
सवे पापं क
ृ िवन्तः।
यिः सवे पापं क
ृ त्वा परमेश् वरस् य मतहमाम् अवाप्तवन्तः। रोतमयो ३:२३.
धनप्रेम तह सवेषां िुष्टानां मूलं... १ िीमुतथयुस ६:१०.
पापस्य वेिनं मृत्युः एव।
पापस्य वेिनं तह मृत्युः... रोतमयो ६:२३
बाइतबले मृत्योः द्वौ प्रकारौ तनतिगष्टौ िः।
• शारीररक मृत्यु।
यथा च मनुष्याणां क
ृ िे एकवारं मृत्यवे तनयुक्तं, ििनन्तरं िु न्यायः:
इब्रानी ९:२७।
• आध्यास्मिकमृत्युः अथवा नरक
े ईश्वरिः अनन्ततवरहः।
तकन्तु य ीिाः अतवश्वातसनः, घृतणिाः, हिकिागरः, वेश्या, जािू र्राः,
मूतिगपूजकाः, सवे मृषावातिनः च अतिना र्न्धक
े न च िह्यमानस्य
सरोवरे ार्ं प्राप्नुयुः, यि् तद्विीयं मृत्युः अस्मि। प्रकातशिवाक्यम् २१:८
यति मनुष्यः पापकारणाि् ईश्वरिः तवरक्तः वति ितहग अस्याः
समस्यायाः समाधानं कः ? वयं प्रायः तचन्तयामः यि् समाधानं वति :
धमगः, सि् कायुं, सि् वृतत्तः च।
परन्तु ईश्वरिः एकः एव समाधानः अस्मि।
3. येशुमसीहः स्वर्गस्य एकमात्रः मार्गः अस्ति।
एषा ईश्वरस्य घोषणा अस्मि।
येशुः िम् अविि् , “अहम् मार्गः, सत्यं, जीवनं च अस् तम, माया तवना
कोऽतप तपिुः समीपं न आर्च्छति। योहनः १४:६
सः अिाक
ं पापानाम् पूणगिण्डं ित्तवान्।
यिः ख्रीष्टः अतप एकवारं पापानाम् क
ृ िे िुःखं प्राप्नोि्, धमी अधमीणां क
ृ िे,
येन सः अिान् परमेश् वरस् य समीपं नेिुम्, शरीरे मृिः सन्, तकन्तु
आिनः सजीवः अ वि्।
िस्य रक्तेन वयं मोक्षं प्राप्नुमः, िस्य अनुग्रहस्य धनेन पापक्षमा। इतफतसयों
१:७
िस्य अनन्तजीवनस्य प्रतिज्ञा अस्मि।
यः पुत्रे तवश्वासं करोति िस्य अनन्तजीवनं वति, यः पुत्रे न तवश्वतसति सः
जीवनं न पश्यति। तकन्तु परमेश्वरस्य क्रोधः िस्य उपरर तिष्ठति। योहनः
३:३६
पापस्य वेिनं तह मृत्युः; तकन्तु परमेश् वरस् य वरिानम् अस् माक
ं प्र ुना
येशुमसीहेन अनन् िजीवनम् अस्मि। रोतमयो ६:२३
4. अस्माक
ं उद्धाराय येशुमसीहे तवश्वासः करणीयः।
अिाक
ं मोक्षः येशुमसीहे तवश्वासेन परमेश्वरस्य अनुग्रहस्य कारणेन
अस्मि।
