SlideShare a Scribd company logo
1 of 45
VIRECHANA
• Most commonly employed Shodhana therapy.
• Easy to administer.
• Least complications.
• Maximum efficacy.
• Highly cost Effective.
• Most popular procedure
DEFINATION
तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम् अधोभागं ववरेचनसञ्ज्ञकम्
उभयं वा शरीरमलववरेचनाविरेचनसञ्ज्ञां लभते ll
(च.क. 1/4)
दोषहरणमूर्ध्वभागं वमनाख़्यम्| अधोभागं ववरेचनाख़्यम्|
उभयं वा मलववरेचनाविरेचनवमत्युच्यते||
(अ.सं.सू.27/2)
प्राधान्येन वमनववरेचने वतेते वनहवरणे दोषाणाम् |
(सु.सू.33/4)
• Urdhwa : Vamana
• Adho : Virechana
• स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः वपबेत्|
स्नेहवद् रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||
(च.सू.13/80)
…………………...प्रस्कन्दनं ववरेचनम्| (च.पा)
• Agrya sangraha: च.सू.25-40
• विरेचनं वित्तहराणां ll (श्रेष्ठम्)
• Pitta dosha – upakram
शरीरजानां दोषाणां क्रमेण परमौषधम् |
बस्त्रिवववरेको वमनं तथा तैलं घृतं मधु ||
Dosha and virechana
तत्रोत्क
ृ ष्टे श्लेष्मवण वित्तसंसृष्टे िा तत्स्थानगते िा
वित्तेऽवनले िा श्लेष्मोत्तरे िमनमाचरेत्|
वित्ते तु विरेक
ं श्लेष्मसंसृष्टे िा तत्स्थानगते िा श्लेष्मणीवत ll
(अ.सं.सू.27/4)
1.Pitta Pradhan
2.Pitta Pradhan kapha sanshrushta
3.Pitta sthanagat kapha
Pitta sthana ?????
Kapha sthana?????
Sthana of pitta and
kapha = amashaya.
Sthana samanyata.
Virechan anukul in
both dosha.
Pitta vikara samanya upakrama
विरेचनं तु सिोिक्रमेभ्यः वित्ते प्रधानतमं मन्यन्ते विषजः
तद्ध्यावित एिामाशयमनुप्रविश्य क
े िलं िैकाररक
ं वित्तमूलमिकषवत
तत्रािवजते वित्तेऽवि शरीरान्तगताः वित्तविकाराः प्रशान्तन्तमािद्यन्ते,
यथाऽग्नौ व्यिोढे क
े िलमवग्नगृहं शीतीििवत तद्वत्||
(च.सू.20/16)
Vata dosha and virechan
िातस्योिक्रमः स्नेहः स्वेिः संशोधनं मृिु|
(अ.हृ.सू 13/1)
तच्च मृदु-न तीक्ष्णम्, तीक्ष्णस्य वातकोपहेतुत्वात्
(सवावङ्गसुन्दरी)
Vata dosha – Mrudu virechan
Avantasya Virechanam
ववरेचनमवप वस्नग्धस्त्रिन्नाय वान्ताय च देयम्;
अवान्तस्य वह सम्यस्त्रिरीक्तस्यावप सतोऽधः स्रिः
श्लेष्मा ग्रहणीं छादयवत,
गौरवमापादयवत, प्रवावहकां वा जनयवत ||
(च.सू.33/19)
क्र
ू रकोष्ठस्य तु वातकोष्ठत्वात् श्लेष्मा कोष्ठे न वकविच्छक्नोवत||
अ.सं.सू 27/30-शवशलेक व्याख्या (इन्दु क
ृ त)
Condition and effect
Avrutta
koshta
Virechan
aushadhi
vamana
Kapha
kala
Virechan
aushadhi
vamana
बुद्ेः प्रसादं बलवमस्त्रियाणां धातुस्त्रथथरत्वं बलमविदीस्त्रिम् |
वचराच्च पाक
ं वयसः करोवत ववरेचनं सम्यगुपास्यमानम् || सु.वच.33/27
शरीरशुन्तिकारणं वह विरेचनं, तच्छुिौ मनसो विशुन्तिः, मनःशुिौ बुन्तिप्रसाि उििन्न एिेत्यतो बुन्तिप्रसािं करोतीत्युक्तम्|
धातुन्तथथरत्वमुिचयलक्षणबलेन|
अवग्निीन्तिप्रिृतयस्तु क
े वचत्संसजनक्रमानन्तरिाविन इवत कथयन्तन्त|
ववरेचनेन शुद्यास्त्रन्त प्रसीदन्ती इंवरयावणच l l
धात्वाच्य ववशुध्ययते बीजमं भववत कामुवकम l l
का.सं.वस.
Karyakshetra of Virechana
• Dosha Dushya Srotas
• Pitta Ras,Rakta Raktavaha
• Pitta Sthanagata Alpa Kapha Mamsa Mamsavaha
• Kapha Sthanagata Bahu Pitta Asthi Asthivaha
• Pittavruta Vata Majja Majjavaha
• Sannipata (Bhel) Sukra Sukravaha
• DOSHA GATI
षड् ववरेचनाश्रया इवत क्षीरमूलत्वक्पत्रपुष्पफलानीवत||५||
(च.सू.4/5)
वत्रशतं पिपिाशद्योगानां वमने स्मृतम्|
िे शते नवकाः पि योगानां तु ववरेचने||४१||
ऊर्ध्ावनुलोमभागानावमत्युक्तावन शतावन षट्|
प्राधान्यतः समावश्रत्य रव्यावण दश पि च||४२||
च.क.12/41-42
कोशातकी सिला शङ् स्त्रिनी देवदाली कारवेस्त्रिकाचेत्युभयतोभागहरावण |
एषां िरसा इवत ||५||
सु.सं.39/5
dravya shreshtata-agrya sangraha
वत्रवृत् सुिववरेचनानांll
चतुरङ
् गुलो मृदुववरेचनानांll
स्नुक्पयिीक्ष्णववरेचननांll
(च.सू.25-40)
Trivrutta sukhavirechan e.g.trivrutta avaleha
Aragwadh Mrudu virechan e.g. araghwadh kapila vati
Snuhi ksheer Tikshna virechan e.g gudapanaka
Dravya shreshtata -sushrut
अरुणाभं वत्रवृन्मूलं श्रेष्ठं मूलववरेचने |
प्रधानं वतल्वकस्त्वक्षु फलेष्ववप हरीतकी ||
तैलेष्वेरण्डजं तैलं िरसे कारवेस्त्रिका |
सुधापयः पयःसूक्तवमवत प्राधान्यसङ
् ग्रहःl…………
(सु.सू.44/3,4)
Mula virechan Shama trivrutta
Twak virechan Tilvak
Phala virechan
Taila virechan
Haritaki
Eranda taila
Swaras virechan Karawellak
Dugdha virechan Snuhi ksheer
Classification of Virechan Dravya
According to the origin According to the part used According to intensity of
action
1.Animal origin
e.g. godugdha , mutra , takra
1.Mulini 1.Mridu
2.Plant origin
e.g. danti, shankhini ,vidanga
2.Phalini 2.Madhya
3.Ksheera 3.Tikshna
4.Twak
Mulini dravya 16
हस्त्रिदन्ती हैमवती श्यामा वत्रवृदधोगुडा|
सिला श्वेतनामा च प्रत्यक्श्श्रेणी गवाक्ष्यवप||७७||
ज्योवतष्मती च वबम्बी च शणपुष्पी ववषावणका|
