SlideShare a Scribd company logo
1 of 4
Online Assignment
SUBMITTED BY
RESHMA S RAJ
SANSKRIT OPTIONAL
ROLL NO ;10
पठनयात्रा - कृ षिक्षेत्रम ्, च्रित्रस्मारकााः,ग्रन्थशाल
आमुखम
कालान्तरे अस्माकं पाठूय पद्यतताः
पठनारीतताःच व्यततयानयतत। सम्यक पाठूयपद्यतेाः आषििकाराः एि एतत्
व्यततयानस्य कारणं। सिवत्र षिध्यालये पठनं कक्ष्याके न्रीकृतं भितत।
अत्रैि नूतनपाठूयपधतेाः प्राधन्याः। नूतनपाठूयपध्यत्यनुसृत्य तनरीक्षाण
परीक्षण अपग्रथन तनगमनध्िार एि छात्रााः ज्ञानं सिाम्शीकृयन्ते। तदेि
पाठपद्यतत पररिकारस्य लक्ष्यममतत।
कृ षिक्षेत्रं
अद्यतनकाले सर्व छात्राणम ् कृ षिम ् प्रतत आभिमुखं न्यूनमीर्। तोिाम गृहे
सर्ावणणशकातन आपणातेर् स्र्ीकु र्वन्न्त। इयं पाठयपद्यततिः कृ षिम ् प्रोत्सिःतयतुं इतत
षर्िये िगीगेन अपयावप्तंमेर् । ककन्तु छात्राणाम ् कृ षिम ् प्रतत आभिमुख्यं र्र्वतयतुं
कृ षिक्षेत्र संदशवनम ् अत्यन्तं उपकु र्वन्न्त।
चररत्रस्मारकााः
अस्माकं देशानाम पूर्वचरित्राणी ज्ञातुम च्रित्रपठनं उपकु र्वन्न्त।
च्रित्रस्मािकानां दशवतनद्वािा छात्राणाम च्रित्रकायावन ् प्रतत ज्ञानं र्र्वन्न्त। कक्षया पठनात ्
तनिीक्षण पठनमेर् उत्तमं इतत मन्यन्ते ।
ग्रन्थशाला
ज्ञानस्य उत्िर्ं स्थानं िर्तत ग्रन्था: ।ग्रन्तानां संचयनमेर्
ग्रन्तशला। ग्रन्थशालयं षर्भिन्न षर्ियानच्रर्कृ त्य पुस्तकातन दृश्यन्ते। ग्रन्थशालयं
पुस्तकातन अक्षिमालक्रमेणैर् षर्लसन्न्त। ग्रन्थशालाम ् उपयुउजय पठनं अत्यन्तं
उत्तमं अन्स्त।
उपसंहारंम ्
यात्रा सिवदासिेिां मनमस सुखप्रदायकम । षिियााः
प्रत्यक्ष पठनेन पाठ्यषिियााःआस्िाध्यकरम् भितत । स्थालस्न्दशवनेन
बहू तन कायावणण ज्ञातुम शक्यते। प्रदेशानां संस्कृ ततक सामूहहक चररत्र
षिियााः च अत्यन्तं आच्रधकररके न ज्ञातुम अिसरम् लभते ।

More Related Content

More from gctesivani (20)

स्वागतंshilna ppt
स्वागतंshilna pptस्वागतंshilna ppt
स्वागतंshilna ppt
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
Greeshma ppt
Greeshma pptGreeshma ppt
Greeshma ppt
 
Greeshma
GreeshmaGreeshma
Greeshma
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
भगद्गीत.reshma.n.s
भगद्गीत.reshma.n.sभगद्गीत.reshma.n.s
भगद्गीत.reshma.n.s
 
Lesson plan saranya
Lesson plan saranyaLesson plan saranya
Lesson plan saranya
 
Reshma lessonplan
Reshma lessonplanReshma lessonplan
Reshma lessonplan
 
Presentation saranya
Presentation saranyaPresentation saranya
Presentation saranya
 
