SlideShare a Scribd company logo
1 of 86
Download to read offline
Pali Chanting
Wat Saket Ratchaworamahawihan
Table of Contents
Morning Chanting
Vandāna
Pubbabhāganamakara
Homage to the Buddha
Homage to the Dhamma
Homage to the Sangha
Ratanattayappanāma Ghātā
Taṇkhanigapajjavekkhanapādha
Dhātupadhigū lapajjavekkhanapātha
Devatāpattidāna Ghātā
Libation “Iminā”
Evening Chanting
Vandāna
Pubbabhāganamakara
Recollection of the Buddha
Supreme Praise of the Buddha
Recollection of the Dhamma
Supreme Praise of the Dhamma
Recollection of the Sangha
Supreme Praise of the Sangha
Atītapaccavekkhaṇapātha
A Chapel Service
Pre Pātimok chanting
Astro-chanting
Invitation to Devas
Namakāra siddhi Gāthā
Sambuddhe
Namokāraaṭṭhakaṃ
Maṇgala Suttaṃ
Sun (Mora Paritta & Vaṭṭaka Paritta)
Moon (Abhaya Gāthā)
Mars (Karaṇīya Mettā Sutta)
Mercury (Khandha Paritta &Jaddanta Paritta)
Saturn (Angulimāla Paritta & Bojjhaṇga Paritta)
Jupiter (Ratana Sutta)
Rahu (Āṭānāṭiya Paritta)
Venus (Dhajagga Sutta)
Neptune
- Buddhajayamaṇgala Gāthā
- Jaya Gāthā
- Mahāmaṇgalacakkavāḷa
Monk’s Blessing
Religious Ceremony
Vesak Ceremony
Āsālha Pūjā Ceremony
Māgha Pūjā Ceremony
Annex
Devadham
The Grand Homage
Āpattidesanā
Anumodanāvidhī
Cullamangalacakkavāla
Kāladānasuttagāthā
Vihāradā nagāthā
Ātiyasuttagāthā
Tirokutthakanathapajjimabhāga
Aggappasātasuttagāthā
Bhojanābananumodanāgāthā
Ratanattayānubhāvadigāthā
Ātānātiyaparitagāthā
Devatādissadakkhinānumodanagāthā
Devatābhisammantanagāthā
Formal Request
Triple Gems Offering
Request the Five precepts
Requesting Blessings
Requesting a Discourse
Grace: Offering sustenance to the Lord Buddha
Reclaimimg the remainder of the offerings
Offering General Saṇghadana
Traditional Ordination
Dhammacakkappavattana Sutta
Mahāsamaya Sutta
Jinapan͂jara Gāthā
Morning Chanting
Vandāna
Arahaṃ sammasambuddho bhagavā, buddhaṃ
bhagavantaṃ abhivādemi.
(bow)
Svakkhāto bhagatā dhammo, dhammaṃ namassāmi.
(bow)
Supatipanno bhagavato sāvakasaṇgho, saṇghaṃ
namāmi.
(bow)
Pubbabhāganamakara
(Handa mayaṃ buddhassa bhagavato
pubbabhāganamakāraṃ karoma se)
Namo tassa bhagavato arahato sammāsambuddhassa,
Namo tassa bhagavato arahato sammāsambuddhassa,
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to the Buddhā
(Handa mayaṃ buddhābhithutiṃ karoma se)
Yo so tathāgato arahaṃ sammāsambuddho,
vijācaranasam-panno sugato lokavidū, anutaro
purisadhammasārathi satthā devamanussānaṃ buddho
bhagavā, yo imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ, sassamanabrāhmaniṃ pajaṃ sade-
vamanussaṃ sayaṃ abin͂ n͂ ā sacjikatvā pavedesi, yo
dhammaṃ desesi ādikalyānaṃ majjhekalyāṇaṃ
pariyosānakalyānaṃ, sāt-thaṃ sabyan͂ janaṃ
kevalaparipunnaṃ parisuddhaṃ brahmaca-
riyaṃ pakāsesi, tamahaṃ bhagavantaṃ abhipūjayāmi
tamahaṃ bhagavantaṃ sirasā namā mi.
(bow)
Homage to the Dhammā
(Handa mayaṃ dhammābhithutiṃ karoma se)
Yo so svākkhāto bhagavatā dhammo, sanditthiko
akāliko ehipassiko, opanayiko paccattaṃ veditabbo
vin͂n͂uhi, tamahaṃ dhammaṃ abhipūjayāmi tamahaṃ
dhammaṃ sirasā namāmi.
(bow)
Homage to the Saṇghā
(Handa mayaṃ saṇghābhithutiṃ karomā se)
Yo so supatipanno bhagavato, ujupatipanno bhagavato
sāvakasaṇgho, n͂ayapatipanno bhagavato sāvakasaṇgho,
sāmīcipatipanno bhagavato sāvagasaṇgho, yadidaṃ
cattāri purisayugāni attha purisapuggalā, esa
bhaggavato, sāva-kasaṇgho, āhuneyyo pāhuneyyo
dakkhineyyo an͂jalīkaranīyo, anuttaraṃ pun͂ n͂ akhettaṃ
lokassa, tamahaṃ saṇghaṃ abhi-pūjayāmi tamahaṃ
saṇghaṃ sirasā namāmi.
(bow)
Ratanattayappanāma Ghātā
(Handa mayaṃ ratanattayappaṅāmagāthāyo ceva,
saṃvegaparikittanapāthan͂ ca, bhaṅāma se)
Buddho susuddho karunāmahannavo,
Yoccantasuddhabbaran͂ānalocano,
Lokassa pāpū pakilesaghātako,
Vandāmi buddhaṃ ahamādarenataṃ,
Dhammo padīpo viya tassa satthuno,
Yo maggapākāmatabhedabhinnako,
Lokuttaro yo ca tadatthadīpano,
Vandāmi dhammaṃ ahamādarena taṃ,
Saṇgho sukhettābhyatikhettasan͂n͂ito,
Yo ditthasanto sugatānubodhako,
Lolapahīno ariyo sumedhaso,
Vandāmi saṇghaṃ ahamādarenataṃ,
Iccevamekantabhipūjaneyyakaṃ,
Vatthuttayaṃ vandayatābhisaṇkhataṃ,
Pun͂n͂aṃ maya yaṃ mama sabbupaddavā,
Mā hontu ve tessa pabhāvasiddhiyā.
(Saṇvegaparikittanapātha)
Idha tathāgato loke uppanno arahaṃ
sammasambuddho, dhammo ca desito niyyāniko
upasamiko parinibbāniko sambo-dhagāmī
sugatappavedito, mayantaṃ dhammaṃ sutvā evaṃ
jānāma, jātipi dukkhā jarāpi dukkhā maranampi
dukkhaṃ, sokaparidevadukhadomanasupā yāsāpi
dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo
dukkho, yampicchaṃ na labhati tampi dukkhaṃ,
saṇkhittena pan͂cupādānakkhan-dhādukkhā,
seyyathīdaṃ,rūpūpādānakkhandho, vedanūpādā-
nakkhandho, san͂n͂upādānakkhandho,
saṇkharūpādānakkhan-dho, vin͂n͂ānūpādānakkhandho,
yesaṃ parin͂ n͂ āya, dharamāno so bhagavā, evaṃ
bahulaṃ sāvake vineti, evaṃ bhāgā ca panassa
bhagavato sāvekesu anusāsani, bahula pavattati,
rupaṃ aniccaṃ, vedanā aniccā, san͂n͂a aniccā, saṇkhārā
aniccā, vin͂n͂anaṃ aniccaṃ, rūpaṃ anattā, vedanā
anattā, san͂n͂a anattā, saṇkhārā anattā, vin͂n͂anaṃ
anattā, sabbe saṇkhārā aniccā, sabbe dhammā
anattāti, te mayaṃ, otinnāmha jātiyā jarāmaranena,
sokehi paridevehi dhukkhehi domanassehi upāyāsehi,
dukkhotinnā dukkhaparetā, appevanāmimassa
kevalassa dukkhakkhandhassa antakiriyā pan͂ n͂ ayethati,
ciraparinibbutampi taṃ bhakavantaṃ uddissa
arahantaṃ sammāsambuddhaṃ saddhā agārasmā
anagāriyaṃ pabbajjitā, tasmiṃ bhagavati
brahmacariyaṃ carāma, bhikkhūnaṃ
sikkhāsājīvasamāpannā taṃ no brahmacariyaṃ, imassa
kevalassa dukkhakkhandhassa antakiriyāya saṃvattatu.
Taṇkhanigapajjavekkhanapādha
Patisaṇkhā yoniso cīvaraṃ patisevāmi, yāvadeva
sītassa patighātaya, unhassa patighātaya,
damsamakasavātātapasi-riṃsapasamphassānaṃ
patighātāya, yāvadeva hirikopina paticjādanatthaṃ.
Patisankhā yoniso pinapātaṃ patisevāmi, neva
davāya namadāya na mandanāya na vibhusanāya,
yāvadeva imassa kāyassa thitiyā yāpanāya
vihiṃsuparatiyā brahmacariyā nuggahāya, iti
purānanca vedanaṃ patihankhāmi navanan͂ ca vedanaṃ
na uppādessāmi, yātrā ca me bhavissati anavajjatā ca
phāsuvihāro cāti.
Patisaṇkhā yoniso senāsanaṃ patisevāmi, yāvadeva
sītassa patighātāya, unhassa patighāthāya, yāvadeva
utuparissayavi-nodanaṃ patisallānārāmatthaṃ.
Patisaṇkha yoniso gilānapaccayabhesajjaparikkhāraṃ
patisevāmi, yāvadeva uppannanaṃ veyyābhādhikānaṃ
vedanānaṃ patighātāya, abyāpajjhaparamatāyāti.
Dhātupadhigū lapajjavekkhanapātha
Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidam cīvaram, tadupabhun͂jako ca puggalo
dhātumattako nissatto nojjīvo sun͂n͂o, subbāni pana
imāni cīvarāni ajigucjaniyāni imaṃ pūtikāyaṃ patvā
ativiya jigucchaniyāni jāyanti.
Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidaṃ pindapāto, tadupabhun͂jako ca puggalo
dhātumattako nissatto nojjīvo sun͂ n͂ o, sabbo panāyaṃ
piṇdapāto ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya
jigucchanīyo jāyati.
Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidaṃ senāsanaṃ, tadupabhun͂jako ca puggalo
dhātumattako nissatto nojjīvo sun͂ n͂ o, sabbāni pana
imāni senāsanāni ajigucjanīyāni imaṃ pūtikāyaṃ patvā
ativiya jigucchanīyāni jāyati.
Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidaṃ senāsanaṃ, yadidam
gilanapaccayabhesajjaparik-khāro, tadupabhun͂jako ca
puggalo dhātumattako nissatto nojjīvo sun͂ n͂ o, sabbo
panāyaṃ gilānapaccayabhesajjaparik-khāro
ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo
jāyati.
Devatāpattidāna Ghātā
Ya devatā santi vihāravāsinī,
Thūpe ghare bodhighare tahiṃ tahiṃ,
Tā dhammadānena bhavantu pūjitā,
Sotthiṃ karontedha vihāramandale,
Therā ca majjhā navakā ca bhikkhavo,
Sārāmikā dānapatī upāsakā,
Gāmā ca desā nigamā ca issarā,
Sappānabhūta sukhitā bhavantu te,
Jalābujā yepi ca andasambhavā,
Saṃsedajātā athavopapātikā,
Niyyānikaṃ dhammavaraṃ paticca te,
Sabbe pi dukkhassa karontu saṅkhayaṃ,
Thātu ciraṃ sataṃ dhammo, dhammaddharā ca puggalā,
Saṅgho hotu samaggo va, atthāya ca hitāya ca,
Amhe rakkhatu saddhammo, sabbe pi dhammacārino,
Vuddhiṃ sampāpuneyyāma, dhamme ariyappavedite,
Pasannā hontu sabbe pi, pānino buddhasāsane,
Sammā dhāraṃ pavecchanto, kāle devo pavassatu,
Vuddhibhāvāya sattānam, samitdham netu metanim,
Mātā pitā ca attarajaṃ, niccaṃ rukkhanti puttakaṃ,
Evaṃ dhammena rājāno, pajam rukkhantu sabbadā.
Libation “Iminā”
Iminā pun͂ n͂ akammena, upajj hāyā gunuttarā,
Ācariyupakārā ca, mātā pitā ca n͂ ātakā piyā mamaṃ,
Suriyo candimā rājā, gunavantā narāpi ca,
Brahmamārā ca indā ca, lokapālā ca devatā,
Yomo mittā manussā ca, majjhattā verikāpi ca,
Sabbe sattā sukhī hontu, pun͂n͂āni pakatāni me,
Sukhaṃ ca tividhaṃ dentu, khippaṃ pāpetha vomataṃ,
Iminā pun͂ n͂ akammena, iminā uddisena ca,
Khippāhaṃ sulabhe ceva, tanhupādanachedanaṃ,
Ye santāna hinā dhammā, yāva nibbānato mamaṃ,
Nassantu sabbadā yeva, yattha jāto bhave bhave,
Ujucittaṃ satipan͂ n͂ ā, sallekho vīriyamhinā,
Mārā labhantu nokāsaṃ, kātun͂ca vīriyesu me,
Buddho dipavaro nātho, dhammo nātho varuttamo,
Nātho paccekabuddho ca, saṇgho nāthottaro mamaṃ
Tesdttamānubhāvena, mārokāsaṃ labhantu mā.
Evening Chanting
Vandāna
Arahaṃ samma sambuddho bhagavā, buddhaṃ
bhagavantaṃ abhivādemi.
(bow)
Svakkhāto bhagatā dhammo, dhammaṃ namassāmi.
(bow)
Supatipanno bhagavato sāvakasaṇgho, saṅghaṃ
namāmi.
(bow)
(Yamamha kho mayaṃ bhagavataṃ saranaṃ gatā
arahantaṃ sammāsambuddhaṃ, yaṃ bhagavantaṃ
uddissa pabajitā, yasmiṃ bhagavati brahmacariyaṃ
carāma, tamayaṃ bhagavantaṃ sadhammaṃ
sasanghaṃ, tathārahaṃ aropitehi sakkārehi
abhiphūjayitva abhivadanaṃ karimhā, handadani
mayantaṃ bhagavantaṃ vācāya abhigāyituṃ
pubbabhāganamakāran͂ ceja buddhānussatimayan͂ ca
karoma se)
Pubbabhāganamakara
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Recollection of the Buddha
Taṃ kho pana bhagavataṃ evamkalyāno kittisaddo
abbhuggato, itipi so bhagavā arahaṃ sammāsambuddho,
vijācaraṇasampanno sugato lokavidū , anuttaro
purisadammasārathi devamanussānuṃ buddho bhagavā
ti.
Supreme Praise of the Buddha
(Handa mayaṃ buddhābhīgitiṃ karoma se)
Buddhavārahantavaratādigunābhiyutto,
Suddhābhin͂ ānakarunāhi samāgatatto,
Bodhesi yo sujanataṃ kamalaṃ va sū ro,
Vandāmahaṃ tamaranaṃ sirasā jinendaṃ,
Buddo yo sabbapānīnaṃ saranaṃ khemamuttamaṃ,
Pathamānussatit̥ thānaṃ vandāmi taṃ sirenahaṃ,
Buddhassāhasmi dāsova buddho me sāmikissaro,
Buddho dukkhassa ghātā ca vidhātā ca hitassa me,
Buddhassāhaṃ niyyādemi sarāran͂ jīvitan̄ cidaṃ,
Vantantohaṃ carissami buddhasseva subodhitam,
Natthi me saraṇaṃ an͂ n͂ aṃ buddho me saranaṃ vanaṃ,
Buddham me vandamānena yaṃ pun͂ n͂ uṃ pasutataṃ idha,
Sabbepi antarāyā me māhesuṃ tassa tejasā.
(bow and whisper)
Kāyena vācāya va cetasā vā,
Buddhe kukammaṃ pakataṃ mayāyaṃ,
Buddho patigganhatu accayantaṃ,
Kālantare saṃvarituṃ ca buddhe.
Recollection of the Dhamma
(Handa mayaṃ dhammānussatinayaṃ karoma se)
Svākkhāto bhagavatā dhammo, sanditthiko akāliko
ehipassiko, opanayiko paccattaṃ veditabbo vin͂ n͂ uhī ti.
Supreme Praise of the Dhamma
(Handa mayaṃ dhammābhigītiṃ karoma se)
Svākkhātatādiguṇayogavasena seyyo,
Yo maggapākapariyattivimokkhabhedo,
Dhammo kulokapatanā tadadhāridhārī,
Vandāmahaṃ tamaharaṃ varadammametaṃ,
Dhammo yo sabbapānīnsṃ saranaṃ khemamuttama
Dutiyānussatitthanaṃ vandāmi taṃ sirenahaṃ,
Dhammassāhasmi daso va dhammo me sāmikissaro,
Dhammo dukkhassa ghāta ca vidhātā ca hitassa me,
Dhammassāhaṃ niyyādemi sarīran͂jīvitan͂cidaṃ,
Vandantohaṃ carissāmi dhammasseva sudhammataṃ
Natthi me saranaṃ an͂ n͂ aṃ dhammo me saranaṃ varaṃ,
Etena saccavajjena vaddheyyaṃ satthu sāsane,
Dhammaṃ me vandamāmena yaṃ pun͂ n͂ aṃ pasutaṃ idha,
Sabbepi antarāyā me mahesuṃ tassa tejasā.
(bow and whisper)
Kāyena vācāya vacetasā vā,
Dhamme kukammaṃ pakataṃ mayā yaṃ,
Dhammo patiggaṇhatu accayantaṃ,
Kālantare saṃvarituṃ va dhamme.
Recollection of the Sangha
(Handa mayaṃ saṇghānussatinayaṃ karoma se)
Supatipanno bhagavato sāvakasaṇgho, ujupatipanno
bhagavato sāvakasaṇgho, n͂āyapatipanno bhagavato
sāvakasaṇgho, sāmīcipatipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni attha
purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo
pāhuneyyo dakkhineyyo an͂ jalīkaranīyo, anuttaraṃ
pun͂n͂akkhettaṃ lokassā ti.
Supreme Praise of the Sangha
(Handa mayaṃ saṇghābhigītiṃ karoma se)
Saddhammajo supatipattigunadiyutto,
Yotthābbidho ariyapuggalasaṇghasettho,
Sīlādidhammapavarāsayakācitto,
Vandāmahaṃ tamariyānaganaṃ susuddhaṃ,
Saṇgho yo sabbapānīnaṃ saranaṃ khemamuttamaṃ,
Tatiyānussatitthānaṃ vandāmi taṃ sirenahaṃ,
Saṇghassāhasmi dasa va saṇgho me sāmikissaro,
Saṇgho dukkhassa ghātā ca vidhātā ca hitassa me,
Saṇghassāhaṃ niyyādemi sarīran͂jitan͂cidaṃ,
Candanto haṃ carissāmi saṇghassopatipannataṃ,
Natthi me saranaṃ an͂ n͂ aṃ saṇgho me saranaṃ varaṃ,
Etena saccavajjiena vaddheyyaṃ satthu sāsane,
Saṇghaṃ me vandamānena yaṃ pun͂ n͂ aṃ pasutaṃ idha,
Sabbepi antarāyā me māhesuṃ tassa tejasā.
(bow and whisper)
Kāyena vācāya va cetasā vā,
Saṇghe kukammaṃ pakataṃ mayā yaṃ,
Saṇgho patiggaṇhatu accayantaṃ,
Kālantare saṃvarituṃ va saṇghe.
Atītapaccavekkhaṇapātha
(Handa mayaṃ atītapaccavekkhaṇapāthaṃ bhanāma
se)
Ajja mayā apaccavekkhitvā yaṃ cīvaraṃ paribhuttaṃ
taṃ yāvadeva sītassa patighātāya unhassa patighātayā
daṃsama-savātātapasiriṃsapasamphassānaṃ
patighātayā yāvadeva hirikopina paticchādanatthaṃ.
Ajja mayā apaccavekkhitvā yo pindapāto paribhutto, so
neva davāya na madāya na mandanāya na
vibhūsananāya, yāvadeva imassa kāyassa thitiyā
yāpanāya vihiṃsuparatiyā brahmacariyā-nugghahāya, iti
puran͂ca vedanaṃ patihakhāmi navan͂ca vedanaṃ na
uppādessāmi, yātrā ca me bhavissati anavajjatā ca
phāsuvihāro cati.
Ajja mayā apaccavekkhitvā yaṃ senāsanaṃ
paribhuttaṃ, taṃ yāvadeva sītassa patighātāya, un̥hassa
patighātāya daṃsama-savātātapasiriṃsapasam-
phassānaṃ patighātāya, yāvadeva
utuparissayavinodanaṃ patisallānaārāmatthaṃ.
Ajja mayā apaccavekkhitvā yo
gilānapaccayabhesajjaparik-khāro paribhutto, so
yāvadeva uppannānaṃ veyyābādhikanaṃ vedanā naṃ
patighātāya, abhyāpajjhapramatāyā ti.
A Chapel Service
Pre-Pātimok chanting
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
(think of buddha)
Yo sannisinno varabhodimū le,
Māraṃ sasenaṃ mahatiṃ viceyyo,
Sambhodimagacji unnatn͂ āno,
Lokuttamo taṃ banamāmi buddhaṃ,
Ye ca Buddha atītā ca ye ca buddha anāgatā
Paccuppānna ca ye Buddha ahaṃ vandā mi sabbadā .
Itipi so bhagavā arahaṃ sammāsambuddho
vijjācarana-sampanno sugato lokavitū anuttaro
purisadammasārati saddā devamānussanaṃ buddho
bhagavāti buddhaṃ jīvidaṃ yāva nibbānaṃ saranaṃ
kajjāmi.
Natthi me saranaṃ un͂ n͂ aṃ buddho me saranaṃ varaṃ
Etēna saccavajjena hotu me jayamaṃgalaṃ
Uttamaṃkena vantehaṃ padapaṃsu varuttamaṃ
Buddhe yo khalito toso buddho khamatu taṃ mamaṃ.
(bow)
(think of dhā mma)
Uddaṃkhiko ariyapadho janānaṃ
Mokkhappavesāya ujū ca maggo
Dhammo ayaṃ santikaro paṇīto
Niyāniko taṃ panamāmi dhammaṃ
Ye ca dhammā atītā ca ye ca dhammā anā gatā
Paccuppānna ca ye dhammā ahaṃ vandāmi sabbadā.
Savākkhato bhagavatā dhammo sanditt̥hiko akāliko
ehipas-siko, opanayiko paccatt̥ aṃ veditabbo vin͂ n͂ uhīti.
Dhammaṃ jīvitaṃ yāva nibbānaṃ saranaṃ kajjāmi.
Natthi me saranaṃ un͂ n͂ aṃ dhammo me saranaṃ varaṃ
Etēna saccavajjena hotu me jayamaṃgalaṃ
Uttamaṃgena vantehaṃ dhamman͂ca duvidhaṃ varaṃ
dhamme yo khalito toso dhammo khamatu taṃ mamaṃ.
(bow)
(think of sangha)
Saṇgho visuddho varadakkhineyyo
Santindriyo sabbamarappaheno
Gunehi nekehi samiddhipatto
Anāsavo taṃ panamāmi saṇghaṃ
Ye ca saṇgha atītā ca ye ca saṇgha anā gatā
Paccuppānna ca ye sāvakasaṇgho ahaṃ vandāmi
sabbadā.
Supatipanno bhagavato sāvakasaṅgho, ujupatipanno
bhagavato sāvakasaṅgho, n͂āyapatipanno bhagavato
sāvakasaṇgho, sāmīcipatipanno bhagavato
sāvakasaṇgho, yadidaṃ cattāri purisayugāni attha
purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo
pāhuneyyo dakkhineyyo an͂ jalīkaranīyo, anuttaraṃ
pun͂n͂akkhettaṃ lokassā ti. Saṇghaṃ jīvitaṃ yāva
nibbānaṃ saranaṃ kajjāmi.
Natthi me saranaṃ un͂ n͂ aṃ saṇgho me saranaṃ varaṃ
Etēna saccavajjena hotu me jayamaṃgalaṃ
Uttamaṃgena vantehaṃ saṇghan͂ ca duvidhuttamaṃ
Saṇghe yo khalito toso saṇgho khamatu taṃ mamaṃ.
(bow)
Astro-chanting
Invitation to Devas
Pharitvāna mettaṃ samettaṃ bhadantā avikkhittacittā
parittaṃ bhaṇantu sagge kāme ca rū pe girisikharatate
cantalikkhe vimāne dīpe ratthe ca gāme taruvanagahane
gehavatthumhi khette bhummācāyantu devā
jalathalavisame yakkhagandhabbanāgā titthantā santike
yaṃ munivaravacanaṃ sādhavo me saṇantu
dammassavanakālo ayambhadhantā dammassavanakālo
ayambhadhantā dammassavanakālo ayambhadhantā.
Vandanā
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Ti sarana (Three refuges)
Buddhaṃ saraṇaṃ gacchāmi.
Dhammaṃ saraṇaṃ gacchāmi.
Saṅghaṃ saraṇaṃ gacchāmi.
Dutiyampi buddhaṃ saraṇaṃ gacchāmi.
Dutiyampi dhammaṃ saraṇaṃ gacchāmi.
Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
Tatiyampi buddhaṃ saraṇaṃ gacchāmi.
Tatiyampi dhammaṃ saraṇaṃ gacchāmi.
Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.
Namakāra siddhi Gāthā
Yo cakkhumā moha malāpakaṭṭho
Sāmaṃ va buddho sugato vimutto
Mārassa pāsā vinimocayanto
Pāpesi khemaṃ janataṃ vineyyaṃ.
Buddhaṃ varantaṃ sirasā namāmi
Lokassa nāthañca vināyakañca.
Tantejasā te jaya siddhi hotu
Sabbantarāyā ca vināsamentu.
Dhammo dhajo yo viya tassa satthu
Dassesi lokassa visuddhi maggaṃ
Niyyāniko dhamma dharassa dhārī
Sātāvaho santikaro suciṇṇo.
Dhammaṃ varantaṃ sirasā namāmi
Mohappadālaṃ upasanta dāhaṃ.
Tantejasā te jaya siddhi hotu
Sabbantarāyā ca vināsamentu.
Saddhamma senā sugatānugo yo
Lokassa pāpūpakilesajetā
Santo sayaṃ santiniyojako ca
Svākkhāta dhammaṃ viditaṃ karoti.
Saṇghaṃ varantaṃ sirasā namāmi
Buddhānubuddhaṃ samasīladitthiṃ.
Tantejasā te jayasiddhi hotu
Sabbantarāyā ca vināsamentu.
Sambuddhe
Sambuddhe aṭṭhavīsañca dvādasañca sahassake
Pañca sata sahassāni namāmi sirasā ahaṃ.
Tesaṃ dhammañca saṅghañca adarena namāmihaṃ.
Namakārānubhāvena hantvā sabbe upaddave
Anekā antarāyāpi vinassantu asesato.
Sambuddhe pañcapaññāsañca catuvīsati sahassake
Dasa sata sahassāni namāmi sirasā ahaṃ.
Tesaṃ dhammañca saṅghañca ādarena namāmi’haṃ.
Namakārānubhāvena hantvā sabbe upaddave
Anekā antarāyāpi vinassantu asesato.
Sambuddhe navuttarasate aṭṭhacattāḷīsa sahassake
Vīsatisatasahassāni namāmi sirasā ahaṃ.
Tesaṃ dhammañca saṅghañca ādarena namāmi’haṃ.
Namakārānubhāvena hantvā sabbe upaddave
Anekā antarāyāpi vinassantu, asesato.
Namokāraatthakaṃ
Namo arahato sammā sambuddhassa mahesino
Namo uttamadhammassa svākkhātasseva tenidha
Namo mahāsaṅghassāpi visuddhasīladitthino
Namo omātyāraddhassa ratanattayassa sādhukaṃ
Namo omakātītassa tassa vatthuttayassapi
Namo kārappabhāvena vigacchantu upaddavā
Namo kārānubhāvena suvatthi hotu sabbadā
Namo kārassa tejena vidhimhi homi tejavā.
Maṇgala Suttaṃ
Evamme sutaṃ, ekaṃ samayaṃ bhagavā, sāvatthiyaṃ
viharati, jetavane anāthapiṇḍikassa, ārāme. Atha kho
aññatarā devatā, abhikkantāya rattiyā abhikkantavannā
kevalakappaṃ jetavanaṃ obhāsetvā, yena Bhagavā
tenupasaṇkami. Upasaṇkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. ekam antaṃ ṭhitā kho sā
devatā bhagavantaṃ gāthāya ajjhabhāsi.
Bahū devā manussā ca maṇgalāni acintayuṃ
Ākaṇkhamānā sotthānaṃ brūhi maṇgalam uttamaṃ.
Asevanā ca bālānaṃ panditānañca sevanā
Pūjā ca pūjanīyānaṃ etam maṇgalam uttamaṃ.
Paṭirūpa desavāso ca pubbe ca katapuññatā
Atta sammā paṇidhi ca etam maṇgalam uttamaṃ.
Bāhu saccañca sippañca vinayo ca susikkhito
Subhāsitā ca yā vācā etam maṇgalam uttamaṃ.
Mātāpitu upaṭṭhānaṃ putta dārassa saṇgaho
Anākulā ca kammantā etam maṇgalam uttamaṃ.
Dānañca dhamma cariyā ca ñātakānañca saṇgaho
Anavajjāni kammāni etam mangalam uttamaṃ.
Āratī viratī pāpā majjapānā ca saññamo
Appamādo ca dhammesu etam maṇgalam uttamaṃ.
Gāravo ca nivāto ca santuṭṭhī ca kataññutā
Kālena dhammassavanaṃ etam maṇgalam uttamaṃ.
Khantī ca sovacassatā samaṇānañca dassanaṃ
Kālena dhamma sākacchā etam maṇgalam uttamaṃ.
Tapo ca brahmacariyañca ariyasaccānadassanaṃ
Nibbānasacchikiriyā ca etam maṇgalam uttamaṃ.
Phutthassa lokadhammehi cittaṃ yassa na kampati
Asokaṃ virajaṃ khemaṃ etammaṅgalam uttamaṃ.
Etādisāni katvāna sabbatthamaparājitā
Sabbattha sotthiṃ gacchanti tantesaṃ maṇgalamuttamanti.
Sun
Mora Paritta & Vaṭṭaka Paritta
Udetayañcakkhumā eka rājā
Harissa vaṇṇo paṭhavippabhāso
Taṃ taṃ namassāmi harissa vaṇṇaṃ paṭhavippabhāsaṃ
Tayajja guttā viharemu divasaṃ.
Ye brāhmaṇā vedagu sabbadhamme
Te me namo te ca maṃ pālayantu.
Namatthu buddhānaṃ namatthu bodhiyā.
Namo vimuttānaṃ namo vimuttiyā.
Imaṃ so parittaṃ katvā
Moro carati esanā.
Apetayañcakkhumā eka rājā
Harissa vaṇṇo paṭhavippabhāso
Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
Tayajja guttā viharemu rattiṃ
Ye brāhmaṇā vedagu sabbadhamme
Te me namo te ca maṃ pālayantu.
Namatthu buddhānaṃ namatthu bodhiyā
Namo vimuttānaṃ namo vimuttiyā
Imaṃ so parittaṃ katvā
Moro vāsamakappayīti.
Atthi loke sīlaguṇo saccaṃ soceyyanuddayā
Tena saccena kāhāmi saccakiriyamanuttaraṃ
Āvajjitvā dhamma-balaṃ saritvā pubbake jine
Saccabalamavassāya saccakiriyamakāsa'haṃ
Santi pakkhā apattanā santi pādā avañcanā
Mātā pitā ca nikkhantā jātaveda paṭikkama
Saha sacce kate mayhaṃ mahāpajjalito sikhī
Vajjesi solasa karīsāni udakaṃ patvā yathā sikhī
Saccena me samo n'atthi esā me saccapāramīti.
Moon
Abhaya Gāthā
Yandunnimittaṃ avamaṇgalañca
Yo cāmanāpo sakunassa saddo
Pāpaggaho dussupinaṃ akantaṃ
Buddhānubhāvena vināsamentu
Yandunnimittaṃ avamaṇgalañca
Yo cāmanāpo sakunassa saddo
Pāpaggaho dussupinaṃ akantaṃ
Dhammānubhāvena vināsamentu
Yandunnimittaṃ avamaṇgalañca
Yo cāmanāpo sakunassa saddo
Pāpaggaho dussupinaṃ akantaṃ
Saṇghānubhāvena vināsamentu
Mars
Karaṇīya Mettā Sutta
Karanīyamatthakusalena yantaṃsantaṃpadaṃ abhisamecca,
Sakko ujū ca suhujū ca suvaco cassa mudu anatimānī,
Santussako ca subharo ca appakicco ca sallahukavutti,
Santindriyo ca nipako ca appagabbho kulesu ananugiddho.
Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ.
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā.
Ye keci pānabhūtatthi tasā vā thāvarā vā anavasesā,
Dīghā vā ye mahantā vā majjhimā rassakā anukathūlā,
Ditthā vā ye ca adiṭṭhā ye ca dūre vasanti avidūre,
Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā.
Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kiñci,
Byārosanā paṭīghasaññā nāññamaññassadukkhamiccheyya.
Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe,
Evampi sabbabhūtesu mānasambhāvaye aparimāṇnaṃ
Mettañca sabbalokasmiṃ mānasambhāvaye aparimānaṃ,
Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ.
Titthañcaraṃ nisinno vā sayānovā yāvatassa vigatamiddho,
Etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu.
Diṭṭhiñca anupagamma sīlavā dassanena sampanno,
Kāmesu vineyya gedhaṃ, na hi jātu gabbhaseyyaṃ punaretīti.
Mercury
Khandha Paritta & Jaddanta Paritta
Virūpakkhehi me mettaṃ mettaṃ Erāpathehi me
Chabyāputtehi me mettaṃ mettaṃ Kaṇhāgotamakehi ca
Apādakehi me mettaṃ mettaṃ dipādakehi me
Catuppadehi me mettaṃ mettaṃ bahuppadehi me
Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako
Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado
Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
Sabbe bhadrāni passantu mā kiñci pāpamāgamā
Appamāno Buddho, appamāno dhammo, appamāno
Saṇgho, pamānavantāni siriṃsapāni, ahi vicchikā
satapadī unnānābhī sarabū mūsikā, katā me rakkhā,
Katā me parittā, paṭikkamantu bhūtāni. sohaṃ namo
bhagavato,namo sattannaṃ sammāsambuddhānaṃ.
Vadhissameṇunti parāmasanto
Kāsāvamaddakkhi dhajaṃ isīnaṃ
Dukkheṇa phudhassudapāti san͂ n͂ ā
Arahaddhajo sabbhi avajjarū po
Sanlena viddho bayadhitopi santo
Kāsāvavatthamhi manaṃ na dussayi
Sace imaṃ nākavarena saccaṃ
Ma maṃ vane bālamikā akhan͂ junti.
Saturn
Aṅgulimāla Paritta & Bojjhaṅga Paritta
Yatohaṃ bhagini ariyāya jātiyā jāto,Nābhijānāmi
sañcicca pāṇaṃ jīvitā voropetā,tena saccena sotthi te
hotu sotthi gabbhassa.
Bojjhaṇgo satisaṅkhāto dhammānaṃ vicayo tathā
Viriyampītipassaddhi bojjhaṅgā ca tathāpare
Samādhupekkhabojjhaṅgā sattete sabbadassinā
Muninā sammadakkhātā bhāvitā bahulīkatā
Saṃvattanti abhiññāya nibbānāya ca bodhiyā
Etena saccavajjena sotthi te hotu sabbadā.
Ekasmiṃ samaye nātho moggallānañca Kassapaṃ
Gilāne dukkhite disvā bojjhaṅge satta desayi
Te ca taṃ abhinanditvā rogā mucciṃsu taṃkhaṇe
Etena saccavajjena sotthi te hotu sabbadā.
Ekadā dhammarājā pi gelaññenābhipīḷito
Cundattherena taññeva bhanāpetvāna sādaraṃ
Sammoditvā ca ābādhā tamhā vuṭṭhāsi ṭhānaso
Etena saccavajjena sotthi te hotu sabbadā.
Pahīnā te ca ābādhā tinnannampi mahesinaṃ
Maggāhatakilesā va pattānuppattidhammataṃ
Etena saccavajjena sotthi te hotu sabbadā.
Jupiter
Ratana Sutta
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni antalikkhe
Sabbeva bhūtā sumanā bhavantu
Athopi sakkacca sunantu bhāsitaṃ
Tasmā hi bhūtā nisāmetha sabbe
Mettam karotha mānusiyā pajāya
Divā ca ratto ca haranti ye balim
Tasmā hi ne rakkhatha appamattā
Yam kiñci vittaṃ idha vā huraṃ vā
Saggesu vā yaṃ ratanaṃ panītaṃ
Na no samaṃ atthi Tathāgatena
Idampi Buddhe ratanaṃ panitaṃ
Etena saccena suvatthi hotu
Khayaṃ virāgaṃ amataṃ panītaṃ
Yadajjhagā sakyamunī samāhito
Na tena dhammena samatthi kiñci
Idampi Dhamme ratanaṃ panitaṃ
Etena saccena suvatthi hotu
Yam Buddha settho parivannayī sucim
Samādhimānantarikaññamāhu
Samādhinā tena samo na vijjati
Idampi Dhamme ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Ye puggalā atthasataṃ pasatthā
Cattāri etāni yugāni honti
Te dakkhineyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni
Idampi Sanghe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Ye suppayuttā manasā dalhena
Nikkāmino Gotama-sāsanamhi
Te pattipattā amataṃ vigayha
Laddhā mudhā nibbuti bhuñjamānā
Idampi Sanghe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Yathindakhīlo pathavim sito siyā
Catubbhi vāthehi asampakampiyo
Tathūpamaṃ sappurisaṃ vadāmi
Yo ariya-saccāni avecca passati
Idampi Sanghe ratanam panītam
Etena saccena suvatthi hotu
Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni
Kiñcāpi te honti bhusappamattā
Na te bhavam atthamam ādiyanti
Idampi Sanghe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Sahāvassa dassanasampadāya
Tayassu dhammā jahitā bhavanti
Sakkāyaditthi vicikicchitañca
Sīlabbataṃ vāpi yadatthi kiñci
Catūhapāyehi ca vippamutto
Cha cābhithānāni abhabbo kātuṃ
Idampi Sanghe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Kiñca pi so kammaṃ karoti pāpakaṃ
Kāyena vācā uda cetasā vā
Abhabbo so tassa paticchādāya
Ababbatā dittha-padassa vuttā
Idampi Sanghe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Vanappagumbe yathā phussitagge
Gimhānamāse pathamasmiṃ gimhe
Tathūpamaṃ dhammavaraṃ adesayī
Nibbānagāmim paramaṃ hitāya
Idampi Buddhe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Varo varaññū varado varāharo
Anuttaro dhammavaraṃ adesayī
Idampi Buddhe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Khīnaṃ purānaṃ navaṃ natthi sambhavaṃ
Virattacittā āyatike bhavasmim
Te khīnabījā avirulhicchandā
Nibbanti dhīrā yathāyam padīpo
Idampi Sanghe ratanaṃ panītaṃ
Etena saccena suvatthi hotu
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussapūjitaṃ
Buddham namassāma suvatthi hotu
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussapūjitaṃ
Dhammam namassāma suvatthi hotu
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussapūjitaṃ
Sanghaṃ namassāma suvatthi hotu
Rahu
Ātānātiya Paritta
Vipassissa namatthu cakkhumantassa sirīmato
Sikhissa pi namatthu sabbabhūtānukampino
Vessabhussa namatthu nhātakassa tapassino
Namatthu Kakusandhassa mārasenappamaddino
Konāgamanassa namatthu brāhmanassa vusīmato
Kassapassa namatthu vippamuttassa sabbadhi
Aṇgīrasassa namatthu sakyaputtassa sirīmato
Yo imaṃ dhammamadesesi sabbadukkhāpanūdanaṃ.
Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ
Te janā apisunā Mahantā vītasāradā
Hitaṃ devamanussānaṃ yaṃ namassanti Gotamaṃ
Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ
Namo me sabbabuddhā naṃ uppannānaṃ mahesinaṃ
Tanhankaro mahā vīro medhaṇkaro mahā yaso
Saranaṇkaro lokahito dipankaro jutindharo
Kondan͂n͂o janapāmokho mangalo purisā sabho
Sumano sumano dhīro revato rativadhano
Sobhīto gunasampanno anomatasī januttamo
Padumo lokapajioto nārato varasārathī
Padumuttaro sattasā ro sumedho apatipugalo
Sujāto sabbalokakkho piyadassī narāsabho
Athathasī kāruniko dhammadhas̄ tamonudho
Sidhadho asamo loke tisso ca vadataṃ varo
Pusso ca varato buddho vipassī ca anūpamo
Sikhī sabbahito satthā vesabhū sukhadhāyakho
Kagusantto satthavā ho konāgammano ranan͂jaho
Kassapo sirisampanno gotamo sakhayapungavo
Ete can͂ n͂ e ca sambuddhā Aneka satakotiyo
