SlideShare a Scribd company logo
Simple Dipawali Lakshmi Puja
Puja Items (all items available in local grocery stores)




                                                               Agarbatti /
                                                                                       Flowers
                                                               Dhoopsticks
                      Turmeric Haldi        Chandan Powder                                 some
Kumkum Powder
                                                               4 aggarbatti sticks
                      1 spoon               1 spoon
1 spoon




                      Camphor Dhoop                            Kalash
Bell
                                            Oil lamp                                 Ghee Lamp
                      patra
                                            (if available)

                                            Camphor 1 pkt                            Raw Rice
                                                                                     1 cup
Panchpatra                                                     Peetham (optional)
                      Puja Plate
Achman

Milk 1 cup            Curd 1 cup            Ghee 1 cup         Honey 2 spoon         Sugar 1 cup

Paper roll            Ganesha Idol          Mahalakshmi Idol   Lakshmi coins         5 Dollar
                                            or picture                               quarters

Few spoons            Few paper plates      Cotton wicks to    Betel nuts 1 paket
                                            light lamp
                                                                                     Betel leaves
                                                                                     (5)

Red or white cloth    Home cooked           sweets
(towel or blouse      prasadam
piece)                                                         Banana 1 dozen
Simple Dipawali Lakshmi Puja
1. Face East

2. Place peetham in front of you, and spread red cloth or unused small towel on top

3. Place Goddess Lakshmi’s picture on top of the red cloth.

4. Put oil lamps on both side

5. Put Aggarbatti on the right hand side of the picture

6. Prepare a plate with kumkum, chandan, turmeric power, coins, betel nuts, and leaves.

7. Place banana on side

8. Place Prasad on side

9. Take 1 cup of raw rice, mix couple of pinches of turmeric powder, mix it really well and sprinkle

   couple of water drops and mix it again this is called akshata.

10. Place flowers on your right hand side and put akshata (prepared above) in the same plate

11. Keep water filled kalasha ready to your left

12. Place panchapatram or a cup filled with water and spoon in your front

13. Place paper napkins on side

14. Keep ganesha idol, lakshmi idol, lakshmi coins right in front of the picture

15. Your wife will sit on your right for the puja

16. Take bath and wear new clothes and do namaskar to your parents, guru or their picture and start

   puja.

17. The puja described here is very simple, if you know additional mantras or wants to play CD or tape

   later on, please feel free to do that.
Simple Dipawali Lakshmi Puja
             ु
ॐ सर्वेभ्यो गरुभ्यो नभ् ।
                 े
ॐ सर्वेभ्यो देर्वभ्यो नभ् ।
ॐ सर्वेभ्यो ब्राह्मणेभ्यो नभ् ॥
प्रायंब कामं नननर्विघ्नभस्त ु । शब ं शोबनभस्त ु ।
                                 ु

इष्ट देर्वता कुरदेर्वता सप्रसन्ना र्वयदा बर्वत ु ॥
                          ु
  ु
अनऻां देनह ॥
om sarvebhyo gurubhyo namaḥ |
om sarvebhyo devebhyo namaḥ |
om sarvebhyo brāhmaṇebhyo namaḥ ||
prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ śobhanamastu |
iṣṭa devatā kuladevatā suprasannā varadā bhavatu ||
anujñāṁ dehi ||


दीऩ स्थाऩना
dīpa sthāpanā
अथ देर्वस्य र्वाभ बागे दीऩ स्थाऩनं कनयष्ये ।
atha devasya vāma bhāge dīpa sthāpanaṁ kariṣye |
(light lamp on the left side of the picture, if you have two oil lamps you can place both of them on either side otherwise on
the left handside of the devata)



आचभनभ ्
ācamanam
(take a spoonful of water sip it, and repeat the process three times with each mantra outlined below and wash
your hands at end)
ॐ के शर्वाम स्वाहा ।
ॐ नायामणाम स्वाहा ।
ॐ भाधर्वाम स्वाहा ।
om keśavāya svāhā |
om nārāyaṇāya svāhā |
om mādhavāya svāhā |
do namskaram with each following mantra.
Simple Dipawali Lakshmi Puja
                                           ु
ॐ गोनर्वंदाम नभ् । ॐ नर्वष्णर्वे नभ् । ॐ भधसूदनाम नभ् । ॐ निनर्वक्रभाम नभ् । ॐ र्वाभनाम नभ् ।
ॐ श्रीधयाम नभ् । ॐ हृषीके शाम नभ् । ॐ ऩद्मनाबाम नभ् । ॐ दाभोदयाम नभ् । ॐ सङ्कषिणाम नभ् ।
       ु                                                         ु                                                        ु
ॐ र्वासदेर्वाम नभ् । ॐ प्रद्य ुम्नाम नभ् । ॐ अननरुद्धाम नभ् । ॐ ऩरुषोत्तभाम नभ् । ॐ अधोऺजाम नभ् । ॐ नायनसंहाम नभ् । ॐ अच्यताम
नभ् । ॐ जनादिनाम नभ् । ॐ उऩेंद्राम नभ् । ॐ हयमे नभ् ।
श्री कृ ष्णाम नभ् ॥
om goviṁdāya namaḥ | om viṣṇave namaḥ | om madhusūdanāya namaḥ |
om trivikramāya namaḥ | om vāmanāya namaḥ | om śrīdharāya namaḥ |
om hṛṣīkeśāya namaḥ | om padmanābhāya namaḥ | om dāmodarāya namaḥ |
om saṅkarṣaṇāya namaḥ | om vāsudevāya namaḥ | om pradyumnāya namaḥ |
om aniruddhāya namaḥ | om puruṣottamāya namaḥ | om adhokṣajāya namaḥ |
om nārasiṁhāya namaḥ | om acyutāya namaḥ | om janārdanāya namaḥ |
om upeṁdrāya namaḥ | om haraye namaḥ | śrī kṛṣṇāya namaḥ ||


प्राणामाभ्
prāṇāyāmaḥ
(take a spoonful water in your hand)
ॐ प्रणर्वस्य ऩयब्रह्म ऋनष् । ऩयभात्मा देर्वता ।
दैर्वी गामिी छन्द् । प्राणामाभे नर्वननमोग् ॥
om praṇavasya parabrahma ṛṣiḥ | paramātmā devatā |
daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ ||
(Drop water from your hand in a plate)
(Sit straight, fill your lungs with air, hold it and exhale)



            ु                                              ्             ु ि                                             ्
ॐ बू् । ॐ बर्व् । ॐ स्व् । ॐ भह् । ॐ जन् । ॐ तऩ् । ॐ सत्यभ । ॐ तत्सनर्वतर्वयेण्मं बगोदेर्वस्य धीभही नधमो मो न् प्रचोदमात ॥ ॐ
                              िु   ु      ्
आऩोज्योनत यसोभृत ं ब्रह्म बूबर्वस्सर्वयोभ ॥
om bhūḥ | om bhuvaḥ | om svaḥ | om mahaḥ | om janaḥ | om tapaḥ | om satyam |
om tatsaviturvareṇyaṁ bhargodevasya dhīmahī dhiyo yo naḥ pracodayāt ||
om āpojyoti rasomṛtaṁ brahma bhūrbhuvassuvarom ||


(offer flower petals akshata to lord ganesha)

                                ु
ॐ श्री भहागणानधऩतमे नभ् । श्री गरुभ्यो नभ् । श्री सयस्वत्य ै नभ् । श्री र्वेदाम नभ् ।
Simple Dipawali Lakshmi Puja
           ु                                                                                                           ु े
श्री र्वेदऩरुषाम नभ् । इष्टदेर्वताभ्यो नभ् । कुरदेर्वताभ्यो नभ् । स्थानदेर्वताभ्यो नभ् । ग्राभदेर्वताभ्यो नभ् । र्वास्तदर्वताभ्यो नभ्। शचीऩयं दयाभ्यां
                                                                                                                                           ु

नभ् । उभाभहेश्वयाभ्यां नभ् । भातानऩतृभ्यां नभ् ।
                                             े
ऩद्मार्वती नायामणाभ्यां नभ् । सर्वेभ्यो देर्वभ्यो नभो नभ् । सर्वेभ्यो ब्राह्मणेभ्यो नभो नभ् ।
प्रधान देर्वताभ्यो नभो नभ् ॥
om śrī mahāgaṇādhipataye namaḥ | śrī gurubhyo namaḥ | śrī sarasvatyai namaḥ |
śrī vedāya namaḥ | śrī vedapuruṣāya namaḥ | iṣṭadevatābhyo namaḥ |
kuladevatābhyo namaḥ | sthānadevatābhyo namaḥ | grāmadevatābhyo namaḥ |
vāstudevatābhyo namaḥ | śacīpuraṁdarābhyāṁ namaḥ | umāmaheśvarābhyāṁ namaḥ | mātāpitṛbhyāṁ
namaḥ | padmāvatī nārāyaṇābhyāṁ namaḥ |
sarvebhyo devebhyo namo namaḥ | sarvebhyo brāhmaṇebhyo namo namaḥ |
karma pradhāna devatābhyo namo namaḥ ||


॥ अनर्वघ्नभस्त ु ॥
|| avighnamastu ||
(please keep offering flower petals or akshata to lord ganesha’s idol)

