SlideShare a Scribd company logo
1
Valmiki
Ramayanam
Sundara Kanda
Parayanam
Day-5
(Ch-27 to Ch-34{228 Slokas})
2
सप्तव िंशस्सर्गः
Trijata narrates her dream
2
3
इत्युक्तास्सीतया घोरं, राक्षस्यः क्रोधमूर्छित ताः ।
कार्छिज्जग्मुस्तदाख्यातुं, रावणस्य तरस्विनः ।।5.27.1।।
ततः सीतामुपागम्य, राक्षस्यो घोरदर्तनाः ।
पुनः परुषमेकार्त-मनर्ातर्तमथाब्रु न्।।5.27.2।।
अद्येदानीं तवानाये, सीते पापर्छवर्छनिये।
राक्षस्यो भक्षविष्यन्ति, मांसमेतद्यर्ासुखमम।।5.27.3।।
सीतां तार्छिरनायातर्छि-र्दतष्टवा सन्तर्छजततां तदा।
राक्षसी र्छिजटा वृद्धा, र्याना वाक्यमब्र ीत्।।5.27.4।।
आत्मानं खमादतानायात, न सीतां भक्षविष्यथ।
जनकस्य सुतार्छमष्टां, स्नुषां दर्रर्स्य च।।5.27.5।।
4
िप्नो ह्यद्य मया र्दष्टो, दारुणो रोमहषतणः ।
राक्षसानामिावाय, ितुतरस्या िवाय च।।5.27.6।।
एवमुक्तास्विजटया, राक्षस्यः क्रोधमूर्छित ताः ।
सवात ए ाब्रु न्भीता-स्विजटां तार्छमदं वचः ।।5.27*.7।।
कर्यि त्वया र्दष्टः , िप्नोऽयं कीर्दर्ो र्छनर्छर्।
तासां श्रुत्वा तु वचनं, राक्षसीनां मुखमाच्युतम।।5.27.8।।
उ ाच* वचनं काले, र्छिजटा िप्नसंर्छश्रतम।
गजदन्तमयीं र्छदव्ां, र्छर्र्छिकामन्तररक्षगाम।।5.27.9।।
युक्तां हंससहस्रेण, ियमास्र्ाय राघवः ।
र्ुक्लमाल्याम्बरधरो, लक्ष्मणेन सहागतः ।।5.27.10।।
5
िप्ने चाद्य मया र्दष्टा, सीता र्ुक्लाम्बरावृता।
सागरेण पररर्छक्षप्तं, श्वेतं पवततमास्वस्र्ता।।5.27.11।।
रामेण सङ्गता सीता, िास्करेण प्रिा यर्ा।
राघवि मया र्दष्ट-ितुदतष्टरं महागजम।।5.27.12।।
आरूढ श्शैलसङ्कार्ं- चचार सहलक्ष्मणः ।
ततस्तौ नरर्ादूतलौ, दीप्यमानौ ितेजसा।।5.27.13।।
र्ुक्लमाल्याम्बरधरौ, जानकीं पयुतपस्वस्र्तौ।
ततस्तस्य नगस्याग्रे, ह्याकार्स्र्स्य दस्वन्तनः ।।5.27.14।।
ििात पररगृहीतस्य, जानकी स्कन्धमार्छश्रता।
ितुतरङ्कात्समुत्पत्य, ततः कमललोचना।।5.27.15।।
6
चन्द्रसूयौ मया र्दष्टा, पार्छणना पररमाजतती।
ततस्ताभ्ां क
ु माराभ्ा-मास्वस्र्त: स गजोत्तमः ।।5.27.16।
सीतया च र्छवर्ालाक्ष्या, लङ्काया उपररस्वस्र्तः ।
पाण्डुरषतियुक्तेन, रर्ेनाष्टयुजा ियम।।5.27.17।।
इहोपयातः काक
ु त्स्र्-स्सीतया* सह िायतया।
लक्ष्मणेन सह भ्रािा, सीतया सह वीयतवान।।5.27.18।।
आरुह्य पुष्पक
ं र्छदव्ं, र्छवमानं सूयतसर्छििम।
उत्तरां र्छदर्मालोक्य, जर्ाम पुरुषोत्तमः ।।5.27.19।।
एवं िप्ने मया र्दष्टो, रामो र्छवष्णुपराक्रमः ।
लक्ष्मणेन सह भ्रािा, सीतया सह राघवः ।।5.27.20।।
7
न र्छह रामो महातेजा-श्शक्यो जेतुं सुरासुरैः ।
राक्षसैवातर्छप चान्यैवात, िगतः पापजनैररव।।5.27.21।।
रावणि मया र्दष्टः , र्छक्षतौ तैलसमुर्छक्षतः ।
रक्तवासाः र्छपिन्मत्तः , करवीरक
ृ तस्रजः ।।5.27.22।।
र्छवमानात्पुष्पकादद्य, रावणः पर्छततो िुर्छव।
क
ृ ष्यमाणः स्विया र्दष्टो, मुण्डः क
ृ ष्णाम्बरः पुनः ।।5.23।।
रर्ेन खमरयुक्तेन, रक्तमाल्यानुलेपनः ।
र्छपपंस्तैलं हसिृत्यन, भ्रान्तर्छचत्ताक
ु लेस्वन्द्रयः ।।5.27.24।।
गदतिेन ययौ र्ीघ्रं, दर्छक्षणां र्छदर्मास्वस्र्तः ।
पुनरेव मया र्दष्टो, रावणो राक्षसेश्वरः ।।5.27.25।।
8
पर्छततोऽवास्विरा* िूमौ, गदतिाद्भयमोर्छहतः ।
सहसोत्थाय संभ्रान्तो, ियातो मदर्छवह्वलः ।।5.27.26।।
उन्मत्त इव र्छदग्वासा, दुवातक्यं प्रलपन्बहु।
दुगतन्धं दुस्सहं घोरं, र्छतर्छमरं नरकोपमम।।5.27.27।।
मलपङ्क
ं प्रर्छवश्यार्ु, मग्नस्ति स रावणः ।
कण्ठे िदवा दर्ग्रीवं, प्रमदा रक्तवार्छसनी।।5.27.28।।
काली कदतमर्छलप्ताङ्गी, र्छदर्ं याम्यां प्रकर्गवत।
एवं ति मया र्दष्टः , क
ु म्भकणो र्छनर्ाचरः ।।5.27.29।।
रावणस्य सुतास्सवे, र्दष्टास्तैलसमुर्छक्षताः ।
वराहेण दर्ग्रीव-स्वश्शंर्ुमारेण चेन्द्रर्छजत।।5.27.30।।
9
उष्टरेण क
ु म्भकणति, प्रयाता दर्छक्षणां र्छदर्म।
एकस्ति मया र्दष्टः , श्वेतच्छिो र्छविीषणः ।।5.27.31।।
र्ुक्लमाल्याम्बरधरः , र्ुक्लगन्धानुलेपनः ।
र्ङखमदुन्धुर्छिर्छनघोषै-नृतत्तगीतैरलङक
ृ तः ।।5.27.32।।
आरुह्य र्ैलसङ्कार्ं, मेघस्तर्छनतर्छनस्िनम।
चतुदतन्तं गजं र्छदव्-मास्ते ति र्छविीषणः ।।5.27.33।।
चतुर्छितस्सर्छचवैः सार्ं, वैहायसमुपस्वस्र्तः ।
समाजि मया र्दष्टो, गीतवार्छदिर्छनः िनः ।।5.27.34।।
र्छपितां रक्तमाल्यानां, रक्षसां रक्तवाससाम।
लङ्का चेयं पुरी रम्या, सवार्छजरर्क
ु ञ्जराः ।।5.27.35।।
10
सागरे पर्छतता र्दष्टा, िग्नगोपुरतोरणा।
लङ्का र्दष्टा मया िप्ने, रावणेनार्छिरर्छक्षता।।5.27.36।।
दग्धा रामस्य दू तेन, वानरेण तरस्विना।
पीत्वा तैलं प्रनृत्ताि, प्रहसन्त्यो महािनाः ।।5.27.37।।
लङ्कायां िस्मरूक्षायां, सवात राक्षसस्वियः ।
क
ु म्भकणातदयिेमे, सवे राक्षसपुङ्गवाः ।।5.27.38।।
रक्तं र्छनवसनं गृह्य, प्रर्छवष्टा गोमयह्रदे।
अपर्च्छत नश्यवं, सीतामाप्नोवत राघवः ।।5.27.39।।
घातिेत्परमामषी, युष्मान्सार्ं र्छह राक्षसैः ।
र्छप्रयां िहुमतां िायां, वनवासमनुव्रताम।।5.27.40।।
11
िस्वत्सततां तर्छजततां वार्छप, नानुमिंस्यवत राघवः ।
तदलं क्र
ू रवाक्यैि, सान्त्त्वमेवार्छिधीयताम।।5.27.41।।
अवभिाचाम वैदेही-मेतस्वद्ध मम रोचते।
यस्यामेवंर्छवधः िप्नो, दुः स्वखमतायां प्रदृश्यते।।5.27.42।।
सा दुः खमैर्छवतर्छवधैमुतक्ता, र्छप्रयं प्राप्नोत्यनुत्तमम।
िस्वत्सततामर्छप याचवं, राक्षस्यः र्छक
ं र्छववक्षया।।5.27.43।।
राघवास्वद्ध ियं घोरं, राक्षसानामुपस्वस्र्तम।
प्रर्छणपातप्रसिा र्छह, मैर्छर्ली जनकात्मजा।।5.27.44।।
अलमेषा पररिातुं, राक्षस्यो महतो ियात।
अर्छप चास्या र्छवर्ालाक्ष्या, न र्छक
ं र्छचदुपलक्षिे।।5.27.45।।
12
र्छवरूपमर्छप चाङ्ग
े षु, सुसूक्ष्ममर्छप लक्षणम।
िायावैगुण्यमािं तु, र्ङ्क
े दुः खममुपस्वस्र्तम।।5.27.46।।
अदुः खमाहातर्छममां देवीं, वैहायसमुपस्वस्र्ताम।
अर्तर्छसस्वद्धं तु वैदेह्याः , पश्याम्यहमुपस्वस्र्ताम।।5.27.47।
राक्षसेन्द्रर्छवनार्ं च, र्छवजयं राघवस्य च।
र्छनर्छमत्तिूतमेतत्तु, श्रोतुमस्या महस्वियम।।5.27.48।।
दृश्यते च स्फ
ु रच्चक्षुः , पद्मपिर्छमवायतम।
ईषच्छ हृर्छषतो वास्या, दर्छक्षणाया ह्यदर्छक्षणः ।।5.27.49।।
अकस्मादेव वैदेह्या, िाहुरेकः प्रकम्पते।
करेणुहस्तप्रर्छतम-स्सव्िोरुरनुत्तमः *।।5.27.50।।
13
वेपमानः सूचिवत, राघवं पुरतः स्वस्र्तम।
पक्षी च र्ाखमार्छनलयं प्रर्छवष्टः ,
पुनः पुनिोत्तमसान्त्त्ववादी।
सुिागतां वाचमुदीरयानः ,
पुनः पुनिोदयतीव हृष्टः ।।5.27.51।।
इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे
सप्तर्छवंर्स्सगतः ।
14
अष्टाव िंशस्सर्गः
Sita's wailings -- finally finds some auspicious
signs.
14
15
सा राक्षसेन्द्रस्य वचो र्छनर्म्य,
तद्रावणस्यार्छप्रयमर्छप्रयातात।
सीता व तत्रास यर्ा वनान्ते,
र्छसंहार्छिपिा गजराजकन्या।।5.28.1।।
सा राक्षसीमध्यगता च िीरु,
वातस्वििृतर्ं रावणतर्छजतता च।
कान्तारमध्ये र्छवजने र्छवसृष्टा,
िालेव कन्या व ललाप सीता।।5.28.2।।
सत्यं ितेदं प्र दन्ति लोक
े ,
नाकालमृत्युभग तीवत सन्तः ।
यिाहमेवं पररिर्त्स्तमाना,
जी ावम दीना क्षणमप्यपुण्या।।5.28.3।।
16
सुखमार्छिहीनं िहुदुः खमपूणत,
र्छमदं तु नूनं हृदयं स्वस्र्रं मे।
व शीिगते यि सहस्रधाऽद्य,
वज्राहतं शृङ्गर्छमवाचलस्य।।5.28.4।।
नै ान्ति दोषो मम नूनमि ,
वध्याहमस्यार्छप्रयदर्तनस्य।
िावं न चास्याहमनुप्रदातु,
मलं र्छिजो मन्त्रर्छमवार्छिजाय।।5.28.5।।
नूनं ममाङ्गान्यर्छचरादनायतः ,
र्िैस्वश्शतैश्छे र्त्स्र्छत राक्षसेन्द्रः ।
तस्वस्मननार्च्छवत लोकनार्े,
गितस्र्जन्तोररव र्ल्यक
ृ न्तः ।।5.28.6।।
17
दुः खमं ितेदं मम दुः स्वखमताया,
मासौ र्छचरायार्छधगर्छमष्यतो िौ।
िद्धस्य वध्यस्य तर्ा र्छनर्ान्ते,
राजापराधार्छदव तस्करस्य।।5.28.7।।
हा राम हा लक्ष्मण हा सुर्छमिे,
हा राममातः सह मे जनन्या।
एषा व पद्याम्यहमल्पिाग्या,
महाणतवे नौररव मूढवाता।।5.28.8।।
तरस्विनौ धारयता मृगस्य,
सत्त्वेन रूपं मनुजेन्द्रपुिौ।
नूनं र्छवर्स्तौ मम कारणात्तौ,
र्छसंहषतिौ िार्छवव वैदयुतेन।।5.28.9।।
18
नूनं स कालो मृगरूपधारी,
मामल्पिाग्यां लुलुभे तदानीम।
यिायतपुिं व ससजग मूढा,
रामानुजं लक्ष्मणपूवतजं च।।5.28.10।।
हा राम सत्यव्रत दीघतिाहो,
हा पूणतचन्द्रप्रर्छतमानवक्त्र।
हा जीवलोकस्य र्छहतः र्छप्रयि,
वध्यां न मां वेस्वत्स र्छह राक्षसानाम।।5.28.11।।
अनन्य दैवत्वर्छमयं क्षमा च,
िूमौ च र्य्या र्छनयमि धमे।
पर्छतव्रतात्वं र्छवफलं ममेदं,
क
ृ तं क
ृ तघ्नेस्विव मानुषाणाम।।5.28.12।।
19
मोघो र्छह धमतिररतो मयायं,
तर्ैकपत्नीत्वार्छमदं र्छनरर्तम।
या त्वां न पश्यावम क
ृ र्ा र्छववणात
हीना त्वया सङ्गमने र्छनरार्ा।।5.28.13।।
र्छपतुर्छनतदेर्ं र्छनयमेन क
ृ त्वा,
वनार्छिवृत्तिररतव्रति।
िीर्छिस्तु मन्ये र्छवपुलेक्षणार्छिस्त्वं,
रिंस्यसे वीतियः क
ृ तार्तः ।।5.28.14।।
अहं तु राम त्वर्छय जातकामा,
र्छचरं र्छवनार्ाय र्छनिद्धिावा।
मोघं चररत्वार् तपो व्रतञ्च त्यक्ष्यावम,
र्छधग्जीर्छवतमल्पिाग्याम।।5.28.15।।
20
सा जीर्छवतं र्छक्षप्रमहं त्यजेयं,
र्छवषेण र्िेण र्छर्तेन वार्छप।
र्छवषस्य दाता न र्छह मेऽस्वस्त कर्छि,
च्छिस्य वा वेश्मर्छन राक्षसस्य।।5.28.16।।
इतीव देवी िहुधा र्छवलप्य,
सवातत्मना राममनुस्मरन्ती।
प्रवेपमाना पररर्ुष्कवक्त्रा,
नगोत्तमं पुस्वष्पतमाससाद।।5.28.17।।
सा र्ोकतप्ता िहुधा र्छवर्छचन्त्य,
सीताऽर् वेण्युद्ग्रर्नं गृहीत्वा।
उदिुध्य वेण्युद्ग्रर्नेन र्ीघ्रमहं,
र्वमष्यावम यमस्य मूलम।।5.28.18।।
21
उपस्वस्र्ता सा मृदुसवतगािी,
र्ाखमां गृहत्वाऽध नगस्य तस्य।
तस्यास्तु रामं प्रर्छवर्छचन्तयन्त्या,
रामानुजं िं च क
ु लं र्ुिाङग्या:।।5.28.19।।
र्ेकार्छनर्छमत्तार्छन तर्ा िहूर्छन,
धैयातर्छजततार्छन प्रवरार्छण लोक
े ।
प्रादुर्छनतर्छमत्तार्छन तदा बभू ुः ,
पुरार्छप र्छसद्धान्युपलर्छक्षतार्छन।।5.28.20।।
इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे
अष्टार्छवंर्स्सगतः ।।
22
एकोनवत्रिंशस्सर्गः
Sita feels happy seeing auspicious signs.
22
23
तर्ागतां तां व्र्छर्तामर्छनस्वन्दतां,
व्पेतहषां पररदीनमानसाम।
र्ुिां र्छनर्छमत्तार्छन र्ुिार्छन भेवजरे,
नरं र्छश्रया जुष्टर्छमवोपजीर्छवनः ।।5.29.1।।
तस्याः र्ुिं वाममरालपक्ष्म,
राजीवृतं क
ृ ष्णर्छवर्ालर्ुक्लम।
प्रास्पन्दतैक
