SlideShare a Scribd company logo
1 of 41

प्रथमे द्वितीये च क्रिस्तशतके प्राचीने भारते
अस्मत्पूिवजै: िैज्ञाननकक्षेत्रे या पराकाष्ठा प्राप्ता
आसीत्, सा भारते भौनतक-रसायन-खगोल-गणित-
िनस्पनत शास्त्रादयः विकासं गताः आसन्, तथावप
दुभावग्यिशात् एिं हि श्रूयते यत् विज्ञानस्य प्रारम्भः
विकासः च पश्चचमदेशेषु जातः इनत |
 अिो विसंगनतः! जनाः अवप एतादृशेषु ममथ्यािचनेषु
विचिासं कु िवन्तः दृचयन्ते| अस्माकं विद्यासंस्था:
अवप एनम् एि ममथ्यांशं बोधयश्न्त |
 परन्तु अद्य भारतिषे प्राचीनकाले कृ वषविज्ञानस्य
उत्कृ ष्टचचन्तनं तद् आधाररत-आधुननक-कृ वषविज्ञान
सन्दभाव: िृक्षायुिेदे प्रदत्ता: सश्न्त |
 िस्तुत: कृ वषविज्ञानसम्बध्द: अश्स्त कनतचन िषव-
पूिं प्रकामशत: “सुरपाल” नामके न मलणखत: ग्रन्थ:
िृक्षायुिेद:|
अथिविेद:,िरािममहिरस्य
बृित्संहिता,शार्ङ्वग्धरपद्धनत: इत्याहदषु
प्राचीनग्रन्थेषु िृक्षायुिेदविचारः बिुधा
चचचवतः दृचयते|
वृक्षायुवेद:
िृक्षायुविेद-विचारःताित ्
अनतप्राचीन:|
सस्यशास्त्रम् अचधकृ त्य गभीरं िैज्ञाननकं च वििरिम् अत्र
कृ तं दृचयते| मिवषव: पराशर: िृक्षािां विमभन्नपररिारान ्
उश्ललणखतिान ् अश्स्त|
पराशरकृ त: ववभागः आधुनिकः ववभागः
शमीगिीया: Leguminoesae
पुपीमलकगिीया: Rutaceae
स्िश्स्तकगिीया: Cruciferae
कू चवगिीया: Compositae
• कलािेष्टनम् (outer wall)
• सूक्ष्मपत्रकम् (inner wall)
• रञ्जकयुक्ता रसाश्रया (sap with colouring matter)
• अन्िक्षा (नेत्राभयां द्रष्टुम् अशक्यम्)|
कलािेष्टनम्(OUTER WALL) सूक्ष्मपत्रकम् (INNERWALL)
ऋग्िेदे सस्यानां विभाग: य: उक्त: सः एि
आधुननकै : अवप उक्त: अश्स्त|
ऋग्वेद: थियोप्रस्टर्स
िृक्षा: Trees
ओषधय: Herbs
िीरुध: shrubs
सुश्रुत: चतुविवधविभागं
दशवयनत-
‘अपुष्पा: फ़लिन्तो िनस्पतयः|
िनस्पतयःपुष्पफ़लिन्तो िृक्षा:|
प्रतानित्य: स्तश्म्बन्यचच िीरुध:|
 उद्मभज्जा: स्थािरा ज्ञेया बीजकाण्डप्ररोहिि:|
ओषध्य: फलपाकान्ता: बिुपुष्पफलोपगा:||
 अपुष्पा: फ़लिन्तो ये ते िनस्पतय: स्मृता:|
पुष्पणि: फ़मलनश्र्चैि िृक्षास्तुभयत: स्मृता:||
 गुच्छगुलमं तु विविधं तथैि तृिजातय:|
बीजकाण्डरुिाण्येि प्रताना िललय एि च||
 पुष्पं विना ये फ़लश्न्त ते िनस्पतयः|
 फ़लपाकान्ता: ओषधय:|
 आरोििापेक्षा: लता:|
 िेण्िादय: त्िक्सारा:|
 लता एि काहठन्येन आरोििानपेक्षा:
िीरुध:|
 ये पुष्पै:फ़लश्न्त ते द्रुमा:|
 ‘उधिं स्त्रोतः आिारसंचारो येषां ते
तम: प्रधाना: अव्यक्तचैतन्या:
अन्त:स्पशवमेि जानश्न्त, नान्यत्
तदप्यन्तरेि जानश्न्त,न
बहि:,विशावषि:
अव्यव्यिश्स्थतपररिामाद्यनेकभेदिन्त
:’ इनत|
 आधुननकविज्ञानेन
पररगण्यमाना: सस्यव्याधयः
िरािममहिरेि स्ििीये
बृित्संहितानामके ग्रन्थे उक्ताः
सश्न्त|
ब्रुहत्र्न्हहतायाम ् आधुनिकववज्ञािे
पाण्डुपत्रता Chlorosis of leaves
प्रिालािृद्चध: Falling off of buds
शाखाशोष: Drying of branches
रसस्त्रुनत: Exudation of sap
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा

More Related Content

Viewers also liked

Viewers also liked (9)

Ppt sanskrit
Ppt sanskritPpt sanskrit
Ppt sanskrit
 
Nasya karma
Nasya karmaNasya karma
Nasya karma
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Indo-European Language Tree
Indo-European Language TreeIndo-European Language Tree
Indo-European Language Tree
 
कारक(karak)
कारक(karak)कारक(karak)
कारक(karak)
 
Sanskrit presention
Sanskrit presention Sanskrit presention
Sanskrit presention
 
Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)
 
Sanskrit grammer
Sanskrit grammerSanskrit grammer
Sanskrit grammer
 
Tesla Marketing Plan
Tesla Marketing PlanTesla Marketing Plan
Tesla Marketing Plan
 

More from Poonam Singh (20)

Diabetes
DiabetesDiabetes
Diabetes
 
Polynomials
PolynomialsPolynomials
Polynomials
 
Advertising
Advertising Advertising
Advertising
 
old age
old ageold age
old age
 
Chemistry
ChemistryChemistry
Chemistry
 
Diabetes mellitus
Diabetes mellitusDiabetes mellitus
Diabetes mellitus
 
WATER CRISIS “Prediction of 3rd world war”
WATER CRISIS “Prediction of 3rd world war”WATER CRISIS “Prediction of 3rd world war”
WATER CRISIS “Prediction of 3rd world war”
 
Issue of Shares
Issue of SharesIssue of Shares
Issue of Shares
 
My experience my values 7th
My experience my values 7thMy experience my values 7th
My experience my values 7th
 
Solid
SolidSolid
Solid
 
Smart class
Smart classSmart class
Smart class
 
S107
S107S107
S107
 
S104
S104S104
S104
 
Mera anubhav meri siksha 7th
Mera anubhav meri siksha 7thMera anubhav meri siksha 7th
Mera anubhav meri siksha 7th
 
S103
S103S103
S103
 
S102
S102S102
S102
 
S101
S101S101
S101
 
Projectile motion
Projectile motionProjectile motion
Projectile motion
 
Mansi
MansiMansi
Mansi
 
Gravitation
GravitationGravitation
Gravitation
 

उत्कृष्टा भारतीया कृषिविज्ञान परम्परा