 ु ु
सभखश्च एकदंतश्च कनऩरो गजकणिक् ।
रं फोदयश्च नर्वकटो नर्वघ्न नाशो गणानधऩ् ॥
         ु ि
धूम्रके तगणाध्यऺो फारचन्द्रो गजानन् ।
                            ् ु ु
द्वादशैतानन नाभानन म् ऩठे त श्रणमादनऩ ॥
नर्वद्यायं ब े नर्वर्वाहे च प्रर्वेश े ननगिभ े तथा ।
संग्राभे सङ्कटश्च ैर्व नर्वघ्न् तस्य न जामते ॥
 ु                           ु िु ्
शक्ांफयधयं देर्वं शनशर्वणं चतबजभ ।
                       ्
प्रसन्न र्वदनं ध्यामेत सर्वि नर्वघ्नोऩ शांतमे ॥
सर्विभङ्गर भाङ्गल्ये नशर्वे सर्वािथ ि सानधके ।
                                    ु
शयण्मे िमंफके देनर्व नायामनण नभोऽस्तते ॥
                                           ्
सर्विदा सर्वि कामेष ु नानस्त तेषां अभङ्गरभ ।
                       ्
मेषां हृनदस्थो बगर्वान भङ्गरामतनो हनय् ॥
               ु
तदेर्व रग्नं सनदनं तदेर्व तायाफरं चंद्रफरं तदेर्व ।
                                                   ु
नर्वद्या फरं दैर्वफरं तदेर्व ऩद्मार्वतीऩते् तेंनिऽमग ं स्मयानभ ॥
राबस्तेषां जमस्तेषां कुतस्तेषां ऩयाजम् ।
Simple Dipawali Lakshmi Puja
मेषां इन्दीर्वय श्माभो हृदमस्थो जनादिन् ॥
           ु                         ु         ्
नर्वनामकं गरुं बान ं ु ब्रह्मानर्वष्णभहेश्वयान ।
सयस्वतीं प्रणम्यादौ सर्वि कामािथ ि नसद्धमे ॥
sumukhaśca ekadaṁtaśca kapilo gajakarṇakaḥ |
laṁbodaraśca vikaṭo vighna nāśo gaṇādhipaḥ ||
dhūmraketurgaṇādhyakṣo bālacandro gajānanaḥ |
dvādaśaitāni nāmāni yaḥ paṭhet śruṇuyādapi ||
vidyāraṁbhe vivāhe ca praveśe nirgame tathā |
saṁgrāme saṅkaṭaścaiva vighnaḥ tasya na jāyate ||
śuklāṁbaradharaṁ devaṁ śaśivarṇaṁ caturbhujam |
prasanna vadanaṁ dhyāyet sarva vighnopa śāṁtaye ||
sarvamaṅgala māṅgalye śive sarvārtha sādhike |
śaraṇye trayaṁbake devi nārāyaṇi namo'stute ||
sarvadā sarva kāryeṣu nāsti teṣāṁ amaṅgalam |
yeṣāṁ hṛdistho bhagavān maṅgalāyatano hariḥ ||
tadeva lagnaṁ sudinaṁ tadeva tārābalaṁ caṁdrabalaṁ tadeva |
vidyā balaṁ daivabalaṁ tadeva padmāvatīpateḥ teṁghri'yugaṁ smarāmi ||
lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parājayaḥ |
yeṣāṁ indīvara śyāmo hṛdayastho janārdanaḥ ||
vināyakaṁ guruṁ bhānuṁ brahmāviṣṇumaheśvarān |
sarasvatīṁ praṇamyādau sarva kāryārtha siddhaye ||


सङ्कल्प्
saṅkalpaḥ
(Hold flowers, akshata, a coin, water drops, betel nut in your both hands together)

         ्        ु                         ु ु
ॐ ऩूर्वोकत एर्वं गण नर्वशेषण नर्वनशष्टामां शबऩण्मनतथौ भभ आत्मन्
श्रनु त-स्मृनत-ऩयाणोक्त पर-प्राप्त्यथं भभ सकुटुम्ब-स्य
                ु
              ु          ु       ु
ऺेभ स्थ ैमि आम-यायोग्म चतनर्विध ऩरुषाथ ि नसध्यथं
                        ्
नदऩार्वरी रक्ष्मी ऩूजाभ अहं कनयष्ये ॥
Simple Dipawali Lakshmi Puja
om pūrvokta evaṁ guṇa viśeṣaṇa viśiṣṭāyāṁ śubhapuṇyatithau mama ātmanaḥ śruti-smṛti-purāṇokta phala-
prāptyarthaṁ mama sa-kuṭumbasya kṣema sthairya āyu-rārogya caturvidha puruṣārtha sidhyarthaṁ dipāvalī
lakṣmī pūjām ahaṁ kariṣye ||
                           ु
इदं परं भमादेर्व स्थानऩतं ऩयतस्तर्व ।
                         ्
तेन भे सपरार्वानिबिर्वेत जन्मनन जन्मनन ॥
idaṁ phalaṁ mayādeva sthāpitaṁ puratastava |
tena me saphalāvāptirbhavet janmani janmani ||
(offer flowers, akshata, a coin, water drops, betel nut in front goddess)



गणऩनत ऩूजा
gaṇapati pūjā
(hold a spoonful water in your right hand, chant following and offer the water at the end)

आदौ नननर्विघ्नतानसध्यथं भहा गणऩनतं ऩूजनं कनयष्ये ।
ॐ गणानां त्वा शौनको गृत्सभदो गणऩनतजिगनत
गणऩत्यार्वाहने नर्वननमोग् ॥ (offer water in hand to lord)
ādau nirvighnatāsidhyarthaṁ mahā gaṇapatiṁ pūjanaṁ kariṣye |
om gaṇānāṁ tvā śaunako gṛtsamado gaṇapatirjagati
gaṇapatyāvāhane viniyogaḥ || (offer water in hand to lord)
      िु
ॐ बूबर्वस्व् भहागणऩतमे नभ् । आर्वाहमानभ । (offer akshata)
      िु
ॐ बूबर्वस्व् भहागणऩतमे नभ् । ध्यामानभ । ध्यानं सभऩ िमानभ । (offer akshata)
om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | āvāhayāmi | (offer akshata)
om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | dhyāyāmi |
dhyānaṁ samarpayāmi | (offer akshata)
ॐ भहागणऩतमे नभ् । आर्वाहनं सभऩ िमानभ । (offer akshata)
ॐ भहागणऩतमे नभ् । आसनं सभऩ िमानभ । (offer flower petals, akshata)
ॐ भहागणऩतमे नभ् । ऩाद्यं सभऩ िमानभ । (sprinkle water on ganesha’s feet)
ॐ भहागणऩतमे नभ् । अर्घ्यं सभऩ िमानभ । (offer flower petals, water drops and akshata)
ॐ भहागणऩतमे नभ् । आचभनीमं सभऩ िमानभ । (offer a spoonful water)
ॐ भहागणऩतमे नभ् । स्नानं सभऩ िमानभ । (offer a spoonful water for bathing)
ॐ भहागणऩतमे नभ् । र्वस्त्रं सभऩ िमानभ । (offer akshata, flowers )
Simple Dipawali Lakshmi Puja
ॐ भहागणऩतमे नभ् । मऻोऩर्वीतं सभऩ िमानभ । (offer flowers, akshata)
ॐ भहागणऩतमे नभ् । चंदनं सभऩ िमानभ । (offer sandalwood paste)
ॐ भहागणऩतमे नभ् । ऩनयभर द्रव्यं सभऩ िमानभ । (offer kumkum)
                   ु
ॐ भहागणऩतमे नभ् । ऩष्पानण सभऩ िमानभ । (offer flower petals)
ॐ भहागणऩतमे नभ् । धूऩ ं सभऩ िमानभ । (light dhoop/agarbatti and show )
ॐ भहागणऩतमे नभ् । दीऩं सभऩ िमानभ । (light ghee lamp and show)
ॐ भहागणऩतमे नभ् । न ैर्वेद्य ं सभऩ िमानभ । (offer a banana to lord)
ॐ भहागणऩतमे नभ् । ताम्बूरं सभऩ िमानभ । (take a betel leaf, betel nuts and offer)
ॐ भहागणऩतमे नभ् । परं सभऩ िमानभ । (offer apple, banana etc)
ॐ भहागणऩतमे नभ् । दनऺणां सभऩ िमानभ । (offer few coins )
ॐ भहागणऩतमे नभ् । आनतिक्यं सभऩ िमानभ । (light ghee lamp, do arati three times)
      िु                            ु
ॐ बूबर्वस्व् भहागणऩतमे नभ् । भन्त्रऩष्पं सभऩ िमानभ । (offer flowers)
      िु                               ्         ्
ॐ बूबर्वस्व् भहागणऩतमे नभ् । प्रदनऺणान नभस्कायान सभऩ िमानभ । (offer akshata, flowers)
                                   ्
ॐ भहागणऩतमे नभ् । सर्वि याजोऩचायान सभऩ िमानभ ॥ (offer akshata)
om mahāgaṇapataye namaḥ | āvāhanaṁ samarpayāmi | (offer akshata)
om mahāgaṇapataye namaḥ | āsanaṁ samarpayāmi | (offer flower petals, akshata)
om mahāgaṇapataye namaḥ | pādyaṁ samarpayāmi | (sprinkle water drops)
om mahāgaṇapataye namaḥ | arghyaṁ samarpayāmi | (offer flower petals, water drops and akshata)
om mahāgaṇapataye namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water)
om mahāgaṇapataye namaḥ | snānaṁ samarpayāmi | (offer a spoonful water)
om mahāgaṇapataye namaḥ | vastraṁ samarpayāmi | (offer akshata, flowers )
om mahāgaṇapataye namaḥ | yajñopavītaṁ samarpayāmi | (offer akshata, flowers )
om mahāgaṇapataye namaḥ | caṁdanaṁ samarpayāmi | (offer chandan paste)
om mahāgaṇapataye namaḥ | parimala dravyaṁ samarpayāmi | (offer kumkum)
om mahāgaṇapataye namaḥ | puṣpāṇi samarpayāmi | (offer flower petals)
om mahāgaṇapataye namaḥ | dhūpaṁ samarpayāmi | (offer agarbatti)
om mahāgaṇapataye namaḥ | dīpaṁ samarpayāmi | (show ghee lamp)
om mahāgaṇapataye namaḥ | naivedyaṁ samarpayāmi | (offer banana)
om mahāgaṇapataye namaḥ | tāmbūlaṁ samarpayāmi | (offer betel leaf, betel nuts)
om mahāgaṇapataye namaḥ | phalaṁ samarpayāmi | (offer some fruits)
Simple Dipawali Lakshmi Puja
om mahāgaṇapataye namaḥ | dakṣiṇāṁ samarpayāmi | (offer coins)
om mahāgaṇapataye namaḥ | ārtikyaṁ samarpayāmi | (light ghee lamp, do arati three times)
om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | mantrapuṣpaṁ samarpayāmi | (offer flowers)
om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | pradakṣiṇān namaskārān samarpayāmi |
(offer akshata, flowers)

om mahāgaṇapataye namaḥ | sarva rājopacārān samarpayāmi ||
(offer akshata)
                                          ्
अनमा ऩूजमा नर्वघ्नहताि भहागणऩनत: नप्रमताभ ॥
anayā pūjayā vighnahartā mahāgaṇapatiḥ priyatām ||


रक्ष्मी ऩूजा
lakṣmī pūjā


ॐ नभो भहारक्ष्म्य ै नभ् । आर्वाहमानभ । (offer akshata)
om namo mahālakṣmyai namaḥ | āvāhayāmi | (offer akshata)
ॐ नभो भहारक्ष्म्य ै नभ्। ध्यामानभ । ध्यानं सभऩ िमानभ । (offer akshata)
om namo mahālakṣmyai namaḥ | dhyāyāmi | dhyānaṁ samarpayāmi | (offer akshata)


ॐ नभो भहारक्ष्म्य ै नभ्। । आर्वाहनं सभऩ िमानभ । (offer akshata)
om namo mahālakṣmyai namaḥ | āvāhanaṁ samarpayāmi | (offer akshata)


ॐ नभो भहारक्ष्म्य ै नभ्। । आसनं सभऩ िमानभ । (offer flower petals, akshata)
om namo mahālakṣmyai namaḥ | āsanaṁ samarpayāmi | (offer flower petals, akshata)


ॐ नभो भहारक्ष्म्य ै नभ्। ऩाद्यं सभऩ िमानभ । (sprinkle water on goddess’s picture or idol or coins)
om namo mahālakṣmyai namaḥ | pādyaṁ samarpayāmi | (sprinkle water drops)




ॐ नभो भहारक्ष्म्य ै नभ्। अर्घ्यं सभऩ िमानभ । (offer flower petals, water drops and akshata)
om namo mahālakṣmyai namaḥ | arghyaṁ samarpayāmi | (offer flower petals, water drops and akshata)
Simple Dipawali Lakshmi Puja
ॐ नभो भहारक्ष्म्य ै नभ्। आचभनीमं सभऩ िमानभ । (offer a spoonful water)
om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water)


ॐ नभो भहारक्ष्म्य ै नभ्। स्नानं सभऩ िमानभ । (offer a spoonful water for bathing)
om namo mahālakṣmyai namaḥ | snānaṁ samarpayāmi | (offer a spoonful water)


Now chat following mantra 108 times and keep offering mixture of milk, curd, ghee, sugar and honey on mahalakshmi’s
idol, lakshmi coins, if you don’t have lakshmi coins you can use regular dollar coins etc… and then pour clean water
cleanse and put again them in clean puja plate.