Sabbe buddhā samasamā sabbe buddhā mahiddhikā
Sabbe dasabalū petā vesārajjehupāgatā
Sabbe te patijā nanti asābhanthānamuttamaṃ
Sihanādaṃ ndante te parisāsu visāradā
Brahmacakkaṃ pavattenti loke appativattiyaṃ
Upetā uddha dhammehi atthārasahi nāyakā
Davattiṃsalakkhanūpetā lītayānubyan͂janādharā
Byāmappabhāya suppabhā sabbe te muni kunjarā
Buddhā sabban͂n͂uno ete sabbe khīnā savā jinā
Mahapabhā mahatejā mahāpan͂n͂ā mahabbalā
Mahakārunikā dh̄irā sabbesānaṃ sukhāvahā
Dipā nāthā patitthā ca tānā lenā ca paninaṃ
Gatī bandhū mahassāsā saranā ca hitesino
Sadevakassa lokassa sabbe ete parā yanā
Tesāhaṃ sirasā pāde vandāmi purisuttame
Vacasā manasā ceva vandāmete tathāgate
Sayane asā ne thā ne gamane cā pi sabbadā
Sadā sukkhena rakkhantu buddhā santikarā tuvaṃ
Tehi tavaṃ rakkhito santo mutto sabbabhayehi ca
Sabbarogavinimutto sabbasantāpavajjito
Sabbaveramatikkanto nibbuto ca tuvaṃ bhava
Tesaṃ saccena silena gantīmettābalena ca
Tepi tumhe anurakkhantu ārogena sukhena ca
Puratthimasmiṃ disā bhā ge santi bhutā mahiddhikā
Tepi tumhe anurakkhantu ārogena sukhena ca
Dakkhinasamiṃ disā bhā ge santi devā mahiddhikā
Tepi tumhe anurakkhantu ārogena sukhena ca
Pacchimasmiṃ disā bhā ge santi nā gā mahiddhikā
Tepi tumhe anurakkhantu ārogena sukhena ca
Uttarasmiṃ disā bhā ge santi yakkhā mahiddhikā
Tepi tumhe anurakkhantu ārogena sukkhena ca
Purimadisaṇ dhatarattho dakkhinena virulhako
Pacchimena virū pakkho kuvero uttaraṃ disaṃ
Cattāro te mahārājā lokapālā yasassino
Tepi tumhe anurakkhantu ārogena sukhena ca
Ākāsatthā ca bhumatthā devā nāgā mahiddhikā
Tepi tumhe anurakkhantu ̄ārogena sukhena ca
Natthi me saranaṃ annaṃ buddho me saranaṃ varaṃ
Etena saccavajjena hotu te jayamangalaṃ
Natthi me saranaṃ annaṃ dhammo me saranaṃ varaṃ
Etena saccavajjena hotu te jayamangalaṃ
Natthi me saranaṃ annaṃ sangho me saranaṃ varaṃ
Etena saccavajjena hotu te jayamangalaṃ
Yaṃ kin ci ratanaṃ loke vijjati vividhaṃ puthu
Ratanaṃ buddhasamaṃ natthi tasmā sotthī bhavantu te
Yam kin ci ratanaṃ loke vijjati vividhaṃ puthu
Ratanaṃ dhammasamaṃ natthi tasmā sotthī bhavantu te
Yam kin ci ratanaṃ loke vijjhati vividhaṃ puthu
Ratanaṃ sanghasamaṃ natthi tasmā sotthī bhavantu te
Sakkatvā buddharatanaṃ osadhaṃ uttamaṃ varaṃ
Hitaṃ devamanussā naṃ buddhatejena sotthinā
Nassantupaddavā sabbe dukkhā vūpasamentu te
Sakkatvā dhammaratanaṃ osadhaṃ uttamaṃ varaṃ
Parilāhupasamanaṃ dhammatejena sotthinaṃ
Nassantupaddavā sabbe bhayā vūpasamentu te
Sakkatvā sangharatanaṃ osadhaṃ uttamaṃ varaṃ
Āhuneyyaṃ pahuneyyaṃ sanghatejena sotthinā
Nassantupaddavā sabbe rogā vupasamentu te
Sabbītiyo vivajjantu sabbarokho vinassatu
Ma te bhavantutantarā yo sukhī dīghayuko bhava
Abhivādanasīlissa niccaṃ vuddhā pacā yino
Cattāro dhammā vaddhanti āyu vanno sukhaṃ balaṃ.
Venus
Dhajagga Sutta
Evam me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viha-rati jetavane anāthapindikassa ā rāme. Tatra kho
bhagavā bhik-khu ā mantesi bhikkhavoti bhadanteti te
bhikkhu Bhagavato paccassosum bhagavā etadavoca
Bhūtapubbaṃ bhikkhave devā surasangāmo
samupabyulho ahosi. Athakho bhikkhave Sakko
devānamindo deve tāvatiṃse ā mantesi sace mā risā
devānaṃ sangāmagatanaṃ uppajjeyya bhayam vā
jambhitattaṃ vā lomahaṃso vā , mameva tasmiṃ samaye
dhajaggaṃ ullokeyyātha mamaṃ hi vo dhajaggaṃ
ullokayataṃ yam bhavissati bhayaṃ vā jambhitattaṃ vā
loma-haṃso vā , so pahiyissati. No ce me dhajaggaṃ
ullokeyyātha, atha Pajā patissa devarā jassa dhajaggaṃ
ullokeyyātha. Pajāpa-tissa hi vo devarā jassa dhajaggaṃ
ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā,
lomahaṃso vā so pahiyissati. No ce Pajā patissa
devarājassa dhajaggaṃ ullokeyyātha, atha varunas-sa
devarājassa dhajaggaṃ ullokeyyātha varunassa hi vo
deva-rājassa dhajaggaṃ ullokayataṃ yambhavissati
bhayaṃ vā jamhitattaṃ vā, lomahaṃso vā so pahiyissati.
No ce varunaassa devarā jassa dhajagaṃ ullokeyyātha
atha isānassa devarā jassa dhajaggaṃ ullokeyyātha
isānassa hi vo devarā jassa dhajaggaṃ ullokayataṃ
yambhavissati bhayaṃ vā jamhitattaṃ vā, loma-haṃso
vā so pahiyissati.
Taṃ kho pana bhikkhave Sakkassa vā devānamindassa
dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa
dhajaggaṃ ullokayataṃ, isānassa vā devarājassa
dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā
jamhitattaṃ vā, lomahaṃso vā , so pahiyetha nopi
pahiyetha. Taṃ kissa hetu sakko hi bhikkhave
devānamindo avitarāgo avitadoso avitamoho bhiru
jambhi utrā si palā yīti. Ahanca kho bhikkhave evaṃ
vadāmi sace tumhā kaṃ bhikkhave aran͂n͂agatānaṃ vā
rukkhamūlagatānaṃ vā sun͂n͂ākhārakhatānaṃ vā
uppajjeyya bhayaṃ vā jambhitattaṃ vā lomahaṃso vā ,
mameva tasmiṇ samaye anussareyyā tha itipi so
bhagavā arahaṃ, sammāsambud-dho,
vijjācaranaasampanno, sugato, lokavidu, anuttaro
purisadammasarāthi, satthā devamanussānaṃ,
buddho bhagavā ti. Mamaṃ hi vo bhikkhave
anussarataṃ yambhavis-sati bhayaṃ vā jambhitattaṃ vā
lomahaṃso vā , so pahiyissati. No ce maṇ
anussareyyātha, atha dhammaṃ anussareyyātha.
Svakkhāto bhagavatā dhammo, sanditthiko,
akāliko, ehipassiko, opaneyyiko paccattaṃ
veditabbo vin͂ n͂ūhiti. Dhammaṃ hi vo bhikkhave
anussarataṃ yambhavissati bha-yaṃ vā jambhitattaṃ vā
lomahaṃso vā , so pahiyissati. No ce dhammaṃ
anussareyyātha, atha saṇghaṃ anussareyyātha.
Suppatipanno bhagavato sā vakasaṇgho,
ujuppatipanno bhagavato sā vakasaṇgho,
n͂āyappatipanno bbagavato sā vakasaṇgho,
sāmīcippatipannno bhagavato sā vaka-saṇgho,
yadidaṃ cattāri purisayukhāni attha purisapug-
galā esa bhagavato sā vakasaṇgho, āhuneyyo
pahuney-yo, dakkhineyyo, anjalikaraniyo,
anuttaraṃ pun͂n͂ak-khettaṃ lokassati. Saṇghaṃ hi
vo bhikkhave anussarataṃ yambhavissati bhayaṃ vā
jambhitattaṃ vā lomahaṃso vā , so pahiyissati.Taṃ kissa
hetu tathāgato hi bhikkhave arahaṃ sammāsambuddho
vītarāgo vītadoso vītamoho abhiru acjambhī anutrasī
apalāyīti. Idamavoca bhagava, idaṃ vatvāna sugato
athaparaṃ etadavoca Satthā
Aran͂n͂e rukkhamūle vā sun͂n͂aga͂re va͂ bhikkhavo.
Anussaretha sambuddhaṃ bhayaṃ tumhāka no siyā .
No ce buddhaṃ sareyyātha lokajetthaṃ narāsabhaṃ
Atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ
No ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ
Atha saṇghaṃ sareyyātha pun͂n͂akkhettaṃ anuttaraṃ
Evambuddhaṃsarantānaṃ dhammaṃ Saṇghan͂ca bhikkhavo
Bhayaṃ vā jambhitattaṃ vā lomahaṃso na hessatīti.
Neptune
Buddhajayamaṅgala Gāthā
Bāhuṃ sahassamabhinimmitasāvudhantaṃ
Grīmekhalaṃ uditaghorasasenamāraṃ
Dānādidhammavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni
Mārātirekamabhiyujjhitasabbarattiṃ
Ghorampanāḷavakamakkhamathaddhayakkhaṃ
Khantīsudantavidhinā jitavā munindo
Tan-tejasā bhavatu te jayamaṅgalāni.
Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ
Dāvaggicakkamasanīva sudāruṇantaṃ
Mett'ambusekavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Ukkhittakhaggamatihattha sudāruṇantaṃ
Dhāvantiyojanapathaṇgulimālavantaṃ
Iddhībhisaṅkhatamano jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Katvāna kaṭṭhamudaraṃ iva gabbhinīyā
Ciñcāya duṭṭhavacanaṃ janakāyamajjhe
Santena somavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Saccaṃ vihāya matisaccakavādaketuṃ
Vādābhiropitamanaṃ atiandhabhūtaṃ
Paññāpadīpajalito jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ
Puttena therabhujagena damāpayanto
Iddhūpadesavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ
Brahmaṃ visuddhijutimiddhibakābhidhānaṃ
Ñāṇāgadena vidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Etāpi buddhajayamaṅgalaaṭṭhagāthā
Yo vācano dinadine sarate matandī
Hitvān'anekavividhāni c'upaddavāni
Mokkhaṃ sukhaṃ adhigameyya naro sapañño.
Jaya Gāthā
Mahākāruṇiko nātho hitāya sabbapāninaṃ
Pūretvā pāramī sabbā patto sambodhimuttamaṃ
Etena saccavajjena hotu te jayamaṅgalaṃ
Jayanto bodhiyā mūle sakyānaṃ nandivaḍḍhano
Evaṃ tvam vijayo hohi jayassu jayamaṅgale
Aparājita pallaṅke sīse paṭhavi pokkhare
Abhiseke sabbabuddhānaṃ aggappatto pamodati
Sunakkhattaṃ sumaṅgalaṃ supabhātaṃ suhuṭṭhitaṃ
Sukhaṇo sumuhutto ca suyiṭṭhaṃ brahmacārisu
Padakkhinaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ
Padakkhiṇaṃ manokammaṃ panidhī te padakkhiṇā
Padakkhināni katvāna labhantatthe, padakkhiṇe
So utthaladdho sukhito virunho buddhasā sane
Aroko sukhito hohi saha sabbehi n͂ ā tibhi
Sā utthaladdhā sukhitā virunhā buddhasā sane
Arokā sukhitā hohi saha sabbehi n͂ ā tibhi
Te utthaladdhā sukhitā virunhā buddhasā sane
Arokā sukhitā hohi saha sabbehi n͂ atibhi
Mahāmaṅgalacakkavāḷa
Siridhitimatitejo jayasiddhimahiddhimahāgu Nāpari-
mitapuññādhikārassa sabbantarāyanivāranasamatthas-
sa bhagavato arahato sammā sambuddhassa dvattiṃ-
samahāpurisalakkhanānubhāvena asītyānubyañjanā-
nubhāvena aṭṭhuttarasatamaṇgalānubhāvena
chabbannaraṃsiyānubhāvena ketumānubhāvena
dasapāramitānubhāvena dasaupapāramitānubhāve-na
dasaparamatthapāramitānubhāvena sīlasamādhipañ-
ñānubhāvena buddhānubhāvena dhammānubhāvena
saṇghā-nubhāvena tejānubhāvena iddhānubhāvena
balānubhāvena ñeyyadhammānubhāvena caturāsī-
tisahassadhammakkhan-dhānubhāvena navalokut-
taradhammānubhāvena aṭṭhaṇgikamaggānubhāvena
aṭṭhasamāpattiyānubhāvena chaḷabhiññānubhāvena
catusaccañānānubhāvena dasabalañānānubhāvena
sabbaññutañānānubhāvena mettākaruṇāmudditāupek-
khānubhāvena sabbaparittānubhāvena ratanattaya-
saranānubhā-vena tuyhaṃ sabbarogasokupaddavaduk-
khadomanassupāyāsā vinassantu sabbaantarāyāpi
vinassantu sabbasaṇkappā tuyhaṃ samijjhantu
dīghayutā tuyhaṃ hotu satavas-sajīvenasamaṇgiko
hotu sabbadā. Akāsapabbatavanabhūmi goṇgāmahā-
samuddāārakkhakā devatā sadā tumhe, anurak-
khantu.
Dukkhappattā ca niddukkhā bhayappattā ca nibbhayā
Sokappattā ca nissokā hontu sabbe pi pāṇino.
Ettāvatā ca amhehi sambhataṃ puñña sampadaṃ
Sabbe devānumodantu sabbasampatti siddhiyā.
Dānaṃ dadantu saddhāya sīlaṃ rakkhantu sabbadā
Bhāvanābhiratā hontu gacchantu devatāgatā.
Sabbe buddhā balappattā paccekānañca yaṃ balaṃ
Arahantānañca tejena rakkhaṃ bandhāmi sabbaso.
Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā
Sabbabuddhānubhāvena sadā sotthī bhavantu te.
Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā
Sabbadhammānubhāvena sadā sotthī bhavantu te.
Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā
Sabbasaṇghānubhāvena sadā sotthī bhavantu te.
Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā
Parittassānubhā vena huntavā tesaṃ upaddave.
Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā
Parittassānubhā vena huntavā tesaṃ upaddave.
Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā
Parittassānubhāvena huntavā tesaṃ upaddave.
Monk’s Blessing
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Itipi so bhagavā arahaṃ, sammāsambuddho,
vijjācarana-sampanno, sugato, lokavidu, anuttaro
purisadammasarāthi, satthā devamanussānaṃ, buddho
bhagavāti
Svakkhāto bhagavatā dhammo, sanditthiko, akāliko,
ehipassiko, opaneyyiko paccattaṃ veditabbo vin͂ n͂ ū hiti
Suppatipanno bhagavato sā vakasaṇgho,
ujuppatipanno bhagavato sā vakasaṇgho, n͂āyappatipanno
bbagavato sā vakasaṇgho, sāmīcippatipannno bhagavato
sāvakasaṇgho, yadidaṃ cattā ri purisayukhāni attha
purisapuggalā esa bhagavato sāvakasaṇgho, āhuneyyo
pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ
pun͂n͂akkhettaṃ lokassati.
Bāhuṃ sahassamabhinimmitasāvudhantaṃ
Grīmekhalaṃ uditaghorasasenamāraṃ
Dānādidhammavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni
Mārātirekamabhiyujjhitasabbarattiṃ
Ghorampan'āḷavakamakkhamathaddhayakkhaṃ
Khantīsudantavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṇgalāni.
Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ
Dāvaggicakkamasanīva sudāruṇantaṃ
Mett'ambusekavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Ukkhittakhaggamatihattha sudāruṇantaṃ
Dhāvantiyojanapathaṅgulimālavantaṃ
Iddhībhisaṅkhatamano jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Katvāna kaṭṭhamudaraṃ iva gabbhinīyā
Ciñcāya duṭṭhavacanaṃ janakāyamajjhe
Santena somavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Saccaṃ vihāya matisaccakavādaketuṃ
Vādābhiropitamanaṃ atiandhabhūtaṃ
Paññāpadīpajalito jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ
Puttena therabhujagena damāpayanto
Iddhūpadesavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ
Brahmaṃ visuddhijutimiddhibakābhidhānaṃ
Ñāṇāgadena vidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni.
Etāpi buddhajayamaṅgalaaṭṭhagāthā
Yo vācano dinadine sarate matandī
Hitvānanekavividhāni cupaddavāni
Mokkhaṃ sukhaṃ adhigameyya naro sapañño
Mahākaruniko nā tho hitāya sabbapā ninaṃ
Puretvā pāramī sabbā patto sambodhimuttamaṃ
Etena saccevajjena hotu me te jayamaṇgalaṃ
Mahākāruniko nā tho hitāya sabbapā ninaṃ
Pūretvā pāramī sabbā patto sambodhimuttamaṃ
Etena saccavajjena hotu te jayamangalaṃ
Jayanto bodhiyā mule sakyānaṃ nandivaddhano
Evaṃ tvaṃ vijayo hohi jayassu jayamangale
Aparājitapallanke sīse pathavipokkhare
Abhiseke sabbabuddhā nam aggappatto pamodati
Sunakkhattaṃ sumangalaṃ supabhataṃ suhutthitaṃ
Sukhano sumuhutto ca suyitthaṃ brahmacārisu
Padakkhinaṃ kā yakammaṃ vācākammaṃ padakkhinaṃ
Padakkhinaṃ manokammaṃ panidī te padakkhinā
Padakkhināni katvā na labhantatthe padakkhine
Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā
Sabbabuddhānubhāvena sadā sotthī bhavantu te.
Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā
Sabbadhammānubhāvena sadā sotthī bhavantu te.
Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā
Sabbasaṅghānubhāvena sadā sotthī, bhavantu te.
Religious Ceremony Chant
Vesak Ceremony Chant
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ
katā, yo no bhagavā satthā , yassa ca mayaṃ bhagavato
dhammaṃ rocema, ahosi kho so bhagavā majjimesu
janapatesu ariyakesu uppanno, khattiyo jatiyā gotama
gotatena, sakyaputto sakyakulo pabbjito satevake loke
samārake sabrahmake sassamana brahmaniyā pajāya
satevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho, nissaṃsayaṃ kho so bhagavā arahaṃ
sammāsambuddho vijjā carana sampanno sukato lokavidu
anuttaro purisadamma sā rathi satthā devamanussā naṃ
buddho bhagavā,
Svākkhāto kho pana tena bhagavatā dhammo,
sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ
veditabbo vin͂ n͂ ū hi,
Supathipanno kho panassa bhagavato
sāvakasaṇgho, ujuppatipanno bhagavato sā vakasaṇgho,
n͂āyappatipanno bbagavato sāvakasaṇgho,
sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ
cattāri purisayukhāni attha purisapuggalā esa bhagavato
sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo,
anjalikaraniyo, anuttaraṃ pun͂ n͂ akkhettaṃ lokassa
Ayaṃ kho pana (thūpe or padhimā) taṃ
bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva
dassanena taṃ bhagavantaṃ anussaritvā
pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ
visakhapunnamīkālaṃ tassa bhagavato
jatisambodhinibbānakālasammataṃ patva imaṃ dhanaṃ
sampattā, ime danthadīpa dhū papupbhā disakkare
kahetavā uttano kā yaṃ sakkārupatdhā naṃ karitva, tassa
bhagavato yathābhucce khune anussarantā, imaṃ
(thūpaṇ or padhimākaraṃ) tikkhattuṃ padakkhinaṃ
karissāma imaṃ yathāgahitehi sakkārehi pujaṃ
kurumānā,
Sātu no bhante bhagavā suciraparinibbutopi
n͂ātabbehi khunehi atītārammanatāya pan͂n͂ātamāno, ime
amhehi khahite sakkāre pathigganhātu amhākaṃ
dīgharattaṃ hitāya sukhāya.
Āsālha Pū jā Ceremony Chant
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ
katā, yo no bhagavā satthā , yassa ca mayaṃ bhagavato
dhammaṃ rocema, ahosi kho so bhagavā arahaṃ
sammāsambuddho sattesu kā run͂ n͂ aṃ pathicca
karunāyako hitesi anukampaṃ upātāya āsārha
punnamiyaṃ bārānasiyaṃ isipatane mikhatāye
pan͂cakkhiyānaṃ bhikkhunaṃ anuttaraṃ dhammacakkaṃ
pathamaṃ pavattetva cattā ri ariyasaccāni pakāsesi.
Tasmin͂ca kho samaye pan͂cavakkhiyānaṃ
bhikkhūnaṃ pamukho āyasmā an͂n͂ākonthan͂͂n͂o
bhagavato dhammaṃ sutva virajaṃ vītamalaṃ
dhammacakkhuṃ pathilabhitva “n͂ kin͂ ci
samudayadhammaṃ sabbantaṃ nirodhadhammanti”
bhagavantaṃ upasampataṃ yācitva bhagavatoyeva
santikā ehibhikkhuupasampataṃ pathilabhitva bhagavato
dhammavinye ariyasāvakasaṇgho loke pathamaṃ
uppanno ahosi.
Tasmin͂cāpi kho samaye saṇgharatanaṃ loke
pathamaṃ uppannaṃ ahosi boddharatanaṃ
dhammaratanaṃ saṇgharatananti tiratanaṃ sampunnaṃ
ahosi.
Mayaṃ kho etarahi imaṃ āsārhapunnamīkālaṃ
tassa bhagavato dammacakkappavattanakalasammataṃ
patvā imaṃ thanaṃ sampattā imesakukāre khahetavā
uttano kayaṃ sakkārupadhanaṃ karitva tassa bhagavato
yathābhucce khune anussarantā imaṃ thūpaṃ (imaṃ
pathimaṃ) tikkhattuṃ patakkhinaṃ karissāma
yathākhahitehi sakkārehi pujaṃ kurumānā.
Sātu no bhante bhagavā suciraparinibbutopi
n͂ātabbehi khunehi atītārammanatāya pan͂n͂ātamāno, ime
amhehi khahite sakkāre pathigganhātu amhākaṃ
dīgharattaṃ hitāya sukhāya.
Māgha Pū jā Ceremony Chant
Namo tassa bhagavato arahato
sammāsambuddhassa.
Namo tassa bhagavato arahato
sammāsambuddhassa.
Namo tassa bhagavato arahato
sammāsambuddhassa.
Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ
katā, yo no bhagavā satthā , yassa ca mayaṃ bhagavato
dhammaṃ rocema, ahosi kho so bhagavā majjimesu
janapatesu ariyakesu uppanno, khattiyo jatiyā gotama
gotatena, sakyaputto sakyakulo pabbjito satevake loke
samārake sabrahmake sassamana brahmaniyā pajāya
satevamanussāya anuttaraṃ sammāsambo-dhiṃ
abhisambuddho, nissaṃsayaṃ kho so bhagavā arahaṃ
sammāsam-buddho vijjā carana sampanno sukato
lokavidu anuttaro purisadamma sā rathi satthā
devamanussānaṃ buddho bhagavā,
Svākkhāto kho pana tena bhagavatā dhammo,
sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ
veditabbo vin͂ n͂ ū hi,
Supathipanno kho panassa bhagavato
sāvakasaṇgho, ujuppat-panno bhagavato sā vakasaṇgho,
n͂āyappatipanno bbagavato sā vakasaṇgho,
sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ
cattāri purisayukhāni attha purisapuggalā esa bhagavato
sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo,
anjalikaraniyo, anuttaraṃ pun͂ n͂ akkhettaṃ lokassa
Ayaṃ kho pana (thūpe or padhimā) taṃ
bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva
dassanena taṃ bhagavantaṃ anussaritvā
pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ
māghapunnamīkaraṃ yattha kho pana bhagavā arahaṃ
sammāsambuddho cāturoṇkhike sāvaksannipāte
ovātapāthimokkhaṃ uddisi tadā hi utthaterasa
bhikkhusatāni sabbesaṇyeva khīnāsavānaṃ sabbe te
ehibhikkhukā sabbe te anāmantitā va bhagavato
santikaṃ ākhatā veruvane
kalandakanivāpemāghapunnamiyaṃ vatthmānakacjayāya
tasmiṃ sannipāte bhagavā visuddhuposathaṃ akāsi
ovadapāthimokkhaṃ uddisi ayaṃ amhākaṃ bhagavato
ekoyeva sāvakasannipato ahosi cāturoṇkhiko utthaterasa
bhikkhusatāni sabbesaṃyevakhīnā-svānaṃ
takkālasammataṃ patva imaṃ thānaṃ samputtā ime
danthadīpadhūpapupbhādisakkāre khahetva uttano
kayaṃ sakkārupadhā naṃ karitvā tassa bhagavato
sasāvakasaṇghassa yathābhucce khune anussarantā
imaṃ (thūpaṃ or pathimaṃ) tikkhattuṃ padakkhinaṃ
karissāma yathā khahitehi sakkārehi pū jaṃ kurumānā.
Sātu no bhante bhagavā suciraparinibbutopi
n͂ātabbehi khunehi atītārammanatā ya pan͂ n͂ ātamāno, ime
amhehi khahite sakkāre pathigganhātu amhākaṃ
dīgharattaṃ hitāya sukhāya.
Annex
Devadham
Hiriottappasamsampannā sukkadhammasamāhitā
Santo sappurisā loke devadhammāti vuccare
The Grand Homage
Vandāmi cetiyam sabbam sabbatthānesu patitthitam
Sārīrikadhātumahābodhim buddharūpamsakalam sadā .
Vandāmi buddhaṃ bhavapāratinnaṃ
Tilokaketuṃ tibhavekanāthaṃ
Yo lokaseṭṭho sakalaṃ kilesaṃ
Chetvāna bodhesi janaṃ anantaṃ
Yaṃ nammadāya nadiyā puline ca tīre
Yaṃ saccabandhagirike sumanācalagge
Yaṃ tattha yonakapure munino ca pādaṃ
Taṃ pādalañjanamahaṃ sirasā namāmi
Suvannamālike suvannapabbate Sumanakūṭe
yonakapure nammadāya nadiyā,
Pañca pādavaraṃ ṭhānaṃ ahaṃ vandāmi durato.
Ahaṃ vandāmi dhatuyo ahaṃ vandāmi sabbaso
Sīsaṃ me patumaṃ katvā dīpan͂ca nayanā davayaṃ
Vacasā dhū pakārena mamsā ca sugandhakā
Buddhagāravatā dhammagāravatā saṇghagāravatā sikkhā-
gāravatā samādhigā ravatā pathisanthāgāravatā kanlayāna-
mittatā socassatā.
Ahaṃ bhante buddharakkhito yāvajīvaṃ buddhaṃ saranaṃ
khatjāmi
Ahaṃ bhante dhammarakkhito yāvajīvaṃ dhammaṃ saranaṃ
khatjāmi
Ahaṃ bhante saṇgharakkhito yāvajīvaṃ saṇghaṃ saranaṃ khatjāmi
Yo toso mohacittena buddhasmiṃ pakato mayā
Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu
Yo toso mohacittena dhammasmiṃ pakato mayā
Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu
Yo toso mohacittena saṇghasmiṃ pakato mayā
Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu
Iccevamaccantamanassaneyyaṃ
Namassamāno ratanattayaṃ yaṃ
Pun͂n͂ābhisantaṃ vipulaṃ alatthaṃ
Tassānubhā vena hatantarā yo
Āmantayāmi vo bhikkhave pathivedayāmi vo bhikkhave
khayavayadhamma saṇkhara appanmātena
sampādethādi.
Āpattidesanā
(Minor bow to senior one time)
Minor: Sabbā tā āpattiyo ārocemi. (Three times)
Sabbā kharulahukā āpattiyo ārocemi (Three
times)
Ahaṃ bhante sambahulā nānāvatthukāyo
āpattiyo āpajjiṃ tatumhamule pattidesemi.
Senior: Passasi āvuso tā āpattiyo.
Minor: Ukāsa āma bhante passāmi.
Senior: Āyatiṃ āvuso saṃvareyyasi.
Minor: Sādho sutthu bhante saṃvarissāmi.
Dutiyampi sā dho sutthu bhante
saṃvarissāmi.
Tatiyampi sā dho sutthu bhante
saṃvarissāmi.
Na punevaṃ karissāmi. (Senior: Sādhu)
Na punevaṃ bhāsissāmi. (Senior: Sādhu)
Na punevaṃ cintayissāmi. (Senior: Sādhu)
Sanior: Sabbā tā āpattiyo ārocemi. (Three times)
Sabbā kharulahukā āpattiyo ārocemi (Three
times)
Ahaṃ bhante sambahulā nānāvatthukāyo
āpattiyo āpajjiṃ tatumhamule pattidesemi.
Minor: Ukāsa passatha bhante tā āpattiyo.
Senior: Āma āvuso passāmi.
Minor: Āyatiṃ bhante saṃvareyyātha.
Senior: Sādho sutthu āvuso saṃvarissāmi.
Dutiyampi sā dho sutthu āvuso saṃvarissāmi.
Tatiyampi sā dho sutthu āvuso saṃvarissāmi.
Na punevaṃ karissāmi. (Junior: Sādhu)
Na punevaṃ bhāsissāmi. (Junior: Sādhu)
Na punevaṃ cintayissāmi. (Junior:
Sādhu)
Minor: Sabbā tā āpattiyo ārocemi. (Three times)
Sabbā kharulahukā āpattiyo ārocemi (Three
times)
Ahaṃ bhante sambahulā nānāvatthukāyo
āpattiyo āpajjiṃ tatumhamule pattidesemi.
Senior: Passasi āvuso tā āpattiyo.
Minor: Ukāsa āma bhante passāmi.
Senior: Āyatiṃ āvuso saṃvareyyasi.
Minor: Sādho sutthu bhante saṃvarissāmi.
Dutiyampi sā dho sutthu bhante
saṃvarissāmi.
Tatiyampi sā dho sutthu bhante
saṃvarissāmi.
Na punevaṃ karissāmi. (Senior: Sādhu)
Na punevaṃ bhāsissāmi. (Senior: Sādhu)
Na punevaṃ cintayissāmi. (Senior: Sādhu)
(Minor bow to senior one time)
Anumodanāvidhī
(Yathā vārivahā pūrā paripūrenti sāgaraṃ
Evameva ito dinnaṃ petānaṃ upakappati
Icchitaṃ patthitaṃ tumhaṃ khippameva samijjhatu
Sabbe pūrentu saṅkappā cando paṇṇaraso yathā
Maṇi jotiraso yathā.)
Sabbītiyo vivajjantu sabbarogo vinassatu
Mā te bhavatvantarāyo sukhī dīghāyuko bhava
Sabbītiyo vivajjantu sabbarogo vinassatu
Mā te bhavatvantarāyo sukhī dīghāyuko bhava
Sabbītiyo vivajjantu sabbarogo vinassatu
Mā te bhavatvantarāyo sukhī dīghāyuko bhava
Abhivādanasīlissa niccaṃ vuddhāpacāyino
Cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ, balaṃ.
Cullamangalacakkavāla
Sabbabuddhānubhāvena sabbadhammānubhāvena
sabbasaṇ-ghānubhāvena buddharatanaṃ
dhammaratanaṃ saṇgharata-naṃ tinnaṃ ratananaṃ
ānubhāvena caturā sītisaha sasadham-
makkhandhānubhāvena pithakattayānubhāvena
jinasāvakā-nubhāvena sabbe te rogā sabbe te bhayā
sabbe te antarā yā sabbe te upaddavā sabbe te
dunnimittā sabbe te avamaṇgalā vinassantu āyuvatthako
dhanavatthako sirivatthako yasavat-thako balavatthako
vannavatthako sukhavatthako hotu sabbadā.
Dukkharogabhayā verā sokā sattu cupaddavā
Anekā antarāyā pi vinassantu ca tejasā
Jayasiddhi dhanaṃ lābhaṃ sotthī bhāgyaṃ sukhaṃ balaṃ
Siri āyu ca vanno ca bhogaṃ vuddhī ca yasavā
Satavassā ca āyū ca jīvasiddhī bhavantu te.
Bhavantu sabbamaṇgalaṃ rakkhantu sabbadevatā
Sabbabuddhānubhāvena sadā sotthī bhavantu te.
Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā
Sabbadhammānubhāvena sadā sotthī bhavantu te.
Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā
Sabbasaṇghānubhāvena sadā sotthī, bhavantu te
Kāladānasuttagāthā
Kāle dadanti sapan͂n͂ā vadannu vītamaccharā
Kālena dinnaṃ ariyesu ujubhūtesu tadisu
Vippasannamanā tassa vipulā hoti dakkhinā
Ye tattha anumodanti veyyāvaccaṃ karonti vā
Na tena dakkhinā onā tepi punnassabhāgino
Tasmā dade appativānacitto yattha dinnaṃ mahapphapaṃ
Pun͂n͂āni paralokasmiṃ patitthā honti pāninan͂ ti.
Vihāradā nagāthā
Sītaṃ unhaṃ patihanti tato vā ramigāni ca
Sarinsape ca makase sisire cāpi vuthiyo
Tato vātātapo ghoro sanjāto pathihan͂n͂ati
Lenatthan͂ca sukhatthan͂ ca jāyituṃ ca vipassituṃ
Vihāradānaṃ saṇghassa aggaṃ buddhehi vanniti
Tasmā hi panghito poso sampassaṃ atthamattano
Vihāre kāraye ramme vāsayettha bahussute
Tesaṃ an͂nan͂ca pānan͂ca vatthasenāsanāni ca
Dadeyya ujubhūtesu vippasannena cetasā
Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
Yaṃ so dhammamidhan͂n͂āya parinibbātayanāsavoti.
Ātiyasuttagāthā
Bhuttā bhogā bhaṭā bhaccā vitinnā āpadāsu me
Uddhaggā dakkhinā dinnā atho pañca balī katā
Upaṭṭhitā sīlavanto saññatā brahmacārino
Yadatthaṃ bhogamiccheyya panḍito gharamāvasaṃ
So me attho anuppatto kataṃ ananutāpiyaṃ
Etaṃ anussaraṃ macco ariyadhamme ṭhito naro
Idheva naṃ pasaṃsanti pecca sagge pamodatīti.
Tirokutthakanathapajjimabhāga
Adāsi me akāsi me n͂āti mittā sakhā ca me
Petānaṃ dakkhinaṃ dajjā pubbe katamanussaraṃ
Na hi runnaṃ vā soko vā yā vaññā paridevanā
Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo
Ayañca kho dakkhiṇā dinnā sanghamhi supatiṭṭhitā
Dīgharattaṃ hitāyassa thānaso upakappati
So ñātidhammo ca ayaṃ nidassito
Petānapūjā ca katā uḷārā
Balañca bhikkhūnamanuppadinnaṃ
Tumhehi puññaṃ pasutaṃ anappakanti.
Aggappasātasuttagāthā
Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ
Agge buddhe pasannānaṃ dakkhineyye anuttare
Agge dhamme pasannānaṃ virāgūpasame sukhe
Agge saṇghe pasannānaṃ puññakkhette anuttare
Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati
Aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ
Aggassa dātā medhāvī aggadhammasamāhito
Devabhūto manusso vā aggappatto pamodatīti.
Bhojanābananumodanāgāthā
Āyudo balado dhīro vannado paṭibhāṇado
Sukhassa dātā medhāvī sukhaṃ so adhigacchati
Āyuṃ datvā balaṃ vaṇṇaṃ sukhañca paṭibhānado
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.
Ratanattayānubhāvadigāthā
Ratanattayānubhāvena ratanattayatejasā
Dukkharogabhayā verā sokā sattu cupaddavā
Anekā antarāyāpi vinassantu asesato
Jayasiddhi dhanaṃ lābhaṃ sotthi bhāgyaṃ sukhaṃ balaṃ
Siri āyu ca vaṇṇo ca bhogaṃ vuḍḍhī ca yasavā
Satavassā ca āyū ca jīvasiddhī bhavantu te.
Ātānātiyaparitagāthā
Sabbarogavinimutto sabbasantāpavajjito
Sabbaveramatikkanto nibbuto ca tuvaṃ bhava
Sabbītiyo vivajjantu sabbarokho vinassatu
Ma te bhavantutantarā yo sukhī dīghayuko bhava
Abhivādanasīlissa niccaṃ vuddhā pacā yino
Cattāro dhammā vaddhanti āyu vanno sukhaṃ balaṃ.
Devatādissadakkhinānumodanagāthā
Yasmiṃ padese kappeti Vasaṃ panḍitajātiyo
Sīlavantettha bhojetvā saññate brahmacārino
Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise
Tā pūjitā pūjayanti mānitā mānayanti naṃ
Tato naṃ anukampanti mātā puttaṃ va orasaṃ
Devatānukampito poso sadā bhadrāni passati.
Devatābhisammantanagāthā
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni antalikkhe,
Sabbeva bhūtā sumanā bhavantu,
Athopi sakkacca sunantu bhāsitaṃ.
Subhāsitaṃ kin͂cipi vo bhanemu,
Puññe satuppādakaraṃ apāpaṃ,
Dhammūpadesaṃ anukārakānaṃ,
Tasma hi bhū tāni samentu sabbe,
Mettaṃ karotha mā nusiyā pajāya,
Bhūtsu bā lhaṃ katabhattikāya,
Divā ca ratto ca haranti ye baliṃ.
Paccopakāraṃ abhikankhamānā,
Te kho manussā tanukānubhāvā,
Bhūtā visesena mahiddhikā ca,
Adissamānā manujehi ñā tā.
Tasmā hi ne rakkhatha appamattā.
Formal Request
Triple Gems Offering
Iminā sakkārena Buddhaṃ pujemi
Iminā sakkārena dhummaṃ pujemi
Iminā sakkārena saṇghaṃ pujemi
Request the Five precepts
Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena
saha pan͂ ja sīrani yā jāma
Dutiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya
tisaranena saha pan͂ ja sīrani yā jāma
Tatiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya
tisaranena saha pan͂ ja sīrani yā jāma
Requesting Blessings
Vipattipathibāhāya sabbasampattisiddhiyā
Sabbadukkhavināsāya parittaṃ barūdha maṇkalaṃ
Vipattipathibāhāya sabbasampattisiddhiyā
Sabbabhayavināsāya parittaṃ barūdha maṇkalaṃ
Vipattipathibāhāya sabbasampattisiddhiyā
Sabbarokavināsāya parittaṃ barūdha maṇkalaṃ
Requesting a Discourse
Brahmā ca lokādhipatī sahampati
Katan͂jalī undhivaraṇ ayācatha
Santīdha sattāpparajakkhajātikā
Desetu dhammaṃ anukampimaṃ pajaṃ.
Grace: Offering sustenance to the Lord Buddha
Imaṃ sūpabayan͂janasampannaṃ sārenaṃ bojanaṃ
