SlideShare a Scribd company logo
1 of 5
बहुव्रीहह समास
• कममधारय समास के विशेषण विशेष्य िाले सभी उदाहरण यहद ककसी अन्य
अज्ञात व्यक्तत या िस्तु का बोध कराएं तब उसे बहुव्रीहह समास कहते हैं।
• समास का विग्रह करते समय दो बातों का ध्यान रखना चाहहए।
१. विशेषणपद और विशेष्यपद का विग्रह उसके ही ललंग और िचन के अनुसार
होगा।
२. समस्त पद तीनों ललंगों में बनेगा इसललए सामालसक पद के ललंग और िचन
के अनुसार ‘यद्’ का समुचचत रूप प्रयुतत होगा।
• मूल सामालसक पद के अर्म के अनुसार ‘यद्’ सिमनाम अलग-अलग विभक्तत
में होगा।
पीतम् अम्बरम् यस्य सः
पीतम ् अम्बरम ् यस्याः सा
पीतम ् अम्बरम ् यस्य तत ्
• पीताम्बरः
• पीताम्बरा
• पीताम्बरम ्
नीलोत्पलम्
दत्तधनः
बहुफलः
पीतदुग्धः
पीतदुग्धा
कृ तभोजनः
कृ ष्णमततः
नष्टशक्ततः
सुगन्धः
महात्मा
वप्रयदलशमनी
नीलम् उत्पलम् यक्स्मन् तत्
दत्तं धनं यस्मै सः
बहूतन फलातन यक्स्मन् सः
पीतं दुग्धं येन सः
पीतं दुग्धं यया सा
कृ तं भोजनं येन सः
कृ ष्णा मततः यस्य सः
नष्टा शक्ततः यस्य सः
शोभनः गन्धः यस्य सः
महान् आत्मा यस्य सः
वप्रयं दशमनं यस्याः सा
घोरा आकृ ततः यस्य सः
कृ तं भोजनं येन सः
पतततातन पणामतन यस्मात् सः
िीरा पुरुषाः यक्स्मन् सः ग्रामः
अधीतं व्याकरणं येन सः
दश आननातन यस्य सः
कृ तः अलभषेकः यस्य सः
चन्रं इि मुखं यस्याः सा
आरुढ़ः िृक्षः येन सः
घोराकृ त िः
कृ भोजनिः
पत पर्णिः
वीरपुरुषग्रामिः
अधी व्याकरर्िः
दशाननिः
कृ ाभभषेकिः
चन्द्रमुखी
आरुढ़वृक्षिः
एकदा लसद्धः अर्मः यस्य सः (1) ................ विहाराय नगरम ् अगच्छत्। तत्र
सः एकं रुग्णं दुबमला दृक्ष्टः यस्य तम ् (2) ................ नरम ् अपश्यत्। तस्य
नतं पृष्ठं (3) ................ दृष््िा सः अचचन्तयत् - ककम ् अहम ् अवप एिमेि
नतं पृष्टं यस्य सः (4) ................ भविष्यालम। ततः सः उत्रान्तं जीवितं
यस्य तं (5) ................. नरम ् अपश्यत्। सः सारचर्म ् अपृच्छत् - अरे! ककमर्ं
जनाः एनं मनुष्यं बध्िा नयक्न्त। सारचर्ः उिाच - अयं तु विगताः प्राणाः यस्य
सः (6) ................ एि। गौतमः पृष्टिान् - भो! ककम ् अहमवप मररष्यालम?
सारचर्ः अिदत् - मरणं शीलं यस्य सः (7) ................ संसारः। गौतमः तद्
दृष््िा विरततः जातः।
1. लसद्धार्मः 2. दुबमलदृक्ष्टम ् 3. नतपृष्ठं 4. नतपृष्ठः
5. उत्रान्तजीवितं 6. विगतप्राणः 7. मरणशीलः।
बहुव्रीहि समास

More Related Content

More from Dev Chauhan

GTU induction program report
GTU induction program report GTU induction program report
GTU induction program report Dev Chauhan
 
2 States Book Review
2 States Book Review2 States Book Review
2 States Book ReviewDev Chauhan
 
STACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUESTACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUEDev Chauhan
 
NETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIESNETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIESDev Chauhan
 
DATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQLDATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQLDev Chauhan
 
DATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCEDATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCEDev Chauhan
 
BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12Dev Chauhan
 
OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++ OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++ Dev Chauhan
 
Communication and Network Concepts
Communication and Network ConceptsCommunication and Network Concepts
Communication and Network ConceptsDev Chauhan
 
What is bullying
What is bullyingWhat is bullying
What is bullyingDev Chauhan
 
Properties Of Water
Properties Of WaterProperties Of Water
Properties Of WaterDev Chauhan
 
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)Dev Chauhan
 
कर्मधारय, द्विगु समास
कर्मधारय, द्विगु समासकर्मधारय, द्विगु समास
कर्मधारय, द्विगु समासDev Chauhan
 