ॐ नभो भहारक्ष्म्य ै नभ्।
om namo mahālakṣmyai namaḥ |


Now chant following and wash vigraham, idol, coins with clean water, rinse and place them in clean puja plate.



ॐ नभो भहारक्ष्म्य ै नभ्। अनबषेक स्नानं सभऩ िमानभ । (offer a spoonful water for bathing)
om namo mahālakṣmyai namaḥ | abhiṣeka snānaṁ samarpayāmi | (offer a spoonful water)


ॐ नभो भहारक्ष्म्य ै नभ्। आचभनीमं सभऩ िमानभ । (offer a spoonful water)
om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water)
ॐ नभो भहारक्ष्म्य ै नभ्। र्वस्त्रं सभऩ िमानभ । (offer akshata, flowers )
om namo mahālakṣmyai namaḥ | vastraṁ samarpayāmi | (offer akshata, flowers )


ॐ नभो भहारक्ष्म्य ै नभ्। चंदनं सभऩ िमानभ । (offer sandalwood paste)
om namo mahālakṣmyai namaḥ | caṁdanaṁ samarpayāmi | (offer chandan paste)


ॐ नभो भहारक्ष्म्य ै नभ्। ऩनयभर द्रव्यं सभऩ िमानभ । (offer kumkum)
om namo mahālakṣmyai namaḥ | parimala dravyaṁ samarpayāmi | (offer kumkum)


                          ु
ॐ नभो भहारक्ष्म्य ै नभ्। ऩष्पानण सभऩ िमानभ । (offer flower petals)
om namo mahālakṣmyai namaḥ | puṣpāṇi samarpayāmi | (offer flower petals)
Simple Dipawali Lakshmi Puja

Now take flower petals chant following mantras one after another and keep offering petals. Alternatively you can also
offer flower petals by chanting ॐ नभो भहारक्ष्म्य ै नभ्। om namo mahālakṣmyai namaḥ | 108 times.



ॐ प्रकृ त्य ै नभ्।
ॐ नर्वकृ त्य ै नभ्।
ॐ नर्वद्याम ै नभ्।
ॐ सर्वि-बूत-नहत-प्रदाम ै नभ्।
ॐ श्रद्धाम ै नभ्।
ॐ नर्वबूत्य ै नभ्।
   ु
ॐ सयभ्य ै नभ्।
ॐ ऩयभानत्मकाम ै नभ्।
ॐ र्वाचे नभ्।
ॐ ऩद्मारमाम ै नभ्।
ॐ ऩद्माम ै नभ्।
   ु
ॐ शचमे नभ्।
ॐ स्वाहाम ै नभ्।
ॐ स्वधाम ै नभ्।
   ु
ॐ सधाम ै नभ्।
ॐ धन्याम ै नभ्।
ॐ नहयण्भय्य ै नभ्।
ॐ रक्ष्म्य ै नभ्।
         ु
ॐ ननत्यऩष्टाम ै नभ्।
ॐ नर्वबार्वमै नभ्।
ॐ अनदत्य ै नभ्।
ॐ नदत्ये नभ्।
ॐ दीऩाम ै नभ्।
      ु
ॐ र्वसधाम ै नभ्।
      ु
ॐ र्वसधानयण्म ै नभ्।
ॐ कभराम ै नभ्।
Simple Dipawali Lakshmi Puja
ॐ कान्ताम ै नभ्।
ॐ काभाक्ष्य ै नभ्।
ॐ क्रोधसंबर्वाम ै नभ्।
     ु
ॐ अनग्रहप्रदाम ै नभ्।
    ु
ॐ फद्धमे नभ्।
ॐ अनघाम ै नभ्।
ॐ हनयर्वल्लबाम ै नभ्।
ॐ अशोकाम ै नभ्।
ॐ अभृताम ै नभ्।
ॐ दीिाम ै नभ्।
ॐ रोक-शोक-नर्वनानशन्यै नभ्।
ॐ धभिननरमाम ै नभ्।
ॐ करुणाम ै नभ्।
ॐ रोकभािे नभ्।
ॐ ऩद्मनप्रमाम ै नभ्।
ॐ ऩद्महस्ताम ै नभ्।
ॐ ऩद्माक्ष्य ै नभ्।
       ु
ॐ ऩद्मसन्दमै नभ्।
ॐ ऩद्मोद्भर्वाम ै नभ्।
       ु
ॐ ऩद्मभख्य ै नभ्।
ॐ ऩद्मनाबनप्रमाम ै नभ्।
ॐ यभाम ै नभ्।
ॐ ऩद्मभाराधयाम ै नभ्।
ॐ देव्य ै नभ्।
ॐ ऩनद्मन्यै नभ्।
ॐ ऩद्मगनिन्यै नभ्।
    ु
ॐ ऩण्मगिाम ै नभ्।
    ु
ॐ सप्रसन्नाम ै नभ्।
            ु
ॐ प्रसादानबभख्य ै नभ्।
ॐ प्रबाम ै नभ्।
Simple Dipawali Lakshmi Puja
ॐ चन्द्रर्वदनाम ै नभ्।
ॐ चन्द्राम ै नभ्।
ॐ चन्द्रसहोदमै नभ्।
    ु िु
ॐ चतबजाम ै नभ्।
ॐ चन्द्ररूऩाम ै नभ्।
ॐ इनन्दयाम ै नभ्।
ॐ इन्दुशीतराम ै नभ्।
ॐ आह्लादजनन्यै नभ्।
    ु
ॐ ऩष्ट्य ै नभ्।
ॐ नशर्वाम ै नभ्।
ॐ नशर्वकमै नभ्।
ॐ सत्य ै नभ्।
ॐ नर्वभराम ै नभ्।
ॐ नर्वश्वजनन्यै नभ्।
    ु
ॐ तष्ट्य ै नभ्।
ॐ दानयद्र्य-नानशन्यै नभ्।
         ु
ॐ प्रीनतऩष्कनयण्म ै नभ्।
ॐ शान्ताम ै नभ्।
   ु
ॐ शक्भाल्यांफयाम ै नभ्।
ॐ नश्रम ै नभ्।
ॐ बास्कमै नभ्।
ॐ नफल्वननरमाम ै नभ्।
ॐ र्वयायोहाम ै नभ्।
ॐ मशनस्वन्यै नभ्।
      ु
ॐ र्वसियाम ै नभ्।
ॐ उदायांगाम ै नभ्।
ॐ हनयण्म ै नभ्।
ॐ हेभभानरन्यै नभ्।
ॐ धनधान्यकमै नभ्।
ॐ नसद्धमे नभ्।
Simple Dipawali Lakshmi Puja
ॐ स्त्र ैणसौम्याम ै नभ्।
   ु
ॐ शबप्रदामे नभ्।
ॐ नृऩ-र्वेश्भ-गतानन्दाम ै नभ्।
ॐ र्वयरक्ष्म्य ै नभ्।
       ु
ॐ र्वसप्रदाम ै नभ्।
   ु
ॐ शबाम ै नभ्।
ॐ नहयण्म-प्राकायाम ै नभ्।
     ु
ॐ सभद्र-तनमाम ै नभ्।
ॐ जमाम ै नभ्।
ॐ भंगरा देव्य ै नभ्।
         ु
ॐ नर्वष्ण-र्वऺ-स्स्स्थर-नस्थताम ै नभ्।
         ु
ॐ नर्वष्णऩत्न्य ै नभ्।
ॐ प्रसन्नाक्ष्य ै नभ्।
ॐ नायामण-सभानश्रताम ै नभ्।
ॐ दानयद्र्य-ध्वंनसन्यै नभ्।
ॐ देव्य ै नभ्।
ॐ सर्वोऩद्रर्व र्वानयण्म ै नभ्।
ॐ नर्वदुगािम ै नभ्।
ॐ भहाकाल्य ै नभ्।
                 ु
ॐ ब्रह्मा-नर्वष्ण-नशर्वानत्मकाम ै नभ्।
ॐ निकार-ऻान-संऩन्नाम ै नभ्।
    ु
ॐ बर्वनेश्वमै नभ्।
om prakṛtyai namaḥ |
om vikṛtyai namaḥ |
om vidyāyai namaḥ |
om sarva-bhūta-hita-pradāyai namaḥ |
om śraddhāyai namaḥ |
om vibhūtyai namaḥ |
om surabhyai namaḥ |
om paramātmikāyai namaḥ |
Simple Dipawali Lakshmi Puja
om vāce namaḥ |
om padmālayāyai namaḥ |
om padmāyai namaḥ |
om śucaye namaḥ |
om svāhāyai namaḥ |
om svadhāyai namaḥ |
om sudhāyai namaḥ |
om dhanyāyai namaḥ |
om hiraṇmayyai namaḥ |
om lakṣmyai namaḥ |
om nityapuṣṭāyai namaḥ |
om vibhāvaryai namaḥ |
om adityai namaḥ |
om ditye namaḥ |
om dīpāyai namaḥ |
om vasudhāyai namaḥ |
om vasudhāriṇyai namaḥ |
om kamalāyai namaḥ |
om kāntāyai namaḥ |
om kāmākṣyai namaḥ |
om krodhasaṁbhavāyai namaḥ |
om anugrahapradāyai namaḥ |
om buddhaye namaḥ |
om anaghāyai namaḥ |
om harivallabhāyai namaḥ |
om aśokāyai namaḥ |
om amṛtāyai namaḥ |
om dīptāyai namaḥ |
om loka-śoka-vināśinyai namaḥ |
om dharmanilayāyai namaḥ |
Simple Dipawali Lakshmi Puja
om karuṇāyai namaḥ |
om lokamātre namaḥ |
om padmapriyāyai namaḥ |
om padmahastāyai namaḥ |
om padmākṣyai namaḥ |
om padmasundaryai namaḥ |
om padmodbhavāyai namaḥ |
om padmamukhyai namaḥ |
om padmanābhapriyāyai namaḥ |
om ramāyai namaḥ |
om padmamālādharāyai namaḥ |
om devyai namaḥ |
om padminyai namaḥ |
om padmagandhinyai namaḥ |
om puṇyagandhāyai namaḥ |
om suprasannāyai namaḥ |
om prasādābhimukhyai namaḥ |
om prabhāyai namaḥ |
om candravadanāyai namaḥ |
om candrāyai namaḥ |
om candrasahodaryai namaḥ |
om caturbhujāyai namaḥ |
om candrarūpāyai namaḥ |
om indirāyai namaḥ |
om induśītalāyai namaḥ |
om āhlādajananyai namaḥ |
om puṣṭyai namaḥ |
om śivāyai namaḥ |
om śivakaryai namaḥ |
om satyai namaḥ |
Simple Dipawali Lakshmi Puja
om vimalāyai namaḥ |
om viśvajananyai namaḥ |
om tuṣṭyai namaḥ |
om dāridrya-nāśinyai namaḥ |
om prītipuṣkariṇyai namaḥ |
om śāntāyai namaḥ |
om śuklamālyāṁbarāyai namaḥ |
om śriyai namaḥ |
om bhāskaryai namaḥ |
om bilvanilayāyai namaḥ |
om varārohāyai namaḥ |
om yaśasvinyai namaḥ |
om vasundharāyai namaḥ |
om udārāṁgāyai namaḥ |
om hariṇyai namaḥ |
om hemamālinyai namaḥ |
om dhanadhānyakaryai namaḥ |
om siddhaye namaḥ |
om straiṇasaumyāyai namaḥ |
om śubhapradāye namaḥ |
om nṛpa-veśma-gatānandāyai namaḥ |
om varalakṣmyai namaḥ |
om vasupradāyai namaḥ |
om śubhāyai namaḥ |
om hiraṇya-prākārāyai namaḥ |
om samudra-tanayāyai namaḥ |
om jayāyai namaḥ |
om maṁgalā devyai namaḥ |
om viṣṇu-vakṣa-ssthala-sthitāyai namaḥ |
om viṣṇupatnyai namaḥ |
Simple Dipawali Lakshmi Puja
om prasannākṣyai namaḥ |
om nārāyaṇa-samāśritāyai namaḥ |
om dāridrya-dhvaṁsinyai namaḥ |
om devyai namaḥ |
om sarvopadrava vāriṇyai namaḥ |
om navadurgāyai namaḥ |
om mahākālyai namaḥ |
om brahmā-viṣṇu-śivātmikāyai namaḥ |
om trikāla-jñāna-saṁpannāyai namaḥ |
om bhuvaneśvaryai namaḥ |