sautakaṃ varaṃ buddhassa pū jemi.
Reclaimimg the remainder of the offerings
Sesaṃ maṇkalaṃ yācā mi.
Offering General Saṇghadana
Imāni mayaṃ bhante bhattā ni saparivārāni
bhikkhusaṇ-ghassa onojayāma sātu no bhante
bhikkhusaṇgho imā ni bhattā ni saparivārāni
pathikkanhātu umhākaṃ dīgharattaṃ hitāya sukhā ya.
Traditional Ordination
Before entering the ordination, a faithful son of
Buddism needs to practice the ordainable request
and procedure, and prepares the eight requisites
for monks (set of Monk’s robe, alms-bow, knife,
needle, a girdle, and a piece of waterfilter cloth).
On the ordination day, the appricant’s head,
beard, and mustache is shaved; also his nails is
cut. Before get in to a chapel, he needs to make a
triple circumambulation around the consecrate
convention hall while holding flower, joss sticks,
and candle with his palms together. The meaning
of the procedure is to pay respect to the the Triple
Gem (Lord Buddha, Dhamma, and Sangha)…
After that, the ordinard (or Naga) may ask for
forgiveness from the abbot by light the joss sticks
and candle, then bow to the abbot three times.
The ordinard stand up then say:
Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
Kneel then say:
Sabbaṃ aparā dhaṃ khamatha me bhante // ukāsa
davārattayena kataṃ / sabbaṃ aparā dhaṃ khamatha me
bhante //
Bow one times; stand up then say:
Vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me
bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ
// samina kataṃ puññaṃ mayhaṃ dā tabaṃ // sadhu /
sadhu / sadhu / anumodami //
Kneel then bow three times…
The ordinard’s parents and family lead the
ordinard into the consecrated convocation hall.
Inside the hall, the ordinard has to asking for
forgiveness from the principle Buddha image
(same as the abbot) one time. The parents or
elder family member give a set of Monk’s robe to
the appricant. The odinard kneel, bow three times,
then takes the set while put his palms together.
The ordinard walks with his knees to his
preceptor, gives the set, and bow three times.
After the preceptor give back the set, the ordinard
takes it with his palms together, stand up then
say:
Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
Ukāsa karun͂ n͂ aṃ katvā / pabbajjaṃ detha me bhante
//
Kneel, palms together than say:
Ahaṃ bhante pabbajjaṃ yācāmi // dutiyampi ahaṃ
bhante pabbajjaṃ yācāmi // tatiyampi ahaṃ bhante
pabbajjaṃ yācāmi
Sabbadukkhanissarana / nibbānasacjikaranatthāya //
imaṃ kā sā vaṃ gahetvā // pabbājetha maṃ bhante //
anukambaṃ upādāya (Three times)
Gave the set of monk’s robe to the preceptor
then say:
Sabbadukkhanissarana / nibbānasacjikaranatthāya //
evaṃ kā sā vaṃ datvā // pabbājetha maṃ bhante //
anukambaṃ upādāya (Three times)
Sit with legs folded back to one side and put the
palms together
Concentrate with the preceptor’s speech…
After the speech, the preceptor will teach the
meditation, the ordinard has to repeat word by
word:
Kesā // lomā // nakhā // dantā // taco //
Taco // dantā // nakhā // lomā // kesā //
After the teaching, the preceptor wears the rope
to the ordinard, and teachs how to wear. The
ordinard leaves the place, wears the rope, and
comes back. The ordinard pays respect with
offering to the one of two master monks, who
gives the formal words of an act, and bow three
times.
The ordinard stands up then say:
Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
Ukāsa karun͂ n͂ aṃ katvā / tisaranena saha sīlani detha
me bhante //
Kneel, palms together than say:
Ahaṃ bhante saranasīlaṃ yā cā mi // dutiyampi ahaṃ
bhante saranasīlaṃ yā cā mi // tatiyampi ahaṃ bhante
saranasīlaṃ yācāmi
The master monk says “Namo tassa…” three
times, the the ordinade repeats after…
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
The master monk says: (yamahaṃ vatāmi taṃ
vadehi)
The ordinard repiles: Ukasa āma bhante //
The master monk chant “Ti-sarana,” the
ordinard repeats after word by word:
Buddhaṃ // saraṇaṃ // gacchāmi.
Dhammaṃ // saraṇaṃ // gacchāmi.
Saṅghaṃ // saraṇaṃ // gacchāmi.
Dutiyampi // buddhaṃ // saraṇaṃ // gacchāmi.
Dutiyampi // dhammaṃ // saraṇaṃ // gacchāmi.
Dutiyampi // saṅghaṃ // saraṇaṃ // gacchāmi.
Tatiyampi // buddhaṃ // saraṇaṃ // gacchāmi.
Tatiyampi // dhammaṃ // saraṇaṃ // gacchāmi.
Tatiyampi // saṅghaṃ // saraṇaṃ // gacchāmi.
The master monk says: (Tisaranagamanaṃ
nitthitaṃ)
The appricant repiles: Āma bhante //
In this procedure, the master monk announces
that the novice’s odination was complete. The
request for ten precepts will begin…
(Pāṇātipātā veramaṇī // sikkhāpadaṃ samādiyāmi.)
-repeat after
(Adinnādānā veramaṇī // sikkhāpadaṃ samādiyāmi.)
-repeat after
(Abrahmacariyā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
-repeat after
(Musāvādā veramaṇī // sikkhāpadaṃ samādiyāmi.)
-repeat after
(Surāmerayamajjapamādaṭṭhānā veramaṇī //
sikkhāpadaṃ samādiyāmi.)
-repeat after
(Vikālabhojanā veramaṇī // sikkhāpadaṃ samādiyāmi.)
-repeat after
(Naccagītavāditavisūkadassanāmālāgandhavilepanadhā
raṇamaṇḍanavibhūsanaṭṭhānā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
-repeat after
(Mālāgandhavilepanamanthanavibhusanatthānā
veramaṇī // sikkhāpadaṃ samādiyāmi.)
-repeat after
(Uccāsayanamahāsayanā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
-repeat after
(Jātarūpajatapatiggahanā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
-repeat after
The master monk says:
(Imāni dasa sikkhā-padāni samādiyāmi.)
-repeat after three times
Bow one time, stand up and say:
Vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me
bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ
// samina kataṃ puññaṃ mayhaṃ dā tabaṃ // sadhu /
sadhu / sadhu / anumodami //
Kneel and bow three times. The novice takes the
alms-bowl then walks with knees to the
preceptor, offers the bowl, bow three times,
stands up, and says:
Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
Ukāsa karun͂ n͂ aṃ katvā / nissayaṃ detha me bhante //
Kneel then say:
Ahaṃ bhante nissayaṃ yācāmi // dutiyampi ahaṃ
bhante nissayaṃ yācāmi // tatiyampi ahaṃ bhante
nissayaṃ yācāmi //
Upajjāyo me bhante hohi //
Upajjāyo me bhante hohi //
Upajjāyo me bhante hohi //
The preceptor says: (Patirūpaṃ)
The novice repiles: Ukāsa sampaticjāmi
The preceptor says: (Opāyikaṃ)
The novice reliess: Sampaticjāmi
The preceptor says: (Pāsādikena sampādehi)
The novice replies: Sampaticjāmi
Continue:
Ujjataggedāni / thero mayhaṃ bhāro / ahampi
therassa bhāro //
Ujjataggedāni / thero mayhaṃ bhāro / ahampi
therassa bhāro //
Ujjataggedāni / thero mayhaṃ bhāro / ahampi
therassa bhāro //
Bow one times, stand up then say:
Vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me
bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ
// samina kataṃ puññaṃ mayhaṃ dā tabaṃ // sadhu /
sadhu / sadhu / anumodami //
Bow three times
In the next procedure, the preceptor gives the
Buddhist name in Bihari language
The master monks asks “kinnāmosi” //
The novice replies “ahaṃ bhante (your Buddhist
name) nāma”
The master monks asks “ko nā ma te upajjāyo”
//
The novice replies “upajjāyo me bhante āyasmā
(the preceptor’s name) nāma”//
The preceptor announces the alms-bowl and the
rope to the appricant by saying:
(Pathamaṃ upajjaṃ gāhāpetabbo / upajjaṃ
gāhāpetavā / pattacīvaraṃ ācikkhitabbaṃ // ayante
patto)
The novice repiles: Āma bhante
The preceptor says: (Ayaṃ saṇghā ti)
The novice replies: Āma bhante
The preceptor says: (Ayaṃ uttarāsaṇgo)
The novice replies: Āma bhante
The preceptor says: (Ayaṃ antavāsako)
The novice replies: Āma bhante
The preceptor continues “gacja amumhi okāse
titthāhi”
In the next procedure, the novice stands away
the convocation 60 centimetres away, and put the
palms together.
The master monks kneels in front of the
principle Buddha image, bow three times, says
“namo Tassa…” three times, then sits with legs
folded back to one side. The master will begin to
chant:
(Sunātu / me bhante saṇgho // (Buddhist name of the
ordinard) / āyasmato (preceptor’s name)
upasampadāpakkho // yati / saṇghassa pattakallaṃ //
ahaṃ / n͂ānavajiraṃ anusāseyyaṃ)
(Sunāsi / (Buddhist name of the ordinard) / ayante
saccakālo bhū takalo // yaṃ jā taṃ // taṃ saṇghamajje
pujjante // santaṃ atthīti vattabbaṃ // asantaṃ natthīti
vatabbaṃ // mā kho vitthāsi // mā kho maṇku ahosi //
evantaṃ pucjissanti // santi / te evarū pā / āpātā)
The master monk asks: The novice replies:
Q: (Kutdhaṃ) A: Natthi bhante
Q: (Ganto) A: Natthi bhante
Q: (Kilāso) A: Natthi bhante
Q: (Soso) A: Natthi bhante
Q: (Apamāro) A: Natthi bhante
Q: (Manussasosi) A: Āma bhante
Q: (Purisosi) A: Āma bhante
Q: (Bhujisosi) A: Āma bhante
Q: (ananosi) A: Āma bhante
Q: (Nasi rājabhatho) A: Āma bhante
Q: (Anun͂n͂ātosi mātāpitūhi) A: Āma bhante
Q: (Paripunnevīsativassosi) A: Āma bhante
Q: (Paripunnanete pattacīvaraṃ)A: Āma bhante
Q: (Kinnāmosi) A: Ahaṃ bhante
(Buddhist name of the
ordinard) nāma
Q: (Ko nāma te upajjāyo) A: Upajjāyo me
bhante
āyasma (preceptor’s
name) nāma
The master monks get back convocation, and
chant the formal words of an act:
(Sunātu / me bhante saṇgho // (Buddhist name of the
ordinard) / āyasmato (preceptor’s name)
upasampadapekkho // anusttho so mayā // yati /
saṇghassa pattakallaṃ // n͂ānavajiro / āgacjeyya //
āgacjāhi)
The preceptor calls the novice…
The novice comes back to the convocation, bows
three times (right, left, and middle), put the palms
together and chants the ordainable request:
Saṇghambhante upasampataṃ yācāmi // ullumpatu
maṃ bhante saṇgho // anukampaṃ upādāya //
Dutiyampi bhante saṇghaṃ upasampataṃ yācāmi //
ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya
//
Tatiyampi bhante saṇghaṃ upasampataṃ yācāmi //
ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya
//
The master monks chant:
(Sunātu / me bhante saṇgho // ayaṃ (Buddhist name
of the ordinard) / āyasmato sobhanassa (preceptor’s
name) // yati / saṇghassa pattakallaṃ // ahaṃ /
n͂ānavajirassa / antarāyike dhamme pucjeyyaṃ)
(Sunasi / (Buddhist name of the ordinard / āyante
saccakālo bhū takālo // yaṃ jātaṃ // taṃ pucjāmi //
santaṃ utthīti vattabbaṃ // asantaṃ natthīti vattabbaṃ
// santi / te/ evārū pā / ābādhā)
The master monk asks: The novice replies:
Q: (Kutdhaṃ) A: Natthi bhante
Q: (Ganto) A: Natthi bhante
Q: (Kilāso) A: Natthi bhante
Q: (Soso) A: Natthi bhante
Q: (Apamāro) A: Natthi bhante
Q: (Manussasosi) A: Āma bhante
Q: (Purisosi) A: Āma bhante
Q: (Bhujisosi) A: Āma bhante
Q: (ananosi) A: Āma bhante
Q: (Nasi rājabhatho) A: Āma bhante
Q: (Anun͂n͂ātosi mātāpitūhi) A: Āma bhante
Q: (Paripunnevīsativassosi) A: Āma bhante
Q: (Paripunnanete pattacīvaraṃ)A: Āma bhante
Q: (Kinnāmosi) A: Ahaṃ bhante
(Buddhist name of the
ordinard) nāma
Q: (Ko nāma te upajjāyo) A: Upajjāyo me
bhante
āyasma (preceptor’s
name) nāma
The master monk will chant the motion and
announce a new monk three times:
Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of
the ordinard) āyasmato (preceptor’s name)
upasampadāpekkho. Parisuddho antarāyikehi dhammehi.
Paripunnassa Pattacivaram. (Buddhist name of the
ordinard) saṇghaṃ upasampadaṃ yācati, āyasmatā
(preceptor’s name) upajjhāyena. Yadi saṇghassa
pattakallam, saṇgho (Buddhist name of the ordinard)
upasampadeyya, āyasmatā ( preceptor’s name)
upajjhāyena. Esā n͂atti
Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of
the ordinard) āyasmato (preceptor’s name)
upasampadāpekkho. Parisuddho antarā yikehi dhammehi.
Paripunnassa Pattacivaram. (Buddhist name of the
ordinard) saṇghaṃ upasampadaṃ yā cati, āyasmatā
(preceptor’s name) upajjhāyena. Saṇgho (Buddhist name
of the ordinard) upasampādeti, āyasmatā (preceptor’s
name) upajjhāyena. Yassāyasmato khamati, (Buddhist
name of the ordinard) upasampadā, āyasmatā
(preceptor’s name) upajjhayena, sotunhassa. Yassa na
khamati, sobhāseyya.
Dutiyampi etamatthaṃ vadami. Sunatu me bhante
saṇgho. Ayaṃ (Buddhist name of the ordinard)…
Tatiyampi etamattham vadami. Sunatu me bhante
saṇgho. Ayam (Buddhist name of the ordinard)…
Upasampanno Saṇghena (Buddhist name of the
ordinard) āyasmatā (preceptor’s name) upajjhāyena.
Khamati saṇghassa, tasmā Tunhī. Evametaṃ
Dhārayāmi…
The new monk bow three times, crawls pass the
covocation than stand up. Now, the new go back
to the first point. The master monk follows, and
tell the new monk about eight basic rules for new
monk in Pali language (new monk has to replie
“āma bhante” for each rule).
Every monk in the ceremony Chants Anumodāna
to a new monk. The new monk pours ceremonial
water as the end of the ordination.
Dhammacakkappavattana Sutta
Evamme sutaṃ, Ekaṃ samayaṃ Bhagavā,
Bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho
Bhagavā pañcavaggiye bhikkhū āmantesi.
Dveme bhikkhave antā pabbajitena na sevitabbā, Yo
cāyaṃ kāmesu kāmasukhallikānuyogo, Hīno gammo
pothujjaniko anariyo anatthasañhito, Yo cāyaṃ
attakilamathānuyogo, Dukkho anariyo anatthasañhito.
Ete te bhikkhave ubho ante anupagamma, Majjhimā
paṭipadā tathāgatena abhisambuddhā, Cakkhukaraṇī
ñānakaraṇī upasamāya abhiññāya sambodhāya
nibbānāya saṃvattati.
Katamā ca sā bhikkhave majjhimā paṭipadā
tathāgatena abhisambuddhā, Cakkhukaranī ñānakaranī
upasamāya abhiññāya sambodhāya nibbānāya
saṃvattati.
Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ,
Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā
kammanto sammā ājīvo, Sammāvāyāmo sammā sati
sammā samādhi.
Ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena
abhisambuddhā, Cakkhukaraṇī ñānakaranī upasamāya
abhiññāya sambodhāya nibbānāya saṃvattati.
Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ, Jātipi
dukkhā jarāpi dukkhā maraṇampi dukkhaṃ,
Sokaparideva dukkhadomanassupāyāsāpi dukkhā,
Appiyehi sampayogo dukkho piyehi vippayogo dukkho
yamp’icchaṃ na labhati tampi dukkhaṃ, Saṅkhittena
pañcupādānakkhandhā dukkhā.
Idaṃ kho pana bhikkhave dukkha samudayo ariya
saccaṃ, Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā
tatra tatrābhinandinī, Seyyathīdaṃ, Kāmataṇhā
bhavataṇhā vibhavataṇhā,
Idaṃ kho pana bhikkhave dukkhanirodho ariya saccaṃ,
Yo tassā yeva taṇhāya asesavirāganirodho cāgo
paṭinissaggo mutti anālayo,
Idaṃ kho pana bhikkhave dukkha nirodha gāminī
paṭipadā ariya saccaṃ,
Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ,
Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā
kammanto sammā ājīvo, Sammā vāyāmo sammā sati
sammā samādhi.
Idaṃ dukkhaṃ ariyasaccanti me bhikkhave, Pubbe
ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti
me bhikkhave, Pubbe ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
Taṃ kho pan’idaṃ dukkhaṃ ariya saccaṃ pariññātanti
me bhikkhave, Pubbe ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
Idaṃ dukkhasamudayo ariya saccanti me bhikkhave,
Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko
udapādi.
Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ
pahātabbanti me bhikkhave, Pubbe ananussutesu
dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi.
Taṃ kho panidaṃ dukkhasamudayo ariya saccaṃ
pahīnanti me bhikkhave, Pubbe ananussutesu
dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi.
Idaṃ dukkha nirodho ariya saccanti me bhikkhave,
Pubbe ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ
sacchikā-tabbanti me bhikkhave,
Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko
udapādi.
Taṃ kho panidaṃ dukkhanirodho ariya saccaṃ
sacchikatanti me bhikkhave,
Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko
udapādi.
Idaṃ dukkhanirodhagāminīpaṭipadā ariya saccanti me
bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.
Taṃ kho panidaṃ dukkha nirodha gāminī paṭipadā
ariya saccaṃ bhāvetabbanti me bhikkhave,Pubbe
ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
Taṃ kho panidaṃ dukkha nirodha gāminī paṭipadā
ariya saccaṃ bhāvitanti me bhikkhave, Pubbe
ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
Yāvakīvañca me bhikkhave imesu catūsu ariya saccesu,
Evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇa
dassanaṃ na suvisuddhaṃ ahosi,
Neva tāvāhaṃ bhikkhave sadevake loke samārake
sabrahmake, Sassamanabrāhmaṇiyā pajāya sadeva
manussāya, Anuttaraṃ sammā sambodhiṃ
abhisambuddho paccaññāsiṃ.
Yato ca kho me bhikkhave imesu catūsu ariyasaccesu,
Evantiparivaṭṭaṃ dvādas'ākāraṃ yathābhūtaṃ
ñāṇadassanaṃ suvisuddhaṃ ahosi,
Athāhaṃ bhikkhave sadevake loke samārake
sabrahmake, Sassamaṇa brāhmaṇiyā pajāya sadeva
manussāya, Anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ.
Ñāṇañca pana me dassanaṃ udapādi, Akuppā me
vimutti, Ayam antimā jāti, Natthidāni punabbhavoti.
Idamavoca Bhagavā,Attamanā pañcavaggiyā bhikkhū
Bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyā
karaṇasmiṃ bhaññamāne, Āyasmato Koṇḍaññassa
virajaṃ vītamalaṃ dhamma cakkhuṃ udapādi, Yaṅkiñci
samudaya dhammaṃ sabban taṃ nirodha dhammanti.
Pavattite ca Bhagavatā dhamma cakke,Bhummā devā
saddamanussāvesuṃ,
Etam Bhagavatā Bārāṇasiyaṃ isipatane migadāye
anuttaraṃ dhamma cakkaṃ pavattitaṃ,
Appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā
mārena vā brahmunā vā kenaci vā lokasminti.
Bhummānaṃ devānaṃ saddaṃ sutvā,
Cātummahārājikā devā saddamanussāvesuṃ. Cātum-
mahārājikānaṃ devānaṃ saddaṃ sutvā,Tāvatiṃsā devā
saddamanussāvesuṃ. Tāvatiṃsānaṃ devānaṃ saddaṃ
sutvā,Yāmā devā saddama-nussāvesuṃ.Yāmānaṃ
devānaṃ saddaṃ sutvā,Tusitā devā
saddamanussāvesuṃ.Tusitānaṃ devānaṃ saddaṃ sutvā,
Nimmānaratī devā saddamanussāvesuṃ.
Nimmānaratīnaṃ devānaṃ saddaṃ
sutvā,Paranimmitavasavattī devā sadda-
manussāvesuṃ.Paranimmitavasavattīnaṃ devānaṃ
saddaṃ sutvā, Brahmakāyikā devā saddamanussāvesuṃ,
Etam Bhagavatā Bārāṇasiyaṃ isipatane migadāye anut-
taraṃ dhamma cakkaṃ pavattitaṃ, Appaṭivattiyaṃ
samaṇena vā brāhmaṇena vā devena vā mārena vā
brahmunā vā kenaci vā lokasminti.
Itiha tena khaṇena tena muhuttena, Yāva brahmalokā
saddo abbhuggacchi. Ayañca dasa sahassī loka dhātu,
Saṅkampi sampakampi sampavedhi, Appamāṇo ca oḷāro
obhāso loke pāturahosi,Atikkammeva devānaṃ
devānubhāvaṃ.
Atha kho Bhagavā udānaṃ udānesi, Aññāsi vata bho
Koṇḍañño, Aññāsi vata bho Koṇḍaññoti.
Itihidaṃ āyasmato Koṇḍaññassa, Aññakoṇḍañño'tveva
nāmaṃ, ahosīti.
Mahāsamaya Sutta
Evamme sutaṃ. Ekaṃ samayaṃ Bhagavā, Sakkesu
viharati Kapilavatthusmiṃ Mahāvane, mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi
sabbeheva arahantehi. Dasahi ca lokadhātūthi devatā
yebhuyyena sannipatitā honti Bhagavantaṃ dassanāya
bhikkhusaṅghañca. Atha kho catunnaṃ
suddhāvāsakāyikānaṃ devānaṃ etadahosi, Ayaṃ kho
Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane,
mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi, sabbeheva arahantehi. Dasahi ca
lokadhātūthi devatā yebhuyyena sannipatitā honti
Bhagavantaṃ dassanāya bhikkhu-saṅghañca. Yannūna
mayampi yena Bhagavā tenupasaṅkameyyāma,
upasaṅkamitvā Bhagavato santike paccekagāthā
bhāseyyāmāti.
Atha kho tā devatā seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ
sammiñjeyya, evameva suddhāvāsesu devesu antarahitā
Bhagavato purato pāturahaṃsu. Atho kho tā devatā
Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu,
ekamantaṃ ṭhitā kho ekā devatā Bhagavato santike
imaṃ gāthaṃ abhāsi.
Mahāsamayo pavanasmiṃ Devakāyā samāgatā
Āgatamha imaṃ dhammasamayaṃ Dakkhitāyeva
aparājitasaṅghanti. Atha kho aparā devatā Bhagavato
santike imaṃ gāthaṃ abhāsi. Tatra bhikkhavo
samādahaṃsu Cittaṃ attano ujukam-akaṃsu Sārathī va
nettāni gahetvā Indriyāni rakkhanti paṇḍitāti. Atha kho
aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi.
Chetvā khīlaṃ chetvā palīghaṃ Indakhīlaṃ
ohaccamanejā Te caranti suddhā vimalā Cakkhumatā
sudantā susunāgāti. Atha kho aparā devatā Bhagavato
santike imaṃ gāthaṃ abhāsi.Ye keci Buddhaṃ saraṇaṃ
gatāse Na te gamissanti apāyabhūmiṃ
Pahāya mānusaṃ dehaṃ Devakāyaṃ paripūressantīti.
Atha kho Bhagavā bhikkhū āmantesi, Yebhuyyena
bhikkhave dasasu lokadhātūsu devatā sannipatitā honti
Tathāgataṃ dassanāya bhikkhusaṇghañca. Yepi te
bhikkhave ahesuṃ atītamaddhānaṃ arahanto
Sammāsambuddhā, tesampi Bhagavantānaṃ eta-
paramāyeva devatā sannipatitā ahesuṃ, seyyathāpi
mayhaṃ etarahi. Yepi te bhikkhave bhavissanti
anāgatamaddhānaṃ arahanto Sammāsambuddhā,
tesampi Bhagavantānaṃ etaparamāyeva devatā
sannipatitā bhavissanti, seyyathāpi mayhaṃ etarahi.
Ācikkhissāmi bhikkhave devakāyānaṃ nāmāni.
Kittayissāmi bhikkhave devakāyānaṃ nāmāni. Desissāmi
bhikkhave devakāyānaṃ nāmāni. Taṃ suṇātha
sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti
kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā
etadavoca.
Silokamanukassāmi Yattha bhummā tadassitā Ye sitā
girigabbharaṃ Pahitattā samāhitā Puthū sīhāva sallīnā
Loma-haṃsābhisambhuno Odātamanasā suddhā
Vippasannamanāvilā Bhiyyo pañcasate ñatvā Vane
Kāpilavatthave Tato āmantayi Satthā
Sāvake sāsane rate Devakāyā abhikkantā Te vijānātha
bhikkhavo Te ca ātappamakaruṃ Sutvā Buddhassa
sāsanaṃ Tesampāturahu ñāṇaṃ Amanussāna dassanaṃ
Appeke satam-addakkhuṃ Sahassaṃ atha sattariṃ
Sataṃ eke sahassānaṃ Amanussānamaddasuṃ
Appekenantamaddakkhuṃ Disā sabbā phuṭā ahuṃ Tañca
sabbaṃ abhiññāya Vavakkhitvāna cakkhumā Tato
āmantayi Satthā Sāvake sāsane rate Devakāyā
abhikkantā Te vijānātha bhikkhavo Ye vohaṃ kittayissāmi
Girāhi anupubbaso.
Sattasahassā va yakkhā Bhummā Kāpilavatthavā
Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā
abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Chasahassā hemavatā Yakkhā nānattavaṇṇino
Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā
abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Sātāgirā tisahassā Yakkhā nānattavaṇṇino Iddhimanto
jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ
Bhikkhūnaṃ samitiṃ vanaṃ.
Iccete soḷasasahassā Yakkhā nānattavaṇṇino
Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā
abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Vessāmittā pañcasatā Yakkhā nānattavaṇṇino
Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā
abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Kumbhīro Rājagahiko Vepullassa nivesanaṃ Bhiyyo
naṃ sata-sahassaṃ Yakkhānaṃ payirupāsati Kumbhīro
Rājagahiko Sopāga samitiṃ vanaṃ.
Purimañca disaṃ rājā Dhataraṭṭho pasāsati
Gandhabbānaṃ ādhipati Mahārājā yasassi so Puttāpi
tassa bahavo Indanāmā mahabbalā Iddhimanto
jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ
Bhikkhūnaṃ samitiṃ vanaṃ.
Dakkhiṇañca disaṃ rājā Virūḷho tappasāsati
Kumbhaṇḍānaṃ ādhipati Mahārājā yasassi so Puttāpi
tassa bahavo Indanāmā mahabbalā Iddhimanto
jutimanto Vaṇṇavanto yasassino
Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Pacchimañca disaṃ rājā Virūpakkho pasāsati Nāgānaṃ
ādhipati Mahārājā yasassi so Puttāpi tassa bahavo
Indanāmā mahabbalā Iddhimanto jutimanto Vaṇṇavanto
yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ
vanaṃ.
Uttarañca disaṃ rājā Kuvero tappasāsati Yakkhānaṃ
ādhipati Mahārājā yasassi so
Puttāpi tassa bahavo Indanāmā mahabbalā Iddhimanto
jutimanto Vaṇṇavanto yasassino
Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Purimadisaṃ Dhataraṭṭho Dakkhiṇena Virūḷhako
Pacchimena Virūpakkho Kuvero uttaraṃ disaṃ Cattāro te
mahārājā Samantā caturo disā Daddallamānā aṭṭhaṃsu
Vane Kāpilavatthave Tesaṃ māyāvino dāsā Āgū
vañcanikā saṭhā Māyā Kuṭeṇḍu Veṭeṇḍu Viṭū ca Viṭuṭo
saha Candano Kāmaseṭṭho ca Kinnughaṇḍu Nighaṇḍu ca
Panādo Opamañño ca Devasūto ca Mātali Cittaseno ca
gandhabbo Naḷorājā Janosabho Āgū Pañcasikho ceva
Timbarū Suriyavacchasā Ete caññe ca rājāno Gandhabbā
saha rājubhi Modamānā abhikkāmuṃ Bhikkhūnaṃ
samitiṃ vanaṃ.
Athāgū Nābhasā nāgā Vesālā saha Tacchakā Kambal
Assatarā āgū Pāyāgā saha ñātibhi Yāmunā Dhataraṭṭhā
ca Āgū nāgā yasassino Erāvaṇṇo mahānāgoSop'āga
samitiṃ vanaṃ.
Ye nāgarāje sahasā haranti Dibbā dijā pakkhi
visuddhacakkhū Vehāyasā te vanamajjhapattā Citrā
Supaṇṇā iti tesanāmaṃ Abhayantadā nāgarājānamāsi
Supaṇṇato
Khemamakāsi Buddho Saṇhāhi vācāhi upavhayantā
Nāgā Supannā saranamakaṃsu Buddhaṃ
Jitā vajirahatthena Samuddaṃ asurā sitā Bhātaro
Vāsavassete Iddhimanto yasassino Kālakañjā
mahābhismā Asurā Dānaveghasā Vepacitti Sucitti ca
Pahārādo Namucī saha Satañca Baliputtānaṃ Sabbe
Verocanāmakā Sannayhitvā baliṃ senaṃ Rāhubhaddam-
upāgamuṃ Samayodāni bhaddante Bhikkhūnaṃ samitaṃ
vanaṃ
Āpo ca devā Paṭhavī ca Tejo Vāyo tadāgamuṃ Varuṇā
Vāruṇā devā Somo ca Yasasā saha MettāKaruṇākāyikā
Āgū devā yasassino Dasete dasadhā kāyā Sabbe
nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto
yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ
vanaṃ.
Venḍū ca devā Sahalī ca Asamā ca duve Yamā
Candassūpanisā devā Candamāgū purakkhitā
Suriyassūpanisā devā Suriyamāgū purakkhitā Nakkhattāni
purakkhitvā Āgū mandavalāhakā Vasūnaṃ Vāsavo seṭṭho
Sakkopāga purindado Dasete dasadhā kāyā Sabbe
nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto
yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ
vanaṃ.
Athāgū Sahabhū devā Jalamaggisikhāriva Ariṭṭhakā ca
Rojā ca Ummāpupphanibhāsino Varuṇā Sahadhammā ca
Accutā ca Anejakā Sūleyya Rucirā āgū Āgū Vāsavanesino
Dasete dasadhā kāyā Sabbe nānattavaṇṇino Iddhimanto
jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ
Bhikkhūnaṃ samitiṃ vanaṃ.
Samānā Mahāsamānā Mānusā Mānusuttamā Khiḍḍā-
padūskikā āgū Āgū Mano-padūsikā Athāgū Harayo devā
Ye ca Lohitavāsino Pāragā Mahāpāragā Āgū devā
yasassino Dasete dasadhā kāyā Sabbe nānattavannino
Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā
abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Sukkā Karumhā Aruṇā Āgū Veghanasā saha
Odātagayhā pāmokkhā Āgū devā Vicakkhaṇā Sadāmattā
Hāragajā Missakā ca yasassino Thanayaṃ āgā Pajunno
Yo disā abhivassati Dasete dasadhā kāyā Sabbe
nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto
yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ
vanaṃ.
Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino Lambitakā
Lāmaseṭṭhā Jotināmā ca āsavā Nimmānaratino āgū
Athāgū Paranimmitā Dasete dasadhā kāyā Sabbe
nānattavaṇṇino
Iddhimanto jutimanto Vaṇṇavanto yasassino
Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
Saṭṭhete devanikāyā Sabbe nānattavaṇṇino
Nāmanvayena āgañchuṃ Ye caññe sadisā saha
Pavutthajātimakkhīlaṃ Oghatiṇṇamanāsavaṃ
Dakkhemoghataraṃ nāgaṃ
Candaṃ va asitātitaṃ. Subrahmā Paramatto ca Puttā
iddhimato saha Sanaṅkumāro Tisso ca
Sopāga samitiṃ vanaṃ.
Sahassabrahmalokānaṃ Mahābrahmābhitiṭṭhati
Upapanno jutimanto Bhismākāyo yasassi so Desettha
issarā āgū Paccekavasavattino Tesañca majjhato āgā
Hārito parivārito. Te ca sabbe abhikkante Sinde deve
sabrahmake Mārasenā abhikkāmi Passkaṇhassa
mandiyaṃ Etha gaṇhatha bandhatha Rāgena
bandhamatthu vo Samantā parivāretha Mā vo muñcittha
koci naṃ. Iti tattha mahāseno Kaṇhasenaṃ apesayi
Pāṇinātalamāhacca Saraṃ katvāna bheravaṃ Yathā
pāvussako megho Thanayanto savijjuko Tadā so
paccudāvatti Saṅkuddho asayaṃvase Tañca sabbaṃ
abhiññāya Vavakkhitvāna cakkhumā
Tato āmantayi Satthā Sāvake sāsane rate Mārasenā
abhikkantā Te vijānātha bhikkhavo Te ca
ātappamakaruṃ Sutvā Buddhassa sāsanaṃ Vītarāgehi
pakkāmuṃ Nesaṃ lomampi iñjayuṃ Sabbe vijitasaṅgāmā
Bhayātītā yasassino Modanti saha bhūtehi, Sāvakā te
janesutāti.
Jinapan͂jara Gāthā
Jayāsanāgatā buddhā jetavā māraṃ savāhanaṃ
Catusaccāsabhaṃ ye piviṇsu narāsabhā
Tanhaṇkarātayo buddhā utthavīsati nāyakā
Sīse patitthito mayhaṃ buddho dhammo davilocane
Saṇgho patitthito mayhaṃ ure sabbagunākaro
Hataye me anuruddho sārīputto ca dakkhine
Konthan͂n͂o pitthibhagasmiṃ moggallāno ca vāmage
Dakkhine savane mayhaṃ āsuṃ ānandarāhulo
Kassapo ca mahānāmo upāsuṃ vā masotake
Kesante pitthibhāgasmiṃ suriyova pabhaṇkaro
Nisinno sirisampanno sobhito monipuṇgavo
Kumārakassapo thero mahesī cittavādako
So mayhaṃ vadane niccaṃ patitthāsi gunākaro
Punno aṇgulimālo ca upālī nandasīvalī
Therā pan͂ ca ime jātā nalāthe tilagā mama
Sesāsīti mahātherā vijitā jinasāvakā
Etesīti mahātherā jitavanto jinorasā
Jalantā sīlatejena uṇgamaṇgesu santhita
Ratanaṃ purato āsi dakkhine mettasuttakaṃ
Dhajaggaṃ pacjato āsi vāme uṇgulimāllakaṃ
Khantamoraparittan͂ca āthānāthiyasuttakaṃ
Ākāse jadanaṃ āsi sesā pākārasanthitā
Jina nānāvarasaṇyuttā sattapākāralaṇkatā
Vātapittādisan͂ cātā bāhirajjattupaddavā
Asesā vinayaṃ yantu anantajinatejasā
Vasato me sakiccena sadā sambuddhapan͂ jare
Jinapan͂jaramajjamhi viharantaṃ mahe tale
Satā pālentu maṃ sabbe mahāpurisāsabhā
Iccevamanto sugutto surakkho
Jinānubhā vena jitupaddavo
Dhammānubhā vena jitārisaṇgho
Saṇghānubhāvena jitantarāyo
Saddhammānubhāvapālito carāmi jinapan͂ jareti