ं नयनं सुक
े श्या,
मीनाहतं पद्मर्छमवार्छिताम्रम।।5.29.2।।
िुजि चावतर्छञ्चतपीनवृत्तः ,
परार्थ्तकालागरुचन्दनाहतः ।
अनुत्तमेनाध्युर्छषतः र्छप्रयेण,
र्छचरेण वामः समवेपताऽर्ु।।5.29.3।।
24
गजेन्द्रहस्तप्रर्छतमि पीन,
स्तयोितयोः सम्हतयोः सुजातः ।
प्रस्पन्दमानः पुनरूरुरस्या,
रामं पुरस्तात स्वस्र्तमाचचक्षे।।5.29.4।।
र्ुिं पुनहेमसमानवणत,
मीषद्रजोवस्तर्छमवामलाक्ष्याः ।
वास स्वस्स्र्ताया स्वश्शखमराग्रदन्त्याः ,
र्छकर्छञ्चत्पररस्रंसत चारुगात्य्ाः ।।5.29.5।।
एतैर्छनतर्छमत्तैरपरैि सुभ्रूः ,
सम्बोर्छधता प्रागर्छप साधु र्छसद्धैः ।
वातातपक्लान्तर्छमव प्रणष्टं,
वषेण िीजं प्रर्छतसंजहषत।।5.29.6।।
25
तस्याः पुनर्छितम्बफलाधरोष्ठं,
िर्छक्षभ्रुक
े र्ान्तमरालपक्ष्म।
वक्त्रं बभासे र्छसतर्ुक्लदंष्टरं,
राहोमुतखमाच्चन्द्र इव प्रमुक्तः ।।5.29.7।।
सा वीतर्ोका व्पनीततन्द्री,
र्ान्तज्वरा हषतर्छविुद्धसत्त्वा।
अर्ोितायात वदनेन र्ुक्ले,
र्ीतांर्ुना रार्छिररवोर्छदतेन।।5.29.8।।
इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे
एकोनर्छिंर्स्सगतः ।।
26
वत्रिंशस्सर्गः
Hanuman decides to praise Rama within Sita's
earshot
26
27
हनुमानर्छप र्छवक्रान्तः , सवं शुश्रा तत्त्वतः ।
सीतायास्विजटायाि, राक्षसीनां च तजतनम।।5.30.1।।
अवेक्षमाणस्तां देवीं, देवतार्छमव नन्दने।
ततो िहुर्छवधां र्छचन्तां, वचििामास वानरः ।।5.30.2।।
यां कपीनां सहस्रार्छण, सुिहून्ययुतार्छन च।
र्छदक्षु सवातसु मागतन्ते, सेयमासार्छदता मया।।5.30.3।।
चारेण तु सुयुक्तेन, र्िोश्शस्वक्तमवेक्षता।
गूढेन चरता ताव-दवेर्छक्षतर्छमदं मया।।5.30.4।।
राक्षसानां र्छवर्ेषि, पुरी चेयमवेर्छक्षता।
राक्षसार्छधपतेरस्य, प्रिावो रावणस्य च।।5.30.5।।
28
युक्तं तस्याप्रमेयस्य, सवतसत्त्वदयावतः ।
समाश्वासर्छयतुं िायां, पर्छतदर्तनकार्छिणीम।।5.30.6।।
अहमाश्वासिाम्येनां, पूणतचन्द्रर्छनिाननाम।
अर्दष्टदुः खमां दुः खमातां, दुः खमस्यान्तमगच्छतीम।।5.30.7।।
यद्यप्यहर्छममां देवीं, र्ोकोपहतचेतनाम।
अनाश्वास्य र्वमष्यावम, दोषवद्गमनं भ ेत्।।5.30.8।।
गते र्छह मर्छय तिेयं, राजपुिी यर्स्विनी।
पररिाणमर्छवन्दन्ती, जानकी जीर्छवतं त्यजेत्।।5.30.9।।
मया च स महािाहुः , पूणतचन्द्रर्छनिाननः ।
समाश्यासर्छयतुं न्याय्य-स्सीतादर्तनलालसः ।।5.30.10।।
29
र्छनर्ाचरीणां प्रत्यक्ष-मनहं चार्छििार्छषतम।
कर्िु खमलु कततव्-र्छमदं क
ृ च्छ
र गतो ह्यहम।।5.30.11।।
अनेन रार्छिर्ेषेण, यर्छद नाश्वास्यते मया।
सवतर्ा नान्ति सन्देहः , पररत्यक्ष्यवत जीर्छवतम।।5.30.12।।
रामि यर्छद पृच्छे न्मां, र्छक
ं मां सीताब्र ीद्वचः ।
र्छकमहं तं प्रर्छत ब्रूया-मसंिाष्य सुमध्यमाम।।5.30.13।।
सीतासन्देर्रर्छहतं, मार्छमतस्त्वरयाऽगतम।
र्छनदतहेदर्छप काक
ु त्य्सः ,* क्र
ु द्धस्तीव्रेण चक्षुषा।।5.30.14।।
यर्छद चोद्योजविष्यावम, ितातरं रामकारणात।
व्र्तमागमनं तस्य, ससैन्यस्य भव ष्यवत।।5.30.15।।
30
अन्तरं त्वहमासाद्य, राक्षसीनार्छमह स्वस्र्तः ।
र्नैराश्वासविष्यावम, सन्तापिहुळार्छममाम।।5.30.16।।
अहं त्वर्छततनुिैव, वानरि र्छवर्ेषतः ।
वाचं* चोदाहररष्यावम, मानुषीर्छमह संस्क
ृ ताम।।5.30.17।।
यर्छद वाचं प्रदास्यावम, र्छिजार्छतररव संस्क
ृ ताम।
रावणं मन्यमाना मां, सीता िीता भव ष्यवत।।5.30.18।।
वानरस्य र्छवर्ेषेण, कर्ं स्यादर्छििाषणम।
अवश्यमेव वक्तव्ं, मानुषं वाक्यमर्तवत।।5.30.19।।
मया सान्त्त्वर्छयतुं र्क्या, नान्यर्ेयमर्छनस्वन्दता।
सेयमालोक्य मे रूपं, जानकी िार्छषतं तर्ा।।5.30.20।।
31
रक्षोर्छििार्छसता पूवं, िूयिासं र्वमष्यवत।
ततो जातपररिासा, र्ब्दं क
ु यातन्मनस्विनी।।5.30.21।।
जानमाना र्छवर्ालाक्षी, रावणं कामरूर्छपणम।
सीतया च क
ृ ते र्ब्दे, सहसा राक्षसीगणा:।।5.30.22।।
नानाप्रहरणो घोर:, समेयादन्तकोपम:।
ततो मां सम्पररर्छक्षप्य, सवततो र्छवक
ृ ताननाः ।।5.30.23।।
वधे च ग्रहणे चैव, क
ु िुगिगत्नं यर्ािलम।
गृह्य र्ाखमाः प्रर्ाखमाि, स्कन्धांिोत्तमर्ास्वखमनाम।।5.30.24।।
र्दष्ट्वा र्छवपररधावन्तं, भ ेिुभगयर्र्छङ्कताः ।
मम रूपं च सम्प्रेक्ष्य, वने र्छवचरतो महत।।5.30.25।।
32
राक्षस्यो ियर्छविस्ता, भ ेिुव गक
ृ ताननाः ।
ततः क
ु िुगस्समाह्वानं, राक्षस्यो रक्षसामर्छप।।5.30.26।।
राक्षसेन्द्रर्छनयुक्तानां, राक्षसेन्द्रर्छनवेर्ने।
ते र्ूलर्स्वक्तर्छनस्विंर्-र्छवर्छवधायुधपाणयः ।।5.30.27।।
आपतेिुव गमदेऽस्वस्म-न्वेगेनोिेगकारणात।
समृद्धस्तैस्तु पररतो, र्छवधमन रक्षसां िलम।।5.30.28।।
र्क्नुयां न तु संप्राप्तुं, परं पारं महोदधेः ।
मां वा गृह्णीयुराप्लुत्य, िहवश्शीघ्रकाररणः ।।5.30.29।।
स्यार्छदयं चागृहीतार्ात, मम च ग्रहणं भ ेत्।
र्छहंसार्छिरुचयो र्छहंस्यु-ररमां वा जनकात्मजाम।।5.30.30।।
33
र्छवपिं स्यात्ततः कायं, रामसुग्रीवयोररदम।
उद्देर्े नष्टमागेऽस्वस्मन, राक्षसैः पररवाररते।।5.30.31।।
सागरेण पररर्छक्षप्ते, गुप्ते सवत जानकी।
र्छवर्स्ते वा गृहीते वा, रक्षोर्छिमतर्छय संयुगे।।5.30.32।।
नान्यं पश्यावम रामस्य, सहायं कायतसाधने।
र्छवमृर्ंि न पश्यावम, यो हते मर्छय वानरः ।।5.30.33।।
र्तयोजनर्छवस्तीणं, लङ्घिेत महोदर्छधम।
कामं हन्तुं समर्ोऽन्ति, सहस्राण्यर्छप रक्षसाम।।5.30.34।।
न तु शक्ष्यावम सम्प्राप्तुं, परं पारं महोदधेः ।
असत्यार्छन च युद्धार्छन, संर्यो मे न रोचते।।5.30.35।।
34
कि र्छनस्संर्यं कायं, क
ु िागत्प्राज्ञः ससंर्यम।
प्राणत्यागि वैदेह्या, भ ेदनर्छििाषणे।।5.30.36।।
एष दोषो महास्वि स्या-न्मम सीतार्छििाषणे।
िूतािार्ात व नश्यन्ति, देर्कालर्छवरोर्छधताः ।।5.30.37।।
र्छवक्लिं दू तमासाद्य, तमः सूयोदये यर्ा।
अर्ातनर्ातन्तरे िुस्वद्ध-र्छनर्छितार्छप न शोभते।।5.30.38।।
घातिन्ति र्छह कायातर्छण, दू ताः पस्वण्डतमार्छननः ।
न र्छवनश्येत्कर्ं कायं, वैक्लब्यं न कर्ं भ ेत्।।5.30.39।।
लङ्घनं च समुद्रस्य, कर्ं नु न वृर्ा भ ेत्।
कर्ं नु खमलु वाक्यं मे, शृणुयािोर्छिजेत वा।।5.30.40।।
इर्छत सर्छञ्चन्त्य हनुमां-श्चकार मर्छतमान्मर्छतम।
35
राममस्वक्लष्टकमातणं, सुिन्धुमनुकीततयन।।5.30.41।।
नैनामुद्वेजविष्यावम, तद्बन्धुगतमानसाम।
इक्ष्वाक
ू णां वररष्ठस्य, रामस्य र्छवर्छदतात्मनः ।।5.30.42।।
र्ुिार्छन धमतयुक्तार्छन, वचनार्छन समपतयन।
श्रा विष्यावम सवातर्छण, मधुरां प्रब्रुवन र्छगरम।।5.30.43।।
श्रद्धास्यवत यर्ाहीयं, तर्ा सवं समादधे।
इर्छत स िहुर्छवधं महानुिावो,
जगर्छतपतेः प्रमदामवेक्षमाणः ।
मधुरमर्छवतर्ं जर्ाद वाक्यं,
द्रुमर्छवटपान्तरमास्वस्र्तो हनूमान।।5.30.44।।
इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे
र्छिंर्स्सगतः ।।
36
एकवत्रिंशस्सर्गः
Hanuman sings the story of glory of Rama within
Sita's hearing.
36
37
एवं िहुर्छवधां र्छचन्तां, र्छचन्तर्छयत्वा महाकर्छपः ।
संश्रवे मधुरं वाक्यं, वैदेह्या व्याजहार ह।।5.31.1।।
राजा दर्रर्ो नाम, रर्क
ु ञ्जरवार्छजमान।
पुण्यर्ीलो महाकीर्छतत-ररक्ष्वाक
ू णां महायर्ाः ।।5.31.2।।
राजषीणां गुणश्रेष्ठ-स्तपसा चर्छषतर्छिस्समः *।
चक्रवर्छततक
ु ले जातः , पुरन्दरसमो िले।।5.31.3।।
अर्छहंसारर्छतरक्षुद्रो, घृणी सत्यपराक्रमः ।
मुख्यिेक्ष्वाक
ु वंर्स्य, लक्ष्मीवान लस्वक्ष्मवधतनः ।।5.31.4।।
पार्छर्तवव्ञ्जनैयुतक्तः , पृर्ुश्रीः पार्छर्तवषतिः ।
पृर्छर्व्ां चतुरन्तायां, र्छवश्रुतस्सुखमदस्सुखमी।।5.31.5।।
38
तस्य पुिः र्छप्रयो ज्येष्ठ-स्तारार्छधपर्छनिाननः ।
रामो नाम र्छवर्ेषज्ञः , श्रेष्ठस्सवतधनुष्मताम*।।5.31.6।।
रर्छक्षता िस्य धमतस्य, िजनस्य च रर्छक्षता।
रर्छक्षता जीवलोकस्य, धमतस्य च परन्तपः ।।5.31.7।।
तस्य सत्यार्छिसन्धस्य, वृद्धस्य वचनास्वत्पतुः ।
सिायतस्सह च भ्रािा, वीरः प्रव्रार्छजतो वनम।।5.31.8।।
तेन ति महारण्ये, मृगयां पररधावता।
राक्षसा र्छनहताश्शूरा, िहवः कामरूर्छपणः ।।5.31.9।।
जनस्र्ानवधं श्रुत्वा, हतौ च खमरदू षणौ।
ततस्त्वमषातपहृता, जानकी रावणेन तु।।5.31.10।।
39
वञ्चर्छयत्वा वने रामं, मृगरूपेण मायया।
स मागतमाणस्तां देवीं, रामस्सीतामर्छनस्वन्दताम।।5.31.11।।
आससाद वने र्छमिं, सुग्रीवं नाम वानरम।
ततस्स* वार्छलनं हत्वा, रामः परपुरञ्जयः ।।5.31.12।।
प्रािच्छत्कर्छपराज्यं त-त्सुग्रीवाय महािलः ।
सुग्रीवेणार्छप सस्वन्दष्टा, हरयः कामरूर्छपणः ।।5.31.13।।
र्छदक्षु सवातसु तां देवीं, व वचन्वन्ति सहस्रर्ः ।
अहं सम्पार्छतवचना-च्छतयोजनमायतम।।5.31.14।।
अस्या हेतोर्छवतर्ालाक्ष्याः , सागरं वेगवान्त्प्लुतः ।
यर्ारूपां यर्ावणां, यर्ालक्ष्मीवतीं च र्छनर्छिताम।।15।।
अश्रौषं राघवस्याहं, सेयमासार्छदता मया।
40
र्छवररामैवमुक्त्वासौ, वाचं वानरपुङ्गवः ।।5.31.16।।
जानकी चार्छप तच्छ
ु त्वा, परं र्छवस्मयमागता।
ततस्सा वक्रक
े र्ान्ता, सुक
े र्ी क
े र्संवृतम।।5.31.17।।
उिम्य वदनं िीरु-स्वश्शंर्ुपावृक्षमैक्षत।
र्छनर्म्य सीता वचनं कपेि,
र्छदर्ि सवातः प्रर्छदर्ि वीक्ष्य।
ियं प्रहषं परमं जर्ाम, सवातत्मना राममनुस्मरन्ती ।।18
सा र्छतयतगूवं च तर्ाप्यधस्ता,
र्छिरीक्षमाणा तमर्छचन्त्यिुस्वद्धम।
ददशग र्छपङ्गार्छधपतेरमात्यं,
वातात्मजं सूयतर्छमवोदयस्र्म।।5.31.19।।
इत्याषे श्रीमद्रामायणे वाल्मीकीयेआर्छदकाव्े सुन्दरकाण्डे एकर्छिंर्स्सगतः ।।
41
द्वावत्रिंशस्सर्गः
Sita's conjucture
41
42
ततश्शाखमान्तरे लीनं, र्दष्ट्वा चर्छलतमानसा।
वेर्छष्टताजुतनविं तं, र्छवदयुत्सङ्घातर्छपङ्गलम।।5.32.1।।
सा ददशग कर्छपं ति, प्रर्छश्रतं र्छप्रयवार्छदनम।
फ
ु ल्लार्ोकोत्करािासं, तप्तचामीकरेक्षणम।।5.32.2।।
मैर्छर्ली वचििामास, र्छवस्मयं परमं गता।
अहो िीमर्छमदं रूपं, वानरस्य दुरासदम।।5.32.3।।
दुर्छनतरीक्षर्छमर्छत ज्ञात्वा, पुनरेव मुमोह सा।
व ललाप िृर्ं सीता, करुणं ियमोर्छहता।।5.32.4।।
रामरामेर्छत दुः खमातात, लक्ष्मणेर्छत च िार्छमनी।
रुरोद िहुधा सीता, मन्दं मन्दिरा सती।।5.32.5।।
43
सा तं र्दष्ट्वा हररश्रेष्ठं, र्छवनीतवदुपस्वस्र्तम।
मैर्छर्ली वचििामास, िप्नोऽयर्छमर्छत िार्छमनी।।5.32.6।।
सा वीक्षमाणा पृर्ुिुग्नवक्त्रं,
र्ाखमामृगेन्द्रस्य यर्ोक्तकारम।
ददशग र्छपङ्गार्छधपते रमात्यं,
वातात्मजं िुस्वद्धमतां वररष्ठम।।5.32.7।।
सा तं समीक्ष्यैव िृर्ं र्छवसंज्ञा,
गतासुकल्पेन बभू सीता।