ॐ नभो भहारक्ष्म्य ै नभ्। अष्टोत्तयशतनाभ ऩूजां सभऩ िमानभ ।
om namo mahālakṣmyai namaḥ | aṣṭottaraśatanāma pūjāṁ samarpayāmi।


ॐ नभो भहारक्ष्म्य ै नभ्। धूऩ ं सभऩ िमानभ । (show lighted dhoop/agarbatti)
om namo mahālakṣmyai namaḥ | dhūpaṁ samarpayāmi | (show lighted dhoop/agarbatti)


ॐ नभो भहारक्ष्म्य ै नभ्। दीऩं सभऩ िमानभ । (show lighted ghee lamp)
om namo mahālakṣmyai namaḥ | dīpaṁ samarpayāmi | (show lighted ghee lamp)


ॐ नभो भहारक्ष्म्य ै नभ्। न ैर्वेद्य ं सभऩ िमानभ । (offer a banana or cooked prasdam)
om namo mahālakṣmyai namaḥ | naivedyaṁ samarpayāmi | (offer banana)


ॐ नभो भहारक्ष्म्य ै नभ्। ताम्बूरं सभऩ िमानभ । (take a betel leaf, betel nuts and offer)
om namo mahālakṣmyai namaḥ | tāmbūlaṁ samarpayāmi | (offer betel leaf, betel nuts)




ॐ नभो भहारक्ष्म्य ै नभ्। परं सभऩ िमानभ । (offer apple, banana etc)
om namo mahālakṣmyai namaḥ | phalaṁ samarpayāmi | (offer some fruits)
Simple Dipawali Lakshmi Puja
ॐ नभो भहारक्ष्म्य ै नभ्। दनऺणां सभऩ िमानभ । (offer few coins )
om namo mahālakṣmyai namaḥ | dakṣiṇāṁ samarpayāmi | (offer coins)


Mahalakshmi Aarati
(Light lamp and do aarati)


 Om Jai Laxmi Mata, Maiya JaiLaxmi Mata,
 Tumko nis din sevat, Hari, Vishnu Data……….. Om Jai Laxmi Mata
 Uma Rama Brahmaani, Tum ho Jag Mata…………..Maiya, Tum ho Jag Mata,
 Surya ChanraMa dhyaavat, Naarad Rishi gaata……………Om Jai Laxmi Mata.
 Durga Roop Niranjani, Sukh Sampati Data, ………..Maiya Sukh Sampati Data
 Jo koyee tumko dhyaataa, Ridhee Sidhee dhan paataa…………….Om Jai Laxmi Mata.
 Jis ghar mein tu rehtee, sab sukh guna aataa,………….Maiya sab sukh guna aataa,
 Taap paap mit jaataa, Man naheen ghabraataa…………..Om Jai Laxmi Mata
 Dhoop Deep phal meva, Ma sweekaar karo,…………………..Maiya Ma sweekaar karo,
 Gyaan prakaash karo Ma, Moha agyaan haro……………….Om Jai Laxmi Mata.
 Maha Laxmiji ki Aarti, nis din jo gaavey……………Maiya nis din jo gaavey,
 Dukh jaavey, sukh aavey, Ati aananda paavey……………Om Jai Laxmi Mata.


ॐ नभो भहारक्ष्म्य ै नभ्। आनतिक्यं सभऩ िमानभ । (light ghee lamp, do arati three times)
om namo mahālakṣmyai namaḥ | ārtikyaṁ samarpayāmi | (light ghee lamp, do arati three times)


                                ु
ॐ नभो भहारक्ष्म्य ै नभ्। भन्त्रऩष्पं सभऩ िमानभ । (offer flowers)
om namo mahālakṣmyai namaḥ | mantrapuṣpaṁ samarpayāmi | (offer flowers)


                                   ्         ्
ॐ नभो भहारक्ष्म्य ै नभ्। प्रदनऺणान नभस्कायान सभऩ िमानभ । (offer akshata, flowers)
om namo mahālakṣmyai namaḥ | pradakṣiṇān namaskārān samarpayāmi | (offer akshata, flowers)


                                          ्
ॐ नभो भहारक्ष्म्य ै नभ्। सर्वि याजोऩचायान सभऩ िमानभ ॥ (offer akshata)
om namo mahālakṣmyai namaḥ | sarva rājopacārān samarpayāmi || (offer akshata)


                                ्
अनमा ऩूजमा भहारक्ष्मी: नप्रमताभ ॥ anayā pūjayā mahālakṣmīḥ priyatām ||
Simple Dipawali Lakshmi Puja
You can add more mantras here to chant or play bhajan or mantra CDs etc, sing some bhajans, …. Now udyapan puja is basically on
the panchami tithi of the kartika shukla paksha, or as per your family tradition. You can just do the entire puja again or you can just do
the lakshmi puja as outlined here. If you live in Greater Seatte area, please visit Hindu Temple Bothell after your puja is done to take
blessings of goddess lakshmi. Please participate in temple pujas. Hindu Temple Bothell’s website is at http://www.htccwa.org

More Related Content

More from Praveen Kumar

Difference in Rrc procedures lte and 3G
Difference in Rrc procedures lte and 3GDifference in Rrc procedures lte and 3G
Difference in Rrc procedures lte and 3G
Praveen Kumar
 
LTE-Advanced Enhancements and Future Radio Access Toward 2020
 LTE-Advanced Enhancements and Future Radio Access Toward 2020 LTE-Advanced Enhancements and Future Radio Access Toward 2020
LTE-Advanced Enhancements and Future Radio Access Toward 2020
Praveen Kumar
 
SON Release 11 (4G America WhitePaper)
SON Release 11 (4G America WhitePaper)SON Release 11 (4G America WhitePaper)
SON Release 11 (4G America WhitePaper)
Praveen Kumar
 
lte physical layer overview
 lte physical layer overview lte physical layer overview
lte physical layer overview
Praveen Kumar
 
LTE-Advanced Physical Layer
LTE-Advanced Physical LayerLTE-Advanced Physical Layer
LTE-Advanced Physical Layer
Praveen Kumar
 
LTE Basics - II
LTE Basics - IILTE Basics - II
LTE Basics - II
Praveen Kumar
 
LTE Basics
LTE BasicsLTE Basics
LTE Basics
Praveen Kumar
 
Introducing LTE-Advanced
Introducing LTE-AdvancedIntroducing LTE-Advanced
Introducing LTE-Advanced
Praveen Kumar
 
Lte mac presentation
Lte mac presentationLte mac presentation
Lte mac presentation
Praveen Kumar
 
LTE Transmission Modes and BeamForming
LTE Transmission Modes and BeamFormingLTE Transmission Modes and BeamForming
LTE Transmission Modes and BeamForming
Praveen Kumar
 
WLAN Traffic Offload in LTE
WLAN Traffic Offload in LTE WLAN Traffic Offload in LTE
WLAN Traffic Offload in LTE
Praveen Kumar
 
Mimo and smart antennas july 2013 final
Mimo and smart antennas july 2013 finalMimo and smart antennas july 2013 final
Mimo and smart antennas july 2013 final
Praveen Kumar
 
LTE- Advanced (3GPP Rel.11) Technology Introduction
 LTE- Advanced (3GPP Rel.11) Technology Introduction LTE- Advanced (3GPP Rel.11) Technology Introduction
LTE- Advanced (3GPP Rel.11) Technology Introduction
Praveen Kumar
 