More Related Content

Viewers also liked

แผนพัฒนางานพระธรรมทูตต่างประเทศ
แผนพัฒนางานพระธรรมทูตต่างประเทศแผนพัฒนางานพระธรรมทูตต่างประเทศ
แผนพัฒนางานพระธรรมทูตต่างประเทศTongsamut vorasan
 
เขากู้แผ่นดินกันอย่างไร
เขากู้แผ่นดินกันอย่างไรเขากู้แผ่นดินกันอย่างไร
เขากู้แผ่นดินกันอย่างไรTongsamut vorasan
 
ประวัติวัดพุทธนานาชาติ ออสติน
ประวัติวัดพุทธนานาชาติ ออสตินประวัติวัดพุทธนานาชาติ ออสติน
ประวัติวัดพุทธนานาชาติ ออสตินTongsamut vorasan
 
จุลสารสงฆ์ไทย Aug.2008
จุลสารสงฆ์ไทย Aug.2008จุลสารสงฆ์ไทย Aug.2008
จุลสารสงฆ์ไทย Aug.2008Tongsamut vorasan
 
Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒
Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒
Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒Tongsamut vorasan
 
Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔
Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔
Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔Tongsamut vorasan
 
1 05+บาลีไวยกรณ์+วากยสัมพันธ์
1 05+บาลีไวยกรณ์+วากยสัมพันธ์1 05+บาลีไวยกรณ์+วากยสัมพันธ์
1 05+บาลีไวยกรณ์+วากยสัมพันธ์Tongsamut vorasan
 
3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗
3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗
3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗Tongsamut vorasan
 