Class 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- NostalgiaClass 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- NostalgiaDev Chauhan
 

More from Dev Chauhan (15)

GTU induction program report
GTU induction program report GTU induction program report
GTU induction program report
 
2 States Book Review
2 States Book Review2 States Book Review
2 States Book Review
 
STACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUESTACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUE
 
NETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIESNETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIES
 
DATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQLDATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQL
 
DATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCEDATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCE
 
BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12
 
BOOLEAN ALGEBRA
BOOLEAN ALGEBRABOOLEAN ALGEBRA
BOOLEAN ALGEBRA
 
OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++ OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++
 
Communication and Network Concepts
Communication and Network ConceptsCommunication and Network Concepts
Communication and Network Concepts
 
What is bullying
What is bullyingWhat is bullying
What is bullying
 
Properties Of Water
Properties Of WaterProperties Of Water
Properties Of Water
 
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
 
कर्मधारय, द्विगु समास
कर्मधारय, द्विगु समासकर्मधारय, द्विगु समास
कर्मधारय, द्विगु समास
 
Class 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- NostalgiaClass 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- Nostalgia
 

बहुव्रीहि समास

  • 1. बहुव्रीहह समास • कममधारय समास के विशेषण विशेष्य िाले सभी उदाहरण यहद ककसी अन्य अज्ञात व्यक्तत या िस्तु का बोध कराएं तब उसे बहुव्रीहह समास कहते हैं। • समास का विग्रह करते समय दो बातों का ध्यान रखना चाहहए। १. विशेषणपद और विशेष्यपद का विग्रह उसके ही ललंग और िचन के अनुसार होगा। २. समस्त पद तीनों ललंगों में बनेगा इसललए सामालसक पद के ललंग और िचन के अनुसार ‘यद्’ का समुचचत रूप प्रयुतत होगा। • मूल सामालसक पद के अर्म के अनुसार ‘यद्’ सिमनाम अलग-अलग विभक्तत में होगा।
  • 2. पीतम् अम्बरम् यस्य सः पीतम ् अम्बरम ् यस्याः सा पीतम ् अम्बरम ् यस्य तत ् • पीताम्बरः • पीताम्बरा • पीताम्बरम ् नीलोत्पलम् दत्तधनः बहुफलः पीतदुग्धः पीतदुग्धा कृ तभोजनः कृ ष्णमततः नष्टशक्ततः सुगन्धः महात्मा वप्रयदलशमनी नीलम् उत्पलम् यक्स्मन् तत् दत्तं धनं यस्मै सः बहूतन फलातन यक्स्मन् सः पीतं दुग्धं येन सः पीतं दुग्धं यया सा कृ तं भोजनं येन सः कृ ष्णा मततः यस्य सः नष्टा शक्ततः यस्य सः शोभनः गन्धः यस्य सः महान् आत्मा यस्य सः वप्रयं दशमनं यस्याः सा
  • 3. घोरा आकृ ततः यस्य सः कृ तं भोजनं येन सः पतततातन पणामतन यस्मात् सः िीरा पुरुषाः यक्स्मन् सः ग्रामः अधीतं व्याकरणं येन सः दश आननातन यस्य सः कृ तः अलभषेकः यस्य सः चन्रं इि मुखं यस्याः सा आरुढ़ः िृक्षः येन सः घोराकृ त िः कृ भोजनिः पत पर्णिः वीरपुरुषग्रामिः अधी व्याकरर्िः दशाननिः कृ ाभभषेकिः चन्द्रमुखी आरुढ़वृक्षिः
  • 4. एकदा लसद्धः अर्मः यस्य सः (1) ................ विहाराय नगरम ् अगच्छत्। तत्र सः एकं रुग्णं दुबमला दृक्ष्टः यस्य तम ् (2) ................ नरम ् अपश्यत्। तस्य नतं पृष्ठं (3) ................ दृष््िा सः अचचन्तयत् - ककम ् अहम ् अवप एिमेि नतं पृष्टं यस्य सः (4) ................ भविष्यालम। ततः सः उत्रान्तं जीवितं यस्य तं (5) ................. नरम ् अपश्यत्। सः सारचर्म ् अपृच्छत् - अरे! ककमर्ं जनाः एनं मनुष्यं बध्िा नयक्न्त। सारचर्ः उिाच - अयं तु विगताः प्राणाः यस्य सः (6) ................ एि। गौतमः पृष्टिान् - भो! ककम ् अहमवप मररष्यालम? सारचर्ः अिदत् - मरणं शीलं यस्य सः (7) ................ संसारः। गौतमः तद् दृष््िा विरततः जातः। 1. लसद्धार्मः 2. दुबमलदृक्ष्टम ् 3. नतपृष्ठं 4. नतपृष्ठः 5. उत्रान्तजीवितं 6. विगतप्राणः 7. मरणशीलः।