र्छचरेण संज्ञां प्रर्छतलभ् िूयो,
व वचििामास र्छवर्ालनेिा।।5.32.8।।
44
िप्ने मयाऽयं र्छवक
ृ तोऽद्य र्दष्ट,
श्शाखमामृगश्शािगणैर्छनतर्छषद्धः ।
िस्त्यिु रामाय स लक्ष्मणाय,
तर्ा र्छपतुमे जनकस्य राज्ञः ।।5.32.9।।
िप्नोऽर्छप नायं नर्छह मेऽन्ति र्छनद्रा,
र्ोक
े न दुः खमेन च पीर्छितायाः ।
सुखमं र्छह मे नान्ति यतोऽन्ति हीना,
तेनेन्त्दुपूणतप्रर्छतमाननेन।।5.32.10।।
रामेर्छत रामेर्छत सदैव िुद्ध्या,
र्छवर्छचन्त्य वाचा ब्रुवती तमेव।
तस्यानुरूपां च कर्ां तदर्त,
मेवं प्रपश्यावम तर्ा शृणोवम।।5.32.11।।
45
अहं र्छह तस्याद्य मनोिवेन,
सम्पीर्छिता तद्गतसवतिावा।
र्छवर्छचन्तयन्ती सततं तमेव,
तर्ैव पश्यावम तर्ा शृणोवम।।5.32.12।।
मनोरर्स्स्स्यावदर्छत वचििावम,
तर्ार्छप िुद्ध्या च व तक
ग िावम।
र्छक
ं कारणं तस्य र्छह नान्ति रूपं,
सुव्क्तरूपि वदत्ययं माम।।5.32.13।।
नमोऽिु वाचस्पतये सवर्छज्रणे,
ियंिुवे चैव हुतार्नाय च।
अनेन चोक्तं यर्छददं ममाग्रतो,
वनौकसा तच्छ तथािु नान्यर्ा।।5.32.14।।
इत्याषे श्रीमद्रामायणे वाल्मीकीयेआर्छदकाव्े सुन्दरकाण्डे िार्छिंर्स्सगतः ।।
46
त्रिन्तरिंशस्सर्गः
Sita reveals her story to Hanuman.
46
47
सोऽवतीयत द्रुमात्तस्मा-0र्छिद्रुमप्रर्छतमाननः ।
र्छवनीतवेषः क
ृ पणः , प्रर्छणपत्योपसृत्य च।।5.33.1।।
तामब्र ीन्महातेजा, हनूमान्मारुतात्मजः ।
र्छर्रस्यञ्जर्छलमाधाय, सीतां मधुरया र्छगरा।।5.33.2।।
का नु पद्मपलार्ार्छक्ष, स्वक्लष्टकौर्ेयवार्छसर्छन।
द्रुमस्य र्ाखमामालम्ब्य, वतष्ठवस त्वमर्छनस्वन्दते।।5.33.3।।
र्छकमर्तम तव नेिाभ्ां, वारर स्र वत र्ोकजम।
पुण्डरीकपलार्ाभ्ां, र्छवप्रकीणतर्छमवोदकम।।5.33.4।।
सुराणामसुराणां वा, नागगन्धवतरक्षसाम।
यक्षाणां र्छकिराणां वा, का त्वं भ वस र्ोिने।।5.33.5।।
48
का त्वं भ वस रुद्राणां, मरुतां वा वरानने।
वसूनां र्छह वरारोहे, देवता प्रर्छतिार्छस मे।।5.33.6।।
र्छक नु चन्द्रमसा हीना, पर्छतता र्छविुधालयात।
रोर्छहणी ज्योर्छतषां श्रेष्ठा, श्रेष्ठसवतगुणास्वन्वता।।5.33.7।।
का त्वं भ वस कल्यार्छण, त्वमर्छनस्वन्दतलोचने।
कोपािा यर्छद वा मोहा-द्भतातरमर्छसतेक्षणे।।5.33.8।।
वर्छसष्ठं कोपर्छयत्वा त्वं, नावस कल्याण्यरुन्धती।
को नु पुिः र्छपता भ्राता, ितात वा ते सुमध्यमे।।5.33.9।।
अस्माल्लोकादमुं लोक
ं , गतं त्वमनुशोचवस।
रोदनादर्छतर्छनश्श्श्वासा-दिूर्छमसंस्पर्तनादर्छप।।5.33.10।।
49
न त्वां देवीमहं मन्ये, राज्ञ स्सवतज्ञावधारणात।
व्ञ्जनार्छन च ते यार्छन, लक्षणार्छन च लक्षिे।।5.33.11।।
मर्छहषी िूर्छमपालस्य, राजकन्या च मे मता।
रावणेन जनस्र्ाना-द्बलादपदहृता यर्छद।।5.33.12।।
सीता त्वमवस िद्रं ते, तन्ममाचक्ष्व पृच्छतः ।
यर्ा र्छह तव वै दैन्यं, रूपं चाप्यर्छतमानुषम।।5.33.13।।
तपसा चास्वन्वतो वेष-स्त्वं राममर्छहषी ध्रुवम।
सा तस्य वचनं श्रुत्वा, रामकीततनहर्छषतता।।5.33.14।।
उ ाच वाक्यं वैदेही, हनुमन्तं द्रुमार्छश्रतम।
पृर्छर्व्ां राजर्छसंहानां, मुख्यस्य र्छवर्छदतात्मनः ।।5.33.15।।
50
स्नुषा दर्रर्स्याहं, र्िुसैन्यप्रतार्छपनः ।
दुर्छहता जनकस्याहं, वैदेहस्य महात्मनः ।।5.33.16।।
सीतेर्छत नाम नाम्नाऽहं, िायात रामस्य धीमतः ।
समा िादर् तिाहं, राघवस्य र्छनवेर्ने।।5.33.17।।
िुञ्जाना मानुषान्त्िोगा-न्सवतकामसमृस्वद्धनी।
ति ियोदर्े वषे, राज्येनेक्ष्वाक
ु नन्दनम।।5.33.18।।
अर्छिषेचर्छयतुं राजा, सोपाध्यायः प्रचक्रमे।
तस्वस्मन्सस्वियमाणे तु, राघवस्यार्छिषेचने।।5.33.19।।
क
ै कयी नाम ितातरं, देवी वचनमब्र ीत्।
न वपबेयं न खादेयं, प्रत्यहं मम िोजनम।।5.33.20।।
51
एष मे जीर्छवतस्यान्तो, रामो यद्यवभवर्च्यते।
यत्तदुक्तं त्वया वाक्यं, प्रीत्या नृपर्छतसत्तम।।5.33.21।।
तच्छे ि र्छवतर्ं कायं, वनं र्च्छतु राघवः ।
स राजा सत्यवाग्देव्ा, वरदानमनुस्मरन।।5.33.22।।
मुमोह वचनं श्रुत्वा, क
ै क
े य्याः क्र
ू रमर्छप्रयम।
ततस्तु स्र्र्छवरो राजा, सत्ये धमे व्वस्वस्र्तः ।।5.33.23।।
ज्येष्ठं यर्स्विनं पुिं, रुदन्राज्यमिाचत।
स र्छपतुवतचनं श्रीमान-र्छिषेकात्परं र्छप्रयम।।5.33.24।।
मनसा पूवतमासाद्य, वाचा प्रर्छतगृहीतवान।
दद्यान्न प्रवतर्ृह्णीिा-न्न ब्रूिान्तत्कर्छञ्चदर्छप्रयम।।5.33.25।।
52
अर्छप जीर्छवतहेतोवात, रामस्सत्यपराक्रमः ।
स र्छवहायोत्तरीयार्छण, महाहातर्छण महायर्ाः ।।5.33.26।।
र्छवसृज्य मनसा राज्यं, जनन्यै मां समावदशत्।
साहं तस्याग्रतस्तूणं, प्रस्वस्र्ता वनचाररणी।।5.33.27।।
न र्छह मे तेन हीनाया, वासस्िगेऽर्छप रोचते।
प्रागेव तु महािाग-स्सौर्छमर्छिर्छमतिनन्दनः ।।5.33.28।।
पूवतजस्यानुयािार्े, द्रुमचीरैरलङक
ृ तः ।
ते वयं ितुतरादेर्ं, िहुमान्य र्दढव्रताः ।।5.33.29।।
प्रर्छवष्टास्स्म पुरार्दष्टं, वनं गम्भीरदर्तनम।
वसतो दण्डकारण्ये, तस्याहमर्छमतौजसः ।।5.33.30।।
53
रक्षसाऽपहृता िायात, रावणेन दुरात्मना।
िौ मासौ तेन मे कालो, जीर्छवतानुग्रहः क
ृ तः ।।5.33.31।।
ऊवं िाभ्ां तु मासाभ्ां, ततिक्ष्यावम जीर्छवतम।
इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे
ियस्विंर्स्सगतः ।
54
चतुन्तरिंशस्सर्गः
Hanuman tells the story of Rama to Sita.
55
तस्यास्तिचनं श्रुत्वा, हनुमािररपुङ्गवः ।
दुः खमाददुः खमार्छििूताया, स्सान्त्त्वमुत्तरमब्र ीत्।।5.34.1।।
अहं रामस्य सन्देर्ा-द्देर्छव दू तस्तवागतः ।
वैदेर्छह क
ु र्ली राम-स्त्वां च कौर्लमब्र ीत्।।5.34.2।।
यो ब्रह्ममिं वेदांि, वेद वेदर्छवदांवरः ।
स त्वां दार्रर्ी रामो, देर्छव कौर्लमब्र ीत्।।5.34.3।।
लक्ष्मणि महातेजा, ितुतस्तेऽनुचरः र्छप्रयः ।
क
ृ तवान्त्र्ोकसन्तप्त-स्वश्शरसा तेऽर्छिवादनम।।5.34.4।।
सा तयोः क
ु र्लं देवी, र्छनर्म्य नरर्छसंहयोः ।
प्रीर्छतसंहृष्टसवातङ्गी, हनुमन्तमथाब्र ीत्।।5.34.5।।
56
कल्याणी ित गार्ेयं, लौर्छककी प्रवतभावत मा।
एर्छत जीवन्तमानन्दो, नरं वषतर्तादर्छप।।5.34.6।।
तया समागते तस्वस्म-न्प्रीर्छतरुत्पार्छदताऽदिुता।
परस्परेण चालापं, र्छवश्वस्तौ तौ प्रचक्रतुः ।।5.34.7।।
तस्यास्तिचनं श्रुत्वा, हनुमािररयूर्पः ।
सीतायाश्शोकदीनाया-स्समीपमुपचक्रमे।।5.34.8।।
यर्ा यर्ा समीपं स, हनुमानुपसपगवत।
तर्ा तर्ा रावणं सा, तं सीता पररशङ्कते।।5.34.9।।
अहो र्छधग्दुष्क
ृ तर्छमदं, कर्छर्तं र्छह यदस्य मे।
रूपान्तरमुपागम्य, स एवायं र्छह रावणः ।।5.34.10।।
57
तामर्ोकस्य र्ाखमां सा, र्छवमुक्त्वा र्ोककर्छर्तता।
तस्यामेवानवद्याङ्गी, धरण्यां समुपाव शत्।।5.34.11।।
हनुमानर्छप दुः खमातां, तां र्दष्ट्वा ियमोर्छहताम।
अ न्दत महािाहु-स्ततस्तां जनकात्मजाम।।5.34.12।।
सा चैनं ियर्छविस्ता, िूयो नै ाभ्युदैक्षत।
तं र्दष्ट्वा वन्दमानं तु, सीता र्र्छर्र्छनिानना।।5.34.13।।
अब्र ीद्धीघतमुच्छ-वस्य वानरं मधुरिरा।
मायां प्रर्छवष्टो मायावी, यर्छद त्वं रावणस्ियम।।5.34.14।।
उत्पादिवस मे िूय-स्सन्तापं ति र्ोिनम।
िं पररत्यज्य रूपं यः , पररव्राजकरूपध्रुत।।5.34.15।।
58
जनस्र्ाने मया र्दष्ट-स्त्वं स ए ावस रावणः ।
उपवासक
ृ र्ां दीनां, कामरूप र्छनर्ाचर।।5.34.16।।
सिापिवस मां िूय-स्सन्तप्तां ति र्ोिनम।
अर्वा नैतदेवं र्छह, यन्मया पररर्र्छङ्कतम।।5.34.17।।
मनसो र्छह मम प्रीर्छत-रुत्पिा तव दर्तनात।
यर्छद रामस्य दू त-स्त्वमागतो िद्रमिु ते।।5.34.18।।
पृच्छावम त्वां हररश्रेष्ठ, र्छप्रया रामकर्ा र्छह मे।
गुणान्रामस्य कर्य, र्छप्रयस्य मम वानर।।5.34.19।।
र्छचत्तं हरवस मे सौम्य, नदीक
ू लं यर्ा रयः ।
अहो िप्नस्य सुखमता, याहमेवं र्छचराहृता।।5.34.20।।
59
प्रेर्छषतं नाम पश्यावम, राघवेण वनौकसम।
िप्नेऽर्छप यद्यहं वीरं, राघवं सहलक्ष्मणम।।5.34.21।।
पश्येयं ना सीदेयं, िप्नोऽर्छप मम मत्सरी।
नाहं िप्नर्छममं मन्ये, िप्ने र्दष्ट्वा र्छह वानरम।।22।।
न र्क्योऽभ्ुदयः प्राप्तुं, प्राप्तिाभ्ुदयो मम।
र्छकिु स्यार्छचत्तमोहोऽयं, िवेिातगर्छतस्वस्त्वयम।।23।।
उन्मादजो र्छवकारो वा, स्यावदयं मृगतृस्वष्णका।
अर्वा नायमुन्मादो, मोहोऽप्युन्मादलक्षणः ।।5.34.24।।
सम्बुध्ये चाहमात्मान-र्छमयं चार्छप वनौकसम।
इत्येवं िहुधा सीता, सम्प्रधायत िलािलम।।5.34.25।।
60
रक्षसां कामरूपत्वा-न्मेने तं राक्षसार्छधपम।
एतां िुस्वद्धं तदा क
ृ त्वा, सीता सा तनुमध्यमा।।5.34.26।।
न प्रवतव्याजहारार्, वानरं जनकात्मजा।
सीतायार्छिस्वन्ततं िुदवा, हनुमान्मारुतात्मजः ।।27।।
श्रोिानुक
ू लैवतचनै-स्तदा तां संप्रहषतयत।
आर्छदत्य इव तेजिी, लोककान्तश्शर्ी यर्ा।।5.34.28।।
राजा सवतस्य लोकस्य, देवो वैश्रवणो यर्ा।
र्छवक्रमेणोपपिि, यर्ा र्छवष्णुमतहायर्ाः ।।5.34.29।।
सत्यवादी मधुरवा-ग्देवो वाचस्पर्छतयतर्ा।
रूपवान्सुिग श्रीमान, कन्दपत इव मूर्छततमान।।5.34.30।।
61
स्र्ानक्रोधः प्रहतात च, श्रेष्ठो लोक
े महारर्ः ।
िाहुच्छायामवष्टब्धो, यस्य लोको महात्मनः ।।5.34.31।।
अपक
ृ ष्याश्रमपदा-न्मृगरूपेण राघवम।
र्ून्ये येनापनीतावस, तस्य द्रक्ष्यवस यत्फलम।।5.34.32।।
न र्छचराद्रावणं संख्ये, यो विष्यवत वीयतवान।
रोषप्रमुक्तैररषुर्छि-ज्वतलस्वद्भररव पावक
ै ः ।।5.34.33।।
तेनाहं प्रेर्छषतो दू त-स्त्वत्सकार्र्छमहागतः *।
त्वर्छियोगेन दुः खमातत-स्स* त्वां कौर्लमब्र ीत्।।5.34.34।।
लक्ष्मणि महातेजा-स्सुर्छमिानन्दवधतनः ।
अर्छिवाद्य महािाहु-स्स त्वां कौर्लमब्र ीत्।।5.34.35।।
62
रामस्य च सखमा देर्छव, सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां, स त्वां कौर्लमब्र ीत्।।5.34.36।।
र्छनत्यं िरवत रामस्त्वां, ससुग्रीवस्सलक्ष्मणः *।
र्छदष्ट्या जी वस वैदेर्छह, राक्षसीवर्मागता।।5.34.37।।
नर्छचराद् द्रक्ष्यसे रामं, लक्ष्मणं च महािलम।
मध्ये वानरकोटीनां, सुग्रीवं चार्छमतौजसम।।5.34.38।।
अहं सुग्रीवसर्छचवो, हनुमािाम वानरः ।
प्रर्छवष्टो नगरीं लङ्कां, लङ्घर्छयत्वा महोदर्छधम।।5.34.39।।
क
ृ त्वा मूर्छनत पदन्यासं, रावणस्य दुरात्मनः ।
त्वां द्रष्ट्टुमुपयातोऽहं, समार्छश्रत्य पराक्रमम।।5.34.40।।
63
नाहमन्ति तर्ा देर्छव, यर्ा माम र्च्छवस।
र्छवर्ङ्का त्यज्यतामेषा, श्रद्धत्स्व वदतो मम।।5.34.41।।
इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे
चतुस्विंर्स्सगतः ।।
पञ्चवत्रिंशस्सर्गः
तां तु रामकर्ां श्रुत्वा, वैदेही वानरषतिात।
उ ाच वचनं सान्त्त्व-र्छमदं मधुरया र्छगरा।।5.35.1।।
मङ्गलाचरणम

