SlideShare a Scribd company logo
1 of 6
Download to read offline
saMSaaoQana xao~ va Aajacao yauvaasaMSaaoQana xao~ va Aajacao yauvaasaMSaaoQana xao~ va Aajacao yauvaasaMSaaoQana xao~ va Aajacao yauvaa
Santosh Takale.
Senior Scientist,
BARC-Mumbai.
maUlaBaUt iva&anaatIla saMSaaoQana ho kutUhlaapaoTI kolaolao Asalao¸ trI %yaacaI pirNatIhI Aaplao jaIvanamaana ]McaavaNyaatca haot Asato.
gau$%vaIyalahrIcyaa SaaoQa Asaao Aqavaa saapoxatavaad. DoivaD irT/Ja yaaMnaI gau$%vaIya lahrI saapDlyaacaI GaaoYaNaa fob`uavaarI maQyao kolaI AaiNa
Aa[nsTa[na yaaMcyaa vyaapksaapoxatavaadacyaa isawaMtalaa AjaUna ekda p`baL puYTI imaLalaI. 1916 saalaI Aa[nsTa[na yaaMnaI yaa lahrI
Aist%vaat Asaavyaat Asao BaakIt %yaaMcyaa vyaapk saapoxatavaadacyaa isaWaMtacyaa AaQaaro kolao haoto. ek hjaaraMhUna AiQak sadsyaaMnaI
ek~ yao}na ho BaakIt isaW kolao. AiBamaanaaspd baaba mhNajao yaamaQyao 60 hUna AiQak BaartIyaaMcaa sahBaaga Aaho.
maagaIla kahI Satko iva&ana va tM~&anaacyaa ivakasaasaazI KUpca mah%vapUNa- haotI. satravyaa Satkat nyaUTnanao gaitivaYayak inayama
saaMigatlao. 18 vyaa Satkat ivaVutQaaroivaYayaI Í^nkilana yaaMcao saMSaaoQana mah%vapUNa- zrlao. 19 vyaa Satkat Daiva-na yaMacaa ]%ËaMtIvaad va
ma^@savaola yaaMcao BaaOitk Saas~atIla yaaogadana AaiNa maoMDoilavh yaanao idlaolaI maUlad`vyaaMcaI Aava-tsaarNaI yaaMnaI saMSaaoQanaalaa vaogaLI idSaa idlaI.
20 vyaa Satkat A^lbaT- Aa[-nasTa[na yaaMcaa saapoxatavaad¸ va^Tsana AaiNa iËk yaaMca jaonaoiT@sa maQaIla saMSaaoQana tsaoca saMgaNak p`NaalaI¸
[MTrnaoT¸ maaobaa[`-lacaa SaaoQa yaaMnaI 20 vao Satk gaajavalao. 21 vyaa SatkacaI sau$vaatca gau$%vaIya lahrIMcyaa SaaoQaanao JaalaI va Satk pUNa-
haoNyaasa AjaUna 84 vaYao- baakI Aahot. Aaja jagaatIla 40 % hUna AiQak laaoksaM#yaa t$Na Aaho va AatapyaM-tcyaa maanavaI saMskRtItIla
hI savaa-t maaozI saM#yaa Aaho. yaa AnauYaMgaanao ‘saMSaaoQana xao~ va Aajacao yauvaa’ yaa varIla qaaoD@yaat ivacaar¸ KalaI p`stUt kolao Aahot.
saMSaaoQana mhNajao pwtSaIrpNao kolaolao Asao SaaoQakaya- AahoÊ jao pdaqa- ikMvaa saMklpnaa yaaMcyaaSaI inagaDIt AiQak maaihtI SaaoQaNao ikMvaa
%yaacaI sa%yata tpasaNao tsaoca navaIna Anaumaana kaZNao yaaMSaI saMbaiQat Asato. saMSaaoQana ho ek saja-naSaIla kama Aaho. vaO&ainak
saMSaaoQanaamaQyao maaihtI imaLivaNyaasaazI va imaLalaolaI maaihtI isaw krNyaasaazI navanavaIna pwtI va ]pkrNao ivaksaIt kolaI jaatat. tr
saamaaijak saMSaaoQanaamaQyao maanavaÊ saMskRtIÊ samaaja yaaMivaYayaI AiQak maaihtI imaLivaNyaasaazI va imaLalaolaI maaihtI isaw krNyaasaazI
navanavaIna tM~ va maaQyama ivaksaIt kolaI jaatat. maulaBaUt saMSaaoQanaacaa maUL hotU ha maanavaI saByatosaazI AavaSyak &ana saMpadna krNyaacyaa
vaogavaogaLyaa pwtIÊ p`NaalaI tsaoca ]pkrNao yaaMcaa ivakasa krNao haca Aaho. %yaamauLo saMSaaoQana ho f@t iva&anaacyaa xao~atca haoto ha
gaOrsamaja dUr haoNao far garjaocao Aaho.
saMSaaoQana ho vaogavaogaLyaa xao~atÊ Anaok p`karo hao} SaktoÊ jasao iva&anaÊ tM~&anaÊ maanavaSaas~Ê klaaÊ Aqa-Ê samaajaÊ vyavasaayaÊ ivapNanaÊ
AayauYya [%yaadIo. eKada isawaMt isaw krNyaasaazI ikMvaa navyaanao SaaoQalaolyaa baabaIMcaI sa%yata pDtaLNyaasaazI saMSaaoQana hatI Gaotlao
jaa} Sakto. saMSaaoQana ho vaNa-naÊ SaaoQaÊ spYTIkrNa va maUlyamaapna yaa p`karat ivaBaagalao jaa} Sakto. vaNa-naa%mak saMSaaoQana mhNajao ivaYaya
Aqavaa vastUba_la maaihtI doNao. kahI ivaSaoYa baabaIMcaa tpasa krNao mhNajao SaaoQaa%mak saMSaaoQana haoya. spYTIkrNaa%mak saMSaaoQana hI
p`Snaaqa-k pwtI AsaUna yaat samasyaocao ivaSlaoYaNa va %yaavarIla ]payaaMcyaa inaYkYaa-p`t paohaocalao jaato. maUlyamaapna saMSaaoQana mhNajao maaihtI
imaLvaNao va %yaanausaar p`BaavaI QaaorNa AaKNao. p`cailat Asalaolyaa prMtu vaO&ainak ivacaar pwtIcyaa t<vaat na basaNaaáyaa gaaoYTIMcaM KMDna
krNyaasaazI sauwa saMSaaoQana kolao jaato. saMSaaoQanaacaa ]pyaaoga k$na SaaoQaNyaat Aalaolao inaYkYa- gaiNatI maaQyamaanao maaMDlao jaa} Saktat
tr saaMi#yakI pwtInao %yaaMcao ivaSlaoYaNa kolao jaa} Sakto. ASaa p`karcyaa gauNaa%mak pwtIMcaa AvalaMba kolyaamauLo inaYkYaa-caI KrI
isawta haoto.
jarI navainaima-tI ha saMSaaoQanaacaa maUL hotU Asalaa trI p`%yaok xao~atIla saMSaaoQanaacao Qyaoya ho AavaSyaktonausaar Asato. karNa Káyaa Aqaa-nao
garja hIca SaaoQaacaI jananaI Aaho. saabaNaacyaa SaaoQaamaULo navajaat ABa-kaMcaa maR%yaUdr GaTlaa. GaDlao Asao kIÊ 19 vyaa Satkacyaa maQyaat
[gnaaja saomaolavaIja yaa vhIennaa maQyao kama krt Asalaolyaa Da^@Trcyaa laxaat Aalao kIÊ GargautI baaLMtpNaat janmaalaa yaoNaaáyaa
ABa-kaMpoxaa dvaaKanyaat janmaalaa Aalaolyaa ABa-kaMcaa maR%yaUdr jaast Aaho. jao vaOVkSaas~acao ivaVaqaI- SavaivacCodna krt haoto toca
lagaocaca baaLMtpNaacyaa kamaat sahakaya- krt haoto. %yaamauLo saUxma jaIvaaNaUMcyaa saMsagaa-maULo ho maR%yaU haot haoto. hat inaja-MtukIkrNaacyaa
garjaocao $paMtr puZo saabaNaacyaa SaaoQaat Jaalao.
Baartanao ivaSvaalaa ‘SaUnya’ idlaa. Káyaa Aqaa-nao BaartamaQyao &anaÊ iva&ana va gaiNatacaa payaa rcalaa gaolaa. karNa ha jaadU[- AakDa
saaQyaa gaiNatapasaUna @vaanTma ifija@sasahÊ AaQauinak saMgaNak p`NaalaIcaa AaQaarBaUt GaTk Aaho. maanavaI saMskRtItIla Ait mah%vaacyaa
saMSaaoQanaa%mak saMklpnaa kaoNa%yaa hao%yaa Asao [MTrnaoTcyaa mahasaagarat SaaoQaNyaacaa p`ya%na kolyaasaÊ iva&ana tM~&anaacyaa xao~at caakÊ AagaÊ
SaUnya (Zero) yaaMcaa SaaoQaÊ kaopina-ksacaa saUya-koMd`I isawaMtÊ gau$%vaakYa-NaÊ Daiva-nacaa ]%ËaMtIvaadÊ lasaIkrNaÊ @vaanTma iqaArIÊ
saapoxatavaadÊ saMgaNakÊ maanasaSaas~ (Psychology)Ê [MTrnaoTÊ maaihtI tM~&ana (World Wide Web) yaa sava- SaaoQaaMcao mah%va far
Aaho. tsaoca saamaaijak jagatat SaotIÊ pSaupalanaÊ laaokSaahI pwtIÊ mau@t Aqa-vyavasqaaÊ maanavaI h@k [.cao sqaana far varcyaa SaaoQaaMcyaa
naamaavalaIt yaoto.
1543 maQyao kaopina-ksanao saUya-koMd`I isawaMt maaMDlaa va maanavaI saMskRtI yaa ivaSvaacaa koMd`ibaMdU naahIÊ yaa ivaYayaacaI sau$vaat JaalaI.
ga^ilailaAaonao jagaalaa kaya-karNaBaava samajaavaUna saaMigatlaa. &anaapasaUna iva&anaapasaUna tM~&anaacaI sau$vaat JaalaI. p`aNavaayaucyaa madtInao
haoNaaro jvalanaÊ vaafocaI Sa@tIÊ AaOVaoigak k`aMtIÊ BaUgaBaa-tIla halacaalaIÊ saM#yaaSaas~Iya yaaMi~kI (Statistical Mechanics) ASaI
p`gatI haot gaolaI. saMgaNakacyaa inamaa-Na p`iËyaocao Eaoya eka Saas~&alaa jaat naahI. satravyaa SatkatIla jama-na t%vavao<aa laobainaTJa tsaoca
19 vyaa SatkatIla gaiNat& caala-sa ba^baoja AaiNa 20 vyaa SatkatIla A^lana TUirMga AaiNa jaa^na nyaUmana tsaoca ba`T-r^MD rsaola va laUDvaIga
yaaMnaI ivakaisat kolaolyaa laa^jaIk tM~acaa vaapr k$na saMgaNakalaa Aajacao AQauinak sva$p p`aPt Jaalao Aaho. spoSala iqaArI Aa^f
irlaoTIvhITI cyaa maaQyamaanao sposa ³jaagaa´ AaiNa vaoL yaaMcao eki~krNa Jaalao. tsaoca pdaqa- AaiNa }jaa- yaaMcao sauwa eki~krNa hao}
Sakto ho &at Jaalao va samaajaaopyaaogaasaazI ANau}jao-cao dalana Kulao Jaalao. janarla iqaArI Aa^f irlaoTIvhITI cyaa maaQyamaanao maanavaalaa
ivastarNaaroo Aqavaa p`sarNa pavaNaaro ivaSva samajaNao saaopo Jaalao.
tM~&ana va ]pkrNaaMcaI kmatrta yaamauLo AgadI 20 vyaa Satkacyaa maQyaapya-Mt saMSaaoQana xao~atIla kamaamaQyao gauNava%ta AsalaI trI %yaa
p`maaNaat poTMTsa-saMSaaoQanaaMcaI saM#yaa maa~ kmaI haotI. hoca phaÊ qaa^masa Alvaa eiDsana ³maR%yaU 1931´ yaacyaa naavaavar Asalaolyaa 1093
poTMTsacaa ivaSvaivaËma AaolaaMDNyaasaazI japanacao iva#yaat vaO&ainak yaamaa JaakI yaaMnaa 2003 ho vaYa- ]jaaDavao laagalao. prMtu pacaca vaYaa-t
2008 maQyao Aa^sT/oilayana vaO&ainak isalvar ba`uk yaaMnaI maa~ yaamaa JaakI yaaMcaa ivaËma maaoDlaa.
saMSaaoQana ho maulaBaUt Asaao vaa p`ayaaoigak Asaao sqaL va kalaanausaar %yaaMcao sva$p kxaa badlat Asatat. 1928 maQyao SaaoQalaa gaolaolaa ‘rmana
[fo@T’ ha BaaOitk Saas~atIla isadQaaMt 2013 maQyao rsaayana ivaBaagaatIla AaMtraYT/Iya la^nDmaak-³KUNa´ mhNaUna saajara kolaa gaolaa.
evaZI maaozI vyaapkta yaa saMSaaoQanaacaI haotI. Aaja jagaBar laaKao ]dyaaogaQaMdo va ]pkrNao yaa isadQaaMtacyaa payaavar AaQaarlaolaI
Aahot. gatkaLatIla´ saMSaaoQana ho baáyaaPaOkI maulaBaUt saMSaaoQana haotoÊ jyaacaa hotU isawaMt maaMDNao va SaaoQaNaoÊ tsaoca to SaaoQaNyaacyaa
pdQatIMcaa ivakasa krNao ha haota. yaasaazI Anaok gaRhItko maaMDlaI jaat. Kup Kaola p`maaNaat ]plabQa saaih%yaacaa AByaasa kolaa jaa[-.
p`ayaaoigak pwtI zrvalaI jaa[-. %yaasaazI laagaNaaáyaa ]pkrNaaMcao inamaa-Na kolao jaa[- AaiNa Aqaa-tca SaaoQalao gaolaolao ³isaw kolaolao´ p`maoya
ivastRt xao~alaa laagaU pDayacao. sadya isqatIt caalau Asalaolao saMSaaoQana ho Action/Applied Reserch yaa sadrat maaoDNaaro ikMvaa