Lte attach-messaging
Lte attach-messagingLte attach-messaging
Lte attach-messaging
Praveen Kumar
 
Yathartha Gita Chapter - 8
Yathartha Gita Chapter - 8Yathartha Gita Chapter - 8
Yathartha Gita Chapter - 8Praveen Kumar
 
Chapter - 7 Yatharth Gita
Chapter - 7 Yatharth GitaChapter - 7 Yatharth Gita
Chapter - 7 Yatharth GitaPraveen Kumar
 
The Yoga-Sûtra of Patañjali
The Yoga-Sûtra of PatañjaliThe Yoga-Sûtra of Patañjali
The Yoga-Sûtra of Patañjali
Praveen Kumar
 
Brahma sutra
Brahma sutraBrahma sutra
Brahma sutra
Praveen Kumar
 
Shri yogavashishthamaharamayan
Shri yogavashishthamaharamayanShri yogavashishthamaharamayan
Shri yogavashishthamaharamayan
Praveen Kumar
 
Laghu yoga-vasistha-english-translation
Laghu yoga-vasistha-english-translationLaghu yoga-vasistha-english-translation
Laghu yoga-vasistha-english-translation
Praveen Kumar
 

More from Praveen Kumar (20)

Difference in Rrc procedures lte and 3G
Difference in Rrc procedures lte and 3GDifference in Rrc procedures lte and 3G
Difference in Rrc procedures lte and 3G
 
LTE-Advanced Enhancements and Future Radio Access Toward 2020
 LTE-Advanced Enhancements and Future Radio Access Toward 2020 LTE-Advanced Enhancements and Future Radio Access Toward 2020
LTE-Advanced Enhancements and Future Radio Access Toward 2020
 
SON Release 11 (4G America WhitePaper)
SON Release 11 (4G America WhitePaper)SON Release 11 (4G America WhitePaper)
SON Release 11 (4G America WhitePaper)
 
lte physical layer overview
 lte physical layer overview lte physical layer overview
lte physical layer overview
 
LTE-Advanced Physical Layer
LTE-Advanced Physical LayerLTE-Advanced Physical Layer
LTE-Advanced Physical Layer
 
LTE Basics - II
LTE Basics - IILTE Basics - II
LTE Basics - II
 
LTE Basics
LTE BasicsLTE Basics
LTE Basics
 
Introducing LTE-Advanced
Introducing LTE-AdvancedIntroducing LTE-Advanced
Introducing LTE-Advanced
 
Lte mac presentation
Lte mac presentationLte mac presentation
Lte mac presentation
 
LTE Transmission Modes and BeamForming
LTE Transmission Modes and BeamFormingLTE Transmission Modes and BeamForming
LTE Transmission Modes and BeamForming
 
WLAN Traffic Offload in LTE
WLAN Traffic Offload in LTE WLAN Traffic Offload in LTE
WLAN Traffic Offload in LTE
 
Mimo and smart antennas july 2013 final
Mimo and smart antennas july 2013 finalMimo and smart antennas july 2013 final
Mimo and smart antennas july 2013 final
 
LTE- Advanced (3GPP Rel.11) Technology Introduction
 LTE- Advanced (3GPP Rel.11) Technology Introduction LTE- Advanced (3GPP Rel.11) Technology Introduction
LTE- Advanced (3GPP Rel.11) Technology Introduction
 
Lte attach-messaging
Lte attach-messagingLte attach-messaging
Lte attach-messaging
 
Yathartha Gita Chapter - 8
Yathartha Gita Chapter - 8Yathartha Gita Chapter - 8
Yathartha Gita Chapter - 8
 
Chapter - 7 Yatharth Gita
Chapter - 7 Yatharth GitaChapter - 7 Yatharth Gita
Chapter - 7 Yatharth Gita
 
The Yoga-Sûtra of Patañjali
The Yoga-Sûtra of PatañjaliThe Yoga-Sûtra of Patañjali
The Yoga-Sûtra of Patañjali
 
Brahma sutra
Brahma sutraBrahma sutra
Brahma sutra
 
Shri yogavashishthamaharamayan
Shri yogavashishthamaharamayanShri yogavashishthamaharamayan
Shri yogavashishthamaharamayan
 
Laghu yoga-vasistha-english-translation
Laghu yoga-vasistha-english-translationLaghu yoga-vasistha-english-translation
Laghu yoga-vasistha-english-translation
 