3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)
3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)
3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)Tongsamut vorasan
 
2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑
2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑
2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑Tongsamut vorasan
 
Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒
Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒
Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒Tongsamut vorasan
 
คาถาธรรมบท ไทย อังกฤษ
คาถาธรรมบท ไทย อังกฤษคาถาธรรมบท ไทย อังกฤษ
คาถาธรรมบท ไทย อังกฤษTongsamut vorasan
 
1 06+อุภัยพากยปริวัตน์+ภาค+1 2
1 06+อุภัยพากยปริวัตน์+ภาค+1 21 06+อุภัยพากยปริวัตน์+ภาค+1 2
1 06+อุภัยพากยปริวัตน์+ภาค+1 2Tongsamut vorasan
 

Viewers also liked (14)

แผนพัฒนางานพระธรรมทูตต่างประเทศ
แผนพัฒนางานพระธรรมทูตต่างประเทศแผนพัฒนางานพระธรรมทูตต่างประเทศ
แผนพัฒนางานพระธรรมทูตต่างประเทศ
 
เขากู้แผ่นดินกันอย่างไร
เขากู้แผ่นดินกันอย่างไรเขากู้แผ่นดินกันอย่างไร
เขากู้แผ่นดินกันอย่างไร
 
ประวัติวัดพุทธนานาชาติ ออสติน
ประวัติวัดพุทธนานาชาติ ออสตินประวัติวัดพุทธนานาชาติ ออสติน
ประวัติวัดพุทธนานาชาติ ออสติน
 
จุลสารสงฆ์ไทย Aug.2008
จุลสารสงฆ์ไทย Aug.2008จุลสารสงฆ์ไทย Aug.2008
จุลสารสงฆ์ไทย Aug.2008
 
Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒
Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒
Tri91 35++อังคุตรนิกาย+จตุกนิบาต+เล่ม+๒
 
Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔
Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔
Tri91 37++อังคุตรนิกาย+สัตตก อัฏฐก-นวกนิบาต+เล่ม+๔
 
1 05+บาลีไวยกรณ์+วากยสัมพันธ์
1 05+บาลีไวยกรณ์+วากยสัมพันธ์1 05+บาลีไวยกรณ์+วากยสัมพันธ์
1 05+บาลีไวยกรณ์+วากยสัมพันธ์
 
3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗
3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗
3 33+พระธัมมปทัฏฐกถาแปล+ภาค+๗
 
เบญจศีล
เบญจศีลเบญจศีล
เบญจศีล
 
3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)
3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)
3 28+ธมฺมปทฏฐกถา+(ฉฏโฐ+ภาโค)
 
2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑
2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑
2 23คัณฐีพระธัมมปทัฏฐกถา+ยกศัพท์แปล+ภาค๑
 
Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒
Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒
Tri91 26+สังยุตตนิกาย+นิทานวรรค+เล่ม+๒
 
คาถาธรรมบท ไทย อังกฤษ
คาถาธรรมบท ไทย อังกฤษคาถาธรรมบท ไทย อังกฤษ
คาถาธรรมบท ไทย อังกฤษ
 
1 06+อุภัยพากยปริวัตน์+ภาค+1 2
1 06+อุภัยพากยปริวัตน์+ภาค+1 21 06+อุภัยพากยปริวัตน์+ภาค+1 2
1 06+อุภัยพากยปริวัตน์+ภาค+1 2
 

Similar to คำบวชภาษาอังกฤษ

Shurangama-Mantra-in-Sanskrit.pdf
Shurangama-Mantra-in-Sanskrit.pdfShurangama-Mantra-in-Sanskrit.pdf
Shurangama-Mantra-in-Sanskrit.pdfLoanThai7
 
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptxParyaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptxHindi India Water Portal
 
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdfParyaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdfHindi India Water Portal
 
ANUTAILA - Polyherbal formulation for Nasya
ANUTAILA - Polyherbal formulation for NasyaANUTAILA - Polyherbal formulation for Nasya
ANUTAILA - Polyherbal formulation for NasyaDr Anitha M
 
Vamana in annavaha sroto vikara
Vamana in annavaha sroto vikaraVamana in annavaha sroto vikara
Vamana in annavaha sroto vikaraDrSayantan Bera
 
Sant velentain jodon ka sanrakshak.
Sant velentain   jodon ka sanrakshak.Sant velentain   jodon ka sanrakshak.
Sant velentain jodon ka sanrakshak.Martin M Flynn
 
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...Segundo Moncada Ortega
 
Satipatthana Sutta Workshop - S12.1 Samatha & Vipassana
Satipatthana Sutta Workshop - S12.1 Samatha & VipassanaSatipatthana Sutta Workshop - S12.1 Samatha & Vipassana
Satipatthana Sutta Workshop - S12.1 Samatha & VipassanaLee Hanxue
 
History of Scuting in Afghanistan (Dari and English)
History of Scuting in Afghanistan (Dari and English)History of Scuting in Afghanistan (Dari and English)
History of Scuting in Afghanistan (Dari and English)Global Go-To-Market Services
 

Similar to คำบวชภาษาอังกฤษ (20)

Revival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyricsRevival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyrics
 
Shivaratri pooja vidhi
Shivaratri pooja vidhiShivaratri pooja vidhi
Shivaratri pooja vidhi
 
Shurangama-Mantra-in-Sanskrit.pdf
Shurangama-Mantra-in-Sanskrit.pdfShurangama-Mantra-in-Sanskrit.pdf
Shurangama-Mantra-in-Sanskrit.pdf
 
Upakarma avani avittam_in_english
Upakarma avani avittam_in_englishUpakarma avani avittam_in_english
Upakarma avani avittam_in_english
 
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptxParyaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
 
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdfParyaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
 
ANUTAILA - Polyherbal formulation for Nasya
ANUTAILA - Polyherbal formulation for NasyaANUTAILA - Polyherbal formulation for Nasya
ANUTAILA - Polyherbal formulation for Nasya
 
Vamana in annavaha sroto vikara
Vamana in annavaha sroto vikaraVamana in annavaha sroto vikara
Vamana in annavaha sroto vikara
 
Sant velentain jodon ka sanrakshak.
Sant velentain   jodon ka sanrakshak.Sant velentain   jodon ka sanrakshak.
Sant velentain jodon ka sanrakshak.
 
Snayu Sharira.pptx
Snayu Sharira.pptxSnayu Sharira.pptx
Snayu Sharira.pptx
 
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
 
Metta chant-3-1220104986212012-9
Metta chant-3-1220104986212012-9Metta chant-3-1220104986212012-9
Metta chant-3-1220104986212012-9
 
Nasya karma
Nasya karmaNasya karma
Nasya karma
 
Satipatthana Sutta Workshop - S12.1 Samatha & Vipassana
Satipatthana Sutta Workshop - S12.1 Samatha & VipassanaSatipatthana Sutta Workshop - S12.1 Samatha & Vipassana
Satipatthana Sutta Workshop - S12.1 Samatha & Vipassana
 
History of Scuting in Afghanistan (Dari and English)
History of Scuting in Afghanistan (Dari and English)History of Scuting in Afghanistan (Dari and English)
History of Scuting in Afghanistan (Dari and English)
 
Shree hari namashtakam
Shree hari namashtakamShree hari namashtakam
Shree hari namashtakam
 
Seminar on brihat saindavadi taila
Seminar on brihat saindavadi tailaSeminar on brihat saindavadi taila
Seminar on brihat saindavadi taila
 
Presentation1
Presentation1Presentation1
Presentation1
 
Sukhakarta dukhaharta varta vighnachi
Sukhakarta dukhaharta varta vighnachiSukhakarta dukhaharta varta vighnachi
Sukhakarta dukhaharta varta vighnachi
 
Sach ki pahchan
Sach ki pahchanSach ki pahchan
Sach ki pahchan
 

More from Tongsamut vorasan

หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒Tongsamut vorasan
 
Food reflectionบทพิจารณาอาหารภาษาอังกฤษ
Food reflectionบทพิจารณาอาหารภาษาอังกฤษFood reflectionบทพิจารณาอาหารภาษาอังกฤษ
Food reflectionบทพิจารณาอาหารภาษาอังกฤษTongsamut vorasan
 
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริการะเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกาTongsamut vorasan
 
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์Tongsamut vorasan
 
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์Tongsamut vorasan
 
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติเจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติTongsamut vorasan
 
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโตเจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโตTongsamut vorasan
 
เพื่อความเจริญงอกงามแห่งธรรม
เพื่อความเจริญงอกงามแห่งธรรมเพื่อความเจริญงอกงามแห่งธรรม
เพื่อความเจริญงอกงามแห่งธรรมTongsamut vorasan
 
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔Tongsamut vorasan
 
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)Tongsamut vorasan
 
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริการะเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกาTongsamut vorasan
 
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯTongsamut vorasan
 
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018Tongsamut vorasan
 
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖Tongsamut vorasan
 
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกากำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกาTongsamut vorasan
 
154517 บทพิธีกรงานฌาปนกิจ
154517 บทพิธีกรงานฌาปนกิจ154517 บทพิธีกรงานฌาปนกิจ
154517 บทพิธีกรงานฌาปนกิจTongsamut vorasan
 
หลักสูตรผู้บวชระยะสั้น
หลักสูตรผู้บวชระยะสั้นหลักสูตรผู้บวชระยะสั้น
หลักสูตรผู้บวชระยะสั้นTongsamut vorasan
 
หนังสือสอนพระบวชใหม่ นวโกวาท
หนังสือสอนพระบวชใหม่ นวโกวาทหนังสือสอนพระบวชใหม่ นวโกวาท
หนังสือสอนพระบวชใหม่ นวโกวาทTongsamut vorasan
 
เพลงชาติไทย แปลภาษาอังกฤษ2
เพลงชาติไทย แปลภาษาอังกฤษ2เพลงชาติไทย แปลภาษาอังกฤษ2
เพลงชาติไทย แปลภาษาอังกฤษ2Tongsamut vorasan
 
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษTongsamut vorasan
 

More from Tongsamut vorasan (20)

หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
 
Food reflectionบทพิจารณาอาหารภาษาอังกฤษ
Food reflectionบทพิจารณาอาหารภาษาอังกฤษFood reflectionบทพิจารณาอาหารภาษาอังกฤษ
Food reflectionบทพิจารณาอาหารภาษาอังกฤษ
 
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริการะเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
 
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
 
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
 
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติเจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
 
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโตเจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
 
เพื่อความเจริญงอกงามแห่งธรรม
เพื่อความเจริญงอกงามแห่งธรรมเพื่อความเจริญงอกงามแห่งธรรม
เพื่อความเจริญงอกงามแห่งธรรม
 
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
 
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
 
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริการะเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
 
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
 
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
 
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
 
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกากำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
 
154517 บทพิธีกรงานฌาปนกิจ
154517 บทพิธีกรงานฌาปนกิจ154517 บทพิธีกรงานฌาปนกิจ
154517 บทพิธีกรงานฌาปนกิจ
 
หลักสูตรผู้บวชระยะสั้น
หลักสูตรผู้บวชระยะสั้นหลักสูตรผู้บวชระยะสั้น
หลักสูตรผู้บวชระยะสั้น
 
หนังสือสอนพระบวชใหม่ นวโกวาท
หนังสือสอนพระบวชใหม่ นวโกวาทหนังสือสอนพระบวชใหม่ นวโกวาท
หนังสือสอนพระบวชใหม่ นวโกวาท
 
เพลงชาติไทย แปลภาษาอังกฤษ2
เพลงชาติไทย แปลภาษาอังกฤษ2เพลงชาติไทย แปลภาษาอังกฤษ2
เพลงชาติไทย แปลภาษาอังกฤษ2
 
