SlideShare a Scribd company logo
1 of 23
Download to read offline
संस्कृतसंवधर्न�ित�ान
�स्तौि
“अनुिशक्षण”
Samskrit Promotion Foundation
presents
Samskrit Tutorials
ष�क�यायाः पुस्तकम्
अनुिशक्षण
Tutorial
�िचरा
सवर्ना-शब्दा
अकारान्-पुंिलङ्ग
बालकः
िव�ालयः
चषकः
वृक्
नामपदािन
सवर्नामपदम
• एषः बालकः। • एषः चषकः।
• एषः वृक्षः • एषः िव�ालयः।
अ� नामपदािन िभ�ािन सिन्त।
�कन्तु‘एषः’ इित पदम् सवर् समानम् अिस्त।
समीपस्-वस्तुसूचनाथ�एषः इित पदस्य उपयोगः भवित
एषः = This
सवर्नामशब्द
कः कौ के
सः तौ ते
एकवचनम् ि�वचनम् ब�वचनम्
एषः एतौ एते
एषः चषकः।
एषः कः?
“एषः” - समीपवस्तुसूचकः शब्।
एषः - पुंिलङ्-शब्दस्एकवचनम्।
चषकः - अकारान्पुंिलङ्-शब्दस एकवचनम्।
कः - ��वाचकः। पुंिलङ्-शब्दस्एकवचनम्।
एतौ चषकौ स्तः
एतौ कौ स्त?
चषकौ – ‘चषकः’ इित अकारान्पुंिलङ्-शब्दस ि�वचनम्।
एतौ – ‘एषः’ इित पुंिलङ्-शब्दस्ि�वचनम्।
कौ – ��वाचकः। ‘कः’ इित पुंिलङ्-शब्दस्ि�वचनम्।
एते चषकाः सिन्तएते के सिन्?
चषकाः – ‘चषकः’ इित अकारान्पुंिलङ्-शब्दस ब�वचनम्।
एते – ‘एषः’ इित पुंिलङ्-शब्दस ब�वचनम्।
के – ��वाचकः। ‘कः’ इित पुंिलङ्-शब्दस ब�वचनम्।
 एतौ कौ स्त?
 एते के सिन्?
एतौ शुनकौ स्तः
एते शुनकाः सिन्त
 एषः कः अिस्?
एषः शुनकः अिस्त
एकवचनम् ि�वचनम् ब�वचनम्
एषः एतौ एते
समीपवस्तुसूचनाथर्-
• पुंिलङ्-सवर्ना-शब्दाः
• पुंिलङ्गशब्दैः सह उपयुज्यन
एकवचनम् ि�वचनम् ब�वचनम्
सः तौ ते
दूरस्-वस्तुसूचनाथ� के शब्दाः सि?
सः = That / He
सः सौिचकः अिस्त
सः कः अिस्त?
सः कः अिस्?
सः बालकः अिस्त
तौ कौ स्तः?
तौ बालकौ स्तः ।
ते बालकाः सिन्त
ते के सिन्?
एकवचनम् ि�वचनम् ब�वचनम्
कः कौ के
एते पुंिलङ्-सवर्ना-शब्दाः
��वाचकाः।
पुंिलङ्गशब्दैः सह उपयुज्यन
कः कौ के
o एषः कः वृक्?
o एषः कः?
देवालयः
 एषः वटवृक्ष
 एषः देवालयः।
कः कौ के
o एतौ कौ?
o एते के?
 एतौ वृ�ौ।
 एते बालकाः।
समीपे - एषः एतौ एते
दूरे - सः तौ ते
��ः - कः कौ के
हसित हसतः हसिन्
इत्यादीि
��यापदािन
अिस् स्त सिन्
प�ठताः अंशाः -
बालकः बालकौ बालकाःपुंिलङ्गशब्द
इत्यादय
पुंिलङ्-
सवर्नामशब्द
एषः एतौ एते
कः कौ के
सः तौ ते
�थमः पाठः 1
1
2
3
4
अनुिशक्षण
A project of Samskrit Promotion Foundation

धन्यवाद

More Related Content

Viewers also liked

What engagement looks like
What engagement looks likeWhat engagement looks like
What engagement looks liketuckerrv
 
What Thinking Customers and Markets Looks Like
What Thinking Customers and Markets Looks LikeWhat Thinking Customers and Markets Looks Like
What Thinking Customers and Markets Looks Liketuckerrv
 
ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0
ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0
ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0Borja de Pablos
 
информатика начало
информатика  началоинформатика  начало
информатика началоdvl41
 
What taking responsibility looks like
What taking responsibility looks likeWhat taking responsibility looks like
What taking responsibility looks liketuckerrv
 
What keeping it simple looks like
What keeping it simple looks likeWhat keeping it simple looks like
What keeping it simple looks liketuckerrv
 
Corporate Structure
Corporate StructureCorporate Structure
Corporate Structuretuckerrv
 

Viewers also liked (7)

What engagement looks like
What engagement looks likeWhat engagement looks like
What engagement looks like
 
What Thinking Customers and Markets Looks Like
What Thinking Customers and Markets Looks LikeWhat Thinking Customers and Markets Looks Like
What Thinking Customers and Markets Looks Like
 
ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0
ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0
ZEISS_RETAIL_EXPERIENCE_BOOK_FINAL0
 
информатика начало
информатика  началоинформатика  начало
информатика начало
 
What taking responsibility looks like
What taking responsibility looks likeWhat taking responsibility looks like
What taking responsibility looks like
 
What keeping it simple looks like
What keeping it simple looks likeWhat keeping it simple looks like
What keeping it simple looks like
 
Corporate Structure
Corporate StructureCorporate Structure
Corporate Structure
 

1.2 Sarvanama (ncert-ruchira-6th std.)