Simple lakshmi puja

  • 1. Simple Dipawali Lakshmi Puja Puja Items (all items available in local grocery stores) Agarbatti / Flowers Dhoopsticks Turmeric Haldi Chandan Powder some Kumkum Powder 4 aggarbatti sticks 1 spoon 1 spoon 1 spoon Camphor Dhoop Kalash Bell Oil lamp Ghee Lamp patra (if available) Camphor 1 pkt Raw Rice 1 cup Panchpatra Peetham (optional) Puja Plate Achman Milk 1 cup Curd 1 cup Ghee 1 cup Honey 2 spoon Sugar 1 cup Paper roll Ganesha Idol Mahalakshmi Idol Lakshmi coins 5 Dollar or picture quarters Few spoons Few paper plates Cotton wicks to Betel nuts 1 paket light lamp Betel leaves (5) Red or white cloth Home cooked sweets (towel or blouse prasadam piece) Banana 1 dozen
  • 2. Simple Dipawali Lakshmi Puja 1. Face East 2. Place peetham in front of you, and spread red cloth or unused small towel on top 3. Place Goddess Lakshmi’s picture on top of the red cloth. 4. Put oil lamps on both side 5. Put Aggarbatti on the right hand side of the picture 6. Prepare a plate with kumkum, chandan, turmeric power, coins, betel nuts, and leaves. 7. Place banana on side 8. Place Prasad on side 9. Take 1 cup of raw rice, mix couple of pinches of turmeric powder, mix it really well and sprinkle couple of water drops and mix it again this is called akshata. 10. Place flowers on your right hand side and put akshata (prepared above) in the same plate 11. Keep water filled kalasha ready to your left 12. Place panchapatram or a cup filled with water and spoon in your front 13. Place paper napkins on side 14. Keep ganesha idol, lakshmi idol, lakshmi coins right in front of the picture 15. Your wife will sit on your right for the puja 16. Take bath and wear new clothes and do namaskar to your parents, guru or their picture and start puja. 17. The puja described here is very simple, if you know additional mantras or wants to play CD or tape later on, please feel free to do that.
  • 3. Simple Dipawali Lakshmi Puja ु ॐ सर्वेभ्यो गरुभ्यो नभ् । े ॐ सर्वेभ्यो देर्वभ्यो नभ् । ॐ सर्वेभ्यो ब्राह्मणेभ्यो नभ् ॥ प्रायंब कामं नननर्विघ्नभस्त ु । शब ं शोबनभस्त ु । ु इष्ट देर्वता कुरदेर्वता सप्रसन्ना र्वयदा बर्वत ु ॥ ु ु अनऻां देनह ॥ om sarvebhyo gurubhyo namaḥ | om sarvebhyo devebhyo namaḥ | om sarvebhyo brāhmaṇebhyo namaḥ || prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ śobhanamastu | iṣṭa devatā kuladevatā suprasannā varadā bhavatu || anujñāṁ dehi || दीऩ स्थाऩना dīpa sthāpanā अथ देर्वस्य र्वाभ बागे दीऩ स्थाऩनं कनयष्ये । atha devasya vāma bhāge dīpa sthāpanaṁ kariṣye | (light lamp on the left side of the picture, if you have two oil lamps you can place both of them on either side otherwise on the left handside of the devata) आचभनभ ् ācamanam (take a spoonful of water sip it, and repeat the process three times with each mantra outlined below and wash your hands at end) ॐ के शर्वाम स्वाहा । ॐ नायामणाम स्वाहा । ॐ भाधर्वाम स्वाहा । om keśavāya svāhā | om nārāyaṇāya svāhā | om mādhavāya svāhā | do namskaram with each following mantra.
  • 4. Simple Dipawali Lakshmi Puja ु ॐ गोनर्वंदाम नभ् । ॐ नर्वष्णर्वे नभ् । ॐ भधसूदनाम नभ् । ॐ निनर्वक्रभाम नभ् । ॐ र्वाभनाम नभ् । ॐ श्रीधयाम नभ् । ॐ हृषीके शाम नभ् । ॐ ऩद्मनाबाम नभ् । ॐ दाभोदयाम नभ् । ॐ सङ्कषिणाम नभ् । ु ु ु ॐ र्वासदेर्वाम नभ् । ॐ प्रद्य ुम्नाम नभ् । ॐ अननरुद्धाम नभ् । ॐ ऩरुषोत्तभाम नभ् । ॐ अधोऺजाम नभ् । ॐ नायनसंहाम नभ् । ॐ अच्यताम नभ् । ॐ जनादिनाम नभ् । ॐ उऩेंद्राम नभ् । ॐ हयमे नभ् । श्री कृ ष्णाम नभ् ॥ om goviṁdāya namaḥ | om viṣṇave namaḥ | om madhusūdanāya namaḥ | om trivikramāya namaḥ | om vāmanāya namaḥ | om śrīdharāya namaḥ | om hṛṣīkeśāya namaḥ | om padmanābhāya namaḥ | om dāmodarāya namaḥ | om saṅkarṣaṇāya namaḥ | om vāsudevāya namaḥ | om pradyumnāya namaḥ | om aniruddhāya namaḥ | om puruṣottamāya namaḥ | om adhokṣajāya namaḥ | om nārasiṁhāya namaḥ | om acyutāya namaḥ | om janārdanāya namaḥ | om upeṁdrāya namaḥ | om haraye namaḥ | śrī kṛṣṇāya namaḥ || प्राणामाभ् prāṇāyāmaḥ (take a spoonful water in your hand) ॐ प्रणर्वस्य ऩयब्रह्म ऋनष् । ऩयभात्मा देर्वता । दैर्वी गामिी छन्द् । प्राणामाभे नर्वननमोग् ॥ om praṇavasya parabrahma ṛṣiḥ | paramātmā devatā | daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ || (Drop water from your hand in a plate) (Sit straight, fill your lungs with air, hold it and exhale) ु ् ु ि ् ॐ बू् । ॐ बर्व् । ॐ स्व् । ॐ भह् । ॐ जन् । ॐ तऩ् । ॐ सत्यभ । ॐ तत्सनर्वतर्वयेण्मं बगोदेर्वस्य धीभही नधमो मो न् प्रचोदमात ॥ ॐ िु ु ् आऩोज्योनत यसोभृत ं ब्रह्म बूबर्वस्सर्वयोभ ॥ om bhūḥ | om bhuvaḥ | om svaḥ | om mahaḥ | om janaḥ | om tapaḥ | om satyam | om tatsaviturvareṇyaṁ bhargodevasya dhīmahī dhiyo yo naḥ pracodayāt || om āpojyoti rasomṛtaṁ brahma bhūrbhuvassuvarom || (offer flower petals akshata to lord ganesha) ु ॐ श्री भहागणानधऩतमे नभ् । श्री गरुभ्यो नभ् । श्री सयस्वत्य ै नभ् । श्री र्वेदाम नभ् ।
  • 5. Simple Dipawali Lakshmi Puja ु ु े श्री र्वेदऩरुषाम नभ् । इष्टदेर्वताभ्यो नभ् । कुरदेर्वताभ्यो नभ् । स्थानदेर्वताभ्यो नभ् । ग्राभदेर्वताभ्यो नभ् । र्वास्तदर्वताभ्यो नभ्। शचीऩयं दयाभ्यां ु नभ् । उभाभहेश्वयाभ्यां नभ् । भातानऩतृभ्यां नभ् । े ऩद्मार्वती नायामणाभ्यां नभ् । सर्वेभ्यो देर्वभ्यो नभो नभ् । सर्वेभ्यो ब्राह्मणेभ्यो नभो नभ् । प्रधान देर्वताभ्यो नभो नभ् ॥ om śrī mahāgaṇādhipataye namaḥ | śrī gurubhyo namaḥ | śrī sarasvatyai namaḥ | śrī vedāya namaḥ | śrī vedapuruṣāya namaḥ | iṣṭadevatābhyo namaḥ | kuladevatābhyo namaḥ | sthānadevatābhyo namaḥ | grāmadevatābhyo namaḥ | vāstudevatābhyo namaḥ | śacīpuraṁdarābhyāṁ namaḥ | umāmaheśvarābhyāṁ namaḥ | mātāpitṛbhyāṁ namaḥ | padmāvatī nārāyaṇābhyāṁ namaḥ | sarvebhyo devebhyo namo namaḥ | sarvebhyo brāhmaṇebhyo namo namaḥ | karma pradhāna devatābhyo namo namaḥ || ॥ अनर्वघ्नभस्त ु ॥ || avighnamastu || (please keep offering flower petals or akshata to lord ganesha’s idol) ु ु सभखश्च एकदंतश्च कनऩरो गजकणिक् । रं फोदयश्च नर्वकटो नर्वघ्न नाशो गणानधऩ् ॥ ु ि धूम्रके तगणाध्यऺो फारचन्द्रो गजानन् । ् ु ु द्वादशैतानन नाभानन म् ऩठे त श्रणमादनऩ ॥ नर्वद्यायं ब े नर्वर्वाहे च प्रर्वेश े ननगिभ े तथा । संग्राभे सङ्कटश्च ैर्व नर्वघ्न् तस्य न जामते ॥ ु ु िु ् शक्ांफयधयं देर्वं शनशर्वणं चतबजभ । ् प्रसन्न र्वदनं ध्यामेत सर्वि नर्वघ्नोऩ शांतमे ॥ सर्विभङ्गर भाङ्गल्ये नशर्वे सर्वािथ ि सानधके । ु शयण्मे िमंफके देनर्व नायामनण नभोऽस्तते ॥ ् सर्विदा सर्वि कामेष ु नानस्त तेषां अभङ्गरभ । ् मेषां हृनदस्थो बगर्वान भङ्गरामतनो हनय् ॥ ु तदेर्व रग्नं सनदनं तदेर्व तायाफरं चंद्रफरं तदेर्व । ु नर्वद्या फरं दैर्वफरं तदेर्व ऩद्मार्वतीऩते् तेंनिऽमग ं स्मयानभ ॥ राबस्तेषां जमस्तेषां कुतस्तेषां ऩयाजम् ।
  • 6. Simple Dipawali Lakshmi Puja मेषां इन्दीर्वय श्माभो हृदमस्थो जनादिन् ॥ ु ु ् नर्वनामकं गरुं बान ं ु ब्रह्मानर्वष्णभहेश्वयान । सयस्वतीं प्रणम्यादौ सर्वि कामािथ ि नसद्धमे ॥ sumukhaśca ekadaṁtaśca kapilo gajakarṇakaḥ | laṁbodaraśca vikaṭo vighna nāśo gaṇādhipaḥ || dhūmraketurgaṇādhyakṣo bālacandro gajānanaḥ | dvādaśaitāni nāmāni yaḥ paṭhet śruṇuyādapi || vidyāraṁbhe vivāhe ca praveśe nirgame tathā | saṁgrāme saṅkaṭaścaiva vighnaḥ tasya na jāyate || śuklāṁbaradharaṁ devaṁ śaśivarṇaṁ caturbhujam | prasanna vadanaṁ dhyāyet sarva vighnopa śāṁtaye || sarvamaṅgala māṅgalye śive sarvārtha sādhike | śaraṇye trayaṁbake devi nārāyaṇi namo'stute || sarvadā sarva kāryeṣu nāsti teṣāṁ amaṅgalam | yeṣāṁ hṛdistho bhagavān maṅgalāyatano hariḥ || tadeva lagnaṁ sudinaṁ tadeva tārābalaṁ caṁdrabalaṁ tadeva | vidyā balaṁ daivabalaṁ tadeva padmāvatīpateḥ teṁghri'yugaṁ smarāmi || lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parājayaḥ | yeṣāṁ indīvara śyāmo hṛdayastho janārdanaḥ || vināyakaṁ guruṁ bhānuṁ brahmāviṣṇumaheśvarān | sarasvatīṁ praṇamyādau sarva kāryārtha siddhaye || सङ्कल्प् saṅkalpaḥ (Hold flowers, akshata, a coin, water drops, betel nut in your both hands together) ् ु ु ु ॐ ऩूर्वोकत एर्वं गण नर्वशेषण नर्वनशष्टामां शबऩण्मनतथौ भभ आत्मन् श्रनु त-स्मृनत-ऩयाणोक्त पर-प्राप्त्यथं भभ सकुटुम्ब-स्य ु ु ु ु ऺेभ स्थ ैमि आम-यायोग्म चतनर्विध ऩरुषाथ ि नसध्यथं ् नदऩार्वरी रक्ष्मी ऩूजाभ अहं कनयष्ये ॥