More Related Content

Similar to 05_Sundara Kandam_v3.pdf

Ram Raksha Stotra & Ganapati Atharvashirsa
Ram Raksha Stotra & Ganapati AtharvashirsaRam Raksha Stotra & Ganapati Atharvashirsa
Ram Raksha Stotra & Ganapati Atharvashirsa
Gunjan Verma
 
Ishta siddhi
Ishta siddhiIshta siddhi
Ishta siddhigurusewa
 
Mimansa philosophy
Mimansa philosophyMimansa philosophy
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
Dev Chauhan
 
radha-sudha-nidhi-full-book.pdf
radha-sudha-nidhi-full-book.pdfradha-sudha-nidhi-full-book.pdf
radha-sudha-nidhi-full-book.pdf
NeerajOjha17
 
Shri krishanavtardarshan
Shri krishanavtardarshanShri krishanavtardarshan
Shri krishanavtardarshangurusewa
 
tridosha final.pptx
tridosha final.pptxtridosha final.pptx
tridosha final.pptx
shruthipanambur
 
Swarna parpati, Vijaya parpati and Gagana parpati
Swarna parpati, Vijaya parpati and Gagana parpatiSwarna parpati, Vijaya parpati and Gagana parpati
Swarna parpati, Vijaya parpati and Gagana parpati
Vaidya Chaitanya Badami
 
Madya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEARMadya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEAR
SmrutirekhaMishra4
 
Kathopnishad Pratham Adhyaya (Part-2)
Kathopnishad Pratham Adhyaya (Part-2)Kathopnishad Pratham Adhyaya (Part-2)
Kathopnishad Pratham Adhyaya (Part-2)
Dr. Deepti Bajpai
 
GURUTVA JYOTISH MARCH-2020
GURUTVA JYOTISH MARCH-2020GURUTVA JYOTISH MARCH-2020
GURUTVA JYOTISH MARCH-2020
GURUTVAKARYALAY
 
वज्रसूचिका-उपनिषद.pdf
वज्रसूचिका-उपनिषद.pdfवज्रसूचिका-उपनिषद.pdf
वज्रसूचिका-उपनिषद.pdf
AkDragon
 
Satsang suman
Satsang sumanSatsang suman
Satsang sumangurusewa
 
Introduction Yug Parivartan
Introduction Yug ParivartanIntroduction Yug Parivartan
Introduction Yug Parivartan
Ankur Saxena
 