]pyaaogaalaa Anau$p Asao saMSaaoQana Aaho. %yaamaQyao ivaiSaYT samasyaaca saaoDvalaI jaato. samasyaa hI ivaiSaYT ]pyaaogaaSaI inagaDIt Asalyaanao
Ait Kaolaat jaa}na saaih%yaacaM Avalaaokna Aqavaa AByaasa krNyaacaI garja pDt naahI. ivaSlaoYaNa p`iËyaa iktIhI ikcakT AsalaI
trIhI saMgaNak va saaMi#yakIya p`NaalaI madtIsaazI ]plabQa hao} Sakto.isaw Jaalaolao inaYkYa- tabaDtaoba vaaprlao jaa} Saktat prMtU
]pyaaogaacyaa kxaa (a baáyaapOkI mayaa-dIt Asatat.
21 vyaa Satkasamaaor AjaunahI saMSaaoQana xao~atIla Anaok Anau%trIt p`Sna Aahot. jasao pRqvaIvar Aalaolao ikMvaa inamaa-MNa Jaalaolao jaIvanaacao
Aist%va. Dark matter va Dark Energy yaaMcao vaastivak sva$p Ê kk-raogaavarIla inaiScat ]pcaarpwtI¸ ivaSvaacaa psaara va %yaacaI
inaiScat pirmaaNao ³Dimensions´Ê vaoLocao sva$pÊ prga`havarIla ]%ËaMt jaIvasaRYTIcaa SaaoQa tsaoca @vaaMTma maok^inaksa yaa ivaYayaaSaI
saMbaMiQat Anaok ikcakT p`Sna. vairla sava- p`Sna t$NaaMsaazI Aavhanao Aahot.
iSaxaNa AaiNa saMSaaoQana (a ekmaokaMsa AitSaya pUrk ASaa saMklpnaa Aahot. jyaa samaajaamaQyao kaLanau$p badla kolaolaI iSaxaNa pwtI
Aaist%vaat AahoÊ toqaIla saMSaaoQanaacaI gauNava%ta hI Aqaa-tca caaMgalaI Aaho.f@t iSaxaNaca saMSaaoQanaasaazI madt krt naahI tr saMSaaoQana
sauwa Anaok p`karo iSaxaNaacaa djaa- vaaZivaNyaat madt k$ Sakto.
samasyaaMvar ]paya SaaoQaNyaasaazI saMSaaoQanaÊ p`yaaogaaMcaI caLvaL ]pyaaogaI z$ Sakto. maaNausa lahana Asaao vaa maaoza %yaacyaa samaaor samasyaa
Aalyaa kI tao saat%yaanao %yaavar ]paya SaaoQat Asatao. ivaksanaSaIla doSaaMt t$NaaMmaQyao saMSaaoQanaaivaYayaI AavaD inamaa-Na haoNyaasaazI
AitSaya saaQyaa AaiNa saaoPyaa SabdaMt ivaivaQa saMSaaoQana pdQatIMcaI AaoLK k$na doNaayaa kaya-SaaLaMcao Aayaaojana kolao gaolao paihjao.
saMSaaoQanapwtIcaI inavaDÊ Cayaaica~NaÊ nakaSaa kaZNaoÊ maulaaKtI GaoNaoÊ p`SnaavalaI banavaNaoÊ ASaa ivaivaQakaOSalyaaMcaa ivakasa haoNyaasaazI va
navyaanaoca iSaklaolaI hI kaOSalyao p`%yaxa kaya-xao~at jaa}na AajamaavaUna pahNyaasaazI maaga-dSa-na ho hvaoca. vaastivak eKada p`Sna
naomakopNaanao ksaa maaMDayacaa ikMvaa tao ksaa ivacaarayacaa ho mah%%vaacao kaOSalya Aajacyaa iSaxaNapwtIt kuzoca iSakvalao jaat naahI. maa~
kaya-SaaLa yaa p`klpacyaa inama%tanao t$Na maMDLI ho kaOSalya f@t iSakt naahIt tr to Aa%masaat sauwa krtatÊ tsaoca saMSaaoQanaacao mau#ya
t%%va “cauka kra AaiNa caukaMmaQauna iSaka” ho sauwa samajaUna Gaotat.
samaaja AaiNa saMskRtIÊ vaO&ainak saMSaaoQanaavar far maaoza pirNaama krtat. samaaja manaacaI baaOiwkpatLIÊ saamaanya maaNasaat Asalaolao
samaja¹gaOrsamaja yaaMcaa p`%yaxa pirNaama saMSaaoQanaavar haot Asatao. ]darmatvaadI samaajaat &anaÊ iva&ana va tM~&anaabaabat KUp AaiQak
p`gatI JaalaolaI jaaNavato. puraNamatvaadI samaajaamaQyao naOitk kaoMDI Asalyaa karNaanao saMSaaoQana va navainamaa-Naacyaa p`iËyaot far maaoza
ADsar Asatao. [savaI sanaa pUvaI-hI ivakisat saMskRtI AsatanaaÊ paScaa%ya saMskRtInao baGaItlaolao AMQaaryauga ho yaacao ]%tma ]dahrNa Aaho.
saV kaLatIla laa^ja- hayaD/a^na kaolaayaDr ³LHC´ yaa AaMtrraYT/Iya #yaatIcyaa saMSaaoQanaa%mak p`klpalaaÊ gaOrsamajaUtImaULo Jaalaolyaa
ivaraoQaamaULo kahI vaYao- ]iSaranao kayaa-invat kravao laagalao. hvaa[- yaoqaIla eka vya@tInao yaa p`yaaogaacyaa saurixattovar SaMka GaotlaI haotI.
%yaacao mhNaNao haoto kIÊ yaoqao inamaa-Na Jaalaolao CaoTo kRYNaivavar (Mini Black Holes) pRqvaIcao Aistva saMpuYTat AaNatIla. ASaaca p`karo
kaopina-ksacaa sauya-koMd`I isawaMtÊ ga^ilalaIAaonao maaMDlaolaa kaya-karNaBaavaÊ b`a`unaaonao maaMDlaolaI sauya- va rai~cyaa tarkaMtIla saaQamyaa-baabatcaI
saMklpnaa yaaMnaa AitSaya tIv`a saamaaijak ivaraoQa Jaalaa. prMtU saMSaaoQanaacao maUL hocaÊ sa%ya SaaoQaUna kaZNao va to isaw krNao AsalyaamauLoÊ
kaLacyaa AaoGaat to iTkUna raihlao. saMSaaoQanaacyaa sava-saamaanyaaMsaazIcyaa ]pyaaoigatomauLo to vaaprlao jaa} laagalao va ]%trao%tr %yaat vaaZca
haot gaolaI. hLUhLU samaaja manaalaa %yaacaI savaya JaalaI va Aaja iva&ana¹tM~&ana yaaMnaa sava-ca samaajaaMt AitSaya maanaacao sqaana Aaho.
1930 maQyao Da^. saI.vhI. rmaNa yaaMnaa %yaaMnaI Baartat kolaolyaa saMSaaoQanaasaazI naaobaola pairtaoiYak imaLalao haoto. hrgaaoivaMd Kuranaa¸
caMd`SaoKr sauba`maNyama va vaokMTramana ramaiËSanana yaa BaartIyaaMnaa imaLalaolao naaobaola pairtaoiYak %yaaMcyaa prdoSaat kolaolyaa saMSaaoQanaasaazI
Aaho. ho maa~ KrM Aaho kI¸ BaartatIla saMSaaoQanaasaazI laagaNaarI yaM~Naa va maanaisakta ivakisat doSaaMcyaa tulanaot kahI kaL maagao
Aaho. KalaIla savao-xaNa jaNaU yaacaa daKlaa Aaho. 1980 cyaa kalaKMDat vaO&ainak saMSaaoQana krNaaáyaa p`mauK 20 doSaaMt Baart 8 vyaa
sqaanaavar haota¸ 1990 maQyao 12 vyaa tr Aaja %yaa yaadIt Aaplao sqaana SaaoQap`baMQaasaazI 21 vyaa sqaanaavar Aaho. prMtu ]Payaaoigatocyaa
³inakYaaMnausaar´ho sqaana maa~ 119 vao Aaho. Baartat saMSaaoQanaacao kama dha laaKaMmaagao f@t 157 laaok krtat. ho p`maaNa dixaNa
kaoiryaacyaa maanaanao 20 T@ko [tko Aaho. tr Amaoooirka va japanacyaa maanaanao 3 T@ko Aaho. jaagaitk laaoksaM#yaocaa 17 T@ko Baaga
Baartat raht Asatanaa¸ saMSaaoQana xao~atIla AaplaM yaaogadana f@t 1.5 T@ko Aaho. Baartat tllaK bauwIma%tocaI¸ samap-NaacaI kmaI
naahI. prMtu %yaalaa ]pyaaogaat AaNaNyaacyaa AaD AaplaI maanaisakta yaot Aaho. AaMtraYT/Iya djaa-cao saMSaaoQak GaDvaU Sakola Aqavaa
%yaaMnaa p`ooirt k$ Sakola ASaa saMsqaa AajahI Baartat farca kmaI Aahot.
BaartatIla 70% t$NaaMnaa jarI Asaa ivaSvaasa Asaola kI yaSasvaI kiryar (karkI-d) GaDvaNyaasaazI laagaNaaro kaOSalya %yaaMcyaakDo
Aaho. prMtU vaYa- 2016 ([nfaooisasa) cyaa Ahvaalaanausaar Asao AaZLlao Aaho kI javaL javaL 70% t$NaaMmaQyao taMi~k &anaat ~uTI
Aahot. %yaaMnaI Aa^sT/oilayaaÊ ba`aJaIlaÊ caInaÊ f`ansaÊ jama-naIÊ BaartÊ dixaNa Aaif`kaÊ yau. ko. AaiMNa yau.esa. maQaIla 16 to 25 vaya
Asalaolyaa 8700 laaokaMvar saMSaaoQana kolao. yaa SaaoQa Ahvaalaat Asao AaZLlao kI Aajacyaa t$NaaMnaa ho na@kI maahItI Aaho kI tM~&ana
%yaaMcyaa kiryar maQyao iktI mah%%vaacaI Bauimaka bajaavato AaiNa %yaaMcyaakDo Asalaolyaa kaOSalyaat p`gatI krNao iktI garjaocao Aaho. prMtU
ivakisat AaiNa ]dyaaonmauK Aqa-vyavasqaaM maQaIla taMi~k (Aa%maivaSvaat) spYT tfavat AaZLto. jaovha kirAr maQaIla tM~&anaacao mah%va
jaaNaUna GaoNyaacaI vaoL AalaI tovha saumaaro 70% BaartIya AaiNa icanaI t$NaaMnaI ho maanya kolao kI caaMgalyaa kirArcyaa saMQaI
imaLvaNyaasaazI taMi~k kaOSalya Kup mah%%vaacao Aaho. prMtU 60% f`ainsasaI AaiNa 59% yau.ko.t$NaaMnaI saaMigatlao kI saMgaNakaSaI
saMbaiQat ivaYaya ho A%yaMt mah%%vaacaI SaOxaiNak saaQanao Aahot. f@t evaZoca naahI tr ba`aJaIla AaiNa Baartat kolaolyaa savao-xaNaanausaar
78% t$NaaMnaa ha Aa%maivaSvaasa Aaho kI yaSasvaI BaavaI karikdI-saazI garjaocao AsalaolaI (laagaNaarI) sava- kaOSalya %yaaMcyaakDo Aahot.
pNa taMi~k maaihtIt p`caMD tfavat AaZLto. Baart yau.ko. AaiNa yau.esa yaaMmaQyao tulanaa kolaI Asata Asao AaZLlao kI saumaaro
81% BaartIya t$Na ho yau.esa. maQaIla 51% AaiNa yau.ko.maQaIla 62% t$NaaMpoxaa taMi~k &anaat maagao pDtat. %yaacap`maaNao
70% BaartIya t$NaI ho yau.esa. maQaIla 42% AaiNa yau.ko. maQaIla 33% t$NaIMpoxaa taMi~k &anaat maaga pDtat. hyaa tfavatI
maagaIla karNa ho Aaho kI yaa t$NaaMnaa SaOxaiNak p`NaalaI (vyavasqaa) badd`la kaya vaaTto? AaiQaka AaiQak 66% BaartIyaaMnaa ho vaaTto
kI %yaaMnaa navaIna kaOSalya svat:ca iSakavaI/Aa%masaat kravaI laagatIla karNa %yaaMcyaa SaaLa ikMvaa ivadyaapIzo %yaaMnaa vyaavasaaiyakdRYTyaa
tyaar krt naahIt.ASaaca p`karcaI Baavanaa [tr doSaaMmaQyaohI AaZLto.yau.ko. AaiNa Aa^sT/oilayaamaQyao 77% t$NaaMnaa navaIna kaOSalya
svat:huna iSakavaI laagalaI Aahot. AaiNa yau.esa maQaIla 45% t$NaaMnaa %yaaMcaI SaOxaiNak pdQatI jaunaaT Aaho Asao vaaTto.
icanaIt$NaaMmaQyao %yaaMcyaa SaOxaiNak vyavasqaobaddla Kup ivaSvaasa AaZLlaa karNa f@t 37% t$NaaMnaa Asao vaaTto kI %yaaMcaI SaOxaiNak
vyavasqaa %yaaMcao kirArQyaoya pUNa- krNyaasa Asamaqa- zrlaI Aaho. t& vya@tIMcao Asao mhNaNao Aaho kI ‘BaartIya AByaasak`ma maagaIla 50
vaYaa-t Adyayaavat krNyaat Aalaolaa naahI. AaiNa jaovha %yaat navaIna AByaasak`maacaa samaavaoSa kolaa jaatao tovha to A%yaMt kmaI p`maaNaat
Asato. %yaat kaOSalya vaaprNyaaeovajaI kaOSalya imaLavaNyaavar AiQak Bar idlaa jaatao. yaacaa pirNaama mhNauna taMi~k maahItItIla
tfavat vaaZto. Asaoca kahI p`maaNaat paScaa%ya ivadyaapIzaMbaabatIt hI GaDto. prMtU BaartIyaaMcyaa tulanaot saMSaaoQanaavar jaast Bar
idlyaamauLo paSca%ya ivadyaapIzo ]dyaaogaaMSaI saMbaiQat iSaxaNa purvaNyaat safla JaalaI Aahot.
saMSaaoQanaat AapNa maagao Aahaot AsaM malaa vaaTt naahI. pNa navaIna samaajaaopyaaogaI ivaYayaavar saMSaaoQana krNyaacaI garja Aaho.