  • 7. Simple Dipawali Lakshmi Puja om pūrvokta evaṁ guṇa viśeṣaṇa viśiṣṭāyāṁ śubhapuṇyatithau mama ātmanaḥ śruti-smṛti-purāṇokta phala- prāptyarthaṁ mama sa-kuṭumbasya kṣema sthairya āyu-rārogya caturvidha puruṣārtha sidhyarthaṁ dipāvalī lakṣmī pūjām ahaṁ kariṣye || ु इदं परं भमादेर्व स्थानऩतं ऩयतस्तर्व । ् तेन भे सपरार्वानिबिर्वेत जन्मनन जन्मनन ॥ idaṁ phalaṁ mayādeva sthāpitaṁ puratastava | tena me saphalāvāptirbhavet janmani janmani || (offer flowers, akshata, a coin, water drops, betel nut in front goddess) गणऩनत ऩूजा gaṇapati pūjā (hold a spoonful water in your right hand, chant following and offer the water at the end) आदौ नननर्विघ्नतानसध्यथं भहा गणऩनतं ऩूजनं कनयष्ये । ॐ गणानां त्वा शौनको गृत्सभदो गणऩनतजिगनत गणऩत्यार्वाहने नर्वननमोग् ॥ (offer water in hand to lord) ādau nirvighnatāsidhyarthaṁ mahā gaṇapatiṁ pūjanaṁ kariṣye | om gaṇānāṁ tvā śaunako gṛtsamado gaṇapatirjagati gaṇapatyāvāhane viniyogaḥ || (offer water in hand to lord) िु ॐ बूबर्वस्व् भहागणऩतमे नभ् । आर्वाहमानभ । (offer akshata) िु ॐ बूबर्वस्व् भहागणऩतमे नभ् । ध्यामानभ । ध्यानं सभऩ िमानभ । (offer akshata) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | āvāhayāmi | (offer akshata) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | dhyāyāmi | dhyānaṁ samarpayāmi | (offer akshata) ॐ भहागणऩतमे नभ् । आर्वाहनं सभऩ िमानभ । (offer akshata) ॐ भहागणऩतमे नभ् । आसनं सभऩ िमानभ । (offer flower petals, akshata) ॐ भहागणऩतमे नभ् । ऩाद्यं सभऩ िमानभ । (sprinkle water on ganesha’s feet) ॐ भहागणऩतमे नभ् । अर्घ्यं सभऩ िमानभ । (offer flower petals, water drops and akshata) ॐ भहागणऩतमे नभ् । आचभनीमं सभऩ िमानभ । (offer a spoonful water) ॐ भहागणऩतमे नभ् । स्नानं सभऩ िमानभ । (offer a spoonful water for bathing) ॐ भहागणऩतमे नभ् । र्वस्त्रं सभऩ िमानभ । (offer akshata, flowers )
  • 8. Simple Dipawali Lakshmi Puja ॐ भहागणऩतमे नभ् । मऻोऩर्वीतं सभऩ िमानभ । (offer flowers, akshata) ॐ भहागणऩतमे नभ् । चंदनं सभऩ िमानभ । (offer sandalwood paste) ॐ भहागणऩतमे नभ् । ऩनयभर द्रव्यं सभऩ िमानभ । (offer kumkum) ु ॐ भहागणऩतमे नभ् । ऩष्पानण सभऩ िमानभ । (offer flower petals) ॐ भहागणऩतमे नभ् । धूऩ ं सभऩ िमानभ । (light dhoop/agarbatti and show ) ॐ भहागणऩतमे नभ् । दीऩं सभऩ िमानभ । (light ghee lamp and show) ॐ भहागणऩतमे नभ् । न ैर्वेद्य ं सभऩ िमानभ । (offer a banana to lord) ॐ भहागणऩतमे नभ् । ताम्बूरं सभऩ िमानभ । (take a betel leaf, betel nuts and offer) ॐ भहागणऩतमे नभ् । परं सभऩ िमानभ । (offer apple, banana etc) ॐ भहागणऩतमे नभ् । दनऺणां सभऩ िमानभ । (offer few coins ) ॐ भहागणऩतमे नभ् । आनतिक्यं सभऩ िमानभ । (light ghee lamp, do arati three times) िु ु ॐ बूबर्वस्व् भहागणऩतमे नभ् । भन्त्रऩष्पं सभऩ िमानभ । (offer flowers) िु ् ् ॐ बूबर्वस्व् भहागणऩतमे नभ् । प्रदनऺणान नभस्कायान सभऩ िमानभ । (offer akshata, flowers) ् ॐ भहागणऩतमे नभ् । सर्वि याजोऩचायान सभऩ िमानभ ॥ (offer akshata) om mahāgaṇapataye namaḥ | āvāhanaṁ samarpayāmi | (offer akshata) om mahāgaṇapataye namaḥ | āsanaṁ samarpayāmi | (offer flower petals, akshata) om mahāgaṇapataye namaḥ | pādyaṁ samarpayāmi | (sprinkle water drops) om mahāgaṇapataye namaḥ | arghyaṁ samarpayāmi | (offer flower petals, water drops and akshata) om mahāgaṇapataye namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water) om mahāgaṇapataye namaḥ | snānaṁ samarpayāmi | (offer a spoonful water) om mahāgaṇapataye namaḥ | vastraṁ samarpayāmi | (offer akshata, flowers ) om mahāgaṇapataye namaḥ | yajñopavītaṁ samarpayāmi | (offer akshata, flowers ) om mahāgaṇapataye namaḥ | caṁdanaṁ samarpayāmi | (offer chandan paste) om mahāgaṇapataye namaḥ | parimala dravyaṁ samarpayāmi | (offer kumkum) om mahāgaṇapataye namaḥ | puṣpāṇi samarpayāmi | (offer flower petals) om mahāgaṇapataye namaḥ | dhūpaṁ samarpayāmi | (offer agarbatti) om mahāgaṇapataye namaḥ | dīpaṁ samarpayāmi | (show ghee lamp) om mahāgaṇapataye namaḥ | naivedyaṁ samarpayāmi | (offer banana) om mahāgaṇapataye namaḥ | tāmbūlaṁ samarpayāmi | (offer betel leaf, betel nuts) om mahāgaṇapataye namaḥ | phalaṁ samarpayāmi | (offer some fruits)
  • 9. Simple Dipawali Lakshmi Puja om mahāgaṇapataye namaḥ | dakṣiṇāṁ samarpayāmi | (offer coins) om mahāgaṇapataye namaḥ | ārtikyaṁ samarpayāmi | (light ghee lamp, do arati three times) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | mantrapuṣpaṁ samarpayāmi | (offer flowers) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | pradakṣiṇān namaskārān samarpayāmi | (offer akshata, flowers) om mahāgaṇapataye namaḥ | sarva rājopacārān samarpayāmi || (offer akshata) ् अनमा ऩूजमा नर्वघ्नहताि भहागणऩनत: नप्रमताभ ॥ anayā pūjayā vighnahartā mahāgaṇapatiḥ priyatām || रक्ष्मी ऩूजा lakṣmī pūjā ॐ नभो भहारक्ष्म्य ै नभ् । आर्वाहमानभ । (offer akshata) om namo mahālakṣmyai namaḥ | āvāhayāmi | (offer akshata) ॐ नभो भहारक्ष्म्य ै नभ्। ध्यामानभ । ध्यानं सभऩ िमानभ । (offer akshata) om namo mahālakṣmyai namaḥ | dhyāyāmi | dhyānaṁ samarpayāmi | (offer akshata) ॐ नभो भहारक्ष्म्य ै नभ्। । आर्वाहनं सभऩ िमानभ । (offer akshata) om namo mahālakṣmyai namaḥ | āvāhanaṁ samarpayāmi | (offer akshata) ॐ नभो भहारक्ष्म्य ै नभ्। । आसनं सभऩ िमानभ । (offer flower petals, akshata) om namo mahālakṣmyai namaḥ | āsanaṁ samarpayāmi | (offer flower petals, akshata) ॐ नभो भहारक्ष्म्य ै नभ्। ऩाद्यं सभऩ िमानभ । (sprinkle water on goddess’s picture or idol or coins) om namo mahālakṣmyai namaḥ | pādyaṁ samarpayāmi | (sprinkle water drops) ॐ नभो भहारक्ष्म्य ै नभ्। अर्घ्यं सभऩ िमानभ । (offer flower petals, water drops and akshata) om namo mahālakṣmyai namaḥ | arghyaṁ samarpayāmi | (offer flower petals, water drops and akshata)
  • 10. Simple Dipawali Lakshmi Puja ॐ नभो भहारक्ष्म्य ै नभ्। आचभनीमं सभऩ िमानभ । (offer a spoonful water) om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water) ॐ नभो भहारक्ष्म्य ै नभ्। स्नानं सभऩ िमानभ । (offer a spoonful water for bathing) om namo mahālakṣmyai namaḥ | snānaṁ samarpayāmi | (offer a spoonful water) Now chat following mantra 108 times and keep offering mixture of milk, curd, ghee, sugar and honey on mahalakshmi’s idol, lakshmi coins, if you don’t have lakshmi coins you can use regular dollar coins etc… and then pour clean water cleanse and put again them in clean puja plate. ॐ नभो भहारक्ष्म्य ै नभ्। om namo mahālakṣmyai namaḥ | Now chant following and wash vigraham, idol, coins with clean water, rinse and place them in clean puja plate. ॐ नभो भहारक्ष्म्य ै नभ्। अनबषेक स्नानं सभऩ िमानभ । (offer a spoonful water for bathing) om namo mahālakṣmyai namaḥ | abhiṣeka snānaṁ samarpayāmi | (offer a spoonful water) ॐ नभो भहारक्ष्म्य ै नभ्। आचभनीमं सभऩ िमानभ । (offer a spoonful water) om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water) ॐ नभो भहारक्ष्म्य ै नभ्। र्वस्त्रं सभऩ िमानभ । (offer akshata, flowers ) om namo mahālakṣmyai namaḥ | vastraṁ samarpayāmi | (offer akshata, flowers ) ॐ नभो भहारक्ष्म्य ै नभ्। चंदनं सभऩ िमानभ । (offer sandalwood paste) om namo mahālakṣmyai namaḥ | caṁdanaṁ samarpayāmi | (offer chandan paste) ॐ नभो भहारक्ष्म्य ै नभ्। ऩनयभर द्रव्यं सभऩ िमानभ । (offer kumkum) om namo mahālakṣmyai namaḥ | parimala dravyaṁ samarpayāmi | (offer kumkum) ु ॐ नभो भहारक्ष्म्य ै नभ्। ऩष्पानण सभऩ िमानभ । (offer flower petals) om namo mahālakṣmyai namaḥ | puṣpāṇi samarpayāmi | (offer flower petals)
  • 11. Simple Dipawali Lakshmi Puja Now take flower petals chant following mantras one after another and keep offering petals. Alternatively you can also offer flower petals by chanting ॐ नभो भहारक्ष्म्य ै नभ्। om namo mahālakṣmyai namaḥ | 108 times. ॐ प्रकृ त्य ै नभ्। ॐ नर्वकृ त्य ै नभ्। ॐ नर्वद्याम ै नभ्। ॐ सर्वि-बूत-नहत-प्रदाम ै नभ्। ॐ श्रद्धाम ै नभ्। ॐ नर्वबूत्य ै नभ्। ु ॐ सयभ्य ै नभ्। ॐ ऩयभानत्मकाम ै नभ्। ॐ र्वाचे नभ्। ॐ ऩद्मारमाम ै नभ्। ॐ ऩद्माम ै नभ्। ु ॐ शचमे नभ्। ॐ स्वाहाम ै नभ्। ॐ स्वधाम ै नभ्। ु ॐ सधाम ै नभ्। ॐ धन्याम ै नभ्। ॐ नहयण्भय्य ै नभ्। ॐ रक्ष्म्य ै नभ्। ु ॐ ननत्यऩष्टाम ै नभ्। ॐ नर्वबार्वमै नभ्। ॐ अनदत्य ै नभ्। ॐ नदत्ये नभ्। ॐ दीऩाम ै नभ्। ु ॐ र्वसधाम ै नभ्। ु ॐ र्वसधानयण्म ै नभ्। ॐ कभराम ै नभ्।