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
 

คำบวชภาษาอังกฤษ

  • 1. Pali Chanting Wat Saket Ratchaworamahawihan
  • 2. Table of Contents Morning Chanting Vandāna Pubbabhāganamakara Homage to the Buddha Homage to the Dhamma Homage to the Sangha Ratanattayappanāma Ghātā Taṇkhanigapajjavekkhanapādha Dhātupadhigū lapajjavekkhanapātha Devatāpattidāna Ghātā Libation “Iminā” Evening Chanting Vandāna Pubbabhāganamakara Recollection of the Buddha Supreme Praise of the Buddha Recollection of the Dhamma Supreme Praise of the Dhamma Recollection of the Sangha Supreme Praise of the Sangha Atītapaccavekkhaṇapātha A Chapel Service Pre Pātimok chanting Astro-chanting Invitation to Devas Namakāra siddhi Gāthā Sambuddhe Namokāraaṭṭhakaṃ Maṇgala Suttaṃ Sun (Mora Paritta & Vaṭṭaka Paritta) Moon (Abhaya Gāthā) Mars (Karaṇīya Mettā Sutta) Mercury (Khandha Paritta &Jaddanta Paritta)
  • 3. Saturn (Angulimāla Paritta & Bojjhaṇga Paritta) Jupiter (Ratana Sutta) Rahu (Āṭānāṭiya Paritta) Venus (Dhajagga Sutta) Neptune - Buddhajayamaṇgala Gāthā - Jaya Gāthā - Mahāmaṇgalacakkavāḷa Monk’s Blessing Religious Ceremony Vesak Ceremony Āsālha Pūjā Ceremony Māgha Pūjā Ceremony Annex Devadham The Grand Homage Āpattidesanā Anumodanāvidhī Cullamangalacakkavāla Kāladānasuttagāthā Vihāradā nagāthā Ātiyasuttagāthā Tirokutthakanathapajjimabhāga Aggappasātasuttagāthā Bhojanābananumodanāgāthā Ratanattayānubhāvadigāthā Ātānātiyaparitagāthā Devatādissadakkhinānumodanagāthā Devatābhisammantanagāthā Formal Request Triple Gems Offering Request the Five precepts Requesting Blessings Requesting a Discourse Grace: Offering sustenance to the Lord Buddha Reclaimimg the remainder of the offerings Offering General Saṇghadana
  • 5. Morning Chanting Vandāna Arahaṃ sammasambuddho bhagavā, buddhaṃ bhagavantaṃ abhivādemi. (bow) Svakkhāto bhagatā dhammo, dhammaṃ namassāmi. (bow) Supatipanno bhagavato sāvakasaṇgho, saṇghaṃ namāmi. (bow) Pubbabhāganamakara (Handa mayaṃ buddhassa bhagavato pubbabhāganamakāraṃ karoma se) Namo tassa bhagavato arahato sammāsambuddhassa, Namo tassa bhagavato arahato sammāsambuddhassa, Namo tassa bhagavato arahato sammāsambuddhassa. Homage to the Buddhā (Handa mayaṃ buddhābhithutiṃ karoma se) Yo so tathāgato arahaṃ sammāsambuddho, vijācaranasam-panno sugato lokavidū, anutaro purisadhammasārathi satthā devamanussānaṃ buddho bhagavā, yo imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamanabrāhmaniṃ pajaṃ sade- vamanussaṃ sayaṃ abin͂ n͂ ā sacjikatvā pavedesi, yo
  • 6. dhammaṃ desesi ādikalyānaṃ majjhekalyāṇaṃ pariyosānakalyānaṃ, sāt-thaṃ sabyan͂ janaṃ kevalaparipunnaṃ parisuddhaṃ brahmaca- riyaṃ pakāsesi, tamahaṃ bhagavantaṃ abhipūjayāmi tamahaṃ bhagavantaṃ sirasā namā mi. (bow) Homage to the Dhammā (Handa mayaṃ dhammābhithutiṃ karoma se) Yo so svākkhāto bhagavatā dhammo, sanditthiko akāliko ehipassiko, opanayiko paccattaṃ veditabbo vin͂n͂uhi, tamahaṃ dhammaṃ abhipūjayāmi tamahaṃ dhammaṃ sirasā namāmi. (bow) Homage to the Saṇghā (Handa mayaṃ saṇghābhithutiṃ karomā se) Yo so supatipanno bhagavato, ujupatipanno bhagavato sāvakasaṇgho, n͂ayapatipanno bhagavato sāvakasaṇgho, sāmīcipatipanno bhagavato sāvagasaṇgho, yadidaṃ cattāri purisayugāni attha purisapuggalā, esa bhaggavato, sāva-kasaṇgho, āhuneyyo pāhuneyyo dakkhineyyo an͂jalīkaranīyo, anuttaraṃ pun͂ n͂ akhettaṃ lokassa, tamahaṃ saṇghaṃ abhi-pūjayāmi tamahaṃ saṇghaṃ sirasā namāmi. (bow)
  • 7. Ratanattayappanāma Ghātā (Handa mayaṃ ratanattayappaṅāmagāthāyo ceva, saṃvegaparikittanapāthan͂ ca, bhaṅāma se) Buddho susuddho karunāmahannavo, Yoccantasuddhabbaran͂ānalocano, Lokassa pāpū pakilesaghātako, Vandāmi buddhaṃ ahamādarenataṃ, Dhammo padīpo viya tassa satthuno, Yo maggapākāmatabhedabhinnako, Lokuttaro yo ca tadatthadīpano, Vandāmi dhammaṃ ahamādarena taṃ, Saṇgho sukhettābhyatikhettasan͂n͂ito, Yo ditthasanto sugatānubodhako, Lolapahīno ariyo sumedhaso, Vandāmi saṇghaṃ ahamādarenataṃ, Iccevamekantabhipūjaneyyakaṃ, Vatthuttayaṃ vandayatābhisaṇkhataṃ, Pun͂n͂aṃ maya yaṃ mama sabbupaddavā, Mā hontu ve tessa pabhāvasiddhiyā. (Saṇvegaparikittanapātha) Idha tathāgato loke uppanno arahaṃ sammasambuddho, dhammo ca desito niyyāniko upasamiko parinibbāniko sambo-dhagāmī sugatappavedito, mayantaṃ dhammaṃ sutvā evaṃ jānāma, jātipi dukkhā jarāpi dukkhā maranampi dukkhaṃ, sokaparidevadukhadomanasupā yāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ,
  • 8. saṇkhittena pan͂cupādānakkhan-dhādukkhā, seyyathīdaṃ,rūpūpādānakkhandho, vedanūpādā- nakkhandho, san͂n͂upādānakkhandho, saṇkharūpādānakkhan-dho, vin͂n͂ānūpādānakkhandho, yesaṃ parin͂ n͂ āya, dharamāno so bhagavā, evaṃ bahulaṃ sāvake vineti, evaṃ bhāgā ca panassa bhagavato sāvekesu anusāsani, bahula pavattati, rupaṃ aniccaṃ, vedanā aniccā, san͂n͂a aniccā, saṇkhārā aniccā, vin͂n͂anaṃ aniccaṃ, rūpaṃ anattā, vedanā anattā, san͂n͂a anattā, saṇkhārā anattā, vin͂n͂anaṃ anattā, sabbe saṇkhārā aniccā, sabbe dhammā anattāti, te mayaṃ, otinnāmha jātiyā jarāmaranena, sokehi paridevehi dhukkhehi domanassehi upāyāsehi, dukkhotinnā dukkhaparetā, appevanāmimassa kevalassa dukkhakkhandhassa antakiriyā pan͂ n͂ ayethati, ciraparinibbutampi taṃ bhakavantaṃ uddissa arahantaṃ sammāsambuddhaṃ saddhā agārasmā anagāriyaṃ pabbajjitā, tasmiṃ bhagavati brahmacariyaṃ carāma, bhikkhūnaṃ sikkhāsājīvasamāpannā taṃ no brahmacariyaṃ, imassa kevalassa dukkhakkhandhassa antakiriyāya saṃvattatu. Taṇkhanigapajjavekkhanapādha Patisaṇkhā yoniso cīvaraṃ patisevāmi, yāvadeva sītassa patighātaya, unhassa patighātaya, damsamakasavātātapasi-riṃsapasamphassānaṃ patighātāya, yāvadeva hirikopina paticjādanatthaṃ.
  • 9. Patisankhā yoniso pinapātaṃ patisevāmi, neva davāya namadāya na mandanāya na vibhusanāya, yāvadeva imassa kāyassa thitiyā yāpanāya vihiṃsuparatiyā brahmacariyā nuggahāya, iti purānanca vedanaṃ patihankhāmi navanan͂ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Patisaṇkhā yoniso senāsanaṃ patisevāmi, yāvadeva sītassa patighātāya, unhassa patighāthāya, yāvadeva utuparissayavi-nodanaṃ patisallānārāmatthaṃ. Patisaṇkha yoniso gilānapaccayabhesajjaparikkhāraṃ patisevāmi, yāvadeva uppannanaṃ veyyābhādhikānaṃ vedanānaṃ patighātāya, abyāpajjhaparamatāyāti. Dhātupadhigū lapajjavekkhanapātha Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidam cīvaram, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjīvo sun͂n͂o, subbāni pana imāni cīvarāni ajigucjaniyāni imaṃ pūtikāyaṃ patvā ativiya jigucchaniyāni jāyanti. Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidaṃ pindapāto, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjīvo sun͂ n͂ o, sabbo panāyaṃ piṇdapāto ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo jāyati. Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidaṃ senāsanaṃ, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjīvo sun͂ n͂ o, sabbāni pana
  • 10. imāni senāsanāni ajigucjanīyāni imaṃ pūtikāyaṃ patvā ativiya jigucchanīyāni jāyati. Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidaṃ senāsanaṃ, yadidam gilanapaccayabhesajjaparik-khāro, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjīvo sun͂ n͂ o, sabbo panāyaṃ gilānapaccayabhesajjaparik-khāro ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo jāyati. Devatāpattidāna Ghātā Ya devatā santi vihāravāsinī, Thūpe ghare bodhighare tahiṃ tahiṃ, Tā dhammadānena bhavantu pūjitā, Sotthiṃ karontedha vihāramandale, Therā ca majjhā navakā ca bhikkhavo, Sārāmikā dānapatī upāsakā, Gāmā ca desā nigamā ca issarā, Sappānabhūta sukhitā bhavantu te, Jalābujā yepi ca andasambhavā, Saṃsedajātā athavopapātikā, Niyyānikaṃ dhammavaraṃ paticca te, Sabbe pi dukkhassa karontu saṅkhayaṃ, Thātu ciraṃ sataṃ dhammo, dhammaddharā ca puggalā, Saṅgho hotu samaggo va, atthāya ca hitāya ca, Amhe rakkhatu saddhammo, sabbe pi dhammacārino, Vuddhiṃ sampāpuneyyāma, dhamme ariyappavedite, Pasannā hontu sabbe pi, pānino buddhasāsane,
  • 11. Sammā dhāraṃ pavecchanto, kāle devo pavassatu, Vuddhibhāvāya sattānam, samitdham netu metanim, Mātā pitā ca attarajaṃ, niccaṃ rukkhanti puttakaṃ, Evaṃ dhammena rājāno, pajam rukkhantu sabbadā. Libation “Iminā” Iminā pun͂ n͂ akammena, upajj hāyā gunuttarā, Ācariyupakārā ca, mātā pitā ca n͂ ātakā piyā mamaṃ, Suriyo candimā rājā, gunavantā narāpi ca, Brahmamārā ca indā ca, lokapālā ca devatā, Yomo mittā manussā ca, majjhattā verikāpi ca, Sabbe sattā sukhī hontu, pun͂n͂āni pakatāni me, Sukhaṃ ca tividhaṃ dentu, khippaṃ pāpetha vomataṃ, Iminā pun͂ n͂ akammena, iminā uddisena ca, Khippāhaṃ sulabhe ceva, tanhupādanachedanaṃ, Ye santāna hinā dhammā, yāva nibbānato mamaṃ, Nassantu sabbadā yeva, yattha jāto bhave bhave, Ujucittaṃ satipan͂ n͂ ā, sallekho vīriyamhinā, Mārā labhantu nokāsaṃ, kātun͂ca vīriyesu me, Buddho dipavaro nātho, dhammo nātho varuttamo, Nātho paccekabuddho ca, saṇgho nāthottaro mamaṃ Tesdttamānubhāvena, mārokāsaṃ labhantu mā. Evening Chanting Vandāna Arahaṃ samma sambuddho bhagavā, buddhaṃ bhagavantaṃ abhivādemi.
  • 12. (bow) Svakkhāto bhagatā dhammo, dhammaṃ namassāmi. (bow) Supatipanno bhagavato sāvakasaṇgho, saṅghaṃ namāmi. (bow) (Yamamha kho mayaṃ bhagavataṃ saranaṃ gatā arahantaṃ sammāsambuddhaṃ, yaṃ bhagavantaṃ uddissa pabajitā, yasmiṃ bhagavati brahmacariyaṃ carāma, tamayaṃ bhagavantaṃ sadhammaṃ sasanghaṃ, tathārahaṃ aropitehi sakkārehi abhiphūjayitva abhivadanaṃ karimhā, handadani mayantaṃ bhagavantaṃ vācāya abhigāyituṃ pubbabhāganamakāran͂ ceja buddhānussatimayan͂ ca karoma se) Pubbabhāganamakara Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Recollection of the Buddha Taṃ kho pana bhagavataṃ evamkalyāno kittisaddo abbhuggato, itipi so bhagavā arahaṃ sammāsambuddho, vijācaraṇasampanno sugato lokavidū , anuttaro purisadammasārathi devamanussānuṃ buddho bhagavā ti.
  • 13. Supreme Praise of the Buddha (Handa mayaṃ buddhābhīgitiṃ karoma se) Buddhavārahantavaratādigunābhiyutto, Suddhābhin͂ ānakarunāhi samāgatatto, Bodhesi yo sujanataṃ kamalaṃ va sū ro, Vandāmahaṃ tamaranaṃ sirasā jinendaṃ, Buddo yo sabbapānīnaṃ saranaṃ khemamuttamaṃ, Pathamānussatit̥ thānaṃ vandāmi taṃ sirenahaṃ, Buddhassāhasmi dāsova buddho me sāmikissaro, Buddho dukkhassa ghātā ca vidhātā ca hitassa me, Buddhassāhaṃ niyyādemi sarāran͂ jīvitan̄ cidaṃ, Vantantohaṃ carissami buddhasseva subodhitam, Natthi me saraṇaṃ an͂ n͂ aṃ buddho me saranaṃ vanaṃ, Buddham me vandamānena yaṃ pun͂ n͂ uṃ pasutataṃ idha, Sabbepi antarāyā me māhesuṃ tassa tejasā. (bow and whisper) Kāyena vācāya va cetasā vā, Buddhe kukammaṃ pakataṃ mayāyaṃ, Buddho patigganhatu accayantaṃ, Kālantare saṃvarituṃ ca buddhe. Recollection of the Dhamma (Handa mayaṃ dhammānussatinayaṃ karoma se) Svākkhāto bhagavatā dhammo, sanditthiko akāliko ehipassiko, opanayiko paccattaṃ veditabbo vin͂ n͂ uhī ti.
  • 14. Supreme Praise of the Dhamma (Handa mayaṃ dhammābhigītiṃ karoma se) Svākkhātatādiguṇayogavasena seyyo, Yo maggapākapariyattivimokkhabhedo, Dhammo kulokapatanā tadadhāridhārī, Vandāmahaṃ tamaharaṃ varadammametaṃ, Dhammo yo sabbapānīnsṃ saranaṃ khemamuttama Dutiyānussatitthanaṃ vandāmi taṃ sirenahaṃ, Dhammassāhasmi daso va dhammo me sāmikissaro, Dhammo dukkhassa ghāta ca vidhātā ca hitassa me, Dhammassāhaṃ niyyādemi sarīran͂jīvitan͂cidaṃ, Vandantohaṃ carissāmi dhammasseva sudhammataṃ Natthi me saranaṃ an͂ n͂ aṃ dhammo me saranaṃ varaṃ, Etena saccavajjena vaddheyyaṃ satthu sāsane, Dhammaṃ me vandamāmena yaṃ pun͂ n͂ aṃ pasutaṃ idha, Sabbepi antarāyā me mahesuṃ tassa tejasā. (bow and whisper) Kāyena vācāya vacetasā vā, Dhamme kukammaṃ pakataṃ mayā yaṃ, Dhammo patiggaṇhatu accayantaṃ, Kālantare saṃvarituṃ va dhamme. Recollection of the Sangha (Handa mayaṃ saṇghānussatinayaṃ karoma se) Supatipanno bhagavato sāvakasaṇgho, ujupatipanno bhagavato sāvakasaṇgho, n͂āyapatipanno bhagavato sāvakasaṇgho, sāmīcipatipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni attha
  • 15. purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo pāhuneyyo dakkhineyyo an͂ jalīkaranīyo, anuttaraṃ pun͂n͂akkhettaṃ lokassā ti. Supreme Praise of the Sangha (Handa mayaṃ saṇghābhigītiṃ karoma se) Saddhammajo supatipattigunadiyutto, Yotthābbidho ariyapuggalasaṇghasettho, Sīlādidhammapavarāsayakācitto, Vandāmahaṃ tamariyānaganaṃ susuddhaṃ, Saṇgho yo sabbapānīnaṃ saranaṃ khemamuttamaṃ, Tatiyānussatitthānaṃ vandāmi taṃ sirenahaṃ, Saṇghassāhasmi dasa va saṇgho me sāmikissaro, Saṇgho dukkhassa ghātā ca vidhātā ca hitassa me, Saṇghassāhaṃ niyyādemi sarīran͂jitan͂cidaṃ, Candanto haṃ carissāmi saṇghassopatipannataṃ, Natthi me saranaṃ an͂ n͂ aṃ saṇgho me saranaṃ varaṃ, Etena saccavajjiena vaddheyyaṃ satthu sāsane, Saṇghaṃ me vandamānena yaṃ pun͂ n͂ aṃ pasutaṃ idha, Sabbepi antarāyā me māhesuṃ tassa tejasā. (bow and whisper) Kāyena vācāya va cetasā vā, Saṇghe kukammaṃ pakataṃ mayā yaṃ, Saṇgho patiggaṇhatu accayantaṃ, Kālantare saṃvarituṃ va saṇghe.
  • 16. Atītapaccavekkhaṇapātha (Handa mayaṃ atītapaccavekkhaṇapāthaṃ bhanāma se) Ajja mayā apaccavekkhitvā yaṃ cīvaraṃ paribhuttaṃ taṃ yāvadeva sītassa patighātāya unhassa patighātayā daṃsama-savātātapasiriṃsapasamphassānaṃ patighātayā yāvadeva hirikopina paticchādanatthaṃ. Ajja mayā apaccavekkhitvā yo pindapāto paribhutto, so neva davāya na madāya na mandanāya na vibhūsananāya, yāvadeva imassa kāyassa thitiyā yāpanāya vihiṃsuparatiyā brahmacariyā-nugghahāya, iti puran͂ca vedanaṃ patihakhāmi navan͂ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cati. Ajja mayā apaccavekkhitvā yaṃ senāsanaṃ paribhuttaṃ, taṃ yāvadeva sītassa patighātāya, un̥hassa patighātāya daṃsama-savātātapasiriṃsapasam- phassānaṃ patighātāya, yāvadeva utuparissayavinodanaṃ patisallānaārāmatthaṃ. Ajja mayā apaccavekkhitvā yo gilānapaccayabhesajjaparik-khāro paribhutto, so yāvadeva uppannānaṃ veyyābādhikanaṃ vedanā naṃ patighātāya, abhyāpajjhapramatāyā ti.
  • 17. A Chapel Service Pre-Pātimok chanting Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. (think of buddha) Yo sannisinno varabhodimū le, Māraṃ sasenaṃ mahatiṃ viceyyo, Sambhodimagacji unnatn͂ āno, Lokuttamo taṃ banamāmi buddhaṃ, Ye ca Buddha atītā ca ye ca buddha anāgatā Paccuppānna ca ye Buddha ahaṃ vandā mi sabbadā . Itipi so bhagavā arahaṃ sammāsambuddho vijjācarana-sampanno sugato lokavitū anuttaro purisadammasārati saddā devamānussanaṃ buddho bhagavāti buddhaṃ jīvidaṃ yāva nibbānaṃ saranaṃ kajjāmi. Natthi me saranaṃ un͂ n͂ aṃ buddho me saranaṃ varaṃ Etēna saccavajjena hotu me jayamaṃgalaṃ Uttamaṃkena vantehaṃ padapaṃsu varuttamaṃ Buddhe yo khalito toso buddho khamatu taṃ mamaṃ. (bow)
  • 18. (think of dhā mma) Uddaṃkhiko ariyapadho janānaṃ Mokkhappavesāya ujū ca maggo Dhammo ayaṃ santikaro paṇīto Niyāniko taṃ panamāmi dhammaṃ Ye ca dhammā atītā ca ye ca dhammā anā gatā Paccuppānna ca ye dhammā ahaṃ vandāmi sabbadā. Savākkhato bhagavatā dhammo sanditt̥hiko akāliko ehipas-siko, opanayiko paccatt̥ aṃ veditabbo vin͂ n͂ uhīti. Dhammaṃ jīvitaṃ yāva nibbānaṃ saranaṃ kajjāmi. Natthi me saranaṃ un͂ n͂ aṃ dhammo me saranaṃ varaṃ Etēna saccavajjena hotu me jayamaṃgalaṃ Uttamaṃgena vantehaṃ dhamman͂ca duvidhaṃ varaṃ dhamme yo khalito toso dhammo khamatu taṃ mamaṃ. (bow) (think of sangha) Saṇgho visuddho varadakkhineyyo Santindriyo sabbamarappaheno Gunehi nekehi samiddhipatto Anāsavo taṃ panamāmi saṇghaṃ Ye ca saṇgha atītā ca ye ca saṇgha anā gatā Paccuppānna ca ye sāvakasaṇgho ahaṃ vandāmi sabbadā.
  • 19. Supatipanno bhagavato sāvakasaṅgho, ujupatipanno bhagavato sāvakasaṅgho, n͂āyapatipanno bhagavato sāvakasaṇgho, sāmīcipatipanno bhagavato sāvakasaṇgho, yadidaṃ cattāri purisayugāni attha purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo pāhuneyyo dakkhineyyo an͂ jalīkaranīyo, anuttaraṃ pun͂n͂akkhettaṃ lokassā ti. Saṇghaṃ jīvitaṃ yāva nibbānaṃ saranaṃ kajjāmi. Natthi me saranaṃ un͂ n͂ aṃ saṇgho me saranaṃ varaṃ Etēna saccavajjena hotu me jayamaṃgalaṃ Uttamaṃgena vantehaṃ saṇghan͂ ca duvidhuttamaṃ Saṇghe yo khalito toso saṇgho khamatu taṃ mamaṃ. (bow) Astro-chanting Invitation to Devas Pharitvāna mettaṃ samettaṃ bhadantā avikkhittacittā parittaṃ bhaṇantu sagge kāme ca rū pe girisikharatate cantalikkhe vimāne dīpe ratthe ca gāme taruvanagahane gehavatthumhi khette bhummācāyantu devā jalathalavisame yakkhagandhabbanāgā titthantā santike yaṃ munivaravacanaṃ sādhavo me saṇantu dammassavanakālo ayambhadhantā dammassavanakālo ayambhadhantā dammassavanakālo ayambhadhantā.
  • 20. Vandanā Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Ti sarana (Three refuges) Buddhaṃ saraṇaṃ gacchāmi. Dhammaṃ saraṇaṃ gacchāmi. Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi buddhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi saṅghaṃ saraṇaṃ gacchāmi. Tatiyampi buddhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi saṅghaṃ saraṇaṃ gacchāmi. Namakāra siddhi Gāthā Yo cakkhumā moha malāpakaṭṭho Sāmaṃ va buddho sugato vimutto Mārassa pāsā vinimocayanto Pāpesi khemaṃ janataṃ vineyyaṃ. Buddhaṃ varantaṃ sirasā namāmi Lokassa nāthañca vināyakañca. Tantejasā te jaya siddhi hotu Sabbantarāyā ca vināsamentu. Dhammo dhajo yo viya tassa satthu Dassesi lokassa visuddhi maggaṃ
  • 21. Niyyāniko dhamma dharassa dhārī Sātāvaho santikaro suciṇṇo. Dhammaṃ varantaṃ sirasā namāmi Mohappadālaṃ upasanta dāhaṃ. Tantejasā te jaya siddhi hotu Sabbantarāyā ca vināsamentu. Saddhamma senā sugatānugo yo Lokassa pāpūpakilesajetā Santo sayaṃ santiniyojako ca Svākkhāta dhammaṃ viditaṃ karoti. Saṇghaṃ varantaṃ sirasā namāmi Buddhānubuddhaṃ samasīladitthiṃ. Tantejasā te jayasiddhi hotu Sabbantarāyā ca vināsamentu. Sambuddhe Sambuddhe aṭṭhavīsañca dvādasañca sahassake Pañca sata sahassāni namāmi sirasā ahaṃ. Tesaṃ dhammañca saṅghañca adarena namāmihaṃ. Namakārānubhāvena hantvā sabbe upaddave Anekā antarāyāpi vinassantu asesato. Sambuddhe pañcapaññāsañca catuvīsati sahassake Dasa sata sahassāni namāmi sirasā ahaṃ. Tesaṃ dhammañca saṅghañca ādarena namāmi’haṃ. Namakārānubhāvena hantvā sabbe upaddave Anekā antarāyāpi vinassantu asesato. Sambuddhe navuttarasate aṭṭhacattāḷīsa sahassake Vīsatisatasahassāni namāmi sirasā ahaṃ.
  • 22. Tesaṃ dhammañca saṅghañca ādarena namāmi’haṃ. Namakārānubhāvena hantvā sabbe upaddave Anekā antarāyāpi vinassantu, asesato. Namokāraatthakaṃ Namo arahato sammā sambuddhassa mahesino Namo uttamadhammassa svākkhātasseva tenidha Namo mahāsaṅghassāpi visuddhasīladitthino Namo omātyāraddhassa ratanattayassa sādhukaṃ Namo omakātītassa tassa vatthuttayassapi Namo kārappabhāvena vigacchantu upaddavā Namo kārānubhāvena suvatthi hotu sabbadā Namo kārassa tejena vidhimhi homi tejavā. Maṇgala Suttaṃ Evamme sutaṃ, ekaṃ samayaṃ bhagavā, sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa, ārāme. Atha kho aññatarā devatā, abhikkantāya rattiyā abhikkantavannā kevalakappaṃ jetavanaṃ obhāsetvā, yena Bhagavā tenupasaṇkami. Upasaṇkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekam antaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. Bahū devā manussā ca maṇgalāni acintayuṃ Ākaṇkhamānā sotthānaṃ brūhi maṇgalam uttamaṃ. Asevanā ca bālānaṃ panditānañca sevanā Pūjā ca pūjanīyānaṃ etam maṇgalam uttamaṃ. Paṭirūpa desavāso ca pubbe ca katapuññatā Atta sammā paṇidhi ca etam maṇgalam uttamaṃ.
  • 23. Bāhu saccañca sippañca vinayo ca susikkhito Subhāsitā ca yā vācā etam maṇgalam uttamaṃ. Mātāpitu upaṭṭhānaṃ putta dārassa saṇgaho Anākulā ca kammantā etam maṇgalam uttamaṃ. Dānañca dhamma cariyā ca ñātakānañca saṇgaho Anavajjāni kammāni etam mangalam uttamaṃ. Āratī viratī pāpā majjapānā ca saññamo Appamādo ca dhammesu etam maṇgalam uttamaṃ. Gāravo ca nivāto ca santuṭṭhī ca kataññutā Kālena dhammassavanaṃ etam maṇgalam uttamaṃ. Khantī ca sovacassatā samaṇānañca dassanaṃ Kālena dhamma sākacchā etam maṇgalam uttamaṃ. Tapo ca brahmacariyañca ariyasaccānadassanaṃ Nibbānasacchikiriyā ca etam maṇgalam uttamaṃ. Phutthassa lokadhammehi cittaṃ yassa na kampati Asokaṃ virajaṃ khemaṃ etammaṅgalam uttamaṃ. Etādisāni katvāna sabbatthamaparājitā Sabbattha sotthiṃ gacchanti tantesaṃ maṇgalamuttamanti. Sun Mora Paritta & Vaṭṭaka Paritta Udetayañcakkhumā eka rājā Harissa vaṇṇo paṭhavippabhāso Taṃ taṃ namassāmi harissa vaṇṇaṃ paṭhavippabhāsaṃ Tayajja guttā viharemu divasaṃ. Ye brāhmaṇā vedagu sabbadhamme Te me namo te ca maṃ pālayantu. Namatthu buddhānaṃ namatthu bodhiyā. Namo vimuttānaṃ namo vimuttiyā.
  • 24. Imaṃ so parittaṃ katvā Moro carati esanā. Apetayañcakkhumā eka rājā Harissa vaṇṇo paṭhavippabhāso Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ Tayajja guttā viharemu rattiṃ Ye brāhmaṇā vedagu sabbadhamme Te me namo te ca maṃ pālayantu. Namatthu buddhānaṃ namatthu bodhiyā Namo vimuttānaṃ namo vimuttiyā Imaṃ so parittaṃ katvā Moro vāsamakappayīti. Atthi loke sīlaguṇo saccaṃ soceyyanuddayā Tena saccena kāhāmi saccakiriyamanuttaraṃ Āvajjitvā dhamma-balaṃ saritvā pubbake jine Saccabalamavassāya saccakiriyamakāsa'haṃ Santi pakkhā apattanā santi pādā avañcanā Mātā pitā ca nikkhantā jātaveda paṭikkama Saha sacce kate mayhaṃ mahāpajjalito sikhī Vajjesi solasa karīsāni udakaṃ patvā yathā sikhī Saccena me samo n'atthi esā me saccapāramīti. Moon Abhaya Gāthā Yandunnimittaṃ avamaṇgalañca Yo cāmanāpo sakunassa saddo Pāpaggaho dussupinaṃ akantaṃ Buddhānubhāvena vināsamentu
  • 25. Yandunnimittaṃ avamaṇgalañca Yo cāmanāpo sakunassa saddo Pāpaggaho dussupinaṃ akantaṃ Dhammānubhāvena vināsamentu Yandunnimittaṃ avamaṇgalañca Yo cāmanāpo sakunassa saddo Pāpaggaho dussupinaṃ akantaṃ Saṇghānubhāvena vināsamentu Mars Karaṇīya Mettā Sutta Karanīyamatthakusalena yantaṃsantaṃpadaṃ abhisamecca, Sakko ujū ca suhujū ca suvaco cassa mudu anatimānī, Santussako ca subharo ca appakicco ca sallahukavutti, Santindriyo ca nipako ca appagabbho kulesu ananugiddho. Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā. Ye keci pānabhūtatthi tasā vā thāvarā vā anavasesā, Dīghā vā ye mahantā vā majjhimā rassakā anukathūlā, Ditthā vā ye ca adiṭṭhā ye ca dūre vasanti avidūre, Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā. Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kiñci, Byārosanā paṭīghasaññā nāññamaññassadukkhamiccheyya. Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe, Evampi sabbabhūtesu mānasambhāvaye aparimāṇnaṃ Mettañca sabbalokasmiṃ mānasambhāvaye aparimānaṃ, Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ. Titthañcaraṃ nisinno vā sayānovā yāvatassa vigatamiddho, Etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu.
  • 26. Diṭṭhiñca anupagamma sīlavā dassanena sampanno, Kāmesu vineyya gedhaṃ, na hi jātu gabbhaseyyaṃ punaretīti. Mercury Khandha Paritta & Jaddanta Paritta Virūpakkhehi me mettaṃ mettaṃ Erāpathehi me Chabyāputtehi me mettaṃ mettaṃ Kaṇhāgotamakehi ca Apādakehi me mettaṃ mettaṃ dipādakehi me Catuppadehi me mettaṃ mettaṃ bahuppadehi me Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā Sabbe bhadrāni passantu mā kiñci pāpamāgamā Appamāno Buddho, appamāno dhammo, appamāno Saṇgho, pamānavantāni siriṃsapāni, ahi vicchikā satapadī unnānābhī sarabū mūsikā, katā me rakkhā, Katā me parittā, paṭikkamantu bhūtāni. sohaṃ namo bhagavato,namo sattannaṃ sammāsambuddhānaṃ. Vadhissameṇunti parāmasanto Kāsāvamaddakkhi dhajaṃ isīnaṃ Dukkheṇa phudhassudapāti san͂ n͂ ā Arahaddhajo sabbhi avajjarū po Sanlena viddho bayadhitopi santo Kāsāvavatthamhi manaṃ na dussayi Sace imaṃ nākavarena saccaṃ Ma maṃ vane bālamikā akhan͂ junti.
  • 27. Saturn Aṅgulimāla Paritta & Bojjhaṅga Paritta Yatohaṃ bhagini ariyāya jātiyā jāto,Nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā,tena saccena sotthi te hotu sotthi gabbhassa. Bojjhaṇgo satisaṅkhāto dhammānaṃ vicayo tathā Viriyampītipassaddhi bojjhaṅgā ca tathāpare Samādhupekkhabojjhaṅgā sattete sabbadassinā Muninā sammadakkhātā bhāvitā bahulīkatā Saṃvattanti abhiññāya nibbānāya ca bodhiyā Etena saccavajjena sotthi te hotu sabbadā. Ekasmiṃ samaye nātho moggallānañca Kassapaṃ Gilāne dukkhite disvā bojjhaṅge satta desayi Te ca taṃ abhinanditvā rogā mucciṃsu taṃkhaṇe Etena saccavajjena sotthi te hotu sabbadā. Ekadā dhammarājā pi gelaññenābhipīḷito Cundattherena taññeva bhanāpetvāna sādaraṃ Sammoditvā ca ābādhā tamhā vuṭṭhāsi ṭhānaso Etena saccavajjena sotthi te hotu sabbadā. Pahīnā te ca ābādhā tinnannampi mahesinaṃ Maggāhatakilesā va pattānuppattidhammataṃ Etena saccavajjena sotthi te hotu sabbadā.
  • 28. Jupiter Ratana Sutta Yānīdha bhūtāni samāgatāni Bhummāni vā yāni antalikkhe Sabbeva bhūtā sumanā bhavantu Athopi sakkacca sunantu bhāsitaṃ Tasmā hi bhūtā nisāmetha sabbe Mettam karotha mānusiyā pajāya Divā ca ratto ca haranti ye balim Tasmā hi ne rakkhatha appamattā Yam kiñci vittaṃ idha vā huraṃ vā Saggesu vā yaṃ ratanaṃ panītaṃ Na no samaṃ atthi Tathāgatena Idampi Buddhe ratanaṃ panitaṃ Etena saccena suvatthi hotu Khayaṃ virāgaṃ amataṃ panītaṃ Yadajjhagā sakyamunī samāhito Na tena dhammena samatthi kiñci Idampi Dhamme ratanaṃ panitaṃ Etena saccena suvatthi hotu Yam Buddha settho parivannayī sucim Samādhimānantarikaññamāhu Samādhinā tena samo na vijjati Idampi Dhamme ratanaṃ panītaṃ Etena saccena suvatthi hotu Ye puggalā atthasataṃ pasatthā Cattāri etāni yugāni honti
  • 29. Te dakkhineyyā sugatassa sāvakā Etesu dinnāni mahapphalāni Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Ye suppayuttā manasā dalhena Nikkāmino Gotama-sāsanamhi Te pattipattā amataṃ vigayha Laddhā mudhā nibbuti bhuñjamānā Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Yathindakhīlo pathavim sito siyā Catubbhi vāthehi asampakampiyo Tathūpamaṃ sappurisaṃ vadāmi Yo ariya-saccāni avecca passati Idampi Sanghe ratanam panītam Etena saccena suvatthi hotu Ye ariyasaccāni vibhāvayanti Gambhīrapaññena sudesitāni Kiñcāpi te honti bhusappamattā Na te bhavam atthamam ādiyanti Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Sahāvassa dassanasampadāya Tayassu dhammā jahitā bhavanti Sakkāyaditthi vicikicchitañca Sīlabbataṃ vāpi yadatthi kiñci Catūhapāyehi ca vippamutto Cha cābhithānāni abhabbo kātuṃ
  • 30. Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Kiñca pi so kammaṃ karoti pāpakaṃ Kāyena vācā uda cetasā vā Abhabbo so tassa paticchādāya Ababbatā dittha-padassa vuttā Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Vanappagumbe yathā phussitagge Gimhānamāse pathamasmiṃ gimhe Tathūpamaṃ dhammavaraṃ adesayī Nibbānagāmim paramaṃ hitāya Idampi Buddhe ratanaṃ panītaṃ Etena saccena suvatthi hotu Varo varaññū varado varāharo Anuttaro dhammavaraṃ adesayī Idampi Buddhe ratanaṃ panītaṃ Etena saccena suvatthi hotu Khīnaṃ purānaṃ navaṃ natthi sambhavaṃ Virattacittā āyatike bhavasmim Te khīnabījā avirulhicchandā Nibbanti dhīrā yathāyam padīpo Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Yānīdha bhūtāni samāgatāni Bhummāni vā yāni va antalikkhe Tathāgatam devamanussapūjitaṃ Buddham namassāma suvatthi hotu
  • 31. Yānīdha bhūtāni samāgatāni Bhummāni vā yāni va antalikkhe Tathāgatam devamanussapūjitaṃ Dhammam namassāma suvatthi hotu Yānīdha bhūtāni samāgatāni Bhummāni vā yāni va antalikkhe Tathāgatam devamanussapūjitaṃ Sanghaṃ namassāma suvatthi hotu Rahu Ātānātiya Paritta Vipassissa namatthu cakkhumantassa sirīmato Sikhissa pi namatthu sabbabhūtānukampino Vessabhussa namatthu nhātakassa tapassino Namatthu Kakusandhassa mārasenappamaddino Konāgamanassa namatthu brāhmanassa vusīmato Kassapassa namatthu vippamuttassa sabbadhi Aṇgīrasassa namatthu sakyaputtassa sirīmato Yo imaṃ dhammamadesesi sabbadukkhāpanūdanaṃ. Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ Te janā apisunā Mahantā vītasāradā Hitaṃ devamanussānaṃ yaṃ namassanti Gotamaṃ Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ Namo me sabbabuddhā naṃ uppannānaṃ mahesinaṃ Tanhankaro mahā vīro medhaṇkaro mahā yaso Saranaṇkaro lokahito dipankaro jutindharo Kondan͂n͂o janapāmokho mangalo purisā sabho