Aajakalacyaa t$Na Saas~&aMMMMMMmaQao naivana SaaoQa laavaNyaacaI xamata Aaho. %yaaMnaa garja Aaho it caaMgalyaa p`ixaSaNaacaI AaiNa maaga-dSa-naacaI
p`orNaocaI. yaasaazI maaga-dSa-kaMnaa vyavaisqat &ana AsaNaM AavaSyak Aaho. tsaMca %yaaMnaI ivaVaqyaa-Mnaa kaoNatahI SaaoQa samaajaaopyaaogaI Asaavaa
ho iSakvaayalaa paihjao. AaplyaakDo iva&ana AaiNa tM~&ana yaa daona gaaoYTIMmaQyao gallat kolaI jaato. laaokaMnaa saMSaaoQanaabaabat puroSaI
jaaNaIvaca nasaNao va p`%yaok gaaoYTIcaM baajaarIkrNa hI saMSaaoQanaakDo na vaLNyaacaI karNao Aahot. saMSaaoQana AaNaI [naaovhoSana maaozyaa
p`maaNaat haoNyaasaazI paoYak vaatavarNa AsaNao AsaNao A%yaMt AavaS`yak Aaho. ivaSaoYat: &anacyaa saImaa ivastarNaaro saMSaaoQak Asao navaIna
&ana tM~&anaat $paMtr k$ SakNaaro tM~& AaiNa Asao navao tM~&ana vyaaparI t%vaavar rabavaU SakNaaro ]Vaojak yaaMnaa eki~tpNao kama
krNyaasaazI p`ao%saahna doNaaro vaatavarNa va AapsaaMtIla ivaSvasa saMSaaoQanaasaazI mah%vaacao Aaho. ASaa vaatavarNaat ivaVaqyaa-Mnaa iSakNyaacaI
va saMSaaoQana krNyaacaI saMQaI imaLalyaasa saMSaaoQanaalaa caalanaa imaLU Sakto. yaat savaa-t maaoza ADsar AaplaI maanaisakta AsaUna tI badlaNao
AavaSyak Aaho. ho saaQya haoNyaasaazI ]%kRYTtolaa p`aQaanyaÊ Qaaoko p%krNyaacaI tyaarI AavaSyak Aaho.
na^Sanala [naaovhoSana faM}DoSanaÊ [MiDyaa yaaMcyaa 2015 cyaa ]pËmaa AMtga-t IGNITE 2015 maQyao KalaIla naaivaNyapUNa- klpnaa samaaor
AalyaaÊ jyaa AitSaya lahana vayaaogaTatIla ivaVaqyaa-MnaI saadr kolyaa Aahot. yaatUna na@kI isaw haoto kI Baartat bauwIma%tocaI¸ navainamaa-
%yaaMcaI kmaI naahI. yaa ]pËmaa AMtga-t isa@kIma maQaIla 5 vaIcyaa ivaVaqyaaM-naI paNyaacyaa s~aota javaL jalaSauwIkrNaacyaa p`iËyaobaabat
p`klp banavalaa. hotU haca haota kIÊ p`%yaok saamanya vya@tIsa ipNyaacao Sauw paNaI imaLavao. baMgaLur¹knaa-TkatIla [ya%ta 5vaI cyaa
ivaVaqyaa-naI maaoDlaolyaa hatalaa Aarama doNyaasaazI kmarolaa baaMQata yao[-la Asaa p+a banavalaa. timaLnaaDumaQaIla 8vaI cyaa vagaa-tIla
ivaVaqyaa-nao saaOr¹]jao-caa ]pyaaoga k$na baIjaraopNaasaazIca oyaM`~ banaivalao Aaho. ASaaca p`karo timaLnaaDumaQyao ApMga vyai@tMsaazI hatmaagaÊ
jammau kaiSmarmaQyao QaanyaatIla KDo vaogaLo krNyaasaazIcao ]pkrNaÊ ibaharmaQyao GargautI vaapratIla ga^sacyaa gaLtIcao saMkot doNaaro ]pkrNaÊ
dmaNamaQyao ASaaca p`karcaI naaivanyapUNa- kcarapoTI jaI BarlyaanaMtr kcaáyaacaa ivanaIyaaoga krNaaáyaa saMsqaolaa saMkot pazvato¸ JaarKMD yaoqaIla
ivaVaqyaI-nao JaaDapasauna laaK imaLvaNyaacao tM~ ivakisat kolao Aaho. isa@kIma yaoqaIla ivaVaqyaa-nao GargautI ga^sacyaa vaaprat haoNaaro ApGaat
TaLNyaasaazI iDjaITla laa^kIMga isasTIma banavalaI Aaho. vairla sava- ivaVaqaIo- ho Saalaoya ivaVaqyaa- AsaUna %yaaMcaI ijadd kdaicat maaozyaaMsaazI
p`orNaadayaI Aaho.
Aaja AaMtra-YT/Iya xao~at naaivanyapUNa- klpnaa AaiNa ]pkrNaaMcaI jaNaU kahI rolacaola Aaho. eka tasaat hjaar ikmaIhUna AiQak AMtr
inavaa-t paokLItUna jaaNaarI T/ona paiScamaa%ya doSaaMt ivacaaraQaIna Aaho. ‘baayaaoibana’ ha p`klp 85 T@ko fUDvaosTÊ baayaaoFyauela ³jaOivak
[MQana´ inamaa-Na krNyaasaazI sau$ haot Aaho. yaapuZo jaMgalaatIla vaNavao kdaicat ]D%yaa D/aonsacaa ]pyaaoga k$na QvanaImauLo inamaa-Na haoNaaáyaa
daba trMgaaMmauLo ³Pressure Waves´ ivaJavata yao} SaktIla. AmaoirkomaQyao vaahtuk saurxaosaazI vaahnaatca caalakacyaa SarIratIla
Alkaohaolacao p`maaNa tpasaNaarI yaM~Naa basavaNyaat yao[-la. kahI idvasaaMtca ‘gaUgala’ maaf-t Aaplyaa garjaa BaagavaNaaro va savaa-MSaI jamavaUna
GaoNaaro raobaaoT ³yaM~maanava´ ]plabQa k$na idlao jaatIla. 2050 pya-MMt jagaacaI laaoksaM#yaa 10 Abjaapya-Mt jaa[-la vatIcaI BaUk
BaagaivaNyaasaazI SaotI¸ flaao%padna va }jaa- inaima-tIcaI Anaok pdrI rcanaa Sahratca krNyaat yao[-la. yaaca`p`maaNao [TlaImaQaIla nyaUraosaja-nanao
2016 cyaa SaovaTaPaya-Mt maanavaI SarIravar pUNa- Dao@yaacao Pa`%yaaraopNa krNyaacao zrivalao Aaho. ASaI Anaok Aavhanaa%mak saMSaaoQanao 21 vyaa
Satka%alyaa t$NaaMsamaaor ]plabQa Aahot.
prMtu Baartasaar#yaa ivaksanaSaIla doSaaMmaQalyaa t$NaaMnaa Aaiqa-k caNacaNaImauLo AsalaolaI Pa`itBaa saakarta yaot naahI. ASaa t$Na
saMSaaoQakaMsaazI Anaok iSaYyavaR<aI yaaojanaa va ]pËma Baart sarkar¸ rajya sarkar va Anaok svayaMsaovaI saMsqaaMmaaf-t rabavalyaa jaatat.
jasao¸ Fast Track Schemes for Young Scientist³fasT T```/^k skImsa fa^r yaMga saayaMiTsT´¸ Teach for India
fellowship³iTca fa^r[MiDyaafolaaoiSap´¸ Young India fellowship³yaMga [MiDyaafolaaoiSap´¸ Lamp fellowship³la^mp
folaaoiSap´¸ Gandhi fellowship³gaaMQaI folaaoiSap´¸ PM’s Rural fellowship³PaI ema $rla folaaoiSap´¸ William
Clinton fellowship³ivallyama @laIMTna folaaoiSap´¸ Azim Premji foundation fellowship³AiJama p`omajaI fa]MDoSana
folaaoiSap´¸ The youth for India fellowship³d yauqafa^r [MiDyaa folaaoiSap´¸ Ravisankaran fellowship³rivasaMkrna
folaaoiSap´¸ Asia Leadership Fellow Program³eiSayaa ilaDriSap folaao p`aoga`ama´¸ Rajiv Gandhi National
Fellowship³rajaIva gaaMQaI na^Sanala folaaoiSap´¸ yaa vyaitrI@t iva&ana AaiNa tM~&ana maM`~alayaatf-o [tr hI kahI iSa```YyavaR<yaa idlyaa
jaatat. jasao¸ Extra Mural Research Funding³e@sT/a myaurlairsaca- fMDIMga´¸ Scheme For High Risk /High
Reward Research³skIma fa^rhayarIskÀhayarIvaaD- irsaca-´¸, Empowerment & Enquiry Opportunities For
Excellence In Science³empa^varmaonT A^nD [n@vaayarI Apa^cya-uinaTIja fa^r e@salansa [na saayansa´¸ Start Up Research
Grant For Young Scientists³sTaT- Apirsaca- ga`anT fa^r yaMga saayanTIsT´¸, Bose National Fellowship³baaosa
na^SanalafolaaoiSap´, Ramanujan Fellowship³ramaanaujana folaaoiSap´, National Post-Doctoral Fellowship³na^Sanala paosT
Da^@Trla folaaoiSap´, Scheme For Young Scientist & Technologist³iskma fa^r yaMga saayanTIsT A^ND To@naa^laa^ijasT´,
Sponsored Research ( RESPOND ) by ISRO³spa^nsaD- irsaca-´. t$NaaMnaa yaaogya vyaasapIz ]plabQa vhavao yaa ]_oSaanao
2005 maQyao Ajau-na APpadura[- yaaMnaI “ra[T TU irsaca-” yaa maUlaBaUt t<va&anaavar ‘pukar’ ³paT-nasa- fa^r Aba-na naa^laoja A^@Sana A^MD irsaca-
´ yaa saMsqaocaI sqaapnaa kolaI.
garIba doSaaMtIla saMSaaoQana ho AitSaya kmaI p`maaNaat Asato tsaoca far kmaI djaa-cao Asato¸ %yaacao karNa toqaIla iSaxaNa¹p`iSaxaNa yaaMcaa
djaa- p`gat doSaaMcyaa maanaanao KUpca saumaar Asatao, Asao koinayaa¸ rvaaMDa¸ TaMJaainayaa¸ yaugaaMDa yaa doSaaMcyaa savao-xaNaat AaZLlao. yaavar ]paya
mhNaUna ASaa doSaaMtIla t$NaaMcaM p`iSaxaNa va p`baaoQana haoNao garjaocao Aaho. %yaaMnaa %yaaMcao AiQakar maaihtI k$na idlao paihjaot. %yaaMnaa
%yaaMcyaa AajaUbaajaUlaa GaDNaaáyaa sqaainak GaDamaaoDIMivaYayaI iSakNyaasaazI ]Vu@t kolao paihjao. ]plabQa saaoSala imaDIyaacaa ]pyaaoga k$na
Aavaaja ]zvaNyaasa va prspr saMpk- vaaZivaNyaasa iSakvalao paihjao. ASaa t$NaaMnaa jaagaitk tsaoca sava-samaavaoSak ASaa pirYadaMmaQyao
sahBaagaI k$na naotR<va gauNaacaa ivakasa kolaa paihjao. %yaaMcyaatIla klpnaaSa@tI va saRjanaSaIlata yaaMcaa ivakasa haoNyaasaazI %yaaMnaa p`orNaa
idlaI gaolaI paihjao. ASaa t$NaaMcyaa saMGaTnaa sqaapna krNyaasaazI va %yaaMnaa AavaSyak vyaasapIz ]plabQa k$na doNyaasaazI sava-
patLIvar p`ya%na Jaalao paihjaot.
]Vaojakta t$NaaMmaQyao kaOSalya AaiNa %yaaMcyaa svatÁcyaa AavaDIcaa ivakasa krto va saaobatca %yaaMnaa ]drinavaa-hacaM saaQana imaLvaUna doto.
t$NaaMmaQaIla ]%saahÊ }jaa- va mah<vaakaMxaa yaaMnaa yaaogya idSaa doNyaasaazI ]Vaojakta ivakasa kaya-Ëma far mah<vaacao Aahot. yaa
]pËmaamauLo G-20 doSaaMmaQyao AjaUna ek kaoTI naaokáyaa inamaa-Na kolyaa jaa} Saktat. %yaayaaogao jagaacaI barIca Aaiqa-k ]nnatI hao}
Sakto. karNa AajahI jagaatIla 50 T@ko t$Na idvasaalaa 100 hUnahI kmaI $pyaaMt ]drinavaa-h krtat. Aaja jagaat 2 Abja
t$Na maMDLI 10 to 24 vayaaogaTatIla Aahot. yaatIla 80 T@ko hUnahI AiQak t$Na ivaksanaSaIla doSaat rahtat. 10 kaoTIhUna
AiQak maulao AjaUnahI SaaLot jaat naahI. drvaYaI- dID kaoTIMhUna AiQak t$NaI maata haotat. Aaja t$NaaMcyaa saxamaIkrNaacaI garja
far mah<vaacaI Aaho. yaasaazI iva&ana tM~&anaasaaobat saamaaijak straMvar sauwa maUlagaamaI saMSaaoQana haoNyaacaI Ait garja Aaho. maaJyaa
svatÁcyaa 1700 vyaa#yaanaaMmaQyao maI 6 laaKaMhUnahI AiQak ivaVaqaI- va t$NaaMSaI saMvaad saaQalaa tovha malaa ho jaaNavalao kIÊ Aajacao t$Na
KrMca far Aa%maivaSvaasaUÊ saRjanaSaIlaÊ Ap`itma ]<padna xamata Asalaolao va majabaUt maanaisaktocao p`itk Aahot. garja Aaho %yaaMnaa
Aaiqa-k,Ê saamaaijakÊ rajaikyaÊ kaOTuMibakÊ maanaisak pazbaLacaI AaiNa kaOtukacaI va p`orNaocaI.
jaya ihMd²²²²
Regards.
Santosh Takale,
Scientific Officer, BARC
Ph - 0-9967584554.
santoshatbarc@gmail.com
Print only if essential.......SAVE TREES
" Go GREEN, Save Earth "