  • 12. Simple Dipawali Lakshmi Puja ॐ कान्ताम ै नभ्। ॐ काभाक्ष्य ै नभ्। ॐ क्रोधसंबर्वाम ै नभ्। ु ॐ अनग्रहप्रदाम ै नभ्। ु ॐ फद्धमे नभ्। ॐ अनघाम ै नभ्। ॐ हनयर्वल्लबाम ै नभ्। ॐ अशोकाम ै नभ्। ॐ अभृताम ै नभ्। ॐ दीिाम ै नभ्। ॐ रोक-शोक-नर्वनानशन्यै नभ्। ॐ धभिननरमाम ै नभ्। ॐ करुणाम ै नभ्। ॐ रोकभािे नभ्। ॐ ऩद्मनप्रमाम ै नभ्। ॐ ऩद्महस्ताम ै नभ्। ॐ ऩद्माक्ष्य ै नभ्। ु ॐ ऩद्मसन्दमै नभ्। ॐ ऩद्मोद्भर्वाम ै नभ्। ु ॐ ऩद्मभख्य ै नभ्। ॐ ऩद्मनाबनप्रमाम ै नभ्। ॐ यभाम ै नभ्। ॐ ऩद्मभाराधयाम ै नभ्। ॐ देव्य ै नभ्। ॐ ऩनद्मन्यै नभ्। ॐ ऩद्मगनिन्यै नभ्। ु ॐ ऩण्मगिाम ै नभ्। ु ॐ सप्रसन्नाम ै नभ्। ु ॐ प्रसादानबभख्य ै नभ्। ॐ प्रबाम ै नभ्।
  • 13. Simple Dipawali Lakshmi Puja ॐ चन्द्रर्वदनाम ै नभ्। ॐ चन्द्राम ै नभ्। ॐ चन्द्रसहोदमै नभ्। ु िु ॐ चतबजाम ै नभ्। ॐ चन्द्ररूऩाम ै नभ्। ॐ इनन्दयाम ै नभ्। ॐ इन्दुशीतराम ै नभ्। ॐ आह्लादजनन्यै नभ्। ु ॐ ऩष्ट्य ै नभ्। ॐ नशर्वाम ै नभ्। ॐ नशर्वकमै नभ्। ॐ सत्य ै नभ्। ॐ नर्वभराम ै नभ्। ॐ नर्वश्वजनन्यै नभ्। ु ॐ तष्ट्य ै नभ्। ॐ दानयद्र्य-नानशन्यै नभ्। ु ॐ प्रीनतऩष्कनयण्म ै नभ्। ॐ शान्ताम ै नभ्। ु ॐ शक्भाल्यांफयाम ै नभ्। ॐ नश्रम ै नभ्। ॐ बास्कमै नभ्। ॐ नफल्वननरमाम ै नभ्। ॐ र्वयायोहाम ै नभ्। ॐ मशनस्वन्यै नभ्। ु ॐ र्वसियाम ै नभ्। ॐ उदायांगाम ै नभ्। ॐ हनयण्म ै नभ्। ॐ हेभभानरन्यै नभ्। ॐ धनधान्यकमै नभ्। ॐ नसद्धमे नभ्।
  • 14. Simple Dipawali Lakshmi Puja ॐ स्त्र ैणसौम्याम ै नभ्। ु ॐ शबप्रदामे नभ्। ॐ नृऩ-र्वेश्भ-गतानन्दाम ै नभ्। ॐ र्वयरक्ष्म्य ै नभ्। ु ॐ र्वसप्रदाम ै नभ्। ु ॐ शबाम ै नभ्। ॐ नहयण्म-प्राकायाम ै नभ्। ु ॐ सभद्र-तनमाम ै नभ्। ॐ जमाम ै नभ्। ॐ भंगरा देव्य ै नभ्। ु ॐ नर्वष्ण-र्वऺ-स्स्स्थर-नस्थताम ै नभ्। ु ॐ नर्वष्णऩत्न्य ै नभ्। ॐ प्रसन्नाक्ष्य ै नभ्। ॐ नायामण-सभानश्रताम ै नभ्। ॐ दानयद्र्य-ध्वंनसन्यै नभ्। ॐ देव्य ै नभ्। ॐ सर्वोऩद्रर्व र्वानयण्म ै नभ्। ॐ नर्वदुगािम ै नभ्। ॐ भहाकाल्य ै नभ्। ु ॐ ब्रह्मा-नर्वष्ण-नशर्वानत्मकाम ै नभ्। ॐ निकार-ऻान-संऩन्नाम ै नभ्। ु ॐ बर्वनेश्वमै नभ्। om prakṛtyai namaḥ | om vikṛtyai namaḥ | om vidyāyai namaḥ | om sarva-bhūta-hita-pradāyai namaḥ | om śraddhāyai namaḥ | om vibhūtyai namaḥ | om surabhyai namaḥ | om paramātmikāyai namaḥ |
  • 15. Simple Dipawali Lakshmi Puja om vāce namaḥ | om padmālayāyai namaḥ | om padmāyai namaḥ | om śucaye namaḥ | om svāhāyai namaḥ | om svadhāyai namaḥ | om sudhāyai namaḥ | om dhanyāyai namaḥ | om hiraṇmayyai namaḥ | om lakṣmyai namaḥ | om nityapuṣṭāyai namaḥ | om vibhāvaryai namaḥ | om adityai namaḥ | om ditye namaḥ | om dīpāyai namaḥ | om vasudhāyai namaḥ | om vasudhāriṇyai namaḥ | om kamalāyai namaḥ | om kāntāyai namaḥ | om kāmākṣyai namaḥ | om krodhasaṁbhavāyai namaḥ | om anugrahapradāyai namaḥ | om buddhaye namaḥ | om anaghāyai namaḥ | om harivallabhāyai namaḥ | om aśokāyai namaḥ | om amṛtāyai namaḥ | om dīptāyai namaḥ | om loka-śoka-vināśinyai namaḥ | om dharmanilayāyai namaḥ |
  • 16. Simple Dipawali Lakshmi Puja om karuṇāyai namaḥ | om lokamātre namaḥ | om padmapriyāyai namaḥ | om padmahastāyai namaḥ | om padmākṣyai namaḥ | om padmasundaryai namaḥ | om padmodbhavāyai namaḥ | om padmamukhyai namaḥ | om padmanābhapriyāyai namaḥ | om ramāyai namaḥ | om padmamālādharāyai namaḥ | om devyai namaḥ | om padminyai namaḥ | om padmagandhinyai namaḥ | om puṇyagandhāyai namaḥ | om suprasannāyai namaḥ | om prasādābhimukhyai namaḥ | om prabhāyai namaḥ | om candravadanāyai namaḥ | om candrāyai namaḥ | om candrasahodaryai namaḥ | om caturbhujāyai namaḥ | om candrarūpāyai namaḥ | om indirāyai namaḥ | om induśītalāyai namaḥ | om āhlādajananyai namaḥ | om puṣṭyai namaḥ | om śivāyai namaḥ | om śivakaryai namaḥ | om satyai namaḥ |
  • 17. Simple Dipawali Lakshmi Puja om vimalāyai namaḥ | om viśvajananyai namaḥ | om tuṣṭyai namaḥ | om dāridrya-nāśinyai namaḥ | om prītipuṣkariṇyai namaḥ | om śāntāyai namaḥ | om śuklamālyāṁbarāyai namaḥ | om śriyai namaḥ | om bhāskaryai namaḥ | om bilvanilayāyai namaḥ | om varārohāyai namaḥ | om yaśasvinyai namaḥ | om vasundharāyai namaḥ | om udārāṁgāyai namaḥ | om hariṇyai namaḥ | om hemamālinyai namaḥ | om dhanadhānyakaryai namaḥ | om siddhaye namaḥ | om straiṇasaumyāyai namaḥ | om śubhapradāye namaḥ | om nṛpa-veśma-gatānandāyai namaḥ | om varalakṣmyai namaḥ | om vasupradāyai namaḥ | om śubhāyai namaḥ | om hiraṇya-prākārāyai namaḥ | om samudra-tanayāyai namaḥ | om jayāyai namaḥ | om maṁgalā devyai namaḥ | om viṣṇu-vakṣa-ssthala-sthitāyai namaḥ | om viṣṇupatnyai namaḥ |
  • 18. Simple Dipawali Lakshmi Puja om prasannākṣyai namaḥ | om nārāyaṇa-samāśritāyai namaḥ | om dāridrya-dhvaṁsinyai namaḥ | om devyai namaḥ | om sarvopadrava vāriṇyai namaḥ | om navadurgāyai namaḥ | om mahākālyai namaḥ | om brahmā-viṣṇu-śivātmikāyai namaḥ | om trikāla-jñāna-saṁpannāyai namaḥ | om bhuvaneśvaryai namaḥ | ॐ नभो भहारक्ष्म्य ै नभ्। अष्टोत्तयशतनाभ ऩूजां सभऩ िमानभ । om namo mahālakṣmyai namaḥ | aṣṭottaraśatanāma pūjāṁ samarpayāmi। ॐ नभो भहारक्ष्म्य ै नभ्। धूऩ ं सभऩ िमानभ । (show lighted dhoop/agarbatti) om namo mahālakṣmyai namaḥ | dhūpaṁ samarpayāmi | (show lighted dhoop/agarbatti) ॐ नभो भहारक्ष्म्य ै नभ्। दीऩं सभऩ िमानभ । (show lighted ghee lamp) om namo mahālakṣmyai namaḥ | dīpaṁ samarpayāmi | (show lighted ghee lamp) ॐ नभो भहारक्ष्म्य ै नभ्। न ैर्वेद्य ं सभऩ िमानभ । (offer a banana or cooked prasdam) om namo mahālakṣmyai namaḥ | naivedyaṁ samarpayāmi | (offer banana) ॐ नभो भहारक्ष्म्य ै नभ्। ताम्बूरं सभऩ िमानभ । (take a betel leaf, betel nuts and offer) om namo mahālakṣmyai namaḥ | tāmbūlaṁ samarpayāmi | (offer betel leaf, betel nuts) ॐ नभो भहारक्ष्म्य ै नभ्। परं सभऩ िमानभ । (offer apple, banana etc) om namo mahālakṣmyai namaḥ | phalaṁ samarpayāmi | (offer some fruits)
  • 19. Simple Dipawali Lakshmi Puja ॐ नभो भहारक्ष्म्य ै नभ्। दनऺणां सभऩ िमानभ । (offer few coins ) om namo mahālakṣmyai namaḥ | dakṣiṇāṁ samarpayāmi | (offer coins) Mahalakshmi Aarati (Light lamp and do aarati) Om Jai Laxmi Mata, Maiya JaiLaxmi Mata, Tumko nis din sevat, Hari, Vishnu Data……….. Om Jai Laxmi Mata Uma Rama Brahmaani, Tum ho Jag Mata…………..Maiya, Tum ho Jag Mata, Surya ChanraMa dhyaavat, Naarad Rishi gaata……………Om Jai Laxmi Mata. Durga Roop Niranjani, Sukh Sampati Data, ………..Maiya Sukh Sampati Data Jo koyee tumko dhyaataa, Ridhee Sidhee dhan paataa…………….Om Jai Laxmi Mata. Jis ghar mein tu rehtee, sab sukh guna aataa,………….Maiya sab sukh guna aataa, Taap paap mit jaataa, Man naheen ghabraataa…………..Om Jai Laxmi Mata Dhoop Deep phal meva, Ma sweekaar karo,…………………..Maiya Ma sweekaar karo, Gyaan prakaash karo Ma, Moha agyaan haro……………….Om Jai Laxmi Mata. Maha Laxmiji ki Aarti, nis din jo gaavey……………Maiya nis din jo gaavey, Dukh jaavey, sukh aavey, Ati aananda paavey……………Om Jai Laxmi Mata. ॐ नभो भहारक्ष्म्य ै नभ्। आनतिक्यं सभऩ िमानभ । (light ghee lamp, do arati three times) om namo mahālakṣmyai namaḥ | ārtikyaṁ samarpayāmi | (light ghee lamp, do arati three times) ु ॐ नभो भहारक्ष्म्य ै नभ्। भन्त्रऩष्पं सभऩ िमानभ । (offer flowers) om namo mahālakṣmyai namaḥ | mantrapuṣpaṁ samarpayāmi | (offer flowers) ् ् ॐ नभो भहारक्ष्म्य ै नभ्। प्रदनऺणान नभस्कायान सभऩ िमानभ । (offer akshata, flowers) om namo mahālakṣmyai namaḥ | pradakṣiṇān namaskārān samarpayāmi | (offer akshata, flowers) ् ॐ नभो भहारक्ष्म्य ै नभ्। सर्वि याजोऩचायान सभऩ िमानभ ॥ (offer akshata) om namo mahālakṣmyai namaḥ | sarva rājopacārān samarpayāmi || (offer akshata) ् अनमा ऩूजमा भहारक्ष्मी: नप्रमताभ ॥ anayā pūjayā mahālakṣmīḥ priyatām ||
  • 20. Simple Dipawali Lakshmi Puja You can add more mantras here to chant or play bhajan or mantra CDs etc, sing some bhajans, …. Now udyapan puja is basically on the panchami tithi of the kartika shukla paksha, or as per your family tradition. You can just do the entire puja again or you can just do the lakshmi puja as outlined here. If you live in Greater Seatte area, please visit Hindu Temple Bothell after your puja is done to take blessings of goddess lakshmi. Please participate in temple pujas. Hindu Temple Bothell’s website is at http://www.htccwa.org