  • 32. Sumano sumano dhīro revato rativadhano Sobhīto gunasampanno anomatasī januttamo Padumo lokapajioto nārato varasārathī Padumuttaro sattasā ro sumedho apatipugalo Sujāto sabbalokakkho piyadassī narāsabho Athathasī kāruniko dhammadhas̄ tamonudho Sidhadho asamo loke tisso ca vadataṃ varo Pusso ca varato buddho vipassī ca anūpamo Sikhī sabbahito satthā vesabhū sukhadhāyakho Kagusantto satthavā ho konāgammano ranan͂jaho Kassapo sirisampanno gotamo sakhayapungavo Ete can͂ n͂ e ca sambuddhā Aneka satakotiyo Sabbe buddhā samasamā sabbe buddhā mahiddhikā Sabbe dasabalū petā vesārajjehupāgatā Sabbe te patijā nanti asābhanthānamuttamaṃ Sihanādaṃ ndante te parisāsu visāradā Brahmacakkaṃ pavattenti loke appativattiyaṃ Upetā uddha dhammehi atthārasahi nāyakā Davattiṃsalakkhanūpetā lītayānubyan͂janādharā Byāmappabhāya suppabhā sabbe te muni kunjarā Buddhā sabban͂n͂uno ete sabbe khīnā savā jinā Mahapabhā mahatejā mahāpan͂n͂ā mahabbalā Mahakārunikā dh̄irā sabbesānaṃ sukhāvahā Dipā nāthā patitthā ca tānā lenā ca paninaṃ Gatī bandhū mahassāsā saranā ca hitesino Sadevakassa lokassa sabbe ete parā yanā Tesāhaṃ sirasā pāde vandāmi purisuttame
  • 33. Vacasā manasā ceva vandāmete tathāgate Sayane asā ne thā ne gamane cā pi sabbadā Sadā sukkhena rakkhantu buddhā santikarā tuvaṃ Tehi tavaṃ rakkhito santo mutto sabbabhayehi ca Sabbarogavinimutto sabbasantāpavajjito Sabbaveramatikkanto nibbuto ca tuvaṃ bhava Tesaṃ saccena silena gantīmettābalena ca Tepi tumhe anurakkhantu ārogena sukhena ca Puratthimasmiṃ disā bhā ge santi bhutā mahiddhikā Tepi tumhe anurakkhantu ārogena sukhena ca Dakkhinasamiṃ disā bhā ge santi devā mahiddhikā Tepi tumhe anurakkhantu ārogena sukhena ca Pacchimasmiṃ disā bhā ge santi nā gā mahiddhikā Tepi tumhe anurakkhantu ārogena sukhena ca Uttarasmiṃ disā bhā ge santi yakkhā mahiddhikā Tepi tumhe anurakkhantu ārogena sukkhena ca Purimadisaṇ dhatarattho dakkhinena virulhako Pacchimena virū pakkho kuvero uttaraṃ disaṃ Cattāro te mahārājā lokapālā yasassino Tepi tumhe anurakkhantu ārogena sukhena ca Ākāsatthā ca bhumatthā devā nāgā mahiddhikā Tepi tumhe anurakkhantu ̄ārogena sukhena ca Natthi me saranaṃ annaṃ buddho me saranaṃ varaṃ Etena saccavajjena hotu te jayamangalaṃ Natthi me saranaṃ annaṃ dhammo me saranaṃ varaṃ Etena saccavajjena hotu te jayamangalaṃ Natthi me saranaṃ annaṃ sangho me saranaṃ varaṃ Etena saccavajjena hotu te jayamangalaṃ
  • 34. Yaṃ kin ci ratanaṃ loke vijjati vividhaṃ puthu Ratanaṃ buddhasamaṃ natthi tasmā sotthī bhavantu te Yam kin ci ratanaṃ loke vijjati vividhaṃ puthu Ratanaṃ dhammasamaṃ natthi tasmā sotthī bhavantu te Yam kin ci ratanaṃ loke vijjhati vividhaṃ puthu Ratanaṃ sanghasamaṃ natthi tasmā sotthī bhavantu te Sakkatvā buddharatanaṃ osadhaṃ uttamaṃ varaṃ Hitaṃ devamanussā naṃ buddhatejena sotthinā Nassantupaddavā sabbe dukkhā vūpasamentu te Sakkatvā dhammaratanaṃ osadhaṃ uttamaṃ varaṃ Parilāhupasamanaṃ dhammatejena sotthinaṃ Nassantupaddavā sabbe bhayā vūpasamentu te Sakkatvā sangharatanaṃ osadhaṃ uttamaṃ varaṃ Āhuneyyaṃ pahuneyyaṃ sanghatejena sotthinā Nassantupaddavā sabbe rogā vupasamentu te Sabbītiyo vivajjantu sabbarokho vinassatu Ma te bhavantutantarā yo sukhī dīghayuko bhava Abhivādanasīlissa niccaṃ vuddhā pacā yino Cattāro dhammā vaddhanti āyu vanno sukhaṃ balaṃ. Venus Dhajagga Sutta Evam me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viha-rati jetavane anāthapindikassa ā rāme. Tatra kho bhagavā bhik-khu ā mantesi bhikkhavoti bhadanteti te bhikkhu Bhagavato paccassosum bhagavā etadavoca Bhūtapubbaṃ bhikkhave devā surasangāmo samupabyulho ahosi. Athakho bhikkhave Sakko
  • 35. devānamindo deve tāvatiṃse ā mantesi sace mā risā devānaṃ sangāmagatanaṃ uppajjeyya bhayam vā jambhitattaṃ vā lomahaṃso vā , mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha mamaṃ hi vo dhajaggaṃ ullokayataṃ yam bhavissati bhayaṃ vā jambhitattaṃ vā loma-haṃso vā , so pahiyissati. No ce me dhajaggaṃ ullokeyyātha, atha Pajā patissa devarā jassa dhajaggaṃ ullokeyyātha. Pajāpa-tissa hi vo devarā jassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, lomahaṃso vā so pahiyissati. No ce Pajā patissa devarājassa dhajaggaṃ ullokeyyātha, atha varunas-sa devarājassa dhajaggaṃ ullokeyyātha varunassa hi vo deva-rājassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, lomahaṃso vā so pahiyissati. No ce varunaassa devarā jassa dhajagaṃ ullokeyyātha atha isānassa devarā jassa dhajaggaṃ ullokeyyātha isānassa hi vo devarā jassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, loma-haṃso vā so pahiyissati. Taṃ kho pana bhikkhave Sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, isānassa vā devarājassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, lomahaṃso vā , so pahiyetha nopi pahiyetha. Taṃ kissa hetu sakko hi bhikkhave devānamindo avitarāgo avitadoso avitamoho bhiru jambhi utrā si palā yīti. Ahanca kho bhikkhave evaṃ vadāmi sace tumhā kaṃ bhikkhave aran͂n͂agatānaṃ vā
  • 36. rukkhamūlagatānaṃ vā sun͂n͂ākhārakhatānaṃ vā uppajjeyya bhayaṃ vā jambhitattaṃ vā lomahaṃso vā , mameva tasmiṇ samaye anussareyyā tha itipi so bhagavā arahaṃ, sammāsambud-dho, vijjācaranaasampanno, sugato, lokavidu, anuttaro purisadammasarāthi, satthā devamanussānaṃ, buddho bhagavā ti. Mamaṃ hi vo bhikkhave anussarataṃ yambhavis-sati bhayaṃ vā jambhitattaṃ vā lomahaṃso vā , so pahiyissati. No ce maṇ anussareyyātha, atha dhammaṃ anussareyyātha. Svakkhāto bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vin͂ n͂ūhiti. Dhammaṃ hi vo bhikkhave anussarataṃ yambhavissati bha-yaṃ vā jambhitattaṃ vā lomahaṃso vā , so pahiyissati. No ce dhammaṃ anussareyyātha, atha saṇghaṃ anussareyyātha. Suppatipanno bhagavato sā vakasaṇgho, ujuppatipanno bhagavato sā vakasaṇgho, n͂āyappatipanno bbagavato sā vakasaṇgho, sāmīcippatipannno bhagavato sā vaka-saṇgho, yadidaṃ cattāri purisayukhāni attha purisapug- galā esa bhagavato sā vakasaṇgho, āhuneyyo pahuney-yo, dakkhineyyo, anjalikaraniyo, anuttaraṃ pun͂n͂ak-khettaṃ lokassati. Saṇghaṃ hi vo bhikkhave anussarataṃ yambhavissati bhayaṃ vā jambhitattaṃ vā lomahaṃso vā , so pahiyissati.Taṃ kissa hetu tathāgato hi bhikkhave arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhiru acjambhī anutrasī
  • 37. apalāyīti. Idamavoca bhagava, idaṃ vatvāna sugato athaparaṃ etadavoca Satthā Aran͂n͂e rukkhamūle vā sun͂n͂aga͂re va͂ bhikkhavo. Anussaretha sambuddhaṃ bhayaṃ tumhāka no siyā . No ce buddhaṃ sareyyātha lokajetthaṃ narāsabhaṃ Atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ No ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ Atha saṇghaṃ sareyyātha pun͂n͂akkhettaṃ anuttaraṃ Evambuddhaṃsarantānaṃ dhammaṃ Saṇghan͂ca bhikkhavo Bhayaṃ vā jambhitattaṃ vā lomahaṃso na hessatīti. Neptune Buddhajayamaṅgala Gāthā Bāhuṃ sahassamabhinimmitasāvudhantaṃ Grīmekhalaṃ uditaghorasasenamāraṃ Dānādidhammavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni Mārātirekamabhiyujjhitasabbarattiṃ Ghorampanāḷavakamakkhamathaddhayakkhaṃ Khantīsudantavidhinā jitavā munindo Tan-tejasā bhavatu te jayamaṅgalāni. Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ Dāvaggicakkamasanīva sudāruṇantaṃ Mett'ambusekavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Ukkhittakhaggamatihattha sudāruṇantaṃ Dhāvantiyojanapathaṇgulimālavantaṃ
  • 38. Iddhībhisaṅkhatamano jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Katvāna kaṭṭhamudaraṃ iva gabbhinīyā Ciñcāya duṭṭhavacanaṃ janakāyamajjhe Santena somavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Saccaṃ vihāya matisaccakavādaketuṃ Vādābhiropitamanaṃ atiandhabhūtaṃ Paññāpadīpajalito jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ Puttena therabhujagena damāpayanto Iddhūpadesavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ Brahmaṃ visuddhijutimiddhibakābhidhānaṃ Ñāṇāgadena vidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Etāpi buddhajayamaṅgalaaṭṭhagāthā Yo vācano dinadine sarate matandī Hitvān'anekavividhāni c'upaddavāni Mokkhaṃ sukhaṃ adhigameyya naro sapañño. Jaya Gāthā Mahākāruṇiko nātho hitāya sabbapāninaṃ Pūretvā pāramī sabbā patto sambodhimuttamaṃ Etena saccavajjena hotu te jayamaṅgalaṃ Jayanto bodhiyā mūle sakyānaṃ nandivaḍḍhano Evaṃ tvam vijayo hohi jayassu jayamaṅgale
  • 39. Aparājita pallaṅke sīse paṭhavi pokkhare Abhiseke sabbabuddhānaṃ aggappatto pamodati Sunakkhattaṃ sumaṅgalaṃ supabhātaṃ suhuṭṭhitaṃ Sukhaṇo sumuhutto ca suyiṭṭhaṃ brahmacārisu Padakkhinaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ Padakkhiṇaṃ manokammaṃ panidhī te padakkhiṇā Padakkhināni katvāna labhantatthe, padakkhiṇe So utthaladdho sukhito virunho buddhasā sane Aroko sukhito hohi saha sabbehi n͂ ā tibhi Sā utthaladdhā sukhitā virunhā buddhasā sane Arokā sukhitā hohi saha sabbehi n͂ ā tibhi Te utthaladdhā sukhitā virunhā buddhasā sane Arokā sukhitā hohi saha sabbehi n͂ atibhi Mahāmaṅgalacakkavāḷa Siridhitimatitejo jayasiddhimahiddhimahāgu Nāpari- mitapuññādhikārassa sabbantarāyanivāranasamatthas- sa bhagavato arahato sammā sambuddhassa dvattiṃ- samahāpurisalakkhanānubhāvena asītyānubyañjanā- nubhāvena aṭṭhuttarasatamaṇgalānubhāvena chabbannaraṃsiyānubhāvena ketumānubhāvena dasapāramitānubhāvena dasaupapāramitānubhāve-na dasaparamatthapāramitānubhāvena sīlasamādhipañ- ñānubhāvena buddhānubhāvena dhammānubhāvena saṇghā-nubhāvena tejānubhāvena iddhānubhāvena balānubhāvena ñeyyadhammānubhāvena caturāsī- tisahassadhammakkhan-dhānubhāvena navalokut- taradhammānubhāvena aṭṭhaṇgikamaggānubhāvena aṭṭhasamāpattiyānubhāvena chaḷabhiññānubhāvena
  • 40. catusaccañānānubhāvena dasabalañānānubhāvena sabbaññutañānānubhāvena mettākaruṇāmudditāupek- khānubhāvena sabbaparittānubhāvena ratanattaya- saranānubhā-vena tuyhaṃ sabbarogasokupaddavaduk- khadomanassupāyāsā vinassantu sabbaantarāyāpi vinassantu sabbasaṇkappā tuyhaṃ samijjhantu dīghayutā tuyhaṃ hotu satavas-sajīvenasamaṇgiko hotu sabbadā. Akāsapabbatavanabhūmi goṇgāmahā- samuddāārakkhakā devatā sadā tumhe, anurak- khantu. Dukkhappattā ca niddukkhā bhayappattā ca nibbhayā Sokappattā ca nissokā hontu sabbe pi pāṇino. Ettāvatā ca amhehi sambhataṃ puñña sampadaṃ Sabbe devānumodantu sabbasampatti siddhiyā. Dānaṃ dadantu saddhāya sīlaṃ rakkhantu sabbadā Bhāvanābhiratā hontu gacchantu devatāgatā. Sabbe buddhā balappattā paccekānañca yaṃ balaṃ Arahantānañca tejena rakkhaṃ bandhāmi sabbaso. Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbabuddhānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbadhammānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbasaṇghānubhāvena sadā sotthī bhavantu te. Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā Parittassānubhā vena huntavā tesaṃ upaddave. Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā Parittassānubhā vena huntavā tesaṃ upaddave.
  • 41. Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā Parittassānubhāvena huntavā tesaṃ upaddave. Monk’s Blessing Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Itipi so bhagavā arahaṃ, sammāsambuddho, vijjācarana-sampanno, sugato, lokavidu, anuttaro purisadammasarāthi, satthā devamanussānaṃ, buddho bhagavāti Svakkhāto bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vin͂ n͂ ū hiti Suppatipanno bhagavato sā vakasaṇgho, ujuppatipanno bhagavato sā vakasaṇgho, n͂āyappatipanno bbagavato sā vakasaṇgho, sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ cattā ri purisayukhāni attha purisapuggalā esa bhagavato sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ pun͂n͂akkhettaṃ lokassati. Bāhuṃ sahassamabhinimmitasāvudhantaṃ Grīmekhalaṃ uditaghorasasenamāraṃ Dānādidhammavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni Mārātirekamabhiyujjhitasabbarattiṃ Ghorampan'āḷavakamakkhamathaddhayakkhaṃ
  • 42. Khantīsudantavidhinā jitavā munindo Tantejasā bhavatu te jayamaṇgalāni. Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ Dāvaggicakkamasanīva sudāruṇantaṃ Mett'ambusekavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Ukkhittakhaggamatihattha sudāruṇantaṃ Dhāvantiyojanapathaṅgulimālavantaṃ Iddhībhisaṅkhatamano jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Katvāna kaṭṭhamudaraṃ iva gabbhinīyā Ciñcāya duṭṭhavacanaṃ janakāyamajjhe Santena somavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Saccaṃ vihāya matisaccakavādaketuṃ Vādābhiropitamanaṃ atiandhabhūtaṃ Paññāpadīpajalito jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ Puttena therabhujagena damāpayanto Iddhūpadesavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ Brahmaṃ visuddhijutimiddhibakābhidhānaṃ Ñāṇāgadena vidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Etāpi buddhajayamaṅgalaaṭṭhagāthā Yo vācano dinadine sarate matandī
  • 43. Hitvānanekavividhāni cupaddavāni Mokkhaṃ sukhaṃ adhigameyya naro sapañño Mahākaruniko nā tho hitāya sabbapā ninaṃ Puretvā pāramī sabbā patto sambodhimuttamaṃ Etena saccevajjena hotu me te jayamaṇgalaṃ Mahākāruniko nā tho hitāya sabbapā ninaṃ Pūretvā pāramī sabbā patto sambodhimuttamaṃ Etena saccavajjena hotu te jayamangalaṃ Jayanto bodhiyā mule sakyānaṃ nandivaddhano Evaṃ tvaṃ vijayo hohi jayassu jayamangale Aparājitapallanke sīse pathavipokkhare Abhiseke sabbabuddhā nam aggappatto pamodati Sunakkhattaṃ sumangalaṃ supabhataṃ suhutthitaṃ Sukhano sumuhutto ca suyitthaṃ brahmacārisu Padakkhinaṃ kā yakammaṃ vācākammaṃ padakkhinaṃ Padakkhinaṃ manokammaṃ panidī te padakkhinā Padakkhināni katvā na labhantatthe padakkhine Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbabuddhānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbadhammānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbasaṅghānubhāvena sadā sotthī, bhavantu te.
  • 44. Religious Ceremony Chant Vesak Ceremony Chant Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ katā, yo no bhagavā satthā , yassa ca mayaṃ bhagavato dhammaṃ rocema, ahosi kho so bhagavā majjimesu janapatesu ariyakesu uppanno, khattiyo jatiyā gotama gotatena, sakyaputto sakyakulo pabbjito satevake loke samārake sabrahmake sassamana brahmaniyā pajāya satevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho vijjā carana sampanno sukato lokavidu anuttaro purisadamma sā rathi satthā devamanussā naṃ buddho bhagavā, Svākkhāto kho pana tena bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vin͂ n͂ ū hi, Supathipanno kho panassa bhagavato sāvakasaṇgho, ujuppatipanno bhagavato sā vakasaṇgho, n͂āyappatipanno bbagavato sāvakasaṇgho, sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ cattāri purisayukhāni attha purisapuggalā esa bhagavato sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ pun͂ n͂ akkhettaṃ lokassa
  • 45. Ayaṃ kho pana (thūpe or padhimā) taṃ bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva dassanena taṃ bhagavantaṃ anussaritvā pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ visakhapunnamīkālaṃ tassa bhagavato jatisambodhinibbānakālasammataṃ patva imaṃ dhanaṃ sampattā, ime danthadīpa dhū papupbhā disakkare kahetavā uttano kā yaṃ sakkārupatdhā naṃ karitva, tassa bhagavato yathābhucce khune anussarantā, imaṃ (thūpaṇ or padhimākaraṃ) tikkhattuṃ padakkhinaṃ karissāma imaṃ yathāgahitehi sakkārehi pujaṃ kurumānā, Sātu no bhante bhagavā suciraparinibbutopi n͂ātabbehi khunehi atītārammanatāya pan͂n͂ātamāno, ime amhehi khahite sakkāre pathigganhātu amhākaṃ dīgharattaṃ hitāya sukhāya. Āsālha Pū jā Ceremony Chant Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ katā, yo no bhagavā satthā , yassa ca mayaṃ bhagavato dhammaṃ rocema, ahosi kho so bhagavā arahaṃ sammāsambuddho sattesu kā run͂ n͂ aṃ pathicca karunāyako hitesi anukampaṃ upātāya āsārha punnamiyaṃ bārānasiyaṃ isipatane mikhatāye
  • 46. pan͂cakkhiyānaṃ bhikkhunaṃ anuttaraṃ dhammacakkaṃ pathamaṃ pavattetva cattā ri ariyasaccāni pakāsesi. Tasmin͂ca kho samaye pan͂cavakkhiyānaṃ bhikkhūnaṃ pamukho āyasmā an͂n͂ākonthan͂͂n͂o bhagavato dhammaṃ sutva virajaṃ vītamalaṃ dhammacakkhuṃ pathilabhitva “n͂ kin͂ ci samudayadhammaṃ sabbantaṃ nirodhadhammanti” bhagavantaṃ upasampataṃ yācitva bhagavatoyeva santikā ehibhikkhuupasampataṃ pathilabhitva bhagavato dhammavinye ariyasāvakasaṇgho loke pathamaṃ uppanno ahosi. Tasmin͂cāpi kho samaye saṇgharatanaṃ loke pathamaṃ uppannaṃ ahosi boddharatanaṃ dhammaratanaṃ saṇgharatananti tiratanaṃ sampunnaṃ ahosi. Mayaṃ kho etarahi imaṃ āsārhapunnamīkālaṃ tassa bhagavato dammacakkappavattanakalasammataṃ patvā imaṃ thanaṃ sampattā imesakukāre khahetavā uttano kayaṃ sakkārupadhanaṃ karitva tassa bhagavato yathābhucce khune anussarantā imaṃ thūpaṃ (imaṃ pathimaṃ) tikkhattuṃ patakkhinaṃ karissāma yathākhahitehi sakkārehi pujaṃ kurumānā. Sātu no bhante bhagavā suciraparinibbutopi n͂ātabbehi khunehi atītārammanatāya pan͂n͂ātamāno, ime amhehi khahite sakkāre pathigganhātu amhākaṃ dīgharattaṃ hitāya sukhāya.
  • 47. Māgha Pū jā Ceremony Chant Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ katā, yo no bhagavā satthā , yassa ca mayaṃ bhagavato dhammaṃ rocema, ahosi kho so bhagavā majjimesu janapatesu ariyakesu uppanno, khattiyo jatiyā gotama gotatena, sakyaputto sakyakulo pabbjito satevake loke samārake sabrahmake sassamana brahmaniyā pajāya satevamanussāya anuttaraṃ sammāsambo-dhiṃ abhisambuddho, nissaṃsayaṃ kho so bhagavā arahaṃ sammāsam-buddho vijjā carana sampanno sukato lokavidu anuttaro purisadamma sā rathi satthā devamanussānaṃ buddho bhagavā, Svākkhāto kho pana tena bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vin͂ n͂ ū hi, Supathipanno kho panassa bhagavato sāvakasaṇgho, ujuppat-panno bhagavato sā vakasaṇgho, n͂āyappatipanno bbagavato sā vakasaṇgho, sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ cattāri purisayukhāni attha purisapuggalā esa bhagavato
  • 48. sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ pun͂ n͂ akkhettaṃ lokassa Ayaṃ kho pana (thūpe or padhimā) taṃ bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva dassanena taṃ bhagavantaṃ anussaritvā pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ māghapunnamīkaraṃ yattha kho pana bhagavā arahaṃ sammāsambuddho cāturoṇkhike sāvaksannipāte ovātapāthimokkhaṃ uddisi tadā hi utthaterasa bhikkhusatāni sabbesaṇyeva khīnāsavānaṃ sabbe te ehibhikkhukā sabbe te anāmantitā va bhagavato santikaṃ ākhatā veruvane kalandakanivāpemāghapunnamiyaṃ vatthmānakacjayāya tasmiṃ sannipāte bhagavā visuddhuposathaṃ akāsi ovadapāthimokkhaṃ uddisi ayaṃ amhākaṃ bhagavato ekoyeva sāvakasannipato ahosi cāturoṇkhiko utthaterasa bhikkhusatāni sabbesaṃyevakhīnā-svānaṃ takkālasammataṃ patva imaṃ thānaṃ samputtā ime danthadīpadhūpapupbhādisakkāre khahetva uttano kayaṃ sakkārupadhā naṃ karitvā tassa bhagavato sasāvakasaṇghassa yathābhucce khune anussarantā imaṃ (thūpaṃ or pathimaṃ) tikkhattuṃ padakkhinaṃ karissāma yathā khahitehi sakkārehi pū jaṃ kurumānā. Sātu no bhante bhagavā suciraparinibbutopi n͂ātabbehi khunehi atītārammanatā ya pan͂ n͂ ātamāno, ime amhehi khahite sakkāre pathigganhātu amhākaṃ dīgharattaṃ hitāya sukhāya.
  • 49. Annex Devadham Hiriottappasamsampannā sukkadhammasamāhitā Santo sappurisā loke devadhammāti vuccare The Grand Homage Vandāmi cetiyam sabbam sabbatthānesu patitthitam Sārīrikadhātumahābodhim buddharūpamsakalam sadā . Vandāmi buddhaṃ bhavapāratinnaṃ Tilokaketuṃ tibhavekanāthaṃ Yo lokaseṭṭho sakalaṃ kilesaṃ Chetvāna bodhesi janaṃ anantaṃ Yaṃ nammadāya nadiyā puline ca tīre Yaṃ saccabandhagirike sumanācalagge Yaṃ tattha yonakapure munino ca pādaṃ Taṃ pādalañjanamahaṃ sirasā namāmi Suvannamālike suvannapabbate Sumanakūṭe yonakapure nammadāya nadiyā, Pañca pādavaraṃ ṭhānaṃ ahaṃ vandāmi durato. Ahaṃ vandāmi dhatuyo ahaṃ vandāmi sabbaso Sīsaṃ me patumaṃ katvā dīpan͂ca nayanā davayaṃ Vacasā dhū pakārena mamsā ca sugandhakā Buddhagāravatā dhammagāravatā saṇghagāravatā sikkhā- gāravatā samādhigā ravatā pathisanthāgāravatā kanlayāna- mittatā socassatā.
  • 50. Ahaṃ bhante buddharakkhito yāvajīvaṃ buddhaṃ saranaṃ khatjāmi Ahaṃ bhante dhammarakkhito yāvajīvaṃ dhammaṃ saranaṃ khatjāmi Ahaṃ bhante saṇgharakkhito yāvajīvaṃ saṇghaṃ saranaṃ khatjāmi Yo toso mohacittena buddhasmiṃ pakato mayā Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu Yo toso mohacittena dhammasmiṃ pakato mayā Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu Yo toso mohacittena saṇghasmiṃ pakato mayā Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu Iccevamaccantamanassaneyyaṃ Namassamāno ratanattayaṃ yaṃ Pun͂n͂ābhisantaṃ vipulaṃ alatthaṃ Tassānubhā vena hatantarā yo Āmantayāmi vo bhikkhave pathivedayāmi vo bhikkhave khayavayadhamma saṇkhara appanmātena sampādethādi.
  • 51. Āpattidesanā (Minor bow to senior one time) Minor: Sabbā tā āpattiyo ārocemi. (Three times) Sabbā kharulahukā āpattiyo ārocemi (Three times) Ahaṃ bhante sambahulā nānāvatthukāyo āpattiyo āpajjiṃ tatumhamule pattidesemi. Senior: Passasi āvuso tā āpattiyo. Minor: Ukāsa āma bhante passāmi. Senior: Āyatiṃ āvuso saṃvareyyasi. Minor: Sādho sutthu bhante saṃvarissāmi. Dutiyampi sā dho sutthu bhante saṃvarissāmi. Tatiyampi sā dho sutthu bhante saṃvarissāmi. Na punevaṃ karissāmi. (Senior: Sādhu) Na punevaṃ bhāsissāmi. (Senior: Sādhu) Na punevaṃ cintayissāmi. (Senior: Sādhu) Sanior: Sabbā tā āpattiyo ārocemi. (Three times) Sabbā kharulahukā āpattiyo ārocemi (Three times) Ahaṃ bhante sambahulā nānāvatthukāyo āpattiyo āpajjiṃ tatumhamule pattidesemi. Minor: Ukāsa passatha bhante tā āpattiyo. Senior: Āma āvuso passāmi. Minor: Āyatiṃ bhante saṃvareyyātha. Senior: Sādho sutthu āvuso saṃvarissāmi. Dutiyampi sā dho sutthu āvuso saṃvarissāmi.
  • 52. Tatiyampi sā dho sutthu āvuso saṃvarissāmi. Na punevaṃ karissāmi. (Junior: Sādhu) Na punevaṃ bhāsissāmi. (Junior: Sādhu) Na punevaṃ cintayissāmi. (Junior: Sādhu) Minor: Sabbā tā āpattiyo ārocemi. (Three times) Sabbā kharulahukā āpattiyo ārocemi (Three times) Ahaṃ bhante sambahulā nānāvatthukāyo āpattiyo āpajjiṃ tatumhamule pattidesemi. Senior: Passasi āvuso tā āpattiyo. Minor: Ukāsa āma bhante passāmi. Senior: Āyatiṃ āvuso saṃvareyyasi. Minor: Sādho sutthu bhante saṃvarissāmi. Dutiyampi sā dho sutthu bhante saṃvarissāmi. Tatiyampi sā dho sutthu bhante saṃvarissāmi. Na punevaṃ karissāmi. (Senior: Sādhu) Na punevaṃ bhāsissāmi. (Senior: Sādhu) Na punevaṃ cintayissāmi. (Senior: Sādhu) (Minor bow to senior one time)
  • 53. Anumodanāvidhī (Yathā vārivahā pūrā paripūrenti sāgaraṃ Evameva ito dinnaṃ petānaṃ upakappati Icchitaṃ patthitaṃ tumhaṃ khippameva samijjhatu Sabbe pūrentu saṅkappā cando paṇṇaraso yathā Maṇi jotiraso yathā.) Sabbītiyo vivajjantu sabbarogo vinassatu Mā te bhavatvantarāyo sukhī dīghāyuko bhava Sabbītiyo vivajjantu sabbarogo vinassatu Mā te bhavatvantarāyo sukhī dīghāyuko bhava Sabbītiyo vivajjantu sabbarogo vinassatu Mā te bhavatvantarāyo sukhī dīghāyuko bhava Abhivādanasīlissa niccaṃ vuddhāpacāyino Cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ, balaṃ. Cullamangalacakkavāla Sabbabuddhānubhāvena sabbadhammānubhāvena sabbasaṇ-ghānubhāvena buddharatanaṃ dhammaratanaṃ saṇgharata-naṃ tinnaṃ ratananaṃ ānubhāvena caturā sītisaha sasadham- makkhandhānubhāvena pithakattayānubhāvena jinasāvakā-nubhāvena sabbe te rogā sabbe te bhayā sabbe te antarā yā sabbe te upaddavā sabbe te dunnimittā sabbe te avamaṇgalā vinassantu āyuvatthako dhanavatthako sirivatthako yasavat-thako balavatthako vannavatthako sukhavatthako hotu sabbadā. Dukkharogabhayā verā sokā sattu cupaddavā Anekā antarāyā pi vinassantu ca tejasā
  • 54. Jayasiddhi dhanaṃ lābhaṃ sotthī bhāgyaṃ sukhaṃ balaṃ Siri āyu ca vanno ca bhogaṃ vuddhī ca yasavā Satavassā ca āyū ca jīvasiddhī bhavantu te. Bhavantu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbabuddhānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbadhammānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbasaṇghānubhāvena sadā sotthī, bhavantu te Kāladānasuttagāthā Kāle dadanti sapan͂n͂ā vadannu vītamaccharā Kālena dinnaṃ ariyesu ujubhūtesu tadisu Vippasannamanā tassa vipulā hoti dakkhinā Ye tattha anumodanti veyyāvaccaṃ karonti vā Na tena dakkhinā onā tepi punnassabhāgino Tasmā dade appativānacitto yattha dinnaṃ mahapphapaṃ Pun͂n͂āni paralokasmiṃ patitthā honti pāninan͂ ti. Vihāradā nagāthā Sītaṃ unhaṃ patihanti tato vā ramigāni ca Sarinsape ca makase sisire cāpi vuthiyo Tato vātātapo ghoro sanjāto pathihan͂n͂ati Lenatthan͂ca sukhatthan͂ ca jāyituṃ ca vipassituṃ Vihāradānaṃ saṇghassa aggaṃ buddhehi vanniti Tasmā hi panghito poso sampassaṃ atthamattano Vihāre kāraye ramme vāsayettha bahussute Tesaṃ an͂nan͂ca pānan͂ca vatthasenāsanāni ca
  • 55. Dadeyya ujubhūtesu vippasannena cetasā Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ Yaṃ so dhammamidhan͂n͂āya parinibbātayanāsavoti. Ātiyasuttagāthā Bhuttā bhogā bhaṭā bhaccā vitinnā āpadāsu me Uddhaggā dakkhinā dinnā atho pañca balī katā Upaṭṭhitā sīlavanto saññatā brahmacārino Yadatthaṃ bhogamiccheyya panḍito gharamāvasaṃ So me attho anuppatto kataṃ ananutāpiyaṃ Etaṃ anussaraṃ macco ariyadhamme ṭhito naro Idheva naṃ pasaṃsanti pecca sagge pamodatīti. Tirokutthakanathapajjimabhāga Adāsi me akāsi me n͂āti mittā sakhā ca me Petānaṃ dakkhinaṃ dajjā pubbe katamanussaraṃ Na hi runnaṃ vā soko vā yā vaññā paridevanā Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo Ayañca kho dakkhiṇā dinnā sanghamhi supatiṭṭhitā Dīgharattaṃ hitāyassa thānaso upakappati So ñātidhammo ca ayaṃ nidassito Petānapūjā ca katā uḷārā Balañca bhikkhūnamanuppadinnaṃ Tumhehi puññaṃ pasutaṃ anappakanti. Aggappasātasuttagāthā Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ Agge buddhe pasannānaṃ dakkhineyye anuttare
  • 56. Agge dhamme pasannānaṃ virāgūpasame sukhe Agge saṇghe pasannānaṃ puññakkhette anuttare Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati Aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ Aggassa dātā medhāvī aggadhammasamāhito Devabhūto manusso vā aggappatto pamodatīti. Bhojanābananumodanāgāthā Āyudo balado dhīro vannado paṭibhāṇado Sukhassa dātā medhāvī sukhaṃ so adhigacchati Āyuṃ datvā balaṃ vaṇṇaṃ sukhañca paṭibhānado Dīghāyu yasavā hoti yattha yatthūpapajjatīti. Ratanattayānubhāvadigāthā Ratanattayānubhāvena ratanattayatejasā Dukkharogabhayā verā sokā sattu cupaddavā Anekā antarāyāpi vinassantu asesato Jayasiddhi dhanaṃ lābhaṃ sotthi bhāgyaṃ sukhaṃ balaṃ Siri āyu ca vaṇṇo ca bhogaṃ vuḍḍhī ca yasavā Satavassā ca āyū ca jīvasiddhī bhavantu te. Ātānātiyaparitagāthā Sabbarogavinimutto sabbasantāpavajjito Sabbaveramatikkanto nibbuto ca tuvaṃ bhava Sabbītiyo vivajjantu sabbarokho vinassatu Ma te bhavantutantarā yo sukhī dīghayuko bhava
  • 57. Abhivādanasīlissa niccaṃ vuddhā pacā yino Cattāro dhammā vaddhanti āyu vanno sukhaṃ balaṃ. Devatādissadakkhinānumodanagāthā Yasmiṃ padese kappeti Vasaṃ panḍitajātiyo Sīlavantettha bhojetvā saññate brahmacārino Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise Tā pūjitā pūjayanti mānitā mānayanti naṃ Tato naṃ anukampanti mātā puttaṃ va orasaṃ Devatānukampito poso sadā bhadrāni passati. Devatābhisammantanagāthā Yānīdha bhūtāni samāgatāni, Bhummāni vā yāni antalikkhe, Sabbeva bhūtā sumanā bhavantu, Athopi sakkacca sunantu bhāsitaṃ. Subhāsitaṃ kin͂cipi vo bhanemu, Puññe satuppādakaraṃ apāpaṃ, Dhammūpadesaṃ anukārakānaṃ, Tasma hi bhū tāni samentu sabbe, Mettaṃ karotha mā nusiyā pajāya, Bhūtsu bā lhaṃ katabhattikāya, Divā ca ratto ca haranti ye baliṃ. Paccopakāraṃ abhikankhamānā, Te kho manussā tanukānubhāvā, Bhūtā visesena mahiddhikā ca, Adissamānā manujehi ñā tā. Tasmā hi ne rakkhatha appamattā.