More Related Content

What's hot

My interaction with Dr Dabholkar
My interaction with Dr DabholkarMy interaction with Dr Dabholkar
My interaction with Dr DabholkarSantosh Takale
 
Medical astrology
Medical astrology Medical astrology
Medical astrology spandane
 
Seed treatment (marathi)
Seed treatment (marathi)Seed treatment (marathi)
Seed treatment (marathi)vigyanashram
 
27 dec. 1 jan.2012
27 dec. 1 jan.201227 dec. 1 jan.2012
27 dec. 1 jan.2012danishtimes
 
ganesh-pooja-guideline-and-notes-in-marathi
ganesh-pooja-guideline-and-notes-in-marathiganesh-pooja-guideline-and-notes-in-marathi
ganesh-pooja-guideline-and-notes-in-marathimarathivaachak
 
Backup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish timesBackup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish timesDanish Khan
 
9 sep. to 15 sep danish times
9 sep. to 15 sep danish times9 sep. to 15 sep danish times
9 sep. to 15 sep danish timesDanish Khan
 
ramhrudaya-critics-in-marathi
ramhrudaya-critics-in-marathiramhrudaya-critics-in-marathi
ramhrudaya-critics-in-marathimarathivaachak
 
chaukanna news Backup_of_16 Aug to 22 Aug 2013
 chaukanna news Backup_of_16 Aug to 22 Aug 2013   chaukanna news Backup_of_16 Aug to 22 Aug 2013
chaukanna news Backup_of_16 Aug to 22 Aug 2013 Danish Khan
 