Shri krishnajanamashtami
Shri krishnajanamashtamiShri krishnajanamashtami
Shri krishnajanamashtamigurusewa
 
कृष्ण की गीता
कृष्ण की गीता कृष्ण की गीता
कृष्ण की गीता
LalitMishra61
 

Similar to 05_Sundara Kandam_v3.pdf (20)

Ram Raksha Stotra & Ganapati Atharvashirsa
Ram Raksha Stotra & Ganapati AtharvashirsaRam Raksha Stotra & Ganapati Atharvashirsa
Ram Raksha Stotra & Ganapati Atharvashirsa
 
IshtaSiddhi
IshtaSiddhiIshtaSiddhi
IshtaSiddhi
 
Ishta siddhi
Ishta siddhiIshta siddhi
Ishta siddhi
 
Mimansa philosophy
Mimansa philosophyMimansa philosophy
Mimansa philosophy
 
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
 
Rajaswalaa paricharyaa
Rajaswalaa paricharyaaRajaswalaa paricharyaa
Rajaswalaa paricharyaa
 
radha-sudha-nidhi-full-book.pdf
radha-sudha-nidhi-full-book.pdfradha-sudha-nidhi-full-book.pdf
radha-sudha-nidhi-full-book.pdf
 
Shri krishanavtardarshan
Shri krishanavtardarshanShri krishanavtardarshan
Shri krishanavtardarshan
 
ShriKrishanAvtarDarshan
ShriKrishanAvtarDarshanShriKrishanAvtarDarshan
ShriKrishanAvtarDarshan
 
tridosha final.pptx
tridosha final.pptxtridosha final.pptx
tridosha final.pptx
 
Swarna parpati, Vijaya parpati and Gagana parpati
Swarna parpati, Vijaya parpati and Gagana parpatiSwarna parpati, Vijaya parpati and Gagana parpati
Swarna parpati, Vijaya parpati and Gagana parpati
 
Madya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEARMadya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEAR
 
Kathopnishad Pratham Adhyaya (Part-2)
Kathopnishad Pratham Adhyaya (Part-2)Kathopnishad Pratham Adhyaya (Part-2)
Kathopnishad Pratham Adhyaya (Part-2)
 
GURUTVA JYOTISH MARCH-2020
GURUTVA JYOTISH MARCH-2020GURUTVA JYOTISH MARCH-2020
GURUTVA JYOTISH MARCH-2020
 
वज्रसूचिका-उपनिषद.pdf
वज्रसूचिका-उपनिषद.pdfवज्रसूचिका-उपनिषद.pdf
वज्रसूचिका-उपनिषद.pdf
 
Satsang suman
Satsang sumanSatsang suman
Satsang suman
 
Introduction Yug Parivartan
Introduction Yug ParivartanIntroduction Yug Parivartan
Introduction Yug Parivartan
 
Shri krishnajanamashtami
Shri krishnajanamashtamiShri krishnajanamashtami
Shri krishnajanamashtami
 
ShriKrishnaJanamashtami
ShriKrishnaJanamashtamiShriKrishnaJanamashtami
ShriKrishnaJanamashtami
 
कृष्ण की गीता
कृष्ण की गीता कृष्ण की गीता
कृष्ण की गीता
 

More from Nanda Mohan Shenoy

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
Nanda Mohan Shenoy
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
Nanda Mohan Shenoy
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
Nanda Mohan Shenoy
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
Nanda Mohan Shenoy
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
Nanda Mohan Shenoy
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
Nanda Mohan Shenoy
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
Nanda Mohan Shenoy
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
Nanda Mohan Shenoy
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
Nanda Mohan Shenoy
 