यिः अनुग्रहेण यूयं तवश्वासेन उद्धारं प्राप्नुथ; िच्च न युष्मान्, परमेश्
वरस् य िानम्, न िु कमगणा, मा ूि् कश् तचि् र्वगम् करोति।
इतफतसयों २:८-९।
यः कतिि् र्विः नाम आह्वयेि्, सः उद्धारं प्राप्स्स्यति। रोमन १०:१३
पापीप्रार्गना
श्रद्धया एिि् प्राथगयन्तु : १.
प्र ुः येशुः, मतय प्रेम्णः क
ृ िे विः बहु धन्यवािः। अहं पापी इति
स्वीक
ु वगन् विः क्षमायाचनां करोतम। मम सवेषां पापानाम् मूल्यं िािुं
क्र
ू से, अन्त्येष्टौ, पुनरुत्थानस्य च क
ृ िे विः धन्यवािः। अहं वन्तं मम
प्र ुं त्रािा च इति तवश्वसातम। अहं विः अनन्तजीवनस्य िानं
स्वीक
ु वगन् विः क
ृ िे मम जीवनं समपगयातम। विः सवेषां आज्ञानां
पालनाय विः दृष्टौ प्रसन्नः तविुम् मम साहाय्यं क
ु रुि। अमेन् ।
यति वान् येशुमसीहे तवश्वासं क
ृ िवान् ितहग विां क
ृ िे तनम्नतलस्मखिम्
अ वि्:
• अधुना, विः ईश्वरेण सह अनन्तजीवनं विगिे।
यः मां प्रेतषिवान् िस्य इयं इच्छा अस्मि यि् यः कतिि् पुत्रं दृष्ट्वा िस्मिन्
तवश्वासं करोति, िस्य अनन्तजीवनं प्राप्नुयाि्, अहं च िं अस्मन्तमे तिने
पुनरुत्थापतयष्यातम। योहनः ६:४०
• विः सवागतण पापातन ुक्तं क्षतमिातन च।
( ूि, विगमान, तवष्य)
तकन्तु अयं मनुष्यः सिा पापानाम् एक
ं बतलिानं क
ृ त्वा परमेश्वरस्य
ितक्षण ार्े उपतवष्टवान्; इब्रातनयों १०:१२
• त्वं ईश्वरस्य दृष्टौ नूिनः सृतष्टः अतस। IT’S THE START OF YOUR NEW LIFE इति
विः नूिनजीवनस्य आरम्भः एव।
अिः यति कतिि् ख्रीष्टे अस्मि ितहग सः नूिनः सृतष्टः अस्मि। पश्यन्तु, सवागतण विूतन नवीनाः
अ वन्। २ कोररस्मन्थयों ५:१७
• त्वं ईश्वरस्य बालकः अ वः।
तकन्तु ये जनाः िं स्वीक
ृ िवन्तः, िेभ्यः सः परमेश्वरस्य पुत्राः तविुम् अतधकारं ित्तवान्, ये
िस्य नामतवश्वासं क
ु वगस्मन्त: योहनः १:१२
सत्कायुं अिाक
ं मोक्षस्य मार्गः न वति, अतपिु अिाक
ं मोक्षस्य प्रमाणं वा फलं वा
वति।
यिः वयं ख्रीष्टे येशुना सत्कायुं किुुं सृष्टाः अिः, येषु परमेश् वरः पूवुं तनरूतपिवान् यि् वयं
िेषु चरामः। इतफतसयों २:१०
श्वस्मि!