  • 58. Formal Request Triple Gems Offering Iminā sakkārena Buddhaṃ pujemi Iminā sakkārena dhummaṃ pujemi Iminā sakkārena saṇghaṃ pujemi Request the Five precepts Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena saha pan͂ ja sīrani yā jāma Dutiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena saha pan͂ ja sīrani yā jāma Tatiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena saha pan͂ ja sīrani yā jāma Requesting Blessings Vipattipathibāhāya sabbasampattisiddhiyā Sabbadukkhavināsāya parittaṃ barūdha maṇkalaṃ Vipattipathibāhāya sabbasampattisiddhiyā Sabbabhayavināsāya parittaṃ barūdha maṇkalaṃ Vipattipathibāhāya sabbasampattisiddhiyā Sabbarokavināsāya parittaṃ barūdha maṇkalaṃ Requesting a Discourse Brahmā ca lokādhipatī sahampati Katan͂jalī undhivaraṇ ayācatha Santīdha sattāpparajakkhajātikā Desetu dhammaṃ anukampimaṃ pajaṃ.
  • 59. Grace: Offering sustenance to the Lord Buddha Imaṃ sūpabayan͂janasampannaṃ sārenaṃ bojanaṃ sautakaṃ varaṃ buddhassa pū jemi. Reclaimimg the remainder of the offerings Sesaṃ maṇkalaṃ yācā mi. Offering General Saṇghadana Imāni mayaṃ bhante bhattā ni saparivārāni bhikkhusaṇ-ghassa onojayāma sātu no bhante bhikkhusaṇgho imā ni bhattā ni saparivārāni pathikkanhātu umhākaṃ dīgharattaṃ hitāya sukhā ya. Traditional Ordination Before entering the ordination, a faithful son of Buddism needs to practice the ordainable request and procedure, and prepares the eight requisites for monks (set of Monk’s robe, alms-bow, knife, needle, a girdle, and a piece of waterfilter cloth). On the ordination day, the appricant’s head, beard, and mustache is shaved; also his nails is cut. Before get in to a chapel, he needs to make a triple circumambulation around the consecrate convention hall while holding flower, joss sticks,
  • 60. and candle with his palms together. The meaning of the procedure is to pay respect to the the Triple Gem (Lord Buddha, Dhamma, and Sangha)… After that, the ordinard (or Naga) may ask for forgiveness from the abbot by light the joss sticks and candle, then bow to the abbot three times. The ordinard stand up then say: Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Kneel then say: Sabbaṃ aparā dhaṃ khamatha me bhante // ukāsa davārattayena kataṃ / sabbaṃ aparā dhaṃ khamatha me bhante // Bow one times; stand up then say: Vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dā tabaṃ // sadhu / sadhu / sadhu / anumodami // Kneel then bow three times… The ordinard’s parents and family lead the ordinard into the consecrated convocation hall. Inside the hall, the ordinard has to asking for forgiveness from the principle Buddha image (same as the abbot) one time. The parents or elder family member give a set of Monk’s robe to
  • 61. the appricant. The odinard kneel, bow three times, then takes the set while put his palms together. The ordinard walks with his knees to his preceptor, gives the set, and bow three times. After the preceptor give back the set, the ordinard takes it with his palms together, stand up then say: Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Ukāsa karun͂ n͂ aṃ katvā / pabbajjaṃ detha me bhante // Kneel, palms together than say: Ahaṃ bhante pabbajjaṃ yācāmi // dutiyampi ahaṃ bhante pabbajjaṃ yācāmi // tatiyampi ahaṃ bhante pabbajjaṃ yācāmi Sabbadukkhanissarana / nibbānasacjikaranatthāya // imaṃ kā sā vaṃ gahetvā // pabbājetha maṃ bhante // anukambaṃ upādāya (Three times) Gave the set of monk’s robe to the preceptor then say: Sabbadukkhanissarana / nibbānasacjikaranatthāya // evaṃ kā sā vaṃ datvā // pabbājetha maṃ bhante // anukambaṃ upādāya (Three times)
  • 62. Sit with legs folded back to one side and put the palms together Concentrate with the preceptor’s speech… After the speech, the preceptor will teach the meditation, the ordinard has to repeat word by word: Kesā // lomā // nakhā // dantā // taco // Taco // dantā // nakhā // lomā // kesā // After the teaching, the preceptor wears the rope to the ordinard, and teachs how to wear. The ordinard leaves the place, wears the rope, and comes back. The ordinard pays respect with offering to the one of two master monks, who gives the formal words of an act, and bow three times. The ordinard stands up then say: Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Ukāsa karun͂ n͂ aṃ katvā / tisaranena saha sīlani detha me bhante // Kneel, palms together than say: Ahaṃ bhante saranasīlaṃ yā cā mi // dutiyampi ahaṃ bhante saranasīlaṃ yā cā mi // tatiyampi ahaṃ bhante saranasīlaṃ yācāmi
  • 63. The master monk says “Namo tassa…” three times, the the ordinade repeats after… Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. The master monk says: (yamahaṃ vatāmi taṃ vadehi) The ordinard repiles: Ukasa āma bhante // The master monk chant “Ti-sarana,” the ordinard repeats after word by word: Buddhaṃ // saraṇaṃ // gacchāmi. Dhammaṃ // saraṇaṃ // gacchāmi. Saṅghaṃ // saraṇaṃ // gacchāmi. Dutiyampi // buddhaṃ // saraṇaṃ // gacchāmi. Dutiyampi // dhammaṃ // saraṇaṃ // gacchāmi. Dutiyampi // saṅghaṃ // saraṇaṃ // gacchāmi. Tatiyampi // buddhaṃ // saraṇaṃ // gacchāmi. Tatiyampi // dhammaṃ // saraṇaṃ // gacchāmi. Tatiyampi // saṅghaṃ // saraṇaṃ // gacchāmi. The master monk says: (Tisaranagamanaṃ nitthitaṃ) The appricant repiles: Āma bhante //
  • 64. In this procedure, the master monk announces that the novice’s odination was complete. The request for ten precepts will begin… (Pāṇātipātā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Adinnādānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Abrahmacariyā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Musāvādā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Surāmerayamajjapamādaṭṭhānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Vikālabhojanā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Naccagītavāditavisūkadassanāmālāgandhavilepanadhā raṇamaṇḍanavibhūsanaṭṭhānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Mālāgandhavilepanamanthanavibhusanatthānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Uccāsayanamahāsayanā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after
  • 65. (Jātarūpajatapatiggahanā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after The master monk says: (Imāni dasa sikkhā-padāni samādiyāmi.) -repeat after three times Bow one time, stand up and say: Vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dā tabaṃ // sadhu / sadhu / sadhu / anumodami // Kneel and bow three times. The novice takes the alms-bowl then walks with knees to the preceptor, offers the bowl, bow three times, stands up, and says: Ukāsa vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Ukāsa karun͂ n͂ aṃ katvā / nissayaṃ detha me bhante // Kneel then say: Ahaṃ bhante nissayaṃ yācāmi // dutiyampi ahaṃ bhante nissayaṃ yācāmi // tatiyampi ahaṃ bhante nissayaṃ yācāmi //
  • 66. Upajjāyo me bhante hohi // Upajjāyo me bhante hohi // Upajjāyo me bhante hohi // The preceptor says: (Patirūpaṃ) The novice repiles: Ukāsa sampaticjāmi The preceptor says: (Opāyikaṃ) The novice reliess: Sampaticjāmi The preceptor says: (Pāsādikena sampādehi) The novice replies: Sampaticjāmi Continue: Ujjataggedāni / thero mayhaṃ bhāro / ahampi therassa bhāro // Ujjataggedāni / thero mayhaṃ bhāro / ahampi therassa bhāro // Ujjataggedāni / thero mayhaṃ bhāro / ahampi therassa bhāro // Bow one times, stand up then say: Vandāmi bhante // sabbaṃ aparā dhaṃ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dā tabaṃ // sadhu / sadhu / sadhu / anumodami // Bow three times In the next procedure, the preceptor gives the Buddhist name in Bihari language The master monks asks “kinnāmosi” //
  • 67. The novice replies “ahaṃ bhante (your Buddhist name) nāma” The master monks asks “ko nā ma te upajjāyo” // The novice replies “upajjāyo me bhante āyasmā (the preceptor’s name) nāma”// The preceptor announces the alms-bowl and the rope to the appricant by saying: (Pathamaṃ upajjaṃ gāhāpetabbo / upajjaṃ gāhāpetavā / pattacīvaraṃ ācikkhitabbaṃ // ayante patto) The novice repiles: Āma bhante The preceptor says: (Ayaṃ saṇghā ti) The novice replies: Āma bhante The preceptor says: (Ayaṃ uttarāsaṇgo) The novice replies: Āma bhante The preceptor says: (Ayaṃ antavāsako) The novice replies: Āma bhante The preceptor continues “gacja amumhi okāse titthāhi” In the next procedure, the novice stands away the convocation 60 centimetres away, and put the palms together. The master monks kneels in front of the principle Buddha image, bow three times, says “namo Tassa…” three times, then sits with legs
  • 68. folded back to one side. The master will begin to chant: (Sunātu / me bhante saṇgho // (Buddhist name of the ordinard) / āyasmato (preceptor’s name) upasampadāpakkho // yati / saṇghassa pattakallaṃ // ahaṃ / n͂ānavajiraṃ anusāseyyaṃ) (Sunāsi / (Buddhist name of the ordinard) / ayante saccakālo bhū takalo // yaṃ jā taṃ // taṃ saṇghamajje pujjante // santaṃ atthīti vattabbaṃ // asantaṃ natthīti vatabbaṃ // mā kho vitthāsi // mā kho maṇku ahosi // evantaṃ pucjissanti // santi / te evarū pā / āpātā) The master monk asks: The novice replies: Q: (Kutdhaṃ) A: Natthi bhante Q: (Ganto) A: Natthi bhante Q: (Kilāso) A: Natthi bhante Q: (Soso) A: Natthi bhante Q: (Apamāro) A: Natthi bhante Q: (Manussasosi) A: Āma bhante Q: (Purisosi) A: Āma bhante Q: (Bhujisosi) A: Āma bhante Q: (ananosi) A: Āma bhante Q: (Nasi rājabhatho) A: Āma bhante Q: (Anun͂n͂ātosi mātāpitūhi) A: Āma bhante Q: (Paripunnevīsativassosi) A: Āma bhante Q: (Paripunnanete pattacīvaraṃ)A: Āma bhante Q: (Kinnāmosi) A: Ahaṃ bhante (Buddhist name of the ordinard) nāma
  • 69. Q: (Ko nāma te upajjāyo) A: Upajjāyo me bhante āyasma (preceptor’s name) nāma The master monks get back convocation, and chant the formal words of an act: (Sunātu / me bhante saṇgho // (Buddhist name of the ordinard) / āyasmato (preceptor’s name) upasampadapekkho // anusttho so mayā // yati / saṇghassa pattakallaṃ // n͂ānavajiro / āgacjeyya // āgacjāhi) The preceptor calls the novice… The novice comes back to the convocation, bows three times (right, left, and middle), put the palms together and chants the ordainable request: Saṇghambhante upasampataṃ yācāmi // ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya // Dutiyampi bhante saṇghaṃ upasampataṃ yācāmi // ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya // Tatiyampi bhante saṇghaṃ upasampataṃ yācāmi // ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya // The master monks chant: (Sunātu / me bhante saṇgho // ayaṃ (Buddhist name of the ordinard) / āyasmato sobhanassa (preceptor’s
  • 70. name) // yati / saṇghassa pattakallaṃ // ahaṃ / n͂ānavajirassa / antarāyike dhamme pucjeyyaṃ) (Sunasi / (Buddhist name of the ordinard / āyante saccakālo bhū takālo // yaṃ jātaṃ // taṃ pucjāmi // santaṃ utthīti vattabbaṃ // asantaṃ natthīti vattabbaṃ // santi / te/ evārū pā / ābādhā) The master monk asks: The novice replies: Q: (Kutdhaṃ) A: Natthi bhante Q: (Ganto) A: Natthi bhante Q: (Kilāso) A: Natthi bhante Q: (Soso) A: Natthi bhante Q: (Apamāro) A: Natthi bhante Q: (Manussasosi) A: Āma bhante Q: (Purisosi) A: Āma bhante Q: (Bhujisosi) A: Āma bhante Q: (ananosi) A: Āma bhante Q: (Nasi rājabhatho) A: Āma bhante Q: (Anun͂n͂ātosi mātāpitūhi) A: Āma bhante Q: (Paripunnevīsativassosi) A: Āma bhante Q: (Paripunnanete pattacīvaraṃ)A: Āma bhante Q: (Kinnāmosi) A: Ahaṃ bhante (Buddhist name of the ordinard) nāma Q: (Ko nāma te upajjāyo) A: Upajjāyo me bhante āyasma (preceptor’s name) nāma
  • 71. The master monk will chant the motion and announce a new monk three times: Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of the ordinard) āyasmato (preceptor’s name) upasampadāpekkho. Parisuddho antarāyikehi dhammehi. Paripunnassa Pattacivaram. (Buddhist name of the ordinard) saṇghaṃ upasampadaṃ yācati, āyasmatā (preceptor’s name) upajjhāyena. Yadi saṇghassa pattakallam, saṇgho (Buddhist name of the ordinard) upasampadeyya, āyasmatā ( preceptor’s name) upajjhāyena. Esā n͂atti Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of the ordinard) āyasmato (preceptor’s name) upasampadāpekkho. Parisuddho antarā yikehi dhammehi. Paripunnassa Pattacivaram. (Buddhist name of the ordinard) saṇghaṃ upasampadaṃ yā cati, āyasmatā (preceptor’s name) upajjhāyena. Saṇgho (Buddhist name of the ordinard) upasampādeti, āyasmatā (preceptor’s name) upajjhāyena. Yassāyasmato khamati, (Buddhist name of the ordinard) upasampadā, āyasmatā (preceptor’s name) upajjhayena, sotunhassa. Yassa na khamati, sobhāseyya. Dutiyampi etamatthaṃ vadami. Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of the ordinard)… Tatiyampi etamattham vadami. Sunatu me bhante saṇgho. Ayam (Buddhist name of the ordinard)… Upasampanno Saṇghena (Buddhist name of the ordinard) āyasmatā (preceptor’s name) upajjhāyena.
  • 72. Khamati saṇghassa, tasmā Tunhī. Evametaṃ Dhārayāmi… The new monk bow three times, crawls pass the covocation than stand up. Now, the new go back to the first point. The master monk follows, and tell the new monk about eight basic rules for new monk in Pali language (new monk has to replie “āma bhante” for each rule). Every monk in the ceremony Chants Anumodāna to a new monk. The new monk pours ceremonial water as the end of the ordination. Dhammacakkappavattana Sutta Evamme sutaṃ, Ekaṃ samayaṃ Bhagavā, Bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi. Dveme bhikkhave antā pabbajitena na sevitabbā, Yo cāyaṃ kāmesu kāmasukhallikānuyogo, Hīno gammo pothujjaniko anariyo anatthasañhito, Yo cāyaṃ attakilamathānuyogo, Dukkho anariyo anatthasañhito. Ete te bhikkhave ubho ante anupagamma, Majjhimā paṭipadā tathāgatena abhisambuddhā, Cakkhukaraṇī ñānakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā, Cakkhukaranī ñānakaranī
  • 73. upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ, Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā kammanto sammā ājīvo, Sammāvāyāmo sammā sati sammā samādhi. Ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā, Cakkhukaraṇī ñānakaranī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ, Jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ, Sokaparideva dukkhadomanassupāyāsāpi dukkhā, Appiyehi sampayogo dukkho piyehi vippayogo dukkho yamp’icchaṃ na labhati tampi dukkhaṃ, Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana bhikkhave dukkha samudayo ariya saccaṃ, Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatra tatrābhinandinī, Seyyathīdaṃ, Kāmataṇhā bhavataṇhā vibhavataṇhā, Idaṃ kho pana bhikkhave dukkhanirodho ariya saccaṃ, Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, Idaṃ kho pana bhikkhave dukkha nirodha gāminī paṭipadā ariya saccaṃ, Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ, Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā kammanto sammā ājīvo, Sammā vāyāmo sammā sati sammā samādhi.
  • 74. Idaṃ dukkhaṃ ariyasaccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho pan’idaṃ dukkhaṃ ariya saccaṃ pariññātanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṃ dukkhasamudayo ariya saccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariya saccaṃ pahīnanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṃ dukkha nirodho ariya saccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
  • 75. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikā-tabbanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariya saccaṃ sacchikatanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṃ dukkhanirodhagāminīpaṭipadā ariya saccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkha nirodha gāminī paṭipadā ariya saccaṃ bhāvetabbanti me bhikkhave,Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkha nirodha gāminī paṭipadā ariya saccaṃ bhāvitanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Yāvakīvañca me bhikkhave imesu catūsu ariya saccesu, Evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇa dassanaṃ na suvisuddhaṃ ahosi, Neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake, Sassamanabrāhmaṇiyā pajāya sadeva
  • 76. manussāya, Anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca kho me bhikkhave imesu catūsu ariyasaccesu, Evantiparivaṭṭaṃ dvādas'ākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, Athāhaṃ bhikkhave sadevake loke samārake sabrahmake, Sassamaṇa brāhmaṇiyā pajāya sadeva manussāya, Anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, Akuppā me vimutti, Ayam antimā jāti, Natthidāni punabbhavoti. Idamavoca Bhagavā,Attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyā karaṇasmiṃ bhaññamāne, Āyasmato Koṇḍaññassa virajaṃ vītamalaṃ dhamma cakkhuṃ udapādi, Yaṅkiñci samudaya dhammaṃ sabban taṃ nirodha dhammanti. Pavattite ca Bhagavatā dhamma cakke,Bhummā devā saddamanussāvesuṃ, Etam Bhagavatā Bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhamma cakkaṃ pavattitaṃ, Appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. Bhummānaṃ devānaṃ saddaṃ sutvā, Cātummahārājikā devā saddamanussāvesuṃ. Cātum- mahārājikānaṃ devānaṃ saddaṃ sutvā,Tāvatiṃsā devā saddamanussāvesuṃ. Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā,Yāmā devā saddama-nussāvesuṃ.Yāmānaṃ devānaṃ saddaṃ sutvā,Tusitā devā
  • 77. saddamanussāvesuṃ.Tusitānaṃ devānaṃ saddaṃ sutvā, Nimmānaratī devā saddamanussāvesuṃ. Nimmānaratīnaṃ devānaṃ saddaṃ sutvā,Paranimmitavasavattī devā sadda- manussāvesuṃ.Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā, Brahmakāyikā devā saddamanussāvesuṃ, Etam Bhagavatā Bārāṇasiyaṃ isipatane migadāye anut- taraṃ dhamma cakkaṃ pavattitaṃ, Appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. Itiha tena khaṇena tena muhuttena, Yāva brahmalokā saddo abbhuggacchi. Ayañca dasa sahassī loka dhātu, Saṅkampi sampakampi sampavedhi, Appamāṇo ca oḷāro obhāso loke pāturahosi,Atikkammeva devānaṃ devānubhāvaṃ. Atha kho Bhagavā udānaṃ udānesi, Aññāsi vata bho Koṇḍañño, Aññāsi vata bho Koṇḍaññoti. Itihidaṃ āyasmato Koṇḍaññassa, Aññakoṇḍañño'tveva nāmaṃ, ahosīti. Mahāsamaya Sutta Evamme sutaṃ. Ekaṃ samayaṃ Bhagavā, Sakkesu viharati Kapilavatthusmiṃ Mahāvane, mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūthi devatā yebhuyyena sannipatitā honti Bhagavantaṃ dassanāya
  • 78. bhikkhusaṅghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devānaṃ etadahosi, Ayaṃ kho Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane, mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi, sabbeheva arahantehi. Dasahi ca lokadhātūthi devatā yebhuyyena sannipatitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañca. Yannūna mayampi yena Bhagavā tenupasaṅkameyyāma, upasaṅkamitvā Bhagavato santike paccekagāthā bhāseyyāmāti. Atha kho tā devatā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva suddhāvāsesu devesu antarahitā Bhagavato purato pāturahaṃsu. Atho kho tā devatā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi. Mahāsamayo pavanasmiṃ Devakāyā samāgatā Āgatamha imaṃ dhammasamayaṃ Dakkhitāyeva aparājitasaṅghanti. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi. Tatra bhikkhavo samādahaṃsu Cittaṃ attano ujukam-akaṃsu Sārathī va nettāni gahetvā Indriyāni rakkhanti paṇḍitāti. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi. Chetvā khīlaṃ chetvā palīghaṃ Indakhīlaṃ ohaccamanejā Te caranti suddhā vimalā Cakkhumatā sudantā susunāgāti. Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi.Ye keci Buddhaṃ saraṇaṃ
  • 79. gatāse Na te gamissanti apāyabhūmiṃ Pahāya mānusaṃ dehaṃ Devakāyaṃ paripūressantīti. Atha kho Bhagavā bhikkhū āmantesi, Yebhuyyena bhikkhave dasasu lokadhātūsu devatā sannipatitā honti Tathāgataṃ dassanāya bhikkhusaṇghañca. Yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto Sammāsambuddhā, tesampi Bhagavantānaṃ eta- paramāyeva devatā sannipatitā ahesuṃ, seyyathāpi mayhaṃ etarahi. Yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto Sammāsambuddhā, tesampi Bhagavantānaṃ etaparamāyeva devatā sannipatitā bhavissanti, seyyathāpi mayhaṃ etarahi. Ācikkhissāmi bhikkhave devakāyānaṃ nāmāni. Kittayissāmi bhikkhave devakāyānaṃ nāmāni. Desissāmi bhikkhave devakāyānaṃ nāmāni. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etadavoca. Silokamanukassāmi Yattha bhummā tadassitā Ye sitā girigabbharaṃ Pahitattā samāhitā Puthū sīhāva sallīnā Loma-haṃsābhisambhuno Odātamanasā suddhā Vippasannamanāvilā Bhiyyo pañcasate ñatvā Vane Kāpilavatthave Tato āmantayi Satthā Sāvake sāsane rate Devakāyā abhikkantā Te vijānātha bhikkhavo Te ca ātappamakaruṃ Sutvā Buddhassa sāsanaṃ Tesampāturahu ñāṇaṃ Amanussāna dassanaṃ Appeke satam-addakkhuṃ Sahassaṃ atha sattariṃ Sataṃ eke sahassānaṃ Amanussānamaddasuṃ
  • 80. Appekenantamaddakkhuṃ Disā sabbā phuṭā ahuṃ Tañca sabbaṃ abhiññāya Vavakkhitvāna cakkhumā Tato āmantayi Satthā Sāvake sāsane rate Devakāyā abhikkantā Te vijānātha bhikkhavo Ye vohaṃ kittayissāmi Girāhi anupubbaso. Sattasahassā va yakkhā Bhummā Kāpilavatthavā Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Chasahassā hemavatā Yakkhā nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Sātāgirā tisahassā Yakkhā nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Iccete soḷasasahassā Yakkhā nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Vessāmittā pañcasatā Yakkhā nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Kumbhīro Rājagahiko Vepullassa nivesanaṃ Bhiyyo naṃ sata-sahassaṃ Yakkhānaṃ payirupāsati Kumbhīro Rājagahiko Sopāga samitiṃ vanaṃ. Purimañca disaṃ rājā Dhataraṭṭho pasāsati Gandhabbānaṃ ādhipati Mahārājā yasassi so Puttāpi tassa bahavo Indanāmā mahabbalā Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
  • 81. Dakkhiṇañca disaṃ rājā Virūḷho tappasāsati Kumbhaṇḍānaṃ ādhipati Mahārājā yasassi so Puttāpi tassa bahavo Indanāmā mahabbalā Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Pacchimañca disaṃ rājā Virūpakkho pasāsati Nāgānaṃ ādhipati Mahārājā yasassi so Puttāpi tassa bahavo Indanāmā mahabbalā Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Uttarañca disaṃ rājā Kuvero tappasāsati Yakkhānaṃ ādhipati Mahārājā yasassi so Puttāpi tassa bahavo Indanāmā mahabbalā Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Purimadisaṃ Dhataraṭṭho Dakkhiṇena Virūḷhako Pacchimena Virūpakkho Kuvero uttaraṃ disaṃ Cattāro te mahārājā Samantā caturo disā Daddallamānā aṭṭhaṃsu Vane Kāpilavatthave Tesaṃ māyāvino dāsā Āgū vañcanikā saṭhā Māyā Kuṭeṇḍu Veṭeṇḍu Viṭū ca Viṭuṭo saha Candano Kāmaseṭṭho ca Kinnughaṇḍu Nighaṇḍu ca Panādo Opamañño ca Devasūto ca Mātali Cittaseno ca gandhabbo Naḷorājā Janosabho Āgū Pañcasikho ceva Timbarū Suriyavacchasā Ete caññe ca rājāno Gandhabbā saha rājubhi Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Athāgū Nābhasā nāgā Vesālā saha Tacchakā Kambal Assatarā āgū Pāyāgā saha ñātibhi Yāmunā Dhataraṭṭhā
  • 82. ca Āgū nāgā yasassino Erāvaṇṇo mahānāgoSop'āga samitiṃ vanaṃ. Ye nāgarāje sahasā haranti Dibbā dijā pakkhi visuddhacakkhū Vehāyasā te vanamajjhapattā Citrā Supaṇṇā iti tesanāmaṃ Abhayantadā nāgarājānamāsi Supaṇṇato Khemamakāsi Buddho Saṇhāhi vācāhi upavhayantā Nāgā Supannā saranamakaṃsu Buddhaṃ Jitā vajirahatthena Samuddaṃ asurā sitā Bhātaro Vāsavassete Iddhimanto yasassino Kālakañjā mahābhismā Asurā Dānaveghasā Vepacitti Sucitti ca Pahārādo Namucī saha Satañca Baliputtānaṃ Sabbe Verocanāmakā Sannayhitvā baliṃ senaṃ Rāhubhaddam- upāgamuṃ Samayodāni bhaddante Bhikkhūnaṃ samitaṃ vanaṃ Āpo ca devā Paṭhavī ca Tejo Vāyo tadāgamuṃ Varuṇā Vāruṇā devā Somo ca Yasasā saha MettāKaruṇākāyikā Āgū devā yasassino Dasete dasadhā kāyā Sabbe nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Venḍū ca devā Sahalī ca Asamā ca duve Yamā Candassūpanisā devā Candamāgū purakkhitā Suriyassūpanisā devā Suriyamāgū purakkhitā Nakkhattāni purakkhitvā Āgū mandavalāhakā Vasūnaṃ Vāsavo seṭṭho Sakkopāga purindado Dasete dasadhā kāyā Sabbe nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto
  • 83. yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Athāgū Sahabhū devā Jalamaggisikhāriva Ariṭṭhakā ca Rojā ca Ummāpupphanibhāsino Varuṇā Sahadhammā ca Accutā ca Anejakā Sūleyya Rucirā āgū Āgū Vāsavanesino Dasete dasadhā kāyā Sabbe nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Samānā Mahāsamānā Mānusā Mānusuttamā Khiḍḍā- padūskikā āgū Āgū Mano-padūsikā Athāgū Harayo devā Ye ca Lohitavāsino Pāragā Mahāpāragā Āgū devā yasassino Dasete dasadhā kāyā Sabbe nānattavannino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Sukkā Karumhā Aruṇā Āgū Veghanasā saha Odātagayhā pāmokkhā Āgū devā Vicakkhaṇā Sadāmattā Hāragajā Missakā ca yasassino Thanayaṃ āgā Pajunno Yo disā abhivassati Dasete dasadhā kāyā Sabbe nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ. Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino Lambitakā Lāmaseṭṭhā Jotināmā ca āsavā Nimmānaratino āgū Athāgū Paranimmitā Dasete dasadhā kāyā Sabbe nānattavaṇṇino Iddhimanto jutimanto Vaṇṇavanto yasassino Modamānā abhikkāmuṃ Bhikkhūnaṃ samitiṃ vanaṃ.
  • 84. Saṭṭhete devanikāyā Sabbe nānattavaṇṇino Nāmanvayena āgañchuṃ Ye caññe sadisā saha Pavutthajātimakkhīlaṃ Oghatiṇṇamanāsavaṃ Dakkhemoghataraṃ nāgaṃ Candaṃ va asitātitaṃ. Subrahmā Paramatto ca Puttā iddhimato saha Sanaṅkumāro Tisso ca Sopāga samitiṃ vanaṃ. Sahassabrahmalokānaṃ Mahābrahmābhitiṭṭhati Upapanno jutimanto Bhismākāyo yasassi so Desettha issarā āgū Paccekavasavattino Tesañca majjhato āgā Hārito parivārito. Te ca sabbe abhikkante Sinde deve sabrahmake Mārasenā abhikkāmi Passkaṇhassa mandiyaṃ Etha gaṇhatha bandhatha Rāgena bandhamatthu vo Samantā parivāretha Mā vo muñcittha koci naṃ. Iti tattha mahāseno Kaṇhasenaṃ apesayi Pāṇinātalamāhacca Saraṃ katvāna bheravaṃ Yathā pāvussako megho Thanayanto savijjuko Tadā so paccudāvatti Saṅkuddho asayaṃvase Tañca sabbaṃ abhiññāya Vavakkhitvāna cakkhumā Tato āmantayi Satthā Sāvake sāsane rate Mārasenā abhikkantā Te vijānātha bhikkhavo Te ca ātappamakaruṃ Sutvā Buddhassa sāsanaṃ Vītarāgehi pakkāmuṃ Nesaṃ lomampi iñjayuṃ Sabbe vijitasaṅgāmā Bhayātītā yasassino Modanti saha bhūtehi, Sāvakā te janesutāti.
  • 85. Jinapan͂jara Gāthā Jayāsanāgatā buddhā jetavā māraṃ savāhanaṃ Catusaccāsabhaṃ ye piviṇsu narāsabhā Tanhaṇkarātayo buddhā utthavīsati nāyakā Sīse patitthito mayhaṃ buddho dhammo davilocane Saṇgho patitthito mayhaṃ ure sabbagunākaro Hataye me anuruddho sārīputto ca dakkhine Konthan͂n͂o pitthibhagasmiṃ moggallāno ca vāmage Dakkhine savane mayhaṃ āsuṃ ānandarāhulo Kassapo ca mahānāmo upāsuṃ vā masotake Kesante pitthibhāgasmiṃ suriyova pabhaṇkaro Nisinno sirisampanno sobhito monipuṇgavo Kumārakassapo thero mahesī cittavādako So mayhaṃ vadane niccaṃ patitthāsi gunākaro Punno aṇgulimālo ca upālī nandasīvalī Therā pan͂ ca ime jātā nalāthe tilagā mama Sesāsīti mahātherā vijitā jinasāvakā Etesīti mahātherā jitavanto jinorasā Jalantā sīlatejena uṇgamaṇgesu santhita Ratanaṃ purato āsi dakkhine mettasuttakaṃ Dhajaggaṃ pacjato āsi vāme uṇgulimāllakaṃ Khantamoraparittan͂ca āthānāthiyasuttakaṃ Ākāse jadanaṃ āsi sesā pākārasanthitā Jina nānāvarasaṇyuttā sattapākāralaṇkatā Vātapittādisan͂ cātā bāhirajjattupaddavā Asesā vinayaṃ yantu anantajinatejasā Vasato me sakiccena sadā sambuddhapan͂ jare
  • 86. Jinapan͂jaramajjamhi viharantaṃ mahe tale Satā pālentu maṃ sabbe mahāpurisāsabhā Iccevamanto sugutto surakkho Jinānubhā vena jitupaddavo Dhammānubhā vena jitārisaṇgho Saṇghānubhāvena jitantarāyo Saddhammānubhāvapālito carāmi jinapan͂ jareti