अजगन्धा रवन्ती च क्षीररणी चात्र षोडशी||७८||
शणपुष्पी च वबम्बी च च्छदवने हैमवत्यवप|
श्वेता ज्योवतष्मती चैव योज्या शीषवववरेचने||७९||
एकादशाववशष्टा याः प्रयोज्यािा ववरेचने|
इत्युक्ता नामकमवभ्ां मूवलन्यः...|८०|
(च.सू.1/77-80)
च्छदवन
3
ववरेचने
11
शीषवववरेचन
2
Phalini dravya19 फवलनीः शृणु||८०||
शङ् न्तिन्यथ विडङ्गावन त्रपुषं मदनावन च|
धामागववमथेक्ष्वाक
ु जीमूतं क
ृ तवेधनम्|
आनूिं थथलजं चैि क्लीतक
ं वद्वविधं स्मृतम्||८१||
प्रकीया चोिकीया च प्रत्यक्पुष्पा तथाऽिया|
अन्तःकोटरिुष्पी च हस्त्रिपर्ण्ावश्च [१] शारिम्||८२||
कन्तिल्लकारग्वधयोः फलं यत् क
ु टजस्य च|
धामागववमथेक्ष्वाक
ु जीमूतं क
ृ तवेधनम्||८३||
मदनं क
ु टजं चैव त्रपुषं हस्त्रिपवणवनी|
एतावन वमने चैव योज्यान्याथथापनेषु च||८४||
निः प्रच्छदवने चैव प्रत्यक्पुष्पा ववधीयते|
िश यान्यिवशष्टावन तान्युक्तावन विरेचने||८५||
नामकमववभरुक्तावन फलान्येकोनववंशवतः|८६| (च.सू.1/81-85)
वमने
8
ववरेचने
11
नि
1
Lavana
सौवचवलं सैन्धवं च ववडमौस्त्रिदमेव च||८८||
सामुरेण सहैतावन पि स्युलववणावन च|
वस्नग्धान्युष्णावन तीक्ष्णावन दीपनीयतमावन [१] च||८९||
आलेपनाथे युज्यन्ते स्नेहिेदववधौ तथा|
अधोभागोर्ध्वभागेषु वनरूहेष्वनुवासने||९०||
अभ्ञ्जने भोजनाथे वशरसश्च ववरेचने|
शिकमववण वत्यवथवमञ्जनोत्सादनेषु च||९१||
अजीणावनाहयोवावते गुल्मे शूले तथोदरे|
उक्तावन लवणा(वन)...|९२|
(च.सू.1/89-92)
Ksheer virechan
अथापरे त्रयो वृक्षाः पृथग्ये फलमूवलवभः|
स्नुह्यकावश्मन्तकािेषावमदं कमव पृथक
् पृथक
् ||११४||
वमनेऽश्मन्तक
ं ववद्यात् स्नुहीक्षीरं ववरेचने|
क्षीरमक
व स्य ववञेयं वमने सववरेचने||११५||
(च.सू.1/114,115)
Virechan dravya in pakvashayagat dosha
वत्रवृतां वत्रफलां दन्तीं नीवलनीं सिलां वचाम्|
कस्त्रििक
ं गवाक्षीं च क्षीररणीमुदकीयवकाम्||९||
पीलून्यारिधं राक्षां रवन्तीं वनचुलावन च|
पक्वाशयगते दोषे ववरेकाथं प्रयोजयेत्||१०||
(च.सू.2/9,10)
षड् ववरेचनशतावन, इवत यदुक्तं तवदह सङ
् ग्रहेणोदाहृत्य वविरेण कल्पोपवनषवद व्या
ख्यास्यामः; (तत्र [१] )
श्यामावत्रवृद्योगशतं प्रणीतं दशापरे चात्र भवस्त्रन्त योगाः,100/10
चतुरङ् गुलो िादशधा योगमेवत,12
लोध्रं ववधौ षोडशयोगयुक्तं,16
महावृक्षो भववत ववंशवतयोगयुक्तः,20
एकोनचत्वाररंशत् सिलाशङ् स्त्रिन्योयोगाः,39
अष्टचत्वाररंशद्दन्तीरवन्त्ोः,48
इवत षड्ववरेचनतावन||(245)
(च.सू.4/4)
Virechanopag dravya
• राक्षाकाश्मयवपरूषकाभयामलकवबभीतकक
ु वलबदरकक
व न्धुपीलूनीवत
दशेमावन ववरेचनोपगावन भवस्त्रन्त (२४)
• सुवहाकोरुबुकाविमुिीवचत्रावचत्रकवचरवबल्वशङ
् स्त्रिनीशक
ु ला
दनीिणवक्षीररर्ण् [३] इवत दशेमावन भेदनीयावन भवस्त्रन्त
(च.सू.4/4)
Vagbhatokt Virechan Dravya
• वनक
ु म्भक
ु म्भवत्रफलागवाक्षी-
स्रुक्शङ
् स्त्रिनीनीवलवनवतल्वकावन|
शम्याककस्त्रििकहेमदुग्धा
दुग्धं च मूत्रं च ववरेचनावन||२||
अष्टाङ्गहृियम् 15/2
घृतेषु तैलेषु पयःसु चावप मद्येषु मूत्रेषु तथा रसेषु |
भक्ष्यान्नलेह्येषु च तेषु तेषु ववरेचनान्यग्रमवतवववदध्यात् ||९०|l
क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूणवम्|
कल्पाः षडेते िलु भेषजानां यथोत्तरं ते लघवः प्रवदष्टाः ||९१||
(सु.सू ४४/९०,९१)
Virechan drugs according to Kala- Ex
ऋतु द्रव्य अनुिान
वषाव वत्रवृत्त , इंरयव , वपंपळी,सुंठी राक्षा िरस आवण मधू
शरद वत्रवृत्त , दुरालभा, मुिा, शक
व रा,
बला, चंदन
यष्टी आवण राक्षा क्वाथ
हेमंत वत्रवृत्त , वचत्रक, हररतकी, जीवक, सरला ,
वचा,हेमक्षीरी
कोष्णजल
वशवशर वत्रवृत्त , वपंपळी, सुंठी, सैंधव ,
श्यामा
मध
ग्रीष्म वत्रवृत्त शक
व रा
सवव ऋतु वत्रवृत्त , दंती , हापुषा , सिला ,क
ु टकी ,िणवक्षीरी गोमूत्राच्या भावना
ववरेचन रव्य सामान्य गुण
• उष्ण
• तीक्ष्ण
• सूक्ष्म
• व्यवायी
• ववकासी
• अधोभाग प्रभाव
ववरेचन रव्य पांचभौवतकत्व व िरूप
सवललपृवथव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवतवतेll
(च.क १/५)
• पृथ्वी + जल महाभूत अवधक्य
• प्रभाव - अधोभागहर
असात्म्यबीभत्सदुगवन्धदुदवशवनावन च वमनावन ववदध्यात्,
अतो ववपरीतावन ववरेचनावन l
ववरेचनावन सात्म्य अबीभत्स अदुदवशवन सुगन्धीनीवत गम्यते|
(सु.वच. ३३/७, dalhana)
Classification
मन्दवीयं ववरूक्षस्य हीनमात्रं तु भेषजम्|
अतुल्यवीययः संयुक्तं मृदु स्यान्मन्दवेगवत्||
वकविदेवभगुवणैहीनं पूवोक्तैमावत्रया तथा|
वस्नग्धस्त्रिन्नस्य वा सम्यङ्मध्यं भववत भेषजम्||
जलाविकीटैरस्पृष्टं देशकालगुणास्त्रितम्||
ईषन्मात्रावधक
ै युवक्तं तुल्यवीययः सुभाववतम्|
स्नेहिेदोपपन्नस्य तीक्ष्णत्वं यावत भेषजम्||
मृदु
मध्य
तीक्ष्ण
On
ववरेचन
अधोभागहर कमव
1. अनुलोमनं-
क
ृ त्वा पाक
ं मलानां यद् वभत्त्वा बन्धं अधो नयेत l
तत् च अनुलोमनं ञेयं यथा प्रोक्ता हररतकी l l
2. िंसन-
पक्तव्यं यद् अपक्त ईव श्लीष्ट्ठ कोष्टे मालादीकम् l
नयत्यध: िंसनं तद्यथा स्यात क
ृ तमालक: l l
ववरेचन भेद (शा.पु.)
3. भेदनं-
मलावदक
ं अबध्दं वा वपंडीतं मले: l
वभत्वा अध पातयावत यद् भेदनं कटुकी यथा l l
4. रेचनं-
ववपक्व
ं यद् अपक्व
ं वा मलावद र् वतां नयेत l