More from Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 

05_Sundara Kandam_v3.pdf

  • 3. 3 इत्युक्तास्सीतया घोरं, राक्षस्यः क्रोधमूर्छित ताः । कार्छिज्जग्मुस्तदाख्यातुं, रावणस्य तरस्विनः ।।5.27.1।। ततः सीतामुपागम्य, राक्षस्यो घोरदर्तनाः । पुनः परुषमेकार्त-मनर्ातर्तमथाब्रु न्।।5.27.2।। अद्येदानीं तवानाये, सीते पापर्छवर्छनिये। राक्षस्यो भक्षविष्यन्ति, मांसमेतद्यर्ासुखमम।।5.27.3।। सीतां तार्छिरनायातर्छि-र्दतष्टवा सन्तर्छजततां तदा। राक्षसी र्छिजटा वृद्धा, र्याना वाक्यमब्र ीत्।।5.27.4।। आत्मानं खमादतानायात, न सीतां भक्षविष्यथ। जनकस्य सुतार्छमष्टां, स्नुषां दर्रर्स्य च।।5.27.5।।
  • 4. 4 िप्नो ह्यद्य मया र्दष्टो, दारुणो रोमहषतणः । राक्षसानामिावाय, ितुतरस्या िवाय च।।5.27.6।। एवमुक्तास्विजटया, राक्षस्यः क्रोधमूर्छित ताः । सवात ए ाब्रु न्भीता-स्विजटां तार्छमदं वचः ।।5.27*.7।। कर्यि त्वया र्दष्टः , िप्नोऽयं कीर्दर्ो र्छनर्छर्। तासां श्रुत्वा तु वचनं, राक्षसीनां मुखमाच्युतम।।5.27.8।। उ ाच* वचनं काले, र्छिजटा िप्नसंर्छश्रतम। गजदन्तमयीं र्छदव्ां, र्छर्र्छिकामन्तररक्षगाम।।5.27.9।। युक्तां हंससहस्रेण, ियमास्र्ाय राघवः । र्ुक्लमाल्याम्बरधरो, लक्ष्मणेन सहागतः ।।5.27.10।।
  • 5. 5 िप्ने चाद्य मया र्दष्टा, सीता र्ुक्लाम्बरावृता। सागरेण पररर्छक्षप्तं, श्वेतं पवततमास्वस्र्ता।।5.27.11।। रामेण सङ्गता सीता, िास्करेण प्रिा यर्ा। राघवि मया र्दष्ट-ितुदतष्टरं महागजम।।5.27.12।। आरूढ श्शैलसङ्कार्ं- चचार सहलक्ष्मणः । ततस्तौ नरर्ादूतलौ, दीप्यमानौ ितेजसा।।5.27.13।। र्ुक्लमाल्याम्बरधरौ, जानकीं पयुतपस्वस्र्तौ। ततस्तस्य नगस्याग्रे, ह्याकार्स्र्स्य दस्वन्तनः ।।5.27.14।। ििात पररगृहीतस्य, जानकी स्कन्धमार्छश्रता। ितुतरङ्कात्समुत्पत्य, ततः कमललोचना।।5.27.15।।
  • 6. 6 चन्द्रसूयौ मया र्दष्टा, पार्छणना पररमाजतती। ततस्ताभ्ां क ु माराभ्ा-मास्वस्र्त: स गजोत्तमः ।।5.27.16। सीतया च र्छवर्ालाक्ष्या, लङ्काया उपररस्वस्र्तः । पाण्डुरषतियुक्तेन, रर्ेनाष्टयुजा ियम।।5.27.17।। इहोपयातः काक ु त्स्र्-स्सीतया* सह िायतया। लक्ष्मणेन सह भ्रािा, सीतया सह वीयतवान।।5.27.18।। आरुह्य पुष्पक ं र्छदव्ं, र्छवमानं सूयतसर्छििम। उत्तरां र्छदर्मालोक्य, जर्ाम पुरुषोत्तमः ।।5.27.19।। एवं िप्ने मया र्दष्टो, रामो र्छवष्णुपराक्रमः । लक्ष्मणेन सह भ्रािा, सीतया सह राघवः ।।5.27.20।।
  • 7. 7 न र्छह रामो महातेजा-श्शक्यो जेतुं सुरासुरैः । राक्षसैवातर्छप चान्यैवात, िगतः पापजनैररव।।5.27.21।। रावणि मया र्दष्टः , र्छक्षतौ तैलसमुर्छक्षतः । रक्तवासाः र्छपिन्मत्तः , करवीरक ृ तस्रजः ।।5.27.22।। र्छवमानात्पुष्पकादद्य, रावणः पर्छततो िुर्छव। क ृ ष्यमाणः स्विया र्दष्टो, मुण्डः क ृ ष्णाम्बरः पुनः ।।5.23।। रर्ेन खमरयुक्तेन, रक्तमाल्यानुलेपनः । र्छपपंस्तैलं हसिृत्यन, भ्रान्तर्छचत्ताक ु लेस्वन्द्रयः ।।5.27.24।। गदतिेन ययौ र्ीघ्रं, दर्छक्षणां र्छदर्मास्वस्र्तः । पुनरेव मया र्दष्टो, रावणो राक्षसेश्वरः ।।5.27.25।।
  • 8. 8 पर्छततोऽवास्विरा* िूमौ, गदतिाद्भयमोर्छहतः । सहसोत्थाय संभ्रान्तो, ियातो मदर्छवह्वलः ।।5.27.26।। उन्मत्त इव र्छदग्वासा, दुवातक्यं प्रलपन्बहु। दुगतन्धं दुस्सहं घोरं, र्छतर्छमरं नरकोपमम।।5.27.27।। मलपङ्क ं प्रर्छवश्यार्ु, मग्नस्ति स रावणः । कण्ठे िदवा दर्ग्रीवं, प्रमदा रक्तवार्छसनी।।5.27.28।। काली कदतमर्छलप्ताङ्गी, र्छदर्ं याम्यां प्रकर्गवत। एवं ति मया र्दष्टः , क ु म्भकणो र्छनर्ाचरः ।।5.27.29।। रावणस्य सुतास्सवे, र्दष्टास्तैलसमुर्छक्षताः । वराहेण दर्ग्रीव-स्वश्शंर्ुमारेण चेन्द्रर्छजत।।5.27.30।।
  • 9. 9 उष्टरेण क ु म्भकणति, प्रयाता दर्छक्षणां र्छदर्म। एकस्ति मया र्दष्टः , श्वेतच्छिो र्छविीषणः ।।5.27.31।। र्ुक्लमाल्याम्बरधरः , र्ुक्लगन्धानुलेपनः । र्ङखमदुन्धुर्छिर्छनघोषै-नृतत्तगीतैरलङक ृ तः ।।5.27.32।। आरुह्य र्ैलसङ्कार्ं, मेघस्तर्छनतर्छनस्िनम। चतुदतन्तं गजं र्छदव्-मास्ते ति र्छविीषणः ।।5.27.33।। चतुर्छितस्सर्छचवैः सार्ं, वैहायसमुपस्वस्र्तः । समाजि मया र्दष्टो, गीतवार्छदिर्छनः िनः ।।5.27.34।। र्छपितां रक्तमाल्यानां, रक्षसां रक्तवाससाम। लङ्का चेयं पुरी रम्या, सवार्छजरर्क ु ञ्जराः ।।5.27.35।।
  • 10. 10 सागरे पर्छतता र्दष्टा, िग्नगोपुरतोरणा। लङ्का र्दष्टा मया िप्ने, रावणेनार्छिरर्छक्षता।।5.27.36।। दग्धा रामस्य दू तेन, वानरेण तरस्विना। पीत्वा तैलं प्रनृत्ताि, प्रहसन्त्यो महािनाः ।।5.27.37।। लङ्कायां िस्मरूक्षायां, सवात राक्षसस्वियः । क ु म्भकणातदयिेमे, सवे राक्षसपुङ्गवाः ।।5.27.38।। रक्तं र्छनवसनं गृह्य, प्रर्छवष्टा गोमयह्रदे। अपर्च्छत नश्यवं, सीतामाप्नोवत राघवः ।।5.27.39।। घातिेत्परमामषी, युष्मान्सार्ं र्छह राक्षसैः । र्छप्रयां िहुमतां िायां, वनवासमनुव्रताम।।5.27.40।।
  • 11. 11 िस्वत्सततां तर्छजततां वार्छप, नानुमिंस्यवत राघवः । तदलं क्र ू रवाक्यैि, सान्त्त्वमेवार्छिधीयताम।।5.27.41।। अवभिाचाम वैदेही-मेतस्वद्ध मम रोचते। यस्यामेवंर्छवधः िप्नो, दुः स्वखमतायां प्रदृश्यते।।5.27.42।। सा दुः खमैर्छवतर्छवधैमुतक्ता, र्छप्रयं प्राप्नोत्यनुत्तमम। िस्वत्सततामर्छप याचवं, राक्षस्यः र्छक ं र्छववक्षया।।5.27.43।। राघवास्वद्ध ियं घोरं, राक्षसानामुपस्वस्र्तम। प्रर्छणपातप्रसिा र्छह, मैर्छर्ली जनकात्मजा।।5.27.44।। अलमेषा पररिातुं, राक्षस्यो महतो ियात। अर्छप चास्या र्छवर्ालाक्ष्या, न र्छक ं र्छचदुपलक्षिे।।5.27.45।।
  • 12. 12 र्छवरूपमर्छप चाङ्ग े षु, सुसूक्ष्ममर्छप लक्षणम। िायावैगुण्यमािं तु, र्ङ्क े दुः खममुपस्वस्र्तम।।5.27.46।। अदुः खमाहातर्छममां देवीं, वैहायसमुपस्वस्र्ताम। अर्तर्छसस्वद्धं तु वैदेह्याः , पश्याम्यहमुपस्वस्र्ताम।।5.27.47। राक्षसेन्द्रर्छवनार्ं च, र्छवजयं राघवस्य च। र्छनर्छमत्तिूतमेतत्तु, श्रोतुमस्या महस्वियम।।5.27.48।। दृश्यते च स्फ ु रच्चक्षुः , पद्मपिर्छमवायतम। ईषच्छ हृर्छषतो वास्या, दर्छक्षणाया ह्यदर्छक्षणः ।।5.27.49।। अकस्मादेव वैदेह्या, िाहुरेकः प्रकम्पते। करेणुहस्तप्रर्छतम-स्सव्िोरुरनुत्तमः *।।5.27.50।।
  • 13. 13 वेपमानः सूचिवत, राघवं पुरतः स्वस्र्तम। पक्षी च र्ाखमार्छनलयं प्रर्छवष्टः , पुनः पुनिोत्तमसान्त्त्ववादी। सुिागतां वाचमुदीरयानः , पुनः पुनिोदयतीव हृष्टः ।।5.27.51।। इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे सप्तर्छवंर्स्सगतः ।
  • 14. 14 अष्टाव िंशस्सर्गः Sita's wailings -- finally finds some auspicious signs. 14
  • 15. 15 सा राक्षसेन्द्रस्य वचो र्छनर्म्य, तद्रावणस्यार्छप्रयमर्छप्रयातात। सीता व तत्रास यर्ा वनान्ते, र्छसंहार्छिपिा गजराजकन्या।।5.28.1।। सा राक्षसीमध्यगता च िीरु, वातस्वििृतर्ं रावणतर्छजतता च। कान्तारमध्ये र्छवजने र्छवसृष्टा, िालेव कन्या व ललाप सीता।।5.28.2।। सत्यं ितेदं प्र दन्ति लोक े , नाकालमृत्युभग तीवत सन्तः । यिाहमेवं पररिर्त्स्तमाना, जी ावम दीना क्षणमप्यपुण्या।।5.28.3।।
  • 16. 16 सुखमार्छिहीनं िहुदुः खमपूणत, र्छमदं तु नूनं हृदयं स्वस्र्रं मे। व शीिगते यि सहस्रधाऽद्य, वज्राहतं शृङ्गर्छमवाचलस्य।।5.28.4।। नै ान्ति दोषो मम नूनमि , वध्याहमस्यार्छप्रयदर्तनस्य। िावं न चास्याहमनुप्रदातु, मलं र्छिजो मन्त्रर्छमवार्छिजाय।।5.28.5।। नूनं ममाङ्गान्यर्छचरादनायतः , र्िैस्वश्शतैश्छे र्त्स्र्छत राक्षसेन्द्रः । तस्वस्मननार्च्छवत लोकनार्े, गितस्र्जन्तोररव र्ल्यक ृ न्तः ।।5.28.6।।
  • 17. 17 दुः खमं ितेदं मम दुः स्वखमताया, मासौ र्छचरायार्छधगर्छमष्यतो िौ। िद्धस्य वध्यस्य तर्ा र्छनर्ान्ते, राजापराधार्छदव तस्करस्य।।5.28.7।। हा राम हा लक्ष्मण हा सुर्छमिे, हा राममातः सह मे जनन्या। एषा व पद्याम्यहमल्पिाग्या, महाणतवे नौररव मूढवाता।।5.28.8।। तरस्विनौ धारयता मृगस्य, सत्त्वेन रूपं मनुजेन्द्रपुिौ। नूनं र्छवर्स्तौ मम कारणात्तौ, र्छसंहषतिौ िार्छवव वैदयुतेन।।5.28.9।।
  • 18. 18 नूनं स कालो मृगरूपधारी, मामल्पिाग्यां लुलुभे तदानीम। यिायतपुिं व ससजग मूढा, रामानुजं लक्ष्मणपूवतजं च।।5.28.10।। हा राम सत्यव्रत दीघतिाहो, हा पूणतचन्द्रप्रर्छतमानवक्त्र। हा जीवलोकस्य र्छहतः र्छप्रयि, वध्यां न मां वेस्वत्स र्छह राक्षसानाम।।5.28.11।। अनन्य दैवत्वर्छमयं क्षमा च, िूमौ च र्य्या र्छनयमि धमे। पर्छतव्रतात्वं र्छवफलं ममेदं, क ृ तं क ृ तघ्नेस्विव मानुषाणाम।।5.28.12।।
  • 19. 19 मोघो र्छह धमतिररतो मयायं, तर्ैकपत्नीत्वार्छमदं र्छनरर्तम। या त्वां न पश्यावम क ृ र्ा र्छववणात हीना त्वया सङ्गमने र्छनरार्ा।।5.28.13।। र्छपतुर्छनतदेर्ं र्छनयमेन क ृ त्वा, वनार्छिवृत्तिररतव्रति। िीर्छिस्तु मन्ये र्छवपुलेक्षणार्छिस्त्वं, रिंस्यसे वीतियः क ृ तार्तः ।।5.28.14।। अहं तु राम त्वर्छय जातकामा, र्छचरं र्छवनार्ाय र्छनिद्धिावा। मोघं चररत्वार् तपो व्रतञ्च त्यक्ष्यावम, र्छधग्जीर्छवतमल्पिाग्याम।।5.28.15।।
  • 20. 20 सा जीर्छवतं र्छक्षप्रमहं त्यजेयं, र्छवषेण र्िेण र्छर्तेन वार्छप। र्छवषस्य दाता न र्छह मेऽस्वस्त कर्छि, च्छिस्य वा वेश्मर्छन राक्षसस्य।।5.28.16।। इतीव देवी िहुधा र्छवलप्य, सवातत्मना राममनुस्मरन्ती। प्रवेपमाना पररर्ुष्कवक्त्रा, नगोत्तमं पुस्वष्पतमाससाद।।5.28.17।। सा र्ोकतप्ता िहुधा र्छवर्छचन्त्य, सीताऽर् वेण्युद्ग्रर्नं गृहीत्वा। उदिुध्य वेण्युद्ग्रर्नेन र्ीघ्रमहं, र्वमष्यावम यमस्य मूलम।।5.28.18।।
  • 21. 21 उपस्वस्र्ता सा मृदुसवतगािी, र्ाखमां गृहत्वाऽध नगस्य तस्य। तस्यास्तु रामं प्रर्छवर्छचन्तयन्त्या, रामानुजं िं च क ु लं र्ुिाङग्या:।।5.28.19।। र्ेकार्छनर्छमत्तार्छन तर्ा िहूर्छन, धैयातर्छजततार्छन प्रवरार्छण लोक े । प्रादुर्छनतर्छमत्तार्छन तदा बभू ुः , पुरार्छप र्छसद्धान्युपलर्छक्षतार्छन।।5.28.20।। इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे अष्टार्छवंर्स्सगतः ।।
  • 23. 23 तर्ागतां तां व्र्छर्तामर्छनस्वन्दतां, व्पेतहषां पररदीनमानसाम। र्ुिां र्छनर्छमत्तार्छन र्ुिार्छन भेवजरे, नरं र्छश्रया जुष्टर्छमवोपजीर्छवनः ।।5.29.1।। तस्याः र्ुिं वाममरालपक्ष्म, राजीवृतं क ृ ष्णर्छवर्ालर्ुक्लम। प्रास्पन्दतैक ं नयनं सुक े श्या, मीनाहतं पद्मर्छमवार्छिताम्रम।।5.29.2।। िुजि चावतर्छञ्चतपीनवृत्तः , परार्थ्तकालागरुचन्दनाहतः । अनुत्तमेनाध्युर्छषतः र्छप्रयेण, र्छचरेण वामः समवेपताऽर्ु।।5.29.3।।