मुक्तक काव्य.pptx
मुक्तक काव्य.pptxमुक्तक काव्य.pptx
मुक्तक काव्य.pptxUdhavBhandare
 

What's hot (19)

My interaction with Dr Dabholkar
My interaction with Dr DabholkarMy interaction with Dr Dabholkar
My interaction with Dr Dabholkar
 
Organic farming
Organic farmingOrganic farming
Organic farming
 
Poultry farming
Poultry farmingPoultry farming
Poultry farming
 
Medical astrology
Medical astrology Medical astrology
Medical astrology
 
Seed treatment (marathi)
Seed treatment (marathi)Seed treatment (marathi)
Seed treatment (marathi)
 
Honeybee
Honeybee Honeybee
Honeybee
 
Panlot kshetra
Panlot kshetraPanlot kshetra
Panlot kshetra
 
27 dec. 1 jan.2012
27 dec. 1 jan.201227 dec. 1 jan.2012
27 dec. 1 jan.2012
 
Out of school_faq
Out of school_faqOut of school_faq
Out of school_faq
 
ganesh-pooja-guideline-and-notes-in-marathi
ganesh-pooja-guideline-and-notes-in-marathiganesh-pooja-guideline-and-notes-in-marathi
ganesh-pooja-guideline-and-notes-in-marathi
 
Presentation1
Presentation1Presentation1
Presentation1
 
Backup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish timesBackup of 2 sep. to 8 sep danish times
Backup of 2 sep. to 8 sep danish times
 
9 sep. to 15 sep danish times
9 sep. to 15 sep danish times9 sep. to 15 sep danish times
9 sep. to 15 sep danish times
 
ramhrudaya-critics-in-marathi
ramhrudaya-critics-in-marathiramhrudaya-critics-in-marathi
ramhrudaya-critics-in-marathi
 
Art Of Being
Art Of BeingArt Of Being
Art Of Being
 
chaukanna news Backup_of_16 Aug to 22 Aug 2013
 chaukanna news Backup_of_16 Aug to 22 Aug 2013   chaukanna news Backup_of_16 Aug to 22 Aug 2013
chaukanna news Backup_of_16 Aug to 22 Aug 2013
 
Helth concept hindi
Helth concept hindiHelth concept hindi
Helth concept hindi
 
मुक्तक काव्य.pptx
मुक्तक काव्य.pptxमुक्तक काव्य.pptx
मुक्तक काव्य.pptx
 
Fishfarming
FishfarmingFishfarming
Fishfarming
 

More from Santosh Takale

Observational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdf
Observational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdfObservational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdf
Observational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdfSantosh Takale
 
Snakes Myths & Facts in English by Santosh Takale(R5)
Snakes Myths & Facts in English by Santosh Takale(R5)Snakes Myths & Facts in English by Santosh Takale(R5)
Snakes Myths & Facts in English by Santosh Takale(R5)Santosh Takale
 
Snakes Myths & Facts in English by Santosh Takale (Revised)
Snakes Myths & Facts in English by Santosh Takale (Revised)Snakes Myths & Facts in English by Santosh Takale (Revised)
Snakes Myths & Facts in English by Santosh Takale (Revised)Santosh Takale
 
Santosh takale upsc mpsc competitive exam study skill center selection proc m...
Santosh takale upsc mpsc competitive exam study skill center selection proc m...Santosh takale upsc mpsc competitive exam study skill center selection proc m...
Santosh takale upsc mpsc competitive exam study skill center selection proc m...Santosh Takale
 
Instruction for trail period joining at Takale UPSC MPSC study center by Sant...
Instruction for trail period joining at Takale UPSC MPSC study center by Sant...Instruction for trail period joining at Takale UPSC MPSC study center by Sant...
Instruction for trail period joining at Takale UPSC MPSC study center by Sant...Santosh Takale
 
Santosh Takale UPSC Mpsc Study center - After interview assignment
Santosh Takale UPSC Mpsc Study center - After interview assignmentSantosh Takale UPSC Mpsc Study center - After interview assignment
Santosh Takale UPSC Mpsc Study center - After interview assignmentSantosh Takale
 
Social activities by Santosh Takale and Takale Charitable Trust
Social activities by Santosh Takale and Takale Charitable TrustSocial activities by Santosh Takale and Takale Charitable Trust
Social activities by Santosh Takale and Takale Charitable TrustSantosh Takale
 
Article for Science Exhibition Dec 2017 at Gadhinglaj
Article for Science Exhibition Dec 2017 at GadhinglajArticle for Science Exhibition Dec 2017 at Gadhinglaj
Article for Science Exhibition Dec 2017 at GadhinglajSantosh Takale
 
Sadhana balkumar diwali ank 2016
Sadhana balkumar diwali ank 2016Sadhana balkumar diwali ank 2016
Sadhana balkumar diwali ank 2016Santosh Takale
 
Adyakrantiveer Vasudev Balawant Phadake by Santosh Takale
Adyakrantiveer Vasudev Balawant Phadake by Santosh TakaleAdyakrantiveer Vasudev Balawant Phadake by Santosh Takale
Adyakrantiveer Vasudev Balawant Phadake by Santosh TakaleSantosh Takale
 
Takale's Vidnyan Gurukul Introduction
Takale's Vidnyan Gurukul IntroductionTakale's Vidnyan Gurukul Introduction
Takale's Vidnyan Gurukul IntroductionSantosh Takale
 
Takale's Vidnyan Gurukul Brochure in Marathi
Takale's Vidnyan Gurukul Brochure in MarathiTakale's Vidnyan Gurukul Brochure in Marathi
Takale's Vidnyan Gurukul Brochure in MarathiSantosh Takale
 
Santosh Takale felicitation by SAI SANMAN
Santosh Takale felicitation by SAI SANMANSantosh Takale felicitation by SAI SANMAN
Santosh Takale felicitation by SAI SANMANSantosh Takale
 
Santosh Takale felicitation by Shivaji Mandal NEWS in Dainik Karnala
Santosh Takale felicitation by Shivaji Mandal NEWS in Dainik KarnalaSantosh Takale felicitation by Shivaji Mandal NEWS in Dainik Karnala
Santosh Takale felicitation by Shivaji Mandal NEWS in Dainik KarnalaSantosh Takale
 
Career Guidance Article in Dainik Karnala by Santosh Takale
Career Guidance Article in Dainik Karnala by Santosh TakaleCareer Guidance Article in Dainik Karnala by Santosh Takale
Career Guidance Article in Dainik Karnala by Santosh TakaleSantosh Takale
 
Fostering Scientific Temper by Santosh Takale
Fostering Scientific Temper by Santosh TakaleFostering Scientific Temper by Santosh Takale
Fostering Scientific Temper by Santosh TakaleSantosh Takale
 
Santosh Takale Article in Dainik Karnala on Fostering Scientific Temper
Santosh Takale Article in Dainik Karnala on Fostering Scientific TemperSantosh Takale Article in Dainik Karnala on Fostering Scientific Temper
Santosh Takale Article in Dainik Karnala on Fostering Scientific TemperSantosh Takale
 
National Science Day-2014 by Santosh Takale
National Science Day-2014 by Santosh TakaleNational Science Day-2014 by Santosh Takale
National Science Day-2014 by Santosh TakaleSantosh Takale
 
National Science Day 2014 Article in English by Santosh Takale
National Science Day 2014 Article in English by Santosh TakaleNational Science Day 2014 Article in English by Santosh Takale
National Science Day 2014 Article in English by Santosh TakaleSantosh Takale
 
Life's special camp (2014) by santosh takale
Life's special camp (2014) by santosh takaleLife's special camp (2014) by santosh takale
Life's special camp (2014) by santosh takaleSantosh Takale
 

More from Santosh Takale (20)

Observational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdf
Observational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdfObservational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdf
Observational Parameters by Santosh Takale at MU Astro Basic (11-09-2022).pdf
 
Snakes Myths & Facts in English by Santosh Takale(R5)
Snakes Myths & Facts in English by Santosh Takale(R5)Snakes Myths & Facts in English by Santosh Takale(R5)
Snakes Myths & Facts in English by Santosh Takale(R5)
 
Snakes Myths & Facts in English by Santosh Takale (Revised)
Snakes Myths & Facts in English by Santosh Takale (Revised)Snakes Myths & Facts in English by Santosh Takale (Revised)
Snakes Myths & Facts in English by Santosh Takale (Revised)
 
Santosh takale upsc mpsc competitive exam study skill center selection proc m...
Santosh takale upsc mpsc competitive exam study skill center selection proc m...Santosh takale upsc mpsc competitive exam study skill center selection proc m...
Santosh takale upsc mpsc competitive exam study skill center selection proc m...
 
Instruction for trail period joining at Takale UPSC MPSC study center by Sant...
Instruction for trail period joining at Takale UPSC MPSC study center by Sant...Instruction for trail period joining at Takale UPSC MPSC study center by Sant...
Instruction for trail period joining at Takale UPSC MPSC study center by Sant...
 
Santosh Takale UPSC Mpsc Study center - After interview assignment
Santosh Takale UPSC Mpsc Study center - After interview assignmentSantosh Takale UPSC Mpsc Study center - After interview assignment
Santosh Takale UPSC Mpsc Study center - After interview assignment
 
Social activities by Santosh Takale and Takale Charitable Trust
Social activities by Santosh Takale and Takale Charitable TrustSocial activities by Santosh Takale and Takale Charitable Trust
Social activities by Santosh Takale and Takale Charitable Trust
 
Article for Science Exhibition Dec 2017 at Gadhinglaj
Article for Science Exhibition Dec 2017 at GadhinglajArticle for Science Exhibition Dec 2017 at Gadhinglaj
Article for Science Exhibition Dec 2017 at Gadhinglaj
 
Sadhana balkumar diwali ank 2016
Sadhana balkumar diwali ank 2016Sadhana balkumar diwali ank 2016
Sadhana balkumar diwali ank 2016
 
Adyakrantiveer Vasudev Balawant Phadake by Santosh Takale
Adyakrantiveer Vasudev Balawant Phadake by Santosh TakaleAdyakrantiveer Vasudev Balawant Phadake by Santosh Takale
Adyakrantiveer Vasudev Balawant Phadake by Santosh Takale
 
Takale's Vidnyan Gurukul Introduction
Takale's Vidnyan Gurukul IntroductionTakale's Vidnyan Gurukul Introduction
Takale's Vidnyan Gurukul Introduction
 
Takale's Vidnyan Gurukul Brochure in Marathi
Takale's Vidnyan Gurukul Brochure in MarathiTakale's Vidnyan Gurukul Brochure in Marathi
Takale's Vidnyan Gurukul Brochure in Marathi
 
Santosh Takale felicitation by SAI SANMAN
Santosh Takale felicitation by SAI SANMANSantosh Takale felicitation by SAI SANMAN
Santosh Takale felicitation by SAI SANMAN
 