रेचयत्यवप तद् ञेयम रेचनं वत्रवृता यथा l l
ववरेचन भेद (शा.पु.)
अधोभागहर कमव
ववरेचन भेद
• रुक्ष ववरेचन
इच्छाभेदी रस
अभयावद मोदक
 वत्रफळा कषाय
मवणभर गुड
• वस्नग्ध ववरेचन
 एरंड तैल
 गंधवव हिादी तैल
 वतलवक वसद्घृत
 स्नूहीघृत
 वत्रवृत्त लेह
सामान्य वनयम
नावतवस्नग्धशरीराय दद्यात् स्नेहववरेचनम्|
स्नेहोस्त्रलिष्टशरीराय रूक्षं दद्याविरेचनम्|| (च.क.12/83)
न चावतस्नेहपीतिु वपबेत् स्नेहववरेचनम् |
दोषाः प्रचवलताः थथानाद् भूयः स्त्रश्लष्यस्त्रन्त वत्मवसु || (सु.वच.33/41)
ववसपववपडकाशोफकामलापाण्डुरोवगणः |
अवभघातववषातांश्च नावतवस्नग्धान् ववरेचयेत्||८|| (च.वस.६/८)
अवतवस्नग्ध रुग्णास ------स्नेहन -------ववरेचन
स्नेह अवतयोग------ दोष स्रोतसात लीन होतात
अशा रुग्णास रुक्ष ववरेचन द्यावे
e.g . ववसपव ,वपडका ,शोफ ,कामला ,पाण्डु ,अवभघात ,ववष , इ -रुक्ष ववरेचन
ववरेचन योग्य अयोग्य ववचार
अववरेच्य
अववरेच्यािु सुभगक्षतगुदमुक्तनालाधोभागरक्तवपवत्तववलवितदुबवलेस्त्रियाल्पावि
वनरूढकामावदव्यग्राजीवणवनवज्वरर-
मदात्यवयताध्मातशल्यावदवतावभहतावतवस्नग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गवभवर्ण्
न्ताः||
(च.वस.2/11)
क्षतगुद क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्
मुक्तनाल (मुक्तनालः असंिृतगुिः) मुक्तनालमवतप्रवृत्त्या हन्यात्
अधोभागरक्तवपत्त अधोभागरक्तवपवत्तनं तित् (अवतप्रिृत्या हन्यावित्यथः|
ववलवितदुबवलेस्त्रियाल्पाविवनरूढा औषधवेगं न सहेरन्
कामावदव्यग्रमनसो न प्रवतवते क
ृ च्छ
रे ण वा प्रवतवमानमयोगदोषान् क
ु यावत्
अजीवणवन आमदोषः स्यात् (आमिोष इवत आमिोषवनवमत्तविसूवचकाविः|)
नवज्वरर ऽववपक्वान् दोषान् न वनहवरेद् वातमेव च कोपयेत्
मदात्यवयतस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं क
ु यावत्
आध्मात अधमतो वा पुरीषकोष्ठे वनवचतो वायुवववसपवन् सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत्
शल्यावदवतावभहतयोः क्षते वायुरावश्रतो जीववतं वहंस्यात्
अवतवस्नग्ध अवतवस्नग्धस्यावतयोगभयं भवेत्
रूक्षस्य रूक्षस्य वायुरङ्गप्रग्रहं क
ु यावत्
दारुणकोष्ठ दारुणकोष्ठस्य ववरेचनोद्ता दोषा हृच्छ
ू लपववभेदानाहाङ्गमदवच्छवदवमूच्छाविमाञ्जनवयत्वा प्राणा
न् हन्युः
न तु रेच्या नवज्वरी||१०||
अल्पाग्र्यधोगवपत्तास्रक्षतपाय्ववतसाररणः|
सशल्याथथावपतक्र
ू रकोष्ठावतवस्नग्धशोवषणः||११||
अष्टाङ्गहृियम् 18/10-11
मन्दाग्न्यवतस्नेवहतबालवृद्थथूलाः क्षतक्षीणभयोपतिाः |
श्रान्तिृषातोऽपररजीणवभक्तो गवभवर्ण्धो गच्छवत यस्य चासृक
् ||२९||
नवप्रववश्यायमदात्ययी च नवज्वरी या च नवप्रसृता |
शल्यावदवताश्चाप्यववरेचनीयाः स्नेहावदवभये त्वनुपस्क
ृ ताश्च ||३०||
अत्यथववपत्तावभपरीतदेहान् ववरेचयेत्तानवप मन्दमन्दम् |३१|
सुश्रुतसंवहता 33/29-31
अववरेच्य
क्षतगुद
मुक्तनाल
गवभवणी
नव प्रसुता
शल्ययादीत
अवभहत
अवतवस्नग्ध
अवतरूक्ष
अवतथथूल
अवतक
ृ श
दारुण कोष्ठ
अध्मान
अध्ययन प्रसक्त
व्यायाम प्रसक्त
वचंता प्रसक्त
मैथुन प्रसक्त
कमवभार
अर्ध्हत
मदात्यय
लंवघत
श्रांत
वपपासीत
उपवासीत
क्षुवधत
अधोग रक्तवपत्त
अवतसार
क्षतक्षीण
राजयक्ष्मा
ह्रद्रोग
सुभग
बाल
वृद्
दुबवल
क्षाम
दुबवल इंवरय
अल्प अिी
वनरू
ढ
वनत्य दुःिी
भयभीत
क्रमावदव्यग्र
अजीणव
नवज्वर
निप्रवतश्याय
ववरेच्य
शेषािु ववरेच्याः; ववशेषतिु क
ु ष्ठज्वरमेहोर्ध्वरक्तवपत्तभगन्दरोदराशो
ब्रध्नप्लीहगुल्माबुवदगलगण्डग्रस्त्रि
ववसूवचकालसकमूत्राघातवक्रवमकोष्ठ
ववसपवपाण्डुरोगवशरःपाश्ववशूलोदावतव
नेत्रास्यदाहहृरोगव्यङ्गनीवलकानेत्रनावसकास्यस्रवण
हलीमकश्वासकासकामलापच्य-पस्मारोन्मादवातरक्तयोवनरेतोदोषतैवमयाव-
रोचकाववपाकच्छवदवश्वयथूदरववस्फोटकादय: वपत्तव्याधयो ववशेषेण
महारोगाध्यायोक्ताश्च;
एतेषु वह ववरेचनं प्रधानतमवमत्युक्तमग्न्युपशमेऽविगृहवत्||१३||
(च.वस.2/13)
ववरेच्य
ववरेच्यािु- ज्वरगरारुच्यशोऽबुवदोदरग्रस्त्रिववरस्त्रद्
पाण्डुरोगापस्मारहृरोगवातरक्तभगन्दरच्छवदवयोवनरोग
ववसपवगुल्मपक्वाशयरुस्त्रिबन्धववसूवचकालसक
मूत्राघातक
ु ष्ठववस्फोटकप्रमेहानाहप्लीहशोफ
वृस्त्रद्शिक्षतक्षाराविदग्धदुष्टव्रण
अवक्षपाककाचवतवमरावभष्यन्दवशरःकणाववक्षनासास्यगुदमेढर दाह
उर्ध्वरक्तवपत्तक
ृ वमकोवष्ठनः
वपत्तथथानजेष्वन्येषु च ववकारेष्वन्ये च पैवत्तकव्यावधपरीता इवत ||
(सुश्रुतसंवहता 33/32)
वपत्त प्रधान व्याधी
रक्तप्रदोषज व्याधी
बहुदोष अवथथा
ववलोम गती
उभयभाग शोधन व्याधी
 वपत्त प्रधान व्याधी-
ज्वरपांड
ू ,
कामला,
हवलमक,
नेत्रदाह,
मुिदाह.
 वात व्याधी-
पक्वाशयरुजा,
वशरशूल,
पाश्ववशूल,
गुल्म,
वातरक्त.
 कफ प्रधानव्याधी-
प्रमेह,
नेत्रस्राव,
अस्यास्राव,
नाशािाव,
श्वास, कास, शोथ.
 वत्रदोषज व्याधी-
क
ु ष्ठ,
ववसपव,
ह्रीरोग.
 रक्तप्रधान व्याधी-
स्त्रप्लहा,
व्यंग,
नीवलका,
ववस्पोटक.
 िी रोग-
योनी दोष
 मानस रोग-
उन्माद,
अपस्मार.
 शल्य वक्रया साध्य-
अबुवद
भगंदर
अशव
ववरद्ी
ग्रंथी
गलगंड
भ्रद् न
दुष्य व्रण
वृद्ी
अपची.
 शालाक्य व्याधी-
वतवमर
अवभष्यंद
काच
अवक्षपाक.
 मागव भेद-
ऊर्ध्व रक्तवपत्त
उदावतव
छदी.
 इतर-
रेतोदोष
मूत्राघात
शिक्षत
क्षारावि
दग्ध
क
ु यावच्छोवणतरोगेषु रक्तवपत्तहरीं वक्रयाम्|
ववरेकमुपवासं च स्रावणं शोवणतस्य च||१८||