More Related Content

Similar to Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx

Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
KVS
 
Sanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdfSanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
Filipino Tracts and Literature Society Inc.
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
Nanda Mohan Shenoy
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
Sadanand Patwardhan
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
Nanda Mohan Shenoy
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Sanskrit - Tobit.pdf
Sanskrit - Tobit.pdfSanskrit - Tobit.pdf
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Sanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdfSanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - Philemon.pdf
Sanskrit - Philemon.pdfSanskrit - Philemon.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
Filipino Tracts and Literature Society Inc.
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Filipino Tracts and Literature Society Inc.
 

Similar to Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx (19)

Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
Sanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdfSanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdf
 
Sanskrit - Poverty.pdf
Sanskrit - Poverty.pdfSanskrit - Poverty.pdf
Sanskrit - Poverty.pdf
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
Sanskrit - Tobit.pdf
Sanskrit - Tobit.pdfSanskrit - Tobit.pdf
Sanskrit - Tobit.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Sanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdfSanskrit - Testament of Benjamin.pdf
Sanskrit - Testament of Benjamin.pdf
 
Sanskrit - Philemon.pdf
Sanskrit - Philemon.pdfSanskrit - Philemon.pdf
Sanskrit - Philemon.pdf
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
 
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
 

More from Filipino Tracts and Literature Society Inc.

Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...
Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...
Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...
Filipino Tracts and Literature Society Inc.
 
Croatian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Croatian - The Story of Ahikar the Grand Vizier of Assyria.pdfCroatian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Croatian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Corsican - The Story of Ahikar the Grand Vizier of Assyria.pdf
Corsican - The Story of Ahikar the Grand Vizier of Assyria.pdfCorsican - The Story of Ahikar the Grand Vizier of Assyria.pdf
Corsican - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Tigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Chinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdfChinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Chinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdfChinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of 1st Chronicles.pdf
English - The Book of 1st Chronicles.pdfEnglish - The Book of 1st Chronicles.pdf
English - The Book of 1st Chronicles.pdf
Filipino Tracts and Literature Society Inc.
 
Tibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Thai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Thai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxThai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Thai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Chichewa - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chichewa - The Story of Ahikar the Grand Vizier of Assyria.pdfChichewa - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chichewa - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Cebuano - The Story of Ahikar the Grand Vizier of Assyria.pdf
Cebuano - The Story of Ahikar the Grand Vizier of Assyria.pdfCebuano - The Story of Ahikar the Grand Vizier of Assyria.pdf
Cebuano - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...
Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...
Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...
Filipino Tracts and Literature Society Inc.
 
Telugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Telugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTelugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Telugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Filipino Tracts and Literature Society Inc.
 
Catalan - The Story of Ahikar the Grand Vizier of Assyria.pdf
Catalan - The Story of Ahikar the Grand Vizier of Assyria.pdfCatalan - The Story of Ahikar the Grand Vizier of Assyria.pdf
Catalan - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Burmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdf
Burmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdfBurmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdf
Burmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...
Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...
Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...
Filipino Tracts and Literature Society Inc.
 
Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...
Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...
Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...
Filipino Tracts and Literature Society Inc.
 
Bulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdfBulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
Bosnian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bosnian - The Story of Ahikar the Grand Vizier of Assyria.pdfBosnian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bosnian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Filipino Tracts and Literature Society Inc.
 
English - The Book of 2nd Kings - King James Bible.pdf
English - The Book of 2nd Kings - King James Bible.pdfEnglish - The Book of 2nd Kings - King James Bible.pdf
English - The Book of 2nd Kings - King James Bible.pdf
Filipino Tracts and Literature Society Inc.
 

More from Filipino Tracts and Literature Society Inc. (20)

Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...
Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...
Bosnian (Bosanski) - Dragocjena Krv Isusa Krista - The Precious Blood of Jesu...
 
Croatian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Croatian - The Story of Ahikar the Grand Vizier of Assyria.pdfCroatian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Croatian - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Corsican - The Story of Ahikar the Grand Vizier of Assyria.pdf
Corsican - The Story of Ahikar the Grand Vizier of Assyria.pdfCorsican - The Story of Ahikar the Grand Vizier of Assyria.pdf
Corsican - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Tigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tigrinya Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Chinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdfChinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Traditional - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Chinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdfChinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chinese Simplified - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of 1st Chronicles.pdf
English - The Book of 1st Chronicles.pdfEnglish - The Book of 1st Chronicles.pdf
English - The Book of 1st Chronicles.pdf
 
Tibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Tibetan Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Thai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Thai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxThai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Thai Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Chichewa - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chichewa - The Story of Ahikar the Grand Vizier of Assyria.pdfChichewa - The Story of Ahikar the Grand Vizier of Assyria.pdf
Chichewa - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Cebuano - The Story of Ahikar the Grand Vizier of Assyria.pdf
Cebuano - The Story of Ahikar the Grand Vizier of Assyria.pdfCebuano - The Story of Ahikar the Grand Vizier of Assyria.pdf
Cebuano - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...
Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...
Bodo (बर') - जिसु ख्रीष्टनि बेसेनगोसा थै - The Precious Blood of Jesus Christ...
 
Telugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Telugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptxTelugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
Telugu Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx
 
Catalan - The Story of Ahikar the Grand Vizier of Assyria.pdf
Catalan - The Story of Ahikar the Grand Vizier of Assyria.pdfCatalan - The Story of Ahikar the Grand Vizier of Assyria.pdf
Catalan - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Burmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdf
Burmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdfBurmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdf
Burmese Myanmar - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...
Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...
Bhojpuri (भोजपुरी) - ईसा मसीह के अनमोल खून - The Precious Blood of Jesus Chri...
 
Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...
Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...
Bengali (বাংলা) - যীশু খ্রীষ্টের মূল্যবান রক্ত - The Precious Blood of Jesus ...
 
Bulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdfBulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bulgarian - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
Bosnian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bosnian - The Story of Ahikar the Grand Vizier of Assyria.pdfBosnian - The Story of Ahikar the Grand Vizier of Assyria.pdf
Bosnian - The Story of Ahikar the Grand Vizier of Assyria.pdf
 
English - The Book of 2nd Kings - King James Bible.pdf
English - The Book of 2nd Kings - King James Bible.pdfEnglish - The Book of 2nd Kings - King James Bible.pdf
English - The Book of 2nd Kings - King James Bible.pdf
 

Sanskrit Soul Winning Gospel Presentation - Only JESUS CHRIST Saves.pptx

  • 1. क े वलं येशुमसीहः एव उद्धारयति
  • 2. सा पुत्रं जनतयष्यति, त्वं िस्य नाम येशुः इति वतिष्यतस, यिः सः स्वजनं िेषां पापाि् उद्धारतयष्यति। मत्ती १:२१ यिः परमेश्‍ वरः संसारं प्रति एिावि् प्रेम्णा स् व एकपुत्रं ित्तवान्, येन यः कतिि् िस्मिन् तवश् वासं करोति, सः न नश्यति, तकन्तु अनन् िजीवनं प्राप्नुयाि्। योहनः ३:१६ येशुः िम् अविि् , “अहम् मार्गः, सत्यं, जीवनं च अस् तम, माया तवना कोऽतप तपिुः समीपं न आर्च्छति। योहनः १४:६
