SlideShare a Scribd company logo
Namo Tassa Bhagavato Arahato Sammāsambuddhassa
溫宗堃敬編 03/2006
Bojjhaṅgasuttaṃ1
135. Saṃsāre saṃsarantānaṃ,
sabbadukkhavināsane;
satta dhamme ca bojjhaṅge,
mārasenā pamaddane.
136. Bujjhitvā ye cime sattā,
tibhavā muttakuttamā;
ajātimajarābyādhiṃ,
amataṃ nibbayaṃ gatā.
137. Evamādiguṇūpetaṃ,
Anekaguṇasaṅgahaṃ;
osadhañca imaṃ mantaṃ,
bojjhaṅgañca bhaṇāma he.
1
巴利文錄自 Sayadaw U Sīlānanda, Paritta pāḷI & protective
verses: a collection of eleven protective sutta, Penang: Inward
Path Publisher, 1999.。此講義為台北市聖觀寺如實佛學研
究室所製。特此感謝聖觀寺對巴利語研究的支持。
覺支經
2
覺支經
135-136
從三有解脫的眾生,覺悟那能
摧破於輪迴中流轉者的一切
苦,戰勝魔軍的「七覺支法」
後,到達無生、老、病、死的
涅槃。
137
啊!讓我們來念誦這具足如是
等功德,並含攝諸多特質,像
藥和咒語一樣的覺支吧。
Bojjhaṅgasuttaṃ
3
138. Bojjhaṅgo sati saṅkhāto,
dhammānaṃ vicayo tathā;
vīriyam pīti pasaddhi,
bojjhaṅgā ca tathā pare.
139. Samādhupekkhā bojjhaṅgā,
sattete sabbadassinā;
muninā sammadakkhātā,
bhāvitā bahulīkatā.
140. Saṃvattanti abhiññāya,
nibbānāya ca bodhiyā;
etena saccavajjena,
sotthi te hotu sabbadā.
覺支經
4
138-139
能知一切的牟尼所徹底說明的
這七覺支——即念覺支、擇
法、精進、喜、輕安,及定覺
支和捨覺支——若修習、多修
習,
140
能引生通智、涅槃,及菩提。
憑藉此真實語,願幸福永遠伴
隨你。
Bojjhaṅgasuttaṃ
5
141. Ekasmiṃ samaye nātho,
moggallānañca kassapaṃ;
gilāne dukkhite disvā,
bojjhaṅge satta desayi.
142. Te ca taṃ abhinanditvā,
rogā mucciṃsu taṅkhaṇe;
etena saccavajjena,
sotthi te hotu sabbadā.
143. Ekadā dhammarājāpi,
gelaññenābhipīḷito;
cundattherena taṃyeva,
bhaṇāpetvāna sādaraṃ.
覺支經
6
141
曾有一時,佛陀見目睷連和迦
葉生病、受苦,便教導[他
們]七覺支。
142
他們[兩人]對此[教說]感
到欣喜,疾病當場便痊癒。憑
藉此真實語,願幸福永遠伴隨
你。
143
又曾有一時,法王[佛陀]也
為疾病所逼迫,他令純陀長老
恭誦此[教說],
Bojjhaṅgasuttaṃ
7
144. Sammoditvāna ābādhā,
tamhā vuṭṭhāsi ṭhānaso,
etena saccavajjena,
sotthi te hotu sabbadā.
145. Pahīnā te ca ābādhā,
tiṇṇannampi mahesinaṃ;
maggahatā kilesāva,
pattānuppatti dhammataṃ;
etena saccavajjena,
sotthi te hotu sabbadā.
Bojjhaṅga-suttaṃ niṭṭhitaṃ.
覺支經
8
144
佛陀感到欣喜,疾病當場便痊
癒。憑藉此真實語,願幸福永
遠伴隨你。
145
三位大聖那些已被斷除的疾
病,如同被道[智]所斷的煩
惱一樣,將永遠不復生起。憑
藉此真實語,願幸福永遠伴隨
你。
覺支經結束。