Presentation santhi
Presentation santhiPresentation santhi
Presentation santhi
 
santhi krishna ppt
santhi krishna pptsanthi krishna ppt
santhi krishna ppt
 
Sajithaaaaaa lesson plan
Sajithaaaaaa lesson planSajithaaaaaa lesson plan
Sajithaaaaaa lesson plan
 
Sarva sajitha
Sarva sajithaSarva sajitha
Sarva sajitha
 
Ramayana sajitha
Ramayana  sajithaRamayana  sajitha
Ramayana sajitha
 
Lekshmi sugunan lesson plan
Lekshmi sugunan lesson planLekshmi sugunan lesson plan
Lekshmi sugunan lesson plan
 
Bagwad gita lekshmi
Bagwad gita lekshmiBagwad gita lekshmi
Bagwad gita lekshmi
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
 
Akhila lesson plan
Akhila lesson planAkhila lesson plan
Akhila lesson plan
 
akhilappt
akhilapptakhilappt
akhilappt
 

Online aasignment rshmaa

  • 1. Online Assignment SUBMITTED BY RESHMA S RAJ SANSKRIT OPTIONAL ROLL NO ;10 पठनयात्रा - कृ षिक्षेत्रम ्, च्रित्रस्मारकााः,ग्रन्थशाल
  • 2. आमुखम कालान्तरे अस्माकं पाठूय पद्यतताः पठनारीतताःच व्यततयानयतत। सम्यक पाठूयपद्यतेाः आषििकाराः एि एतत् व्यततयानस्य कारणं। सिवत्र षिध्यालये पठनं कक्ष्याके न्रीकृतं भितत। अत्रैि नूतनपाठूयपधतेाः प्राधन्याः। नूतनपाठूयपध्यत्यनुसृत्य तनरीक्षाण परीक्षण अपग्रथन तनगमनध्िार एि छात्रााः ज्ञानं सिाम्शीकृयन्ते। तदेि पाठपद्यतत पररिकारस्य लक्ष्यममतत।
  • 3. कृ षिक्षेत्रं अद्यतनकाले सर्व छात्राणम ् कृ षिम ् प्रतत आभिमुखं न्यूनमीर्। तोिाम गृहे सर्ावणणशकातन आपणातेर् स्र्ीकु र्वन्न्त। इयं पाठयपद्यततिः कृ षिम ् प्रोत्सिःतयतुं इतत षर्िये िगीगेन अपयावप्तंमेर् । ककन्तु छात्राणाम ् कृ षिम ् प्रतत आभिमुख्यं र्र्वतयतुं कृ षिक्षेत्र संदशवनम ् अत्यन्तं उपकु र्वन्न्त। चररत्रस्मारकााः अस्माकं देशानाम पूर्वचरित्राणी ज्ञातुम च्रित्रपठनं उपकु र्वन्न्त। च्रित्रस्मािकानां दशवतनद्वािा छात्राणाम च्रित्रकायावन ् प्रतत ज्ञानं र्र्वन्न्त। कक्षया पठनात ् तनिीक्षण पठनमेर् उत्तमं इतत मन्यन्ते । ग्रन्थशाला ज्ञानस्य उत्िर्ं स्थानं िर्तत ग्रन्था: ।ग्रन्तानां संचयनमेर् ग्रन्तशला। ग्रन्थशालयं षर्भिन्न षर्ियानच्रर्कृ त्य पुस्तकातन दृश्यन्ते। ग्रन्थशालयं पुस्तकातन अक्षिमालक्रमेणैर् षर्लसन्न्त। ग्रन्थशालाम ् उपयुउजय पठनं अत्यन्तं उत्तमं अन्स्त।
  • 4. उपसंहारंम ् यात्रा सिवदासिेिां मनमस सुखप्रदायकम । षिियााः प्रत्यक्ष पठनेन पाठ्यषिियााःआस्िाध्यकरम् भितत । स्थालस्न्दशवनेन बहू तन कायावणण ज्ञातुम शक्यते। प्रदेशानां संस्कृ ततक सामूहहक चररत्र षिियााः च अत्यन्तं आच्रधकररके न ज्ञातुम अिसरम् लभते ।