Santosh Takale felicitation by Shivaji Mandal NEWS in Dainik Karnala
Santosh Takale felicitation by Shivaji Mandal NEWS in Dainik KarnalaSantosh Takale felicitation by Shivaji Mandal NEWS in Dainik Karnala
Santosh Takale felicitation by Shivaji Mandal NEWS in Dainik Karnala
 
Career Guidance Article in Dainik Karnala by Santosh Takale
Career Guidance Article in Dainik Karnala by Santosh TakaleCareer Guidance Article in Dainik Karnala by Santosh Takale
Career Guidance Article in Dainik Karnala by Santosh Takale
 
Fostering Scientific Temper by Santosh Takale
Fostering Scientific Temper by Santosh TakaleFostering Scientific Temper by Santosh Takale
Fostering Scientific Temper by Santosh Takale
 
Santosh Takale Article in Dainik Karnala on Fostering Scientific Temper
Santosh Takale Article in Dainik Karnala on Fostering Scientific TemperSantosh Takale Article in Dainik Karnala on Fostering Scientific Temper
Santosh Takale Article in Dainik Karnala on Fostering Scientific Temper
 
National Science Day-2014 by Santosh Takale
National Science Day-2014 by Santosh TakaleNational Science Day-2014 by Santosh Takale
National Science Day-2014 by Santosh Takale
 
National Science Day 2014 Article in English by Santosh Takale
National Science Day 2014 Article in English by Santosh TakaleNational Science Day 2014 Article in English by Santosh Takale
National Science Day 2014 Article in English by Santosh Takale
 
Life's special camp (2014) by santosh takale
Life's special camp (2014) by santosh takaleLife's special camp (2014) by santosh takale
Life's special camp (2014) by santosh takale
 

Article for Dainik Pudhari - Kolhapur (Jan 2017)