More Related Content

More from 宏 恆

Bhikkhu revata awaken-oh_world
Bhikkhu revata awaken-oh_worldBhikkhu revata awaken-oh_world
Bhikkhu revata awaken-oh_world宏 恆
 
何來有我
何來有我何來有我
何來有我宏 恆
 
行解內觀智慧禪
行解內觀智慧禪行解內觀智慧禪
行解內觀智慧禪宏 恆
 
自然的代價
自然的代價自然的代價
自然的代價宏 恆
 
安般念業處
安般念業處安般念業處
安般念業處宏 恆
 
安般念三摩地
安般念三摩地安般念三摩地
安般念三摩地宏 恆
 
安般念入門
安般念入門安般念入門
安般念入門宏 恆
 
安居處
安居處安居處
安居處宏 恆
 
安那般那念 入出息念禪修
安那般那念 入出息念禪修安那般那念 入出息念禪修
安那般那念 入出息念禪修宏 恆
 
如實之見
如實之見如實之見
如實之見宏 恆
 
如何對治煩惱
如何對治煩惱如何對治煩惱
如何對治煩惱宏 恆
 
如何滅除痛苦
如何滅除痛苦如何滅除痛苦
如何滅除痛苦宏 恆
 
如何修行入出息念
如何修行入出息念如何修行入出息念
如何修行入出息念宏 恆
 
如何分辨真假僧人及護僧指南
如何分辨真假僧人及護僧指南如何分辨真假僧人及護僧指南
如何分辨真假僧人及護僧指南宏 恆
 
向智尊者作品选集
向智尊者作品选集向智尊者作品选集
向智尊者作品选集宏 恆
 
向馬哈希大師學正念ⅱ
向馬哈希大師學正念ⅱ向馬哈希大師學正念ⅱ
向馬哈希大師學正念ⅱ宏 恆
 
向馬哈希大師學正念1
向馬哈希大師學正念1向馬哈希大師學正念1
向馬哈希大師學正念1宏 恆
 
名與色
名與色名與色
名與色宏 恆
 
吉祥語
吉祥語吉祥語
吉祥語宏 恆
 
印度佛教史(上)
印度佛教史(上)印度佛教史(上)
印度佛教史(上)宏 恆
 

More from 宏 恆 (20)

Bhikkhu revata awaken-oh_world
Bhikkhu revata awaken-oh_worldBhikkhu revata awaken-oh_world
Bhikkhu revata awaken-oh_world
 
何來有我
何來有我何來有我
何來有我
 
行解內觀智慧禪
行解內觀智慧禪行解內觀智慧禪
行解內觀智慧禪
 
自然的代價
自然的代價自然的代價
自然的代價
 
安般念業處
安般念業處安般念業處
安般念業處
 
安般念三摩地
安般念三摩地安般念三摩地
安般念三摩地
 
安般念入門
安般念入門安般念入門
安般念入門
 
安居處
安居處安居處
安居處
 
安那般那念 入出息念禪修
安那般那念 入出息念禪修安那般那念 入出息念禪修
安那般那念 入出息念禪修
 
如實之見
如實之見如實之見
如實之見
 
如何對治煩惱
如何對治煩惱如何對治煩惱
如何對治煩惱
 
如何滅除痛苦
如何滅除痛苦如何滅除痛苦
如何滅除痛苦
 
如何修行入出息念
如何修行入出息念如何修行入出息念
如何修行入出息念
 
如何分辨真假僧人及護僧指南
如何分辨真假僧人及護僧指南如何分辨真假僧人及護僧指南
如何分辨真假僧人及護僧指南
 
向智尊者作品选集
向智尊者作品选集向智尊者作品选集
向智尊者作品选集
 
向馬哈希大師學正念ⅱ
向馬哈希大師學正念ⅱ向馬哈希大師學正念ⅱ
向馬哈希大師學正念ⅱ
 
向馬哈希大師學正念1
向馬哈希大師學正念1向馬哈希大師學正念1
向馬哈希大師學正念1
 
名與色
名與色名與色
名與色
 
吉祥語
吉祥語吉祥語
吉祥語
 
印度佛教史(上)
印度佛教史(上)印度佛教史(上)
印度佛教史(上)
 