  • 24. 24 गजेन्द्रहस्तप्रर्छतमि पीन, स्तयोितयोः सम्हतयोः सुजातः । प्रस्पन्दमानः पुनरूरुरस्या, रामं पुरस्तात स्वस्र्तमाचचक्षे।।5.29.4।। र्ुिं पुनहेमसमानवणत, मीषद्रजोवस्तर्छमवामलाक्ष्याः । वास स्वस्स्र्ताया स्वश्शखमराग्रदन्त्याः , र्छकर्छञ्चत्पररस्रंसत चारुगात्य्ाः ।।5.29.5।। एतैर्छनतर्छमत्तैरपरैि सुभ्रूः , सम्बोर्छधता प्रागर्छप साधु र्छसद्धैः । वातातपक्लान्तर्छमव प्रणष्टं, वषेण िीजं प्रर्छतसंजहषत।।5.29.6।।
  • 25. 25 तस्याः पुनर्छितम्बफलाधरोष्ठं, िर्छक्षभ्रुक े र्ान्तमरालपक्ष्म। वक्त्रं बभासे र्छसतर्ुक्लदंष्टरं, राहोमुतखमाच्चन्द्र इव प्रमुक्तः ।।5.29.7।। सा वीतर्ोका व्पनीततन्द्री, र्ान्तज्वरा हषतर्छविुद्धसत्त्वा। अर्ोितायात वदनेन र्ुक्ले, र्ीतांर्ुना रार्छिररवोर्छदतेन।।5.29.8।। इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे एकोनर्छिंर्स्सगतः ।।
  • 27. 27 हनुमानर्छप र्छवक्रान्तः , सवं शुश्रा तत्त्वतः । सीतायास्विजटायाि, राक्षसीनां च तजतनम।।5.30.1।। अवेक्षमाणस्तां देवीं, देवतार्छमव नन्दने। ततो िहुर्छवधां र्छचन्तां, वचििामास वानरः ।।5.30.2।। यां कपीनां सहस्रार्छण, सुिहून्ययुतार्छन च। र्छदक्षु सवातसु मागतन्ते, सेयमासार्छदता मया।।5.30.3।। चारेण तु सुयुक्तेन, र्िोश्शस्वक्तमवेक्षता। गूढेन चरता ताव-दवेर्छक्षतर्छमदं मया।।5.30.4।। राक्षसानां र्छवर्ेषि, पुरी चेयमवेर्छक्षता। राक्षसार्छधपतेरस्य, प्रिावो रावणस्य च।।5.30.5।।
  • 28. 28 युक्तं तस्याप्रमेयस्य, सवतसत्त्वदयावतः । समाश्वासर्छयतुं िायां, पर्छतदर्तनकार्छिणीम।।5.30.6।। अहमाश्वासिाम्येनां, पूणतचन्द्रर्छनिाननाम। अर्दष्टदुः खमां दुः खमातां, दुः खमस्यान्तमगच्छतीम।।5.30.7।। यद्यप्यहर्छममां देवीं, र्ोकोपहतचेतनाम। अनाश्वास्य र्वमष्यावम, दोषवद्गमनं भ ेत्।।5.30.8।। गते र्छह मर्छय तिेयं, राजपुिी यर्स्विनी। पररिाणमर्छवन्दन्ती, जानकी जीर्छवतं त्यजेत्।।5.30.9।। मया च स महािाहुः , पूणतचन्द्रर्छनिाननः । समाश्यासर्छयतुं न्याय्य-स्सीतादर्तनलालसः ।।5.30.10।।
  • 29. 29 र्छनर्ाचरीणां प्रत्यक्ष-मनहं चार्छििार्छषतम। कर्िु खमलु कततव्-र्छमदं क ृ च्छ र गतो ह्यहम।।5.30.11।। अनेन रार्छिर्ेषेण, यर्छद नाश्वास्यते मया। सवतर्ा नान्ति सन्देहः , पररत्यक्ष्यवत जीर्छवतम।।5.30.12।। रामि यर्छद पृच्छे न्मां, र्छक ं मां सीताब्र ीद्वचः । र्छकमहं तं प्रर्छत ब्रूया-मसंिाष्य सुमध्यमाम।।5.30.13।। सीतासन्देर्रर्छहतं, मार्छमतस्त्वरयाऽगतम। र्छनदतहेदर्छप काक ु त्य्सः ,* क्र ु द्धस्तीव्रेण चक्षुषा।।5.30.14।। यर्छद चोद्योजविष्यावम, ितातरं रामकारणात। व्र्तमागमनं तस्य, ससैन्यस्य भव ष्यवत।।5.30.15।।
  • 30. 30 अन्तरं त्वहमासाद्य, राक्षसीनार्छमह स्वस्र्तः । र्नैराश्वासविष्यावम, सन्तापिहुळार्छममाम।।5.30.16।। अहं त्वर्छततनुिैव, वानरि र्छवर्ेषतः । वाचं* चोदाहररष्यावम, मानुषीर्छमह संस्क ृ ताम।।5.30.17।। यर्छद वाचं प्रदास्यावम, र्छिजार्छतररव संस्क ृ ताम। रावणं मन्यमाना मां, सीता िीता भव ष्यवत।।5.30.18।। वानरस्य र्छवर्ेषेण, कर्ं स्यादर्छििाषणम। अवश्यमेव वक्तव्ं, मानुषं वाक्यमर्तवत।।5.30.19।। मया सान्त्त्वर्छयतुं र्क्या, नान्यर्ेयमर्छनस्वन्दता। सेयमालोक्य मे रूपं, जानकी िार्छषतं तर्ा।।5.30.20।।
  • 31. 31 रक्षोर्छििार्छसता पूवं, िूयिासं र्वमष्यवत। ततो जातपररिासा, र्ब्दं क ु यातन्मनस्विनी।।5.30.21।। जानमाना र्छवर्ालाक्षी, रावणं कामरूर्छपणम। सीतया च क ृ ते र्ब्दे, सहसा राक्षसीगणा:।।5.30.22।। नानाप्रहरणो घोर:, समेयादन्तकोपम:। ततो मां सम्पररर्छक्षप्य, सवततो र्छवक ृ ताननाः ।।5.30.23।। वधे च ग्रहणे चैव, क ु िुगिगत्नं यर्ािलम। गृह्य र्ाखमाः प्रर्ाखमाि, स्कन्धांिोत्तमर्ास्वखमनाम।।5.30.24।। र्दष्ट्वा र्छवपररधावन्तं, भ ेिुभगयर्र्छङ्कताः । मम रूपं च सम्प्रेक्ष्य, वने र्छवचरतो महत।।5.30.25।।
  • 32. 32 राक्षस्यो ियर्छविस्ता, भ ेिुव गक ृ ताननाः । ततः क ु िुगस्समाह्वानं, राक्षस्यो रक्षसामर्छप।।5.30.26।। राक्षसेन्द्रर्छनयुक्तानां, राक्षसेन्द्रर्छनवेर्ने। ते र्ूलर्स्वक्तर्छनस्विंर्-र्छवर्छवधायुधपाणयः ।।5.30.27।। आपतेिुव गमदेऽस्वस्म-न्वेगेनोिेगकारणात। समृद्धस्तैस्तु पररतो, र्छवधमन रक्षसां िलम।।5.30.28।। र्क्नुयां न तु संप्राप्तुं, परं पारं महोदधेः । मां वा गृह्णीयुराप्लुत्य, िहवश्शीघ्रकाररणः ।।5.30.29।। स्यार्छदयं चागृहीतार्ात, मम च ग्रहणं भ ेत्। र्छहंसार्छिरुचयो र्छहंस्यु-ररमां वा जनकात्मजाम।।5.30.30।।
  • 33. 33 र्छवपिं स्यात्ततः कायं, रामसुग्रीवयोररदम। उद्देर्े नष्टमागेऽस्वस्मन, राक्षसैः पररवाररते।।5.30.31।। सागरेण पररर्छक्षप्ते, गुप्ते सवत जानकी। र्छवर्स्ते वा गृहीते वा, रक्षोर्छिमतर्छय संयुगे।।5.30.32।। नान्यं पश्यावम रामस्य, सहायं कायतसाधने। र्छवमृर्ंि न पश्यावम, यो हते मर्छय वानरः ।।5.30.33।। र्तयोजनर्छवस्तीणं, लङ्घिेत महोदर्छधम। कामं हन्तुं समर्ोऽन्ति, सहस्राण्यर्छप रक्षसाम।।5.30.34।। न तु शक्ष्यावम सम्प्राप्तुं, परं पारं महोदधेः । असत्यार्छन च युद्धार्छन, संर्यो मे न रोचते।।5.30.35।।
  • 34. 34 कि र्छनस्संर्यं कायं, क ु िागत्प्राज्ञः ससंर्यम। प्राणत्यागि वैदेह्या, भ ेदनर्छििाषणे।।5.30.36।। एष दोषो महास्वि स्या-न्मम सीतार्छििाषणे। िूतािार्ात व नश्यन्ति, देर्कालर्छवरोर्छधताः ।।5.30.37।। र्छवक्लिं दू तमासाद्य, तमः सूयोदये यर्ा। अर्ातनर्ातन्तरे िुस्वद्ध-र्छनर्छितार्छप न शोभते।।5.30.38।। घातिन्ति र्छह कायातर्छण, दू ताः पस्वण्डतमार्छननः । न र्छवनश्येत्कर्ं कायं, वैक्लब्यं न कर्ं भ ेत्।।5.30.39।। लङ्घनं च समुद्रस्य, कर्ं नु न वृर्ा भ ेत्। कर्ं नु खमलु वाक्यं मे, शृणुयािोर्छिजेत वा।।5.30.40।। इर्छत सर्छञ्चन्त्य हनुमां-श्चकार मर्छतमान्मर्छतम।
  • 35. 35 राममस्वक्लष्टकमातणं, सुिन्धुमनुकीततयन।।5.30.41।। नैनामुद्वेजविष्यावम, तद्बन्धुगतमानसाम। इक्ष्वाक ू णां वररष्ठस्य, रामस्य र्छवर्छदतात्मनः ।।5.30.42।। र्ुिार्छन धमतयुक्तार्छन, वचनार्छन समपतयन। श्रा विष्यावम सवातर्छण, मधुरां प्रब्रुवन र्छगरम।।5.30.43।। श्रद्धास्यवत यर्ाहीयं, तर्ा सवं समादधे। इर्छत स िहुर्छवधं महानुिावो, जगर्छतपतेः प्रमदामवेक्षमाणः । मधुरमर्छवतर्ं जर्ाद वाक्यं, द्रुमर्छवटपान्तरमास्वस्र्तो हनूमान।।5.30.44।। इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे र्छिंर्स्सगतः ।।
  • 36. 36 एकवत्रिंशस्सर्गः Hanuman sings the story of glory of Rama within Sita's hearing. 36
  • 37. 37 एवं िहुर्छवधां र्छचन्तां, र्छचन्तर्छयत्वा महाकर्छपः । संश्रवे मधुरं वाक्यं, वैदेह्या व्याजहार ह।।5.31.1।। राजा दर्रर्ो नाम, रर्क ु ञ्जरवार्छजमान। पुण्यर्ीलो महाकीर्छतत-ररक्ष्वाक ू णां महायर्ाः ।।5.31.2।। राजषीणां गुणश्रेष्ठ-स्तपसा चर्छषतर्छिस्समः *। चक्रवर्छततक ु ले जातः , पुरन्दरसमो िले।।5.31.3।। अर्छहंसारर्छतरक्षुद्रो, घृणी सत्यपराक्रमः । मुख्यिेक्ष्वाक ु वंर्स्य, लक्ष्मीवान लस्वक्ष्मवधतनः ।।5.31.4।। पार्छर्तवव्ञ्जनैयुतक्तः , पृर्ुश्रीः पार्छर्तवषतिः । पृर्छर्व्ां चतुरन्तायां, र्छवश्रुतस्सुखमदस्सुखमी।।5.31.5।।
  • 38. 38 तस्य पुिः र्छप्रयो ज्येष्ठ-स्तारार्छधपर्छनिाननः । रामो नाम र्छवर्ेषज्ञः , श्रेष्ठस्सवतधनुष्मताम*।।5.31.6।। रर्छक्षता िस्य धमतस्य, िजनस्य च रर्छक्षता। रर्छक्षता जीवलोकस्य, धमतस्य च परन्तपः ।।5.31.7।। तस्य सत्यार्छिसन्धस्य, वृद्धस्य वचनास्वत्पतुः । सिायतस्सह च भ्रािा, वीरः प्रव्रार्छजतो वनम।।5.31.8।। तेन ति महारण्ये, मृगयां पररधावता। राक्षसा र्छनहताश्शूरा, िहवः कामरूर्छपणः ।।5.31.9।। जनस्र्ानवधं श्रुत्वा, हतौ च खमरदू षणौ। ततस्त्वमषातपहृता, जानकी रावणेन तु।।5.31.10।।
  • 39. 39 वञ्चर्छयत्वा वने रामं, मृगरूपेण मायया। स मागतमाणस्तां देवीं, रामस्सीतामर्छनस्वन्दताम।।5.31.11।। आससाद वने र्छमिं, सुग्रीवं नाम वानरम। ततस्स* वार्छलनं हत्वा, रामः परपुरञ्जयः ।।5.31.12।। प्रािच्छत्कर्छपराज्यं त-त्सुग्रीवाय महािलः । सुग्रीवेणार्छप सस्वन्दष्टा, हरयः कामरूर्छपणः ।।5.31.13।। र्छदक्षु सवातसु तां देवीं, व वचन्वन्ति सहस्रर्ः । अहं सम्पार्छतवचना-च्छतयोजनमायतम।।5.31.14।। अस्या हेतोर्छवतर्ालाक्ष्याः , सागरं वेगवान्त्प्लुतः । यर्ारूपां यर्ावणां, यर्ालक्ष्मीवतीं च र्छनर्छिताम।।15।। अश्रौषं राघवस्याहं, सेयमासार्छदता मया।
  • 40. 40 र्छवररामैवमुक्त्वासौ, वाचं वानरपुङ्गवः ।।5.31.16।। जानकी चार्छप तच्छ ु त्वा, परं र्छवस्मयमागता। ततस्सा वक्रक े र्ान्ता, सुक े र्ी क े र्संवृतम।।5.31.17।। उिम्य वदनं िीरु-स्वश्शंर्ुपावृक्षमैक्षत। र्छनर्म्य सीता वचनं कपेि, र्छदर्ि सवातः प्रर्छदर्ि वीक्ष्य। ियं प्रहषं परमं जर्ाम, सवातत्मना राममनुस्मरन्ती ।।18 सा र्छतयतगूवं च तर्ाप्यधस्ता, र्छिरीक्षमाणा तमर्छचन्त्यिुस्वद्धम। ददशग र्छपङ्गार्छधपतेरमात्यं, वातात्मजं सूयतर्छमवोदयस्र्म।।5.31.19।। इत्याषे श्रीमद्रामायणे वाल्मीकीयेआर्छदकाव्े सुन्दरकाण्डे एकर्छिंर्स्सगतः ।।
  • 42. 42 ततश्शाखमान्तरे लीनं, र्दष्ट्वा चर्छलतमानसा। वेर्छष्टताजुतनविं तं, र्छवदयुत्सङ्घातर्छपङ्गलम।।5.32.1।। सा ददशग कर्छपं ति, प्रर्छश्रतं र्छप्रयवार्छदनम। फ ु ल्लार्ोकोत्करािासं, तप्तचामीकरेक्षणम।।5.32.2।। मैर्छर्ली वचििामास, र्छवस्मयं परमं गता। अहो िीमर्छमदं रूपं, वानरस्य दुरासदम।।5.32.3।। दुर्छनतरीक्षर्छमर्छत ज्ञात्वा, पुनरेव मुमोह सा। व ललाप िृर्ं सीता, करुणं ियमोर्छहता।।5.32.4।। रामरामेर्छत दुः खमातात, लक्ष्मणेर्छत च िार्छमनी। रुरोद िहुधा सीता, मन्दं मन्दिरा सती।।5.32.5।।
  • 43. 43 सा तं र्दष्ट्वा हररश्रेष्ठं, र्छवनीतवदुपस्वस्र्तम। मैर्छर्ली वचििामास, िप्नोऽयर्छमर्छत िार्छमनी।।5.32.6।। सा वीक्षमाणा पृर्ुिुग्नवक्त्रं, र्ाखमामृगेन्द्रस्य यर्ोक्तकारम। ददशग र्छपङ्गार्छधपते रमात्यं, वातात्मजं िुस्वद्धमतां वररष्ठम।।5.32.7।। सा तं समीक्ष्यैव िृर्ं र्छवसंज्ञा, गतासुकल्पेन बभू सीता। र्छचरेण संज्ञां प्रर्छतलभ् िूयो, व वचििामास र्छवर्ालनेिा।।5.32.8।।