  • 1. saMSaaoQana xao~ va Aajacao yauvaasaMSaaoQana xao~ va Aajacao yauvaasaMSaaoQana xao~ va Aajacao yauvaasaMSaaoQana xao~ va Aajacao yauvaa Santosh Takale. Senior Scientist, BARC-Mumbai. maUlaBaUt iva&anaatIla saMSaaoQana ho kutUhlaapaoTI kolaolao Asalao¸ trI %yaacaI pirNatIhI Aaplao jaIvanamaana ]McaavaNyaatca haot Asato. gau$%vaIyalahrIcyaa SaaoQa Asaao Aqavaa saapoxatavaad. DoivaD irT/Ja yaaMnaI gau$%vaIya lahrI saapDlyaacaI GaaoYaNaa fob`uavaarI maQyao kolaI AaiNa Aa[nsTa[na yaaMcyaa vyaapksaapoxatavaadacyaa isawaMtalaa AjaUna ekda p`baL puYTI imaLalaI. 1916 saalaI Aa[nsTa[na yaaMnaI yaa lahrI Aist%vaat Asaavyaat Asao BaakIt %yaaMcyaa vyaapk saapoxatavaadacyaa isaWaMtacyaa AaQaaro kolao haoto. ek hjaaraMhUna AiQak sadsyaaMnaI ek~ yao}na ho BaakIt isaW kolao. AiBamaanaaspd baaba mhNajao yaamaQyao 60 hUna AiQak BaartIyaaMcaa sahBaaga Aaho. maagaIla kahI Satko iva&ana va tM~&anaacyaa ivakasaasaazI KUpca mah%vapUNa- haotI. satravyaa Satkat nyaUTnanao gaitivaYayak inayama saaMigatlao. 18 vyaa Satkat ivaVutQaaroivaYayaI Í^nkilana yaaMcao saMSaaoQana mah%vapUNa- zrlao. 19 vyaa Satkat Daiva-na yaMacaa ]%ËaMtIvaad va ma^@savaola yaaMcao BaaOitk Saas~atIla yaaogadana AaiNa maoMDoilavh yaanao idlaolaI maUlad`vyaaMcaI Aava-tsaarNaI yaaMnaI saMSaaoQanaalaa vaogaLI idSaa idlaI. 20 vyaa Satkat A^lbaT- Aa[-nasTa[na yaaMcaa saapoxatavaad¸ va^Tsana AaiNa iËk yaaMca jaonaoiT@sa maQaIla saMSaaoQana tsaoca saMgaNak p`NaalaI¸ [MTrnaoT¸ maaobaa[`-lacaa SaaoQa yaaMnaI 20 vao Satk gaajavalao. 21 vyaa SatkacaI sau$vaatca gau$%vaIya lahrIMcyaa SaaoQaanao JaalaI va Satk pUNa- haoNyaasa AjaUna 84 vaYao- baakI Aahot. Aaja jagaatIla 40 % hUna AiQak laaoksaM#yaa t$Na Aaho va AatapyaM-tcyaa maanavaI saMskRtItIla hI savaa-t maaozI saM#yaa Aaho. yaa AnauYaMgaanao ‘saMSaaoQana xao~ va Aajacao yauvaa’ yaa varIla qaaoD@yaat ivacaar¸ KalaI p`stUt kolao Aahot. saMSaaoQana mhNajao pwtSaIrpNao kolaolao Asao SaaoQakaya- AahoÊ jao pdaqa- ikMvaa saMklpnaa yaaMcyaaSaI inagaDIt AiQak maaihtI SaaoQaNao ikMvaa %yaacaI sa%yata tpasaNao tsaoca navaIna Anaumaana kaZNao yaaMSaI saMbaiQat Asato. saMSaaoQana ho ek saja-naSaIla kama Aaho. vaO&ainak saMSaaoQanaamaQyao maaihtI imaLivaNyaasaazI va imaLalaolaI maaihtI isaw krNyaasaazI navanavaIna pwtI va ]pkrNao ivaksaIt kolaI jaatat. tr saamaaijak saMSaaoQanaamaQyao maanavaÊ saMskRtIÊ samaaja yaaMivaYayaI AiQak maaihtI imaLivaNyaasaazI va imaLalaolaI maaihtI isaw krNyaasaazI navanavaIna tM~ va maaQyama ivaksaIt kolaI jaatat. maulaBaUt saMSaaoQanaacaa maUL hotU ha maanavaI saByatosaazI AavaSyak &ana saMpadna krNyaacyaa vaogavaogaLyaa pwtIÊ p`NaalaI tsaoca ]pkrNao yaaMcaa ivakasa krNao haca Aaho. %yaamauLo saMSaaoQana ho f@t iva&anaacyaa xao~atca haoto ha gaOrsamaja dUr haoNao far garjaocao Aaho. saMSaaoQana ho vaogavaogaLyaa xao~atÊ Anaok p`karo hao} SaktoÊ jasao iva&anaÊ tM~&anaÊ maanavaSaas~Ê klaaÊ Aqa-Ê samaajaÊ vyavasaayaÊ ivapNanaÊ AayauYya [%yaadIo. eKada isawaMt isaw krNyaasaazI ikMvaa navyaanao SaaoQalaolyaa baabaIMcaI sa%yata pDtaLNyaasaazI saMSaaoQana hatI Gaotlao jaa} Sakto. saMSaaoQana ho vaNa-naÊ SaaoQaÊ spYTIkrNa va maUlyamaapna yaa p`karat ivaBaagalao jaa} Sakto. vaNa-naa%mak saMSaaoQana mhNajao ivaYaya Aqavaa vastUba_la maaihtI doNao. kahI ivaSaoYa baabaIMcaa tpasa krNao mhNajao SaaoQaa%mak saMSaaoQana haoya. spYTIkrNaa%mak saMSaaoQana hI p`Snaaqa-k pwtI AsaUna yaat samasyaocao ivaSlaoYaNa va %yaavarIla ]payaaMcyaa inaYkYaa-p`t paohaocalao jaato. maUlyamaapna saMSaaoQana mhNajao maaihtI imaLvaNao va %yaanausaar p`BaavaI QaaorNa AaKNao. p`cailat Asalaolyaa prMtu vaO&ainak ivacaar pwtIcyaa t<vaat na basaNaaáyaa gaaoYTIMcaM KMDna krNyaasaazI sauwa saMSaaoQana kolao jaato. saMSaaoQanaacaa ]pyaaoga k$na SaaoQaNyaat Aalaolao inaYkYa- gaiNatI maaQyamaanao maaMDlao jaa} Saktat tr saaMi#yakI pwtInao %yaaMcao ivaSlaoYaNa kolao jaa} Sakto. ASaa p`karcyaa gauNaa%mak pwtIMcaa AvalaMba kolyaamauLo inaYkYaa-caI KrI isawta haoto. jarI navainaima-tI ha saMSaaoQanaacaa maUL hotU Asalaa trI p`%yaok xao~atIla saMSaaoQanaacao Qyaoya ho AavaSyaktonausaar Asato. karNa Káyaa Aqaa-nao garja hIca SaaoQaacaI jananaI Aaho. saabaNaacyaa SaaoQaamaULo navajaat ABa-kaMcaa maR%yaUdr GaTlaa. GaDlao Asao kIÊ 19 vyaa Satkacyaa maQyaat [gnaaja saomaolavaIja yaa vhIennaa maQyao kama krt Asalaolyaa Da^@Trcyaa laxaat Aalao kIÊ GargautI baaLMtpNaat janmaalaa yaoNaaáyaa ABa-kaMpoxaa dvaaKanyaat janmaalaa Aalaolyaa ABa-kaMcaa maR%yaUdr jaast Aaho. jao vaOVkSaas~acao ivaVaqaI- SavaivacCodna krt haoto toca
  • 2. lagaocaca baaLMtpNaacyaa kamaat sahakaya- krt haoto. %yaamauLo saUxma jaIvaaNaUMcyaa saMsagaa-maULo ho maR%yaU haot haoto. hat inaja-MtukIkrNaacyaa garjaocao $paMtr puZo saabaNaacyaa SaaoQaat Jaalao. Baartanao ivaSvaalaa ‘SaUnya’ idlaa. Káyaa Aqaa-nao BaartamaQyao &anaÊ iva&ana va gaiNatacaa payaa rcalaa gaolaa. karNa ha jaadU[- AakDa saaQyaa gaiNatapasaUna @vaanTma ifija@sasahÊ AaQauinak saMgaNak p`NaalaIcaa AaQaarBaUt GaTk Aaho. maanavaI saMskRtItIla Ait mah%vaacyaa saMSaaoQanaa%mak saMklpnaa kaoNa%yaa hao%yaa Asao [MTrnaoTcyaa mahasaagarat SaaoQaNyaacaa p`ya%na kolyaasaÊ iva&ana tM~&anaacyaa xao~at caakÊ AagaÊ SaUnya (Zero) yaaMcaa SaaoQaÊ kaopina-ksacaa saUya-koMd`I isawaMtÊ gau$%vaakYa-NaÊ Daiva-nacaa ]%ËaMtIvaadÊ lasaIkrNaÊ @vaanTma iqaArIÊ saapoxatavaadÊ saMgaNakÊ maanasaSaas~ (Psychology)Ê [MTrnaoTÊ maaihtI tM~&ana (World Wide Web) yaa sava- SaaoQaaMcao mah%va far Aaho. tsaoca saamaaijak jagatat SaotIÊ pSaupalanaÊ laaokSaahI pwtIÊ mau@t Aqa-vyavasqaaÊ maanavaI h@k [.cao sqaana far varcyaa SaaoQaaMcyaa naamaavalaIt yaoto. 1543 maQyao kaopina-ksanao saUya-koMd`I isawaMt maaMDlaa va maanavaI saMskRtI yaa ivaSvaacaa koMd`ibaMdU naahIÊ yaa ivaYayaacaI sau$vaat JaalaI. ga^ilailaAaonao jagaalaa kaya-karNaBaava samajaavaUna saaMigatlaa. &anaapasaUna iva&anaapasaUna tM~&anaacaI sau$vaat JaalaI. p`aNavaayaucyaa madtInao haoNaaro jvalanaÊ vaafocaI Sa@tIÊ AaOVaoigak k`aMtIÊ BaUgaBaa-tIla halacaalaIÊ saM#yaaSaas~Iya yaaMi~kI (Statistical Mechanics) ASaI p`gatI haot gaolaI. saMgaNakacyaa inamaa-Na p`iËyaocao Eaoya eka Saas~&alaa jaat naahI. satravyaa SatkatIla jama-na t%vavao<aa laobainaTJa tsaoca 19 vyaa SatkatIla gaiNat& caala-sa ba^baoja AaiNa 20 vyaa SatkatIla A^lana TUirMga AaiNa jaa^na nyaUmana tsaoca ba`T-r^MD rsaola va laUDvaIga yaaMnaI ivakaisat kolaolyaa laa^jaIk tM~acaa vaapr k$na saMgaNakalaa Aajacao AQauinak sva$p p`aPt Jaalao Aaho. spoSala iqaArI Aa^f irlaoTIvhITI cyaa maaQyamaanao sposa ³jaagaa´ AaiNa vaoL yaaMcao eki~krNa Jaalao. tsaoca pdaqa- AaiNa }jaa- yaaMcao sauwa eki~krNa hao} Sakto ho &at Jaalao va samaajaaopyaaogaasaazI ANau}jao-cao dalana Kulao Jaalao. janarla iqaArI Aa^f irlaoTIvhITI cyaa maaQyamaanao maanavaalaa ivastarNaaroo Aqavaa p`sarNa pavaNaaro ivaSva samajaNao saaopo Jaalao. tM~&ana va ]pkrNaaMcaI kmatrta yaamauLo AgadI 20 vyaa Satkacyaa maQyaapya-Mt saMSaaoQana xao~atIla kamaamaQyao gauNava%ta AsalaI trI %yaa p`maaNaat poTMTsa-saMSaaoQanaaMcaI saM#yaa maa~ kmaI haotI. hoca phaÊ qaa^masa Alvaa eiDsana ³maR%yaU 1931´ yaacyaa naavaavar Asalaolyaa 1093 poTMTsacaa ivaSvaivaËma AaolaaMDNyaasaazI japanacao iva#yaat vaO&ainak yaamaa JaakI yaaMnaa 2003 ho vaYa- ]jaaDavao laagalao. prMtu pacaca vaYaa-t 2008 maQyao Aa^sT/oilayana vaO&ainak isalvar ba`uk yaaMnaI maa~ yaamaa JaakI yaaMcaa ivaËma maaoDlaa. saMSaaoQana ho maulaBaUt Asaao vaa p`ayaaoigak Asaao sqaL va kalaanausaar %yaaMcao sva$p kxaa badlat Asatat. 1928 maQyao SaaoQalaa gaolaolaa ‘rmana [fo@T’ ha BaaOitk Saas~atIla isadQaaMt 2013 maQyao rsaayana ivaBaagaatIla AaMtraYT/Iya la^nDmaak-³KUNa´ mhNaUna saajara kolaa gaolaa. evaZI maaozI vyaapkta yaa saMSaaoQanaacaI haotI. Aaja jagaBar laaKao ]dyaaogaQaMdo va ]pkrNao yaa isadQaaMtacyaa payaavar AaQaarlaolaI Aahot. gatkaLatIla´ saMSaaoQana ho baáyaaPaOkI maulaBaUt saMSaaoQana haotoÊ jyaacaa hotU isawaMt maaMDNao va SaaoQaNaoÊ tsaoca to SaaoQaNyaacyaa pdQatIMcaa ivakasa krNao ha haota. yaasaazI Anaok gaRhItko maaMDlaI jaat. Kup Kaola p`maaNaat ]plabQa saaih%yaacaa AByaasa kolaa jaa[-. p`ayaaoigak pwtI zrvalaI jaa[-. %yaasaazI laagaNaaáyaa ]pkrNaaMcao inamaa-Na kolao jaa[- AaiNa Aqaa-tca SaaoQalao gaolaolao ³isaw kolaolao´ p`maoya ivastRt xao~alaa laagaU pDayacao. sadya isqatIt caalau Asalaolao saMSaaoQana ho Action/Applied Reserch yaa sadrat maaoDNaaro ikMvaa ]pyaaogaalaa Anau$p Asao saMSaaoQana Aaho. %yaamaQyao ivaiSaYT samasyaaca saaoDvalaI jaato. samasyaa hI ivaiSaYT ]pyaaogaaSaI inagaDIt Asalyaanao Ait Kaolaat jaa}na saaih%yaacaM Avalaaokna Aqavaa AByaasa krNyaacaI garja pDt naahI. ivaSlaoYaNa p`iËyaa iktIhI ikcakT AsalaI trIhI saMgaNak va saaMi#yakIya p`NaalaI madtIsaazI ]plabQa hao} Sakto.isaw Jaalaolao inaYkYa- tabaDtaoba vaaprlao jaa} Saktat prMtU ]pyaaogaacyaa kxaa (a baáyaapOkI mayaa-dIt Asatat. 21 vyaa Satkasamaaor AjaunahI saMSaaoQana xao~atIla Anaok Anau%trIt p`Sna Aahot. jasao pRqvaIvar Aalaolao ikMvaa inamaa-MNa Jaalaolao jaIvanaacao Aist%va. Dark matter va Dark Energy yaaMcao vaastivak sva$p Ê kk-raogaavarIla inaiScat ]pcaarpwtI¸ ivaSvaacaa psaara va %yaacaI inaiScat pirmaaNao ³Dimensions´Ê vaoLocao sva$pÊ prga`havarIla ]%ËaMt jaIvasaRYTIcaa SaaoQa tsaoca @vaaMTma maok^inaksa yaa ivaYayaaSaI saMbaMiQat Anaok ikcakT p`Sna. vairla sava- p`Sna t$NaaMsaazI Aavhanao Aahot.