覺支經

  • 1. Namo Tassa Bhagavato Arahato Sammāsambuddhassa 溫宗堃敬編 03/2006 Bojjhaṅgasuttaṃ1 135. Saṃsāre saṃsarantānaṃ, sabbadukkhavināsane; satta dhamme ca bojjhaṅge, mārasenā pamaddane. 136. Bujjhitvā ye cime sattā, tibhavā muttakuttamā; ajātimajarābyādhiṃ, amataṃ nibbayaṃ gatā. 137. Evamādiguṇūpetaṃ, Anekaguṇasaṅgahaṃ; osadhañca imaṃ mantaṃ, bojjhaṅgañca bhaṇāma he. 1 巴利文錄自 Sayadaw U Sīlānanda, Paritta pāḷI & protective verses: a collection of eleven protective sutta, Penang: Inward Path Publisher, 1999.。此講義為台北市聖觀寺如實佛學研 究室所製。特此感謝聖觀寺對巴利語研究的支持。 覺支經 2 覺支經 135-136 從三有解脫的眾生,覺悟那能 摧破於輪迴中流轉者的一切 苦,戰勝魔軍的「七覺支法」 後,到達無生、老、病、死的 涅槃。 137 啊!讓我們來念誦這具足如是 等功德,並含攝諸多特質,像 藥和咒語一樣的覺支吧。
  • 2. Bojjhaṅgasuttaṃ 3 138. Bojjhaṅgo sati saṅkhāto, dhammānaṃ vicayo tathā; vīriyam pīti pasaddhi, bojjhaṅgā ca tathā pare. 139. Samādhupekkhā bojjhaṅgā, sattete sabbadassinā; muninā sammadakkhātā, bhāvitā bahulīkatā. 140. Saṃvattanti abhiññāya, nibbānāya ca bodhiyā; etena saccavajjena, sotthi te hotu sabbadā. 覺支經 4 138-139 能知一切的牟尼所徹底說明的 這七覺支——即念覺支、擇 法、精進、喜、輕安,及定覺 支和捨覺支——若修習、多修 習, 140 能引生通智、涅槃,及菩提。 憑藉此真實語,願幸福永遠伴 隨你。
  • 3. Bojjhaṅgasuttaṃ 5 141. Ekasmiṃ samaye nātho, moggallānañca kassapaṃ; gilāne dukkhite disvā, bojjhaṅge satta desayi. 142. Te ca taṃ abhinanditvā, rogā mucciṃsu taṅkhaṇe; etena saccavajjena, sotthi te hotu sabbadā. 143. Ekadā dhammarājāpi, gelaññenābhipīḷito; cundattherena taṃyeva, bhaṇāpetvāna sādaraṃ. 覺支經 6 141 曾有一時,佛陀見目睷連和迦 葉生病、受苦,便教導[他 們]七覺支。 142 他們[兩人]對此[教說]感 到欣喜,疾病當場便痊癒。憑 藉此真實語,願幸福永遠伴隨 你。 143 又曾有一時,法王[佛陀]也 為疾病所逼迫,他令純陀長老 恭誦此[教說],
  • 4. Bojjhaṅgasuttaṃ 7 144. Sammoditvāna ābādhā, tamhā vuṭṭhāsi ṭhānaso, etena saccavajjena, sotthi te hotu sabbadā. 145. Pahīnā te ca ābādhā, tiṇṇannampi mahesinaṃ; maggahatā kilesāva, pattānuppatti dhammataṃ; etena saccavajjena, sotthi te hotu sabbadā. Bojjhaṅga-suttaṃ niṭṭhitaṃ. 覺支經 8 144 佛陀感到欣喜,疾病當場便痊 癒。憑藉此真實語,願幸福永 遠伴隨你。 145 三位大聖那些已被斷除的疾 病,如同被道[智]所斷的煩 惱一樣,將永遠不復生起。憑 藉此真實語,願幸福永遠伴隨 你。 覺支經結束。