More Related Content

Similar to VIRECHANA PPT BY PANCHAKARMA DEPARTMENT TO THE STUDENTS

W 24-chandra rashisheeladhyayayah
W 24-chandra rashisheeladhyayayahW 24-chandra rashisheeladhyayayah
W 24-chandra rashisheeladhyayayahShatrughnaTripathi1
 
Sri guru paduka pancham
Sri guru paduka panchamSri guru paduka pancham
Sri guru paduka panchamAlliswell Fine
 
Concept of Aama (undigested contents)
Concept of Aama (undigested contents)Concept of Aama (undigested contents)
Concept of Aama (undigested contents)Arun Dudhamal
 
Vajikaran (accourding to charak acharya)
Vajikaran (accourding to charak acharya)Vajikaran (accourding to charak acharya)
Vajikaran (accourding to charak acharya)SaloniShah71
 
Gati Margna
Gati MargnaGati Margna
Gati MargnaJainkosh
 
haritakibams2profncism23-
haritakibams2profncism23-haritakibams2profncism23-
haritakibams2profncism23-drkushpandey17
 
Vedottpattiyadhya by anushree shetty
Vedottpattiyadhya by anushree shettyVedottpattiyadhya by anushree shetty
Vedottpattiyadhya by anushree shettyAyurAura
 
GURUTVA JYOTISH AUGUST-2014
GURUTVA JYOTISH AUGUST-2014GURUTVA JYOTISH AUGUST-2014
GURUTVA JYOTISH AUGUST-2014GURUTVAKARYALAY
 
Effect of pranayama on human body systems
Effect of pranayama on human body systemsEffect of pranayama on human body systems
Effect of pranayama on human body systemsvishwjit verma
 
Madya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEARMadya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEARSmrutirekhaMishra4
 
Mutrakricchra
MutrakricchraMutrakricchra
Mutrakricchravdsriram
 
Concept of Physiotherapy In Ayurveda.pptx
Concept of Physiotherapy In Ayurveda.pptxConcept of Physiotherapy In Ayurveda.pptx
Concept of Physiotherapy In Ayurveda.pptxe-MAP
 
How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...
How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...
How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...Shivartha
 
Darshan Margna
Darshan MargnaDarshan Margna
Darshan MargnaJainkosh
 
Shalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdf
Shalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdfShalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdf
Shalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdfaksharahridaya1301
 