  • 3. न च कस्मिंतिि् मोक्षः अस्मि, यिः स्वर्ागधः अन्यि् नाम मनुष्याणां मध्ये ित्तं नास्मि, येन अिात ः उद्धारः करणीयः। प्रेररियोः क ृ त्यम् ४:१२. यिः मया अतप यि् प्राप्तं िि् प्रथमं युष्मान् समतपगिम् यि् ख्रीष्टः शास्त्रानुसारं अिाक ं पापानाम् कारणाि् मृिः। सः िफनः अ वि्, िृिीयतिने च पुनरुत्थानम् अ वि् इति शास्त्रानुसारम् १ कोररन्थी १५:३-४। िस्य रक्तेन वयं मोक्षं प्राप्नुमः, िस्य अनुग्रहस्य धनेन पापक्षमा। इतफतसयों १:७
  • 4. चत्वारर सत्यातन सस्मन्त येषां पूणगिया अवर्न्तव्यम् - १. 1. ईश्वरः भवन्तं बहु प्रेम करोति। सः इच्छति यि् विः स्वेन सह स्वर्े अनन्तजीवनं विु। यिः परमेश्‍ वरः संसारं प्रति एिावि् प्रेम्णा स् व एकपुत्रं ित्तवान्, येन यः कतिि् िस्मिन् तवश् वासं करोति, सः न नश्यति, तकन्तु अनन् िजीवनं प्राप्नुयाि्। योहनः ३:१६ । सः इच्छति यि् विः िस्य सह प्रचुरं साथगक ं च जीवनं विु। चोरः न आर्च्छति, तकन्तु चोरीं किुुं, वधं किुुं, नाशं किुुं च आर्च्छति, अहं िेषां जीवनं प्राप्तुं, िेषां जीवनं अतधकिया प्राप्तुं च आर्िः। योहनः १०:१०
  • 5. एिितप बहवः जनाः साथगक ं जीवनं न अनु वस्मन्त िथा च िेषां अनन्तजीवनं अस्मि वा इति तनतििं न वति यिोतह... 2. मनुष्यः स्वभाविः पापः अस्ति। अि एव सः ईश्वरिः तवर्ः अस्ति। सवे पापं क ृ िवन्तः। यिः सवे पापं क ृ त्वा परमेश् वरस् य मतहमाम् अवाप्तवन्तः। रोतमयो ३:२३. धनप्रेम तह सवेषां िुष्टानां मूलं... १ िीमुतथयुस ६:१०. पापस्य वेिनं मृत्युः एव। पापस्य वेिनं तह मृत्युः... रोतमयो ६:२३
  • 6. बाइतबले मृत्योः द्वौ प्रकारौ तनतिगष्टौ िः। • शारीररक मृत्यु। यथा च मनुष्याणां क ृ िे एकवारं मृत्यवे तनयुक्तं, ििनन्तरं िु न्यायः: इब्रानी ९:२७। • आध्यास्मिकमृत्युः अथवा नरक े ईश्वरिः अनन्ततवरहः। तकन्तु य ीिाः अतवश्वातसनः, घृतणिाः, हिकिागरः, वेश्या, जािू र्राः, मूतिगपूजकाः, सवे मृषावातिनः च अतिना र्न्धक े न च िह्यमानस्य सरोवरे ार्ं प्राप्नुयुः, यि् तद्विीयं मृत्युः अस्मि। प्रकातशिवाक्यम् २१:८
  • 7. यति मनुष्यः पापकारणाि् ईश्वरिः तवरक्तः वति ितहग अस्याः समस्यायाः समाधानं कः ? वयं प्रायः तचन्तयामः यि् समाधानं वति : धमगः, सि् कायुं, सि् वृतत्तः च। परन्तु ईश्वरिः एकः एव समाधानः अस्मि। 3. येशुमसीहः स्वर्गस्य एकमात्रः मार्गः अस्ति। एषा ईश्वरस्य घोषणा अस्मि। येशुः िम् अविि् , “अहम् मार्गः, सत्यं, जीवनं च अस् तम, माया तवना कोऽतप तपिुः समीपं न आर्च्छति। योहनः १४:६