  • 44. 44 िप्ने मयाऽयं र्छवक ृ तोऽद्य र्दष्ट, श्शाखमामृगश्शािगणैर्छनतर्छषद्धः । िस्त्यिु रामाय स लक्ष्मणाय, तर्ा र्छपतुमे जनकस्य राज्ञः ।।5.32.9।। िप्नोऽर्छप नायं नर्छह मेऽन्ति र्छनद्रा, र्ोक े न दुः खमेन च पीर्छितायाः । सुखमं र्छह मे नान्ति यतोऽन्ति हीना, तेनेन्त्दुपूणतप्रर्छतमाननेन।।5.32.10।। रामेर्छत रामेर्छत सदैव िुद्ध्या, र्छवर्छचन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपां च कर्ां तदर्त, मेवं प्रपश्यावम तर्ा शृणोवम।।5.32.11।।
  • 45. 45 अहं र्छह तस्याद्य मनोिवेन, सम्पीर्छिता तद्गतसवतिावा। र्छवर्छचन्तयन्ती सततं तमेव, तर्ैव पश्यावम तर्ा शृणोवम।।5.32.12।। मनोरर्स्स्स्यावदर्छत वचििावम, तर्ार्छप िुद्ध्या च व तक ग िावम। र्छक ं कारणं तस्य र्छह नान्ति रूपं, सुव्क्तरूपि वदत्ययं माम।।5.32.13।। नमोऽिु वाचस्पतये सवर्छज्रणे, ियंिुवे चैव हुतार्नाय च। अनेन चोक्तं यर्छददं ममाग्रतो, वनौकसा तच्छ तथािु नान्यर्ा।।5.32.14।। इत्याषे श्रीमद्रामायणे वाल्मीकीयेआर्छदकाव्े सुन्दरकाण्डे िार्छिंर्स्सगतः ।।
  • 47. 47 सोऽवतीयत द्रुमात्तस्मा-0र्छिद्रुमप्रर्छतमाननः । र्छवनीतवेषः क ृ पणः , प्रर्छणपत्योपसृत्य च।।5.33.1।। तामब्र ीन्महातेजा, हनूमान्मारुतात्मजः । र्छर्रस्यञ्जर्छलमाधाय, सीतां मधुरया र्छगरा।।5.33.2।। का नु पद्मपलार्ार्छक्ष, स्वक्लष्टकौर्ेयवार्छसर्छन। द्रुमस्य र्ाखमामालम्ब्य, वतष्ठवस त्वमर्छनस्वन्दते।।5.33.3।। र्छकमर्तम तव नेिाभ्ां, वारर स्र वत र्ोकजम। पुण्डरीकपलार्ाभ्ां, र्छवप्रकीणतर्छमवोदकम।।5.33.4।। सुराणामसुराणां वा, नागगन्धवतरक्षसाम। यक्षाणां र्छकिराणां वा, का त्वं भ वस र्ोिने।।5.33.5।।
  • 48. 48 का त्वं भ वस रुद्राणां, मरुतां वा वरानने। वसूनां र्छह वरारोहे, देवता प्रर्छतिार्छस मे।।5.33.6।। र्छक नु चन्द्रमसा हीना, पर्छतता र्छविुधालयात। रोर्छहणी ज्योर्छतषां श्रेष्ठा, श्रेष्ठसवतगुणास्वन्वता।।5.33.7।। का त्वं भ वस कल्यार्छण, त्वमर्छनस्वन्दतलोचने। कोपािा यर्छद वा मोहा-द्भतातरमर्छसतेक्षणे।।5.33.8।। वर्छसष्ठं कोपर्छयत्वा त्वं, नावस कल्याण्यरुन्धती। को नु पुिः र्छपता भ्राता, ितात वा ते सुमध्यमे।।5.33.9।। अस्माल्लोकादमुं लोक ं , गतं त्वमनुशोचवस। रोदनादर्छतर्छनश्श्श्वासा-दिूर्छमसंस्पर्तनादर्छप।।5.33.10।।
  • 49. 49 न त्वां देवीमहं मन्ये, राज्ञ स्सवतज्ञावधारणात। व्ञ्जनार्छन च ते यार्छन, लक्षणार्छन च लक्षिे।।5.33.11।। मर्छहषी िूर्छमपालस्य, राजकन्या च मे मता। रावणेन जनस्र्ाना-द्बलादपदहृता यर्छद।।5.33.12।। सीता त्वमवस िद्रं ते, तन्ममाचक्ष्व पृच्छतः । यर्ा र्छह तव वै दैन्यं, रूपं चाप्यर्छतमानुषम।।5.33.13।। तपसा चास्वन्वतो वेष-स्त्वं राममर्छहषी ध्रुवम। सा तस्य वचनं श्रुत्वा, रामकीततनहर्छषतता।।5.33.14।। उ ाच वाक्यं वैदेही, हनुमन्तं द्रुमार्छश्रतम। पृर्छर्व्ां राजर्छसंहानां, मुख्यस्य र्छवर्छदतात्मनः ।।5.33.15।।
  • 50. 50 स्नुषा दर्रर्स्याहं, र्िुसैन्यप्रतार्छपनः । दुर्छहता जनकस्याहं, वैदेहस्य महात्मनः ।।5.33.16।। सीतेर्छत नाम नाम्नाऽहं, िायात रामस्य धीमतः । समा िादर् तिाहं, राघवस्य र्छनवेर्ने।।5.33.17।। िुञ्जाना मानुषान्त्िोगा-न्सवतकामसमृस्वद्धनी। ति ियोदर्े वषे, राज्येनेक्ष्वाक ु नन्दनम।।5.33.18।। अर्छिषेचर्छयतुं राजा, सोपाध्यायः प्रचक्रमे। तस्वस्मन्सस्वियमाणे तु, राघवस्यार्छिषेचने।।5.33.19।। क ै कयी नाम ितातरं, देवी वचनमब्र ीत्। न वपबेयं न खादेयं, प्रत्यहं मम िोजनम।।5.33.20।।
  • 51. 51 एष मे जीर्छवतस्यान्तो, रामो यद्यवभवर्च्यते। यत्तदुक्तं त्वया वाक्यं, प्रीत्या नृपर्छतसत्तम।।5.33.21।। तच्छे ि र्छवतर्ं कायं, वनं र्च्छतु राघवः । स राजा सत्यवाग्देव्ा, वरदानमनुस्मरन।।5.33.22।। मुमोह वचनं श्रुत्वा, क ै क े य्याः क्र ू रमर्छप्रयम। ततस्तु स्र्र्छवरो राजा, सत्ये धमे व्वस्वस्र्तः ।।5.33.23।। ज्येष्ठं यर्स्विनं पुिं, रुदन्राज्यमिाचत। स र्छपतुवतचनं श्रीमान-र्छिषेकात्परं र्छप्रयम।।5.33.24।। मनसा पूवतमासाद्य, वाचा प्रर्छतगृहीतवान। दद्यान्न प्रवतर्ृह्णीिा-न्न ब्रूिान्तत्कर्छञ्चदर्छप्रयम।।5.33.25।।
  • 52. 52 अर्छप जीर्छवतहेतोवात, रामस्सत्यपराक्रमः । स र्छवहायोत्तरीयार्छण, महाहातर्छण महायर्ाः ।।5.33.26।। र्छवसृज्य मनसा राज्यं, जनन्यै मां समावदशत्। साहं तस्याग्रतस्तूणं, प्रस्वस्र्ता वनचाररणी।।5.33.27।। न र्छह मे तेन हीनाया, वासस्िगेऽर्छप रोचते। प्रागेव तु महािाग-स्सौर्छमर्छिर्छमतिनन्दनः ।।5.33.28।। पूवतजस्यानुयािार्े, द्रुमचीरैरलङक ृ तः । ते वयं ितुतरादेर्ं, िहुमान्य र्दढव्रताः ।।5.33.29।। प्रर्छवष्टास्स्म पुरार्दष्टं, वनं गम्भीरदर्तनम। वसतो दण्डकारण्ये, तस्याहमर्छमतौजसः ।।5.33.30।।
  • 53. 53 रक्षसाऽपहृता िायात, रावणेन दुरात्मना। िौ मासौ तेन मे कालो, जीर्छवतानुग्रहः क ृ तः ।।5.33.31।। ऊवं िाभ्ां तु मासाभ्ां, ततिक्ष्यावम जीर्छवतम। इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे ियस्विंर्स्सगतः ।
  • 55. 55 तस्यास्तिचनं श्रुत्वा, हनुमािररपुङ्गवः । दुः खमाददुः खमार्छििूताया, स्सान्त्त्वमुत्तरमब्र ीत्।।5.34.1।। अहं रामस्य सन्देर्ा-द्देर्छव दू तस्तवागतः । वैदेर्छह क ु र्ली राम-स्त्वां च कौर्लमब्र ीत्।।5.34.2।। यो ब्रह्ममिं वेदांि, वेद वेदर्छवदांवरः । स त्वां दार्रर्ी रामो, देर्छव कौर्लमब्र ीत्।।5.34.3।। लक्ष्मणि महातेजा, ितुतस्तेऽनुचरः र्छप्रयः । क ृ तवान्त्र्ोकसन्तप्त-स्वश्शरसा तेऽर्छिवादनम।।5.34.4।। सा तयोः क ु र्लं देवी, र्छनर्म्य नरर्छसंहयोः । प्रीर्छतसंहृष्टसवातङ्गी, हनुमन्तमथाब्र ीत्।।5.34.5।।
  • 56. 56 कल्याणी ित गार्ेयं, लौर्छककी प्रवतभावत मा। एर्छत जीवन्तमानन्दो, नरं वषतर्तादर्छप।।5.34.6।। तया समागते तस्वस्म-न्प्रीर्छतरुत्पार्छदताऽदिुता। परस्परेण चालापं, र्छवश्वस्तौ तौ प्रचक्रतुः ।।5.34.7।। तस्यास्तिचनं श्रुत्वा, हनुमािररयूर्पः । सीतायाश्शोकदीनाया-स्समीपमुपचक्रमे।।5.34.8।। यर्ा यर्ा समीपं स, हनुमानुपसपगवत। तर्ा तर्ा रावणं सा, तं सीता पररशङ्कते।।5.34.9।। अहो र्छधग्दुष्क ृ तर्छमदं, कर्छर्तं र्छह यदस्य मे। रूपान्तरमुपागम्य, स एवायं र्छह रावणः ।।5.34.10।।
  • 57. 57 तामर्ोकस्य र्ाखमां सा, र्छवमुक्त्वा र्ोककर्छर्तता। तस्यामेवानवद्याङ्गी, धरण्यां समुपाव शत्।।5.34.11।। हनुमानर्छप दुः खमातां, तां र्दष्ट्वा ियमोर्छहताम। अ न्दत महािाहु-स्ततस्तां जनकात्मजाम।।5.34.12।। सा चैनं ियर्छविस्ता, िूयो नै ाभ्युदैक्षत। तं र्दष्ट्वा वन्दमानं तु, सीता र्र्छर्र्छनिानना।।5.34.13।। अब्र ीद्धीघतमुच्छ-वस्य वानरं मधुरिरा। मायां प्रर्छवष्टो मायावी, यर्छद त्वं रावणस्ियम।।5.34.14।। उत्पादिवस मे िूय-स्सन्तापं ति र्ोिनम। िं पररत्यज्य रूपं यः , पररव्राजकरूपध्रुत।।5.34.15।।
  • 58. 58 जनस्र्ाने मया र्दष्ट-स्त्वं स ए ावस रावणः । उपवासक ृ र्ां दीनां, कामरूप र्छनर्ाचर।।5.34.16।। सिापिवस मां िूय-स्सन्तप्तां ति र्ोिनम। अर्वा नैतदेवं र्छह, यन्मया पररर्र्छङ्कतम।।5.34.17।। मनसो र्छह मम प्रीर्छत-रुत्पिा तव दर्तनात। यर्छद रामस्य दू त-स्त्वमागतो िद्रमिु ते।।5.34.18।। पृच्छावम त्वां हररश्रेष्ठ, र्छप्रया रामकर्ा र्छह मे। गुणान्रामस्य कर्य, र्छप्रयस्य मम वानर।।5.34.19।। र्छचत्तं हरवस मे सौम्य, नदीक ू लं यर्ा रयः । अहो िप्नस्य सुखमता, याहमेवं र्छचराहृता।।5.34.20।।
  • 59. 59 प्रेर्छषतं नाम पश्यावम, राघवेण वनौकसम। िप्नेऽर्छप यद्यहं वीरं, राघवं सहलक्ष्मणम।।5.34.21।। पश्येयं ना सीदेयं, िप्नोऽर्छप मम मत्सरी। नाहं िप्नर्छममं मन्ये, िप्ने र्दष्ट्वा र्छह वानरम।।22।। न र्क्योऽभ्ुदयः प्राप्तुं, प्राप्तिाभ्ुदयो मम। र्छकिु स्यार्छचत्तमोहोऽयं, िवेिातगर्छतस्वस्त्वयम।।23।। उन्मादजो र्छवकारो वा, स्यावदयं मृगतृस्वष्णका। अर्वा नायमुन्मादो, मोहोऽप्युन्मादलक्षणः ।।5.34.24।। सम्बुध्ये चाहमात्मान-र्छमयं चार्छप वनौकसम। इत्येवं िहुधा सीता, सम्प्रधायत िलािलम।।5.34.25।।
  • 60. 60 रक्षसां कामरूपत्वा-न्मेने तं राक्षसार्छधपम। एतां िुस्वद्धं तदा क ृ त्वा, सीता सा तनुमध्यमा।।5.34.26।। न प्रवतव्याजहारार्, वानरं जनकात्मजा। सीतायार्छिस्वन्ततं िुदवा, हनुमान्मारुतात्मजः ।।27।। श्रोिानुक ू लैवतचनै-स्तदा तां संप्रहषतयत। आर्छदत्य इव तेजिी, लोककान्तश्शर्ी यर्ा।।5.34.28।। राजा सवतस्य लोकस्य, देवो वैश्रवणो यर्ा। र्छवक्रमेणोपपिि, यर्ा र्छवष्णुमतहायर्ाः ।।5.34.29।। सत्यवादी मधुरवा-ग्देवो वाचस्पर्छतयतर्ा। रूपवान्सुिग श्रीमान, कन्दपत इव मूर्छततमान।।5.34.30।।
  • 61. 61 स्र्ानक्रोधः प्रहतात च, श्रेष्ठो लोक े महारर्ः । िाहुच्छायामवष्टब्धो, यस्य लोको महात्मनः ।।5.34.31।। अपक ृ ष्याश्रमपदा-न्मृगरूपेण राघवम। र्ून्ये येनापनीतावस, तस्य द्रक्ष्यवस यत्फलम।।5.34.32।। न र्छचराद्रावणं संख्ये, यो विष्यवत वीयतवान। रोषप्रमुक्तैररषुर्छि-ज्वतलस्वद्भररव पावक ै ः ।।5.34.33।। तेनाहं प्रेर्छषतो दू त-स्त्वत्सकार्र्छमहागतः *। त्वर्छियोगेन दुः खमातत-स्स* त्वां कौर्लमब्र ीत्।।5.34.34।। लक्ष्मणि महातेजा-स्सुर्छमिानन्दवधतनः । अर्छिवाद्य महािाहु-स्स त्वां कौर्लमब्र ीत्।।5.34.35।।
  • 62. 62 रामस्य च सखमा देर्छव, सुग्रीवो नाम वानरः । राजा वानरमुख्यानां, स त्वां कौर्लमब्र ीत्।।5.34.36।। र्छनत्यं िरवत रामस्त्वां, ससुग्रीवस्सलक्ष्मणः *। र्छदष्ट्या जी वस वैदेर्छह, राक्षसीवर्मागता।।5.34.37।। नर्छचराद् द्रक्ष्यसे रामं, लक्ष्मणं च महािलम। मध्ये वानरकोटीनां, सुग्रीवं चार्छमतौजसम।।5.34.38।। अहं सुग्रीवसर्छचवो, हनुमािाम वानरः । प्रर्छवष्टो नगरीं लङ्कां, लङ्घर्छयत्वा महोदर्छधम।।5.34.39।। क ृ त्वा मूर्छनत पदन्यासं, रावणस्य दुरात्मनः । त्वां द्रष्ट्टुमुपयातोऽहं, समार्छश्रत्य पराक्रमम।।5.34.40।।
  • 63. 63 नाहमन्ति तर्ा देर्छव, यर्ा माम र्च्छवस। र्छवर्ङ्का त्यज्यतामेषा, श्रद्धत्स्व वदतो मम।।5.34.41।। इत्याषे श्रीमद्रामायणे वाल्मीकीये आर्छदकाव्े सुन्दरकाण्डे चतुस्विंर्स्सगतः ।। पञ्चवत्रिंशस्सर्गः तां तु रामकर्ां श्रुत्वा, वैदेही वानरषतिात। उ ाच वचनं सान्त्त्व-र्छमदं मधुरया र्छगरा।।5.35.1।। मङ्गलाचरणम