Similar to VIRECHANA PPT BY PANCHAKARMA DEPARTMENT TO THE STUDENTS (20)

W 24-chandra rashisheeladhyayayah
W 24-chandra rashisheeladhyayayahW 24-chandra rashisheeladhyayayah
W 24-chandra rashisheeladhyayayah
 
Sri guru paduka pancham
Sri guru paduka panchamSri guru paduka pancham
Sri guru paduka pancham
 
Concept of Aama (undigested contents)
Concept of Aama (undigested contents)Concept of Aama (undigested contents)
Concept of Aama (undigested contents)
 
Dissertation new
Dissertation newDissertation new
Dissertation new
 
Vajikaran (accourding to charak acharya)
Vajikaran (accourding to charak acharya)Vajikaran (accourding to charak acharya)
Vajikaran (accourding to charak acharya)
 
Gati Margna
Gati MargnaGati Margna
Gati Margna
 
haritakibams2profncism23-
haritakibams2profncism23-haritakibams2profncism23-
haritakibams2profncism23-
 
संस्कृत व्याकरण
संस्कृत व्याकरण संस्कृत व्याकरण
संस्कृत व्याकरण
 
Vedottpattiyadhya by anushree shetty
Vedottpattiyadhya by anushree shettyVedottpattiyadhya by anushree shetty
Vedottpattiyadhya by anushree shetty
 
Threefold karma purvakarma gk importance & utility
Threefold karma   purvakarma gk importance & utilityThreefold karma   purvakarma gk importance & utility
Threefold karma purvakarma gk importance & utility
 
Need of rukshan before snehan
Need of rukshan before snehan  Need of rukshan before snehan
Need of rukshan before snehan
 
GURUTVA JYOTISH AUGUST-2014
GURUTVA JYOTISH AUGUST-2014GURUTVA JYOTISH AUGUST-2014
GURUTVA JYOTISH AUGUST-2014
 
Effect of pranayama on human body systems
Effect of pranayama on human body systemsEffect of pranayama on human body systems
Effect of pranayama on human body systems
 
Madya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEARMadya barga, Astanga hridaya, BAMS 1ST YEAR
Madya barga, Astanga hridaya, BAMS 1ST YEAR
 
Mutrakricchra
MutrakricchraMutrakricchra
Mutrakricchra
 
Concept of Physiotherapy In Ayurveda.pptx
Concept of Physiotherapy In Ayurveda.pptxConcept of Physiotherapy In Ayurveda.pptx
Concept of Physiotherapy In Ayurveda.pptx
 
GuruGita
GuruGitaGuruGita
GuruGita
 
How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...
How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...
How to do ardha matsyendrasana (half spinal twist pose) and what are its bene...
 
Darshan Margna
Darshan MargnaDarshan Margna
Darshan Margna
 
Shalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdf
Shalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdfShalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdf
Shalakya Tantra by Dr.Piyush Agravat_Page11,12,13,etc(1) (3).pdf
 