  • 8. सः अिाक ं पापानाम् पूणगिण्डं ित्तवान्। यिः ख्रीष्टः अतप एकवारं पापानाम् क ृ िे िुःखं प्राप्नोि्, धमी अधमीणां क ृ िे, येन सः अिान् परमेश् वरस् य समीपं नेिुम्, शरीरे मृिः सन्, तकन्तु आिनः सजीवः अ वि्। िस्य रक्तेन वयं मोक्षं प्राप्नुमः, िस्य अनुग्रहस्य धनेन पापक्षमा। इतफतसयों १:७ िस्य अनन्तजीवनस्य प्रतिज्ञा अस्मि। यः पुत्रे तवश्वासं करोति िस्य अनन्तजीवनं वति, यः पुत्रे न तवश्वतसति सः जीवनं न पश्यति। तकन्तु परमेश्वरस्य क्रोधः िस्य उपरर तिष्ठति। योहनः ३:३६ पापस्य वेिनं तह मृत्युः; तकन्तु परमेश् वरस् य वरिानम् अस् माक ं प्र ुना येशुमसीहेन अनन् िजीवनम् अस्मि। रोतमयो ६:२३
  • 9. 4. अस्माक ं उद्धाराय येशुमसीहे तवश्वासः करणीयः। अिाक ं मोक्षः येशुमसीहे तवश्वासेन परमेश्वरस्य अनुग्रहस्य कारणेन अस्मि। यिः अनुग्रहेण यूयं तवश्वासेन उद्धारं प्राप्नुथ; िच्च न युष्मान्, परमेश् वरस् य िानम्, न िु कमगणा, मा ूि् कश् तचि् र्वगम् करोति। इतफतसयों २:८-९। यः कतिि् र्विः नाम आह्वयेि्, सः उद्धारं प्राप्स्स्यति। रोमन १०:१३
  • 10. पापीप्रार्गना श्रद्धया एिि् प्राथगयन्तु : १. प्र ुः येशुः, मतय प्रेम्णः क ृ िे विः बहु धन्यवािः। अहं पापी इति स्वीक ु वगन् विः क्षमायाचनां करोतम। मम सवेषां पापानाम् मूल्यं िािुं क्र ू से, अन्त्येष्टौ, पुनरुत्थानस्य च क ृ िे विः धन्यवािः। अहं वन्तं मम प्र ुं त्रािा च इति तवश्वसातम। अहं विः अनन्तजीवनस्य िानं स्वीक ु वगन् विः क ृ िे मम जीवनं समपगयातम। विः सवेषां आज्ञानां पालनाय विः दृष्टौ प्रसन्नः तविुम् मम साहाय्यं क ु रुि। अमेन् ।
  • 11. यति वान् येशुमसीहे तवश्वासं क ृ िवान् ितहग विां क ृ िे तनम्नतलस्मखिम् अ वि्: • अधुना, विः ईश्वरेण सह अनन्तजीवनं विगिे। यः मां प्रेतषिवान् िस्य इयं इच्छा अस्मि यि् यः कतिि् पुत्रं दृष्ट्वा िस्मिन् तवश्वासं करोति, िस्य अनन्तजीवनं प्राप्नुयाि्, अहं च िं अस्मन्तमे तिने पुनरुत्थापतयष्यातम। योहनः ६:४० • विः सवागतण पापातन ुक्तं क्षतमिातन च। ( ूि, विगमान, तवष्य) तकन्तु अयं मनुष्यः सिा पापानाम् एक ं बतलिानं क ृ त्वा परमेश्वरस्य ितक्षण ार्े उपतवष्टवान्; इब्रातनयों १०:१२
  • 12. • त्वं ईश्वरस्य दृष्टौ नूिनः सृतष्टः अतस। IT’S THE START OF YOUR NEW LIFE इति विः नूिनजीवनस्य आरम्भः एव। अिः यति कतिि् ख्रीष्टे अस्मि ितहग सः नूिनः सृतष्टः अस्मि। पश्यन्तु, सवागतण विूतन नवीनाः अ वन्। २ कोररस्मन्थयों ५:१७ • त्वं ईश्वरस्य बालकः अ वः। तकन्तु ये जनाः िं स्वीक ृ िवन्तः, िेभ्यः सः परमेश्वरस्य पुत्राः तविुम् अतधकारं ित्तवान्, ये िस्य नामतवश्वासं क ु वगस्मन्त: योहनः १:१२ सत्कायुं अिाक ं मोक्षस्य मार्गः न वति, अतपिु अिाक ं मोक्षस्य प्रमाणं वा फलं वा वति। यिः वयं ख्रीष्टे येशुना सत्कायुं किुुं सृष्टाः अिः, येषु परमेश् वरः पूवुं तनरूतपिवान् यि् वयं िेषु चरामः। इतफतसयों २:१० श्वस्मि!