VIRECHANA PPT BY PANCHAKARMA DEPARTMENT TO THE STUDENTS

  • 2. • Most commonly employed Shodhana therapy. • Easy to administer. • Least complications. • Maximum efficacy. • Highly cost Effective. • Most popular procedure
  • 3. DEFINATION तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम् अधोभागं ववरेचनसञ्ज्ञकम् उभयं वा शरीरमलववरेचनाविरेचनसञ्ज्ञां लभते ll (च.क. 1/4) दोषहरणमूर्ध्वभागं वमनाख़्यम्| अधोभागं ववरेचनाख़्यम्| उभयं वा मलववरेचनाविरेचनवमत्युच्यते|| (अ.सं.सू.27/2) प्राधान्येन वमनववरेचने वतेते वनहवरणे दोषाणाम् | (सु.सू.33/4) • Urdhwa : Vamana • Adho : Virechana
  • 4. • स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः वपबेत्| स्नेहवद् रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्|| (च.सू.13/80) …………………...प्रस्कन्दनं ववरेचनम्| (च.पा) • Agrya sangraha: च.सू.25-40 • विरेचनं वित्तहराणां ll (श्रेष्ठम्) • Pitta dosha – upakram शरीरजानां दोषाणां क्रमेण परमौषधम् | बस्त्रिवववरेको वमनं तथा तैलं घृतं मधु ||
  • 5. Dosha and virechana तत्रोत्क ृ ष्टे श्लेष्मवण वित्तसंसृष्टे िा तत्स्थानगते िा वित्तेऽवनले िा श्लेष्मोत्तरे िमनमाचरेत्| वित्ते तु विरेक ं श्लेष्मसंसृष्टे िा तत्स्थानगते िा श्लेष्मणीवत ll (अ.सं.सू.27/4) 1.Pitta Pradhan 2.Pitta Pradhan kapha sanshrushta 3.Pitta sthanagat kapha Pitta sthana ????? Kapha sthana?????
  • 6. Sthana of pitta and kapha = amashaya. Sthana samanyata. Virechan anukul in both dosha.
  • 7. Pitta vikara samanya upakrama विरेचनं तु सिोिक्रमेभ्यः वित्ते प्रधानतमं मन्यन्ते विषजः तद्ध्यावित एिामाशयमनुप्रविश्य क े िलं िैकाररक ं वित्तमूलमिकषवत तत्रािवजते वित्तेऽवि शरीरान्तगताः वित्तविकाराः प्रशान्तन्तमािद्यन्ते, यथाऽग्नौ व्यिोढे क े िलमवग्नगृहं शीतीििवत तद्वत्|| (च.सू.20/16)
  • 8. Vata dosha and virechan िातस्योिक्रमः स्नेहः स्वेिः संशोधनं मृिु| (अ.हृ.सू 13/1) तच्च मृदु-न तीक्ष्णम्, तीक्ष्णस्य वातकोपहेतुत्वात् (सवावङ्गसुन्दरी) Vata dosha – Mrudu virechan
  • 9. Avantasya Virechanam ववरेचनमवप वस्नग्धस्त्रिन्नाय वान्ताय च देयम्; अवान्तस्य वह सम्यस्त्रिरीक्तस्यावप सतोऽधः स्रिः श्लेष्मा ग्रहणीं छादयवत, गौरवमापादयवत, प्रवावहकां वा जनयवत || (च.सू.33/19) क्र ू रकोष्ठस्य तु वातकोष्ठत्वात् श्लेष्मा कोष्ठे न वकविच्छक्नोवत|| अ.सं.सू 27/30-शवशलेक व्याख्या (इन्दु क ृ त)
  • 11. बुद्ेः प्रसादं बलवमस्त्रियाणां धातुस्त्रथथरत्वं बलमविदीस्त्रिम् | वचराच्च पाक ं वयसः करोवत ववरेचनं सम्यगुपास्यमानम् || सु.वच.33/27 शरीरशुन्तिकारणं वह विरेचनं, तच्छुिौ मनसो विशुन्तिः, मनःशुिौ बुन्तिप्रसाि उििन्न एिेत्यतो बुन्तिप्रसािं करोतीत्युक्तम्| धातुन्तथथरत्वमुिचयलक्षणबलेन| अवग्निीन्तिप्रिृतयस्तु क े वचत्संसजनक्रमानन्तरिाविन इवत कथयन्तन्त| ववरेचनेन शुद्यास्त्रन्त प्रसीदन्ती इंवरयावणच l l धात्वाच्य ववशुध्ययते बीजमं भववत कामुवकम l l का.सं.वस.
  • 12. Karyakshetra of Virechana • Dosha Dushya Srotas • Pitta Ras,Rakta Raktavaha • Pitta Sthanagata Alpa Kapha Mamsa Mamsavaha • Kapha Sthanagata Bahu Pitta Asthi Asthivaha • Pittavruta Vata Majja Majjavaha • Sannipata (Bhel) Sukra Sukravaha • DOSHA GATI
  • 13. षड् ववरेचनाश्रया इवत क्षीरमूलत्वक्पत्रपुष्पफलानीवत||५|| (च.सू.4/5) वत्रशतं पिपिाशद्योगानां वमने स्मृतम्| िे शते नवकाः पि योगानां तु ववरेचने||४१|| ऊर्ध्ावनुलोमभागानावमत्युक्तावन शतावन षट्| प्राधान्यतः समावश्रत्य रव्यावण दश पि च||४२|| च.क.12/41-42 कोशातकी सिला शङ् स्त्रिनी देवदाली कारवेस्त्रिकाचेत्युभयतोभागहरावण | एषां िरसा इवत ||५|| सु.सं.39/5
  • 14. dravya shreshtata-agrya sangraha वत्रवृत् सुिववरेचनानांll चतुरङ ् गुलो मृदुववरेचनानांll स्नुक्पयिीक्ष्णववरेचननांll (च.सू.25-40) Trivrutta sukhavirechan e.g.trivrutta avaleha Aragwadh Mrudu virechan e.g. araghwadh kapila vati Snuhi ksheer Tikshna virechan e.g gudapanaka
  • 15.
  • 16. Dravya shreshtata -sushrut अरुणाभं वत्रवृन्मूलं श्रेष्ठं मूलववरेचने | प्रधानं वतल्वकस्त्वक्षु फलेष्ववप हरीतकी || तैलेष्वेरण्डजं तैलं िरसे कारवेस्त्रिका | सुधापयः पयःसूक्तवमवत प्राधान्यसङ ् ग्रहःl………… (सु.सू.44/3,4) Mula virechan Shama trivrutta Twak virechan Tilvak Phala virechan Taila virechan Haritaki Eranda taila Swaras virechan Karawellak Dugdha virechan Snuhi ksheer
  • 17.
  • 18. Classification of Virechan Dravya According to the origin According to the part used According to intensity of action 1.Animal origin e.g. godugdha , mutra , takra 1.Mulini 1.Mridu 2.Plant origin e.g. danti, shankhini ,vidanga 2.Phalini 2.Madhya 3.Ksheera 3.Tikshna 4.Twak
  • 19. Mulini dravya 16 हस्त्रिदन्ती हैमवती श्यामा वत्रवृदधोगुडा| सिला श्वेतनामा च प्रत्यक्श्श्रेणी गवाक्ष्यवप||७७|| ज्योवतष्मती च वबम्बी च शणपुष्पी ववषावणका| अजगन्धा रवन्ती च क्षीररणी चात्र षोडशी||७८|| शणपुष्पी च वबम्बी च च्छदवने हैमवत्यवप| श्वेता ज्योवतष्मती चैव योज्या शीषवववरेचने||७९|| एकादशाववशष्टा याः प्रयोज्यािा ववरेचने| इत्युक्ता नामकमवभ्ां मूवलन्यः...|८०| (च.सू.1/77-80) च्छदवन 3 ववरेचने 11 शीषवववरेचन 2
  • 20. Phalini dravya19 फवलनीः शृणु||८०|| शङ् न्तिन्यथ विडङ्गावन त्रपुषं मदनावन च| धामागववमथेक्ष्वाक ु जीमूतं क ृ तवेधनम्| आनूिं थथलजं चैि क्लीतक ं वद्वविधं स्मृतम्||८१|| प्रकीया चोिकीया च प्रत्यक्पुष्पा तथाऽिया| अन्तःकोटरिुष्पी च हस्त्रिपर्ण्ावश्च [१] शारिम्||८२|| कन्तिल्लकारग्वधयोः फलं यत् क ु टजस्य च| धामागववमथेक्ष्वाक ु जीमूतं क ृ तवेधनम्||८३|| मदनं क ु टजं चैव त्रपुषं हस्त्रिपवणवनी| एतावन वमने चैव योज्यान्याथथापनेषु च||८४|| निः प्रच्छदवने चैव प्रत्यक्पुष्पा ववधीयते| िश यान्यिवशष्टावन तान्युक्तावन विरेचने||८५|| नामकमववभरुक्तावन फलान्येकोनववंशवतः|८६| (च.सू.1/81-85) वमने 8 ववरेचने 11 नि 1
  • 21. Lavana सौवचवलं सैन्धवं च ववडमौस्त्रिदमेव च||८८|| सामुरेण सहैतावन पि स्युलववणावन च| वस्नग्धान्युष्णावन तीक्ष्णावन दीपनीयतमावन [१] च||८९|| आलेपनाथे युज्यन्ते स्नेहिेदववधौ तथा| अधोभागोर्ध्वभागेषु वनरूहेष्वनुवासने||९०|| अभ्ञ्जने भोजनाथे वशरसश्च ववरेचने| शिकमववण वत्यवथवमञ्जनोत्सादनेषु च||९१|| अजीणावनाहयोवावते गुल्मे शूले तथोदरे| उक्तावन लवणा(वन)...|९२| (च.सू.1/89-92)
  • 22. Ksheer virechan अथापरे त्रयो वृक्षाः पृथग्ये फलमूवलवभः| स्नुह्यकावश्मन्तकािेषावमदं कमव पृथक ् पृथक ् ||११४|| वमनेऽश्मन्तक ं ववद्यात् स्नुहीक्षीरं ववरेचने| क्षीरमक व स्य ववञेयं वमने सववरेचने||११५|| (च.सू.1/114,115)
  • 23. Virechan dravya in pakvashayagat dosha वत्रवृतां वत्रफलां दन्तीं नीवलनीं सिलां वचाम्| कस्त्रििक ं गवाक्षीं च क्षीररणीमुदकीयवकाम्||९|| पीलून्यारिधं राक्षां रवन्तीं वनचुलावन च| पक्वाशयगते दोषे ववरेकाथं प्रयोजयेत्||१०|| (च.सू.2/9,10)
  • 24. षड् ववरेचनशतावन, इवत यदुक्तं तवदह सङ ् ग्रहेणोदाहृत्य वविरेण कल्पोपवनषवद व्या ख्यास्यामः; (तत्र [१] ) श्यामावत्रवृद्योगशतं प्रणीतं दशापरे चात्र भवस्त्रन्त योगाः,100/10 चतुरङ् गुलो िादशधा योगमेवत,12 लोध्रं ववधौ षोडशयोगयुक्तं,16 महावृक्षो भववत ववंशवतयोगयुक्तः,20 एकोनचत्वाररंशत् सिलाशङ् स्त्रिन्योयोगाः,39 अष्टचत्वाररंशद्दन्तीरवन्त्ोः,48 इवत षड्ववरेचनतावन||(245) (च.सू.4/4)
  • 25. Virechanopag dravya • राक्षाकाश्मयवपरूषकाभयामलकवबभीतकक ु वलबदरकक व न्धुपीलूनीवत दशेमावन ववरेचनोपगावन भवस्त्रन्त (२४)
  • 26. • सुवहाकोरुबुकाविमुिीवचत्रावचत्रकवचरवबल्वशङ ् स्त्रिनीशक ु ला दनीिणवक्षीररर्ण् [३] इवत दशेमावन भेदनीयावन भवस्त्रन्त (च.सू.4/4)
  • 27. Vagbhatokt Virechan Dravya • वनक ु म्भक ु म्भवत्रफलागवाक्षी- स्रुक्शङ ् स्त्रिनीनीवलवनवतल्वकावन| शम्याककस्त्रििकहेमदुग्धा दुग्धं च मूत्रं च ववरेचनावन||२|| अष्टाङ्गहृियम् 15/2
  • 28. घृतेषु तैलेषु पयःसु चावप मद्येषु मूत्रेषु तथा रसेषु | भक्ष्यान्नलेह्येषु च तेषु तेषु ववरेचनान्यग्रमवतवववदध्यात् ||९०|l क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूणवम्| कल्पाः षडेते िलु भेषजानां यथोत्तरं ते लघवः प्रवदष्टाः ||९१|| (सु.सू ४४/९०,९१)
  • 29. Virechan drugs according to Kala- Ex ऋतु द्रव्य अनुिान वषाव वत्रवृत्त , इंरयव , वपंपळी,सुंठी राक्षा िरस आवण मधू शरद वत्रवृत्त , दुरालभा, मुिा, शक व रा, बला, चंदन यष्टी आवण राक्षा क्वाथ हेमंत वत्रवृत्त , वचत्रक, हररतकी, जीवक, सरला , वचा,हेमक्षीरी कोष्णजल वशवशर वत्रवृत्त , वपंपळी, सुंठी, सैंधव , श्यामा मध ग्रीष्म वत्रवृत्त शक व रा सवव ऋतु वत्रवृत्त , दंती , हापुषा , सिला ,क ु टकी ,िणवक्षीरी गोमूत्राच्या भावना
  • 30. ववरेचन रव्य सामान्य गुण • उष्ण • तीक्ष्ण • सूक्ष्म • व्यवायी • ववकासी • अधोभाग प्रभाव
  • 31. ववरेचन रव्य पांचभौवतकत्व व िरूप सवललपृवथव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवतवतेll (च.क १/५) • पृथ्वी + जल महाभूत अवधक्य • प्रभाव - अधोभागहर असात्म्यबीभत्सदुगवन्धदुदवशवनावन च वमनावन ववदध्यात्, अतो ववपरीतावन ववरेचनावन l ववरेचनावन सात्म्य अबीभत्स अदुदवशवन सुगन्धीनीवत गम्यते| (सु.वच. ३३/७, dalhana)
  • 32. Classification मन्दवीयं ववरूक्षस्य हीनमात्रं तु भेषजम्| अतुल्यवीययः संयुक्तं मृदु स्यान्मन्दवेगवत्|| वकविदेवभगुवणैहीनं पूवोक्तैमावत्रया तथा| वस्नग्धस्त्रिन्नस्य वा सम्यङ्मध्यं भववत भेषजम्|| जलाविकीटैरस्पृष्टं देशकालगुणास्त्रितम्|| ईषन्मात्रावधक ै युवक्तं तुल्यवीययः सुभाववतम्| स्नेहिेदोपपन्नस्य तीक्ष्णत्वं यावत भेषजम्|| मृदु मध्य तीक्ष्ण On ववरेचन
  • 33. अधोभागहर कमव 1. अनुलोमनं- क ृ त्वा पाक ं मलानां यद् वभत्त्वा बन्धं अधो नयेत l तत् च अनुलोमनं ञेयं यथा प्रोक्ता हररतकी l l 2. िंसन- पक्तव्यं यद् अपक्त ईव श्लीष्ट्ठ कोष्टे मालादीकम् l नयत्यध: िंसनं तद्यथा स्यात क ृ तमालक: l l ववरेचन भेद (शा.पु.)
  • 34. 3. भेदनं- मलावदक ं अबध्दं वा वपंडीतं मले: l वभत्वा अध पातयावत यद् भेदनं कटुकी यथा l l 4. रेचनं- ववपक्व ं यद् अपक्व ं वा मलावद र् वतां नयेत l रेचयत्यवप तद् ञेयम रेचनं वत्रवृता यथा l l ववरेचन भेद (शा.पु.) अधोभागहर कमव
  • 35. ववरेचन भेद • रुक्ष ववरेचन इच्छाभेदी रस अभयावद मोदक  वत्रफळा कषाय मवणभर गुड • वस्नग्ध ववरेचन  एरंड तैल  गंधवव हिादी तैल  वतलवक वसद्घृत  स्नूहीघृत  वत्रवृत्त लेह
  • 36. सामान्य वनयम नावतवस्नग्धशरीराय दद्यात् स्नेहववरेचनम्| स्नेहोस्त्रलिष्टशरीराय रूक्षं दद्याविरेचनम्|| (च.क.12/83) न चावतस्नेहपीतिु वपबेत् स्नेहववरेचनम् | दोषाः प्रचवलताः थथानाद् भूयः स्त्रश्लष्यस्त्रन्त वत्मवसु || (सु.वच.33/41) ववसपववपडकाशोफकामलापाण्डुरोवगणः | अवभघातववषातांश्च नावतवस्नग्धान् ववरेचयेत्||८|| (च.वस.६/८) अवतवस्नग्ध रुग्णास ------स्नेहन -------ववरेचन स्नेह अवतयोग------ दोष स्रोतसात लीन होतात अशा रुग्णास रुक्ष ववरेचन द्यावे e.g . ववसपव ,वपडका ,शोफ ,कामला ,पाण्डु ,अवभघात ,ववष , इ -रुक्ष ववरेचन
  • 37. ववरेचन योग्य अयोग्य ववचार अववरेच्य अववरेच्यािु सुभगक्षतगुदमुक्तनालाधोभागरक्तवपवत्तववलवितदुबवलेस्त्रियाल्पावि वनरूढकामावदव्यग्राजीवणवनवज्वरर- मदात्यवयताध्मातशल्यावदवतावभहतावतवस्नग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गवभवर्ण् न्ताः|| (च.वस.2/11)
  • 38. क्षतगुद क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत् मुक्तनाल (मुक्तनालः असंिृतगुिः) मुक्तनालमवतप्रवृत्त्या हन्यात् अधोभागरक्तवपत्त अधोभागरक्तवपवत्तनं तित् (अवतप्रिृत्या हन्यावित्यथः| ववलवितदुबवलेस्त्रियाल्पाविवनरूढा औषधवेगं न सहेरन् कामावदव्यग्रमनसो न प्रवतवते क ृ च्छ रे ण वा प्रवतवमानमयोगदोषान् क ु यावत् अजीवणवन आमदोषः स्यात् (आमिोष इवत आमिोषवनवमत्तविसूवचकाविः|) नवज्वरर ऽववपक्वान् दोषान् न वनहवरेद् वातमेव च कोपयेत् मदात्यवयतस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं क ु यावत् आध्मात अधमतो वा पुरीषकोष्ठे वनवचतो वायुवववसपवन् सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत् शल्यावदवतावभहतयोः क्षते वायुरावश्रतो जीववतं वहंस्यात् अवतवस्नग्ध अवतवस्नग्धस्यावतयोगभयं भवेत् रूक्षस्य रूक्षस्य वायुरङ्गप्रग्रहं क ु यावत् दारुणकोष्ठ दारुणकोष्ठस्य ववरेचनोद्ता दोषा हृच्छ ू लपववभेदानाहाङ्गमदवच्छवदवमूच्छाविमाञ्जनवयत्वा प्राणा न् हन्युः
  • 39. न तु रेच्या नवज्वरी||१०|| अल्पाग्र्यधोगवपत्तास्रक्षतपाय्ववतसाररणः| सशल्याथथावपतक्र ू रकोष्ठावतवस्नग्धशोवषणः||११|| अष्टाङ्गहृियम् 18/10-11 मन्दाग्न्यवतस्नेवहतबालवृद्थथूलाः क्षतक्षीणभयोपतिाः | श्रान्तिृषातोऽपररजीणवभक्तो गवभवर्ण्धो गच्छवत यस्य चासृक ् ||२९|| नवप्रववश्यायमदात्ययी च नवज्वरी या च नवप्रसृता | शल्यावदवताश्चाप्यववरेचनीयाः स्नेहावदवभये त्वनुपस्क ृ ताश्च ||३०|| अत्यथववपत्तावभपरीतदेहान् ववरेचयेत्तानवप मन्दमन्दम् |३१| सुश्रुतसंवहता 33/29-31
  • 40. अववरेच्य क्षतगुद मुक्तनाल गवभवणी नव प्रसुता शल्ययादीत अवभहत अवतवस्नग्ध अवतरूक्ष अवतथथूल अवतक ृ श दारुण कोष्ठ अध्मान अध्ययन प्रसक्त व्यायाम प्रसक्त वचंता प्रसक्त मैथुन प्रसक्त कमवभार अर्ध्हत मदात्यय लंवघत श्रांत वपपासीत उपवासीत क्षुवधत अधोग रक्तवपत्त अवतसार क्षतक्षीण राजयक्ष्मा ह्रद्रोग सुभग बाल वृद् दुबवल क्षाम दुबवल इंवरय अल्प अिी वनरू ढ वनत्य दुःिी भयभीत क्रमावदव्यग्र अजीणव नवज्वर निप्रवतश्याय
  • 41. ववरेच्य शेषािु ववरेच्याः; ववशेषतिु क ु ष्ठज्वरमेहोर्ध्वरक्तवपत्तभगन्दरोदराशो ब्रध्नप्लीहगुल्माबुवदगलगण्डग्रस्त्रि ववसूवचकालसकमूत्राघातवक्रवमकोष्ठ ववसपवपाण्डुरोगवशरःपाश्ववशूलोदावतव नेत्रास्यदाहहृरोगव्यङ्गनीवलकानेत्रनावसकास्यस्रवण हलीमकश्वासकासकामलापच्य-पस्मारोन्मादवातरक्तयोवनरेतोदोषतैवमयाव- रोचकाववपाकच्छवदवश्वयथूदरववस्फोटकादय: वपत्तव्याधयो ववशेषेण महारोगाध्यायोक्ताश्च; एतेषु वह ववरेचनं प्रधानतमवमत्युक्तमग्न्युपशमेऽविगृहवत्||१३|| (च.वस.2/13)
  • 42. ववरेच्य ववरेच्यािु- ज्वरगरारुच्यशोऽबुवदोदरग्रस्त्रिववरस्त्रद् पाण्डुरोगापस्मारहृरोगवातरक्तभगन्दरच्छवदवयोवनरोग ववसपवगुल्मपक्वाशयरुस्त्रिबन्धववसूवचकालसक मूत्राघातक ु ष्ठववस्फोटकप्रमेहानाहप्लीहशोफ वृस्त्रद्शिक्षतक्षाराविदग्धदुष्टव्रण अवक्षपाककाचवतवमरावभष्यन्दवशरःकणाववक्षनासास्यगुदमेढर दाह उर्ध्वरक्तवपत्तक ृ वमकोवष्ठनः वपत्तथथानजेष्वन्येषु च ववकारेष्वन्ये च पैवत्तकव्यावधपरीता इवत || (सुश्रुतसंवहता 33/32)
  • 43. वपत्त प्रधान व्याधी रक्तप्रदोषज व्याधी बहुदोष अवथथा ववलोम गती उभयभाग शोधन व्याधी
  • 44.  वपत्त प्रधान व्याधी- ज्वरपांड ू , कामला, हवलमक, नेत्रदाह, मुिदाह.  वात व्याधी- पक्वाशयरुजा, वशरशूल, पाश्ववशूल, गुल्म, वातरक्त.  कफ प्रधानव्याधी- प्रमेह, नेत्रस्राव, अस्यास्राव, नाशािाव, श्वास, कास, शोथ.  वत्रदोषज व्याधी- क ु ष्ठ, ववसपव, ह्रीरोग.  रक्तप्रधान व्याधी- स्त्रप्लहा, व्यंग, नीवलका, ववस्पोटक.  िी रोग- योनी दोष  मानस रोग- उन्माद, अपस्मार.  शल्य वक्रया साध्य- अबुवद भगंदर अशव ववरद्ी ग्रंथी गलगंड भ्रद् न दुष्य व्रण वृद्ी अपची.  शालाक्य व्याधी- वतवमर अवभष्यंद काच अवक्षपाक.  मागव भेद- ऊर्ध्व रक्तवपत्त उदावतव छदी.  इतर- रेतोदोष मूत्राघात शिक्षत क्षारावि दग्ध
  • 45. क ु यावच्छोवणतरोगेषु रक्तवपत्तहरीं वक्रयाम्| ववरेकमुपवासं च स्रावणं शोवणतस्य च||१८||