  • 3. iSaxaNa AaiNa saMSaaoQana (a ekmaokaMsa AitSaya pUrk ASaa saMklpnaa Aahot. jyaa samaajaamaQyao kaLanau$p badla kolaolaI iSaxaNa pwtI Aaist%vaat AahoÊ toqaIla saMSaaoQanaacaI gauNava%ta hI Aqaa-tca caaMgalaI Aaho.f@t iSaxaNaca saMSaaoQanaasaazI madt krt naahI tr saMSaaoQana sauwa Anaok p`karo iSaxaNaacaa djaa- vaaZivaNyaat madt k$ Sakto. samasyaaMvar ]paya SaaoQaNyaasaazI saMSaaoQanaÊ p`yaaogaaMcaI caLvaL ]pyaaogaI z$ Sakto. maaNausa lahana Asaao vaa maaoza %yaacyaa samaaor samasyaa Aalyaa kI tao saat%yaanao %yaavar ]paya SaaoQat Asatao. ivaksanaSaIla doSaaMt t$NaaMmaQyao saMSaaoQanaaivaYayaI AavaD inamaa-Na haoNyaasaazI AitSaya saaQyaa AaiNa saaoPyaa SabdaMt ivaivaQa saMSaaoQana pdQatIMcaI AaoLK k$na doNaayaa kaya-SaaLaMcao Aayaaojana kolao gaolao paihjao. saMSaaoQanapwtIcaI inavaDÊ Cayaaica~NaÊ nakaSaa kaZNaoÊ maulaaKtI GaoNaoÊ p`SnaavalaI banavaNaoÊ ASaa ivaivaQakaOSalyaaMcaa ivakasa haoNyaasaazI va navyaanaoca iSaklaolaI hI kaOSalyao p`%yaxa kaya-xao~at jaa}na AajamaavaUna pahNyaasaazI maaga-dSa-na ho hvaoca. vaastivak eKada p`Sna naomakopNaanao ksaa maaMDayacaa ikMvaa tao ksaa ivacaarayacaa ho mah%%vaacao kaOSalya Aajacyaa iSaxaNapwtIt kuzoca iSakvalao jaat naahI. maa~ kaya-SaaLa yaa p`klpacyaa inama%tanao t$Na maMDLI ho kaOSalya f@t iSakt naahIt tr to Aa%masaat sauwa krtatÊ tsaoca saMSaaoQanaacao mau#ya t%%va “cauka kra AaiNa caukaMmaQauna iSaka” ho sauwa samajaUna Gaotat. samaaja AaiNa saMskRtIÊ vaO&ainak saMSaaoQanaavar far maaoza pirNaama krtat. samaaja manaacaI baaOiwkpatLIÊ saamaanya maaNasaat Asalaolao samaja¹gaOrsamaja yaaMcaa p`%yaxa pirNaama saMSaaoQanaavar haot Asatao. ]darmatvaadI samaajaat &anaÊ iva&ana va tM~&anaabaabat KUp AaiQak p`gatI JaalaolaI jaaNavato. puraNamatvaadI samaajaamaQyao naOitk kaoMDI Asalyaa karNaanao saMSaaoQana va navainamaa-Naacyaa p`iËyaot far maaoza ADsar Asatao. [savaI sanaa pUvaI-hI ivakisat saMskRtI AsatanaaÊ paScaa%ya saMskRtInao baGaItlaolao AMQaaryauga ho yaacao ]%tma ]dahrNa Aaho. saV kaLatIla laa^ja- hayaD/a^na kaolaayaDr ³LHC´ yaa AaMtrraYT/Iya #yaatIcyaa saMSaaoQanaa%mak p`klpalaaÊ gaOrsamajaUtImaULo Jaalaolyaa ivaraoQaamaULo kahI vaYao- ]iSaranao kayaa-invat kravao laagalao. hvaa[- yaoqaIla eka vya@tInao yaa p`yaaogaacyaa saurixattovar SaMka GaotlaI haotI. %yaacao mhNaNao haoto kIÊ yaoqao inamaa-Na Jaalaolao CaoTo kRYNaivavar (Mini Black Holes) pRqvaIcao Aistva saMpuYTat AaNatIla. ASaaca p`karo kaopina-ksacaa sauya-koMd`I isawaMtÊ ga^ilalaIAaonao maaMDlaolaa kaya-karNaBaavaÊ b`a`unaaonao maaMDlaolaI sauya- va rai~cyaa tarkaMtIla saaQamyaa-baabatcaI saMklpnaa yaaMnaa AitSaya tIv`a saamaaijak ivaraoQa Jaalaa. prMtU saMSaaoQanaacao maUL hocaÊ sa%ya SaaoQaUna kaZNao va to isaw krNao AsalyaamauLoÊ kaLacyaa AaoGaat to iTkUna raihlao. saMSaaoQanaacyaa sava-saamaanyaaMsaazIcyaa ]pyaaoigatomauLo to vaaprlao jaa} laagalao va ]%trao%tr %yaat vaaZca haot gaolaI. hLUhLU samaaja manaalaa %yaacaI savaya JaalaI va Aaja iva&ana¹tM~&ana yaaMnaa sava-ca samaajaaMt AitSaya maanaacao sqaana Aaho. 1930 maQyao Da^. saI.vhI. rmaNa yaaMnaa %yaaMnaI Baartat kolaolyaa saMSaaoQanaasaazI naaobaola pairtaoiYak imaLalao haoto. hrgaaoivaMd Kuranaa¸ caMd`SaoKr sauba`maNyama va vaokMTramana ramaiËSanana yaa BaartIyaaMnaa imaLalaolao naaobaola pairtaoiYak %yaaMcyaa prdoSaat kolaolyaa saMSaaoQanaasaazI Aaho. ho maa~ KrM Aaho kI¸ BaartatIla saMSaaoQanaasaazI laagaNaarI yaM~Naa va maanaisakta ivakisat doSaaMcyaa tulanaot kahI kaL maagao Aaho. KalaIla savao-xaNa jaNaU yaacaa daKlaa Aaho. 1980 cyaa kalaKMDat vaO&ainak saMSaaoQana krNaaáyaa p`mauK 20 doSaaMt Baart 8 vyaa sqaanaavar haota¸ 1990 maQyao 12 vyaa tr Aaja %yaa yaadIt Aaplao sqaana SaaoQap`baMQaasaazI 21 vyaa sqaanaavar Aaho. prMtu ]Payaaoigatocyaa ³inakYaaMnausaar´ho sqaana maa~ 119 vao Aaho. Baartat saMSaaoQanaacao kama dha laaKaMmaagao f@t 157 laaok krtat. ho p`maaNa dixaNa kaoiryaacyaa maanaanao 20 T@ko [tko Aaho. tr Amaoooirka va japanacyaa maanaanao 3 T@ko Aaho. jaagaitk laaoksaM#yaocaa 17 T@ko Baaga Baartat raht Asatanaa¸ saMSaaoQana xao~atIla AaplaM yaaogadana f@t 1.5 T@ko Aaho. Baartat tllaK bauwIma%tocaI¸ samap-NaacaI kmaI naahI. prMtu %yaalaa ]pyaaogaat AaNaNyaacyaa AaD AaplaI maanaisakta yaot Aaho. AaMtraYT/Iya djaa-cao saMSaaoQak GaDvaU Sakola Aqavaa %yaaMnaa p`ooirt k$ Sakola ASaa saMsqaa AajahI Baartat farca kmaI Aahot. BaartatIla 70% t$NaaMnaa jarI Asaa ivaSvaasa Asaola kI yaSasvaI kiryar (karkI-d) GaDvaNyaasaazI laagaNaaro kaOSalya %yaaMcyaakDo Aaho. prMtU vaYa- 2016 ([nfaooisasa) cyaa Ahvaalaanausaar Asao AaZLlao Aaho kI javaL javaL 70% t$NaaMmaQyao taMi~k &anaat ~uTI Aahot. %yaaMnaI Aa^sT/oilayaaÊ ba`aJaIlaÊ caInaÊ f`ansaÊ jama-naIÊ BaartÊ dixaNa Aaif`kaÊ yau. ko. AaiMNa yau.esa. maQaIla 16 to 25 vaya Asalaolyaa 8700 laaokaMvar saMSaaoQana kolao. yaa SaaoQa Ahvaalaat Asao AaZLlao kI Aajacyaa t$NaaMnaa ho na@kI maahItI Aaho kI tM~&ana
  • 4. %yaaMcyaa kiryar maQyao iktI mah%%vaacaI Bauimaka bajaavato AaiNa %yaaMcyaakDo Asalaolyaa kaOSalyaat p`gatI krNao iktI garjaocao Aaho. prMtU ivakisat AaiNa ]dyaaonmauK Aqa-vyavasqaaM maQaIla taMi~k (Aa%maivaSvaat) spYT tfavat AaZLto. jaovha kirAr maQaIla tM~&anaacao mah%va jaaNaUna GaoNyaacaI vaoL AalaI tovha saumaaro 70% BaartIya AaiNa icanaI t$NaaMnaI ho maanya kolao kI caaMgalyaa kirArcyaa saMQaI imaLvaNyaasaazI taMi~k kaOSalya Kup mah%%vaacao Aaho. prMtU 60% f`ainsasaI AaiNa 59% yau.ko.t$NaaMnaI saaMigatlao kI saMgaNakaSaI saMbaiQat ivaYaya ho A%yaMt mah%%vaacaI SaOxaiNak saaQanao Aahot. f@t evaZoca naahI tr ba`aJaIla AaiNa Baartat kolaolyaa savao-xaNaanausaar 78% t$NaaMnaa ha Aa%maivaSvaasa Aaho kI yaSasvaI BaavaI karikdI-saazI garjaocao AsalaolaI (laagaNaarI) sava- kaOSalya %yaaMcyaakDo Aahot. pNa taMi~k maaihtIt p`caMD tfavat AaZLto. Baart yau.ko. AaiNa yau.esa yaaMmaQyao tulanaa kolaI Asata Asao AaZLlao kI saumaaro 81% BaartIya t$Na ho yau.esa. maQaIla 51% AaiNa yau.ko.maQaIla 62% t$NaaMpoxaa taMi~k &anaat maagao pDtat. %yaacap`maaNao 70% BaartIya t$NaI ho yau.esa. maQaIla 42% AaiNa yau.ko. maQaIla 33% t$NaIMpoxaa taMi~k &anaat maaga pDtat. hyaa tfavatI maagaIla karNa ho Aaho kI yaa t$NaaMnaa SaOxaiNak p`NaalaI (vyavasqaa) badd`la kaya vaaTto? AaiQaka AaiQak 66% BaartIyaaMnaa ho vaaTto kI %yaaMnaa navaIna kaOSalya svat:ca iSakavaI/Aa%masaat kravaI laagatIla karNa %yaaMcyaa SaaLa ikMvaa ivadyaapIzo %yaaMnaa vyaavasaaiyakdRYTyaa tyaar krt naahIt.ASaaca p`karcaI Baavanaa [tr doSaaMmaQyaohI AaZLto.yau.ko. AaiNa Aa^sT/oilayaamaQyao 77% t$NaaMnaa navaIna kaOSalya svat:huna iSakavaI laagalaI Aahot. AaiNa yau.esa maQaIla 45% t$NaaMnaa %yaaMcaI SaOxaiNak pdQatI jaunaaT Aaho Asao vaaTto. icanaIt$NaaMmaQyao %yaaMcyaa SaOxaiNak vyavasqaobaddla Kup ivaSvaasa AaZLlaa karNa f@t 37% t$NaaMnaa Asao vaaTto kI %yaaMcaI SaOxaiNak vyavasqaa %yaaMcao kirArQyaoya pUNa- krNyaasa Asamaqa- zrlaI Aaho. t& vya@tIMcao Asao mhNaNao Aaho kI ‘BaartIya AByaasak`ma maagaIla 50 vaYaa-t Adyayaavat krNyaat Aalaolaa naahI. AaiNa jaovha %yaat navaIna AByaasak`maacaa samaavaoSa kolaa jaatao tovha to A%yaMt kmaI p`maaNaat Asato. %yaat kaOSalya vaaprNyaaeovajaI kaOSalya imaLavaNyaavar AiQak Bar idlaa jaatao. yaacaa pirNaama mhNauna taMi~k maahItItIla tfavat vaaZto. Asaoca kahI p`maaNaat paScaa%ya ivadyaapIzaMbaabatIt hI GaDto. prMtU BaartIyaaMcyaa tulanaot saMSaaoQanaavar jaast Bar idlyaamauLo paSca%ya ivadyaapIzo ]dyaaogaaMSaI saMbaiQat iSaxaNa purvaNyaat safla JaalaI Aahot. saMSaaoQanaat AapNa maagao Aahaot AsaM malaa vaaTt naahI. pNa navaIna samaajaaopyaaogaI ivaYayaavar saMSaaoQana krNyaacaI garja Aaho. Aajakalacyaa t$Na Saas~&aMMMMMMmaQao naivana SaaoQa laavaNyaacaI xamata Aaho. %yaaMnaa garja Aaho it caaMgalyaa p`ixaSaNaacaI AaiNa maaga-dSa-naacaI p`orNaocaI. yaasaazI maaga-dSa-kaMnaa vyavaisqat &ana AsaNaM AavaSyak Aaho. tsaMca %yaaMnaI ivaVaqyaa-Mnaa kaoNatahI SaaoQa samaajaaopyaaogaI Asaavaa ho iSakvaayalaa paihjao. AaplyaakDo iva&ana AaiNa tM~&ana yaa daona gaaoYTIMmaQyao gallat kolaI jaato. laaokaMnaa saMSaaoQanaabaabat puroSaI jaaNaIvaca nasaNao va p`%yaok gaaoYTIcaM baajaarIkrNa hI saMSaaoQanaakDo na vaLNyaacaI karNao Aahot. saMSaaoQana AaNaI [naaovhoSana maaozyaa p`maaNaat haoNyaasaazI paoYak vaatavarNa AsaNao AsaNao A%yaMt AavaS`yak Aaho. ivaSaoYat: &anacyaa saImaa ivastarNaaro saMSaaoQak Asao navaIna &ana tM~&anaat $paMtr k$ SakNaaro tM~& AaiNa Asao navao tM~&ana vyaaparI t%vaavar rabavaU SakNaaro ]Vaojak yaaMnaa eki~tpNao kama krNyaasaazI p`ao%saahna doNaaro vaatavarNa va AapsaaMtIla ivaSvasa saMSaaoQanaasaazI mah%vaacao Aaho. ASaa vaatavarNaat ivaVaqyaa-Mnaa iSakNyaacaI va saMSaaoQana krNyaacaI saMQaI imaLalyaasa saMSaaoQanaalaa caalanaa imaLU Sakto. yaat savaa-t maaoza ADsar AaplaI maanaisakta AsaUna tI badlaNao AavaSyak Aaho. ho saaQya haoNyaasaazI ]%kRYTtolaa p`aQaanyaÊ Qaaoko p%krNyaacaI tyaarI AavaSyak Aaho. na^Sanala [naaovhoSana faM}DoSanaÊ [MiDyaa yaaMcyaa 2015 cyaa ]pËmaa AMtga-t IGNITE 2015 maQyao KalaIla naaivaNyapUNa- klpnaa samaaor AalyaaÊ jyaa AitSaya lahana vayaaogaTatIla ivaVaqyaa-MnaI saadr kolyaa Aahot. yaatUna na@kI isaw haoto kI Baartat bauwIma%tocaI¸ navainamaa- %yaaMcaI kmaI naahI. yaa ]pËmaa AMtga-t isa@kIma maQaIla 5 vaIcyaa ivaVaqyaaM-naI paNyaacyaa s~aota javaL jalaSauwIkrNaacyaa p`iËyaobaabat p`klp banavalaa. hotU haca haota kIÊ p`%yaok saamanya vya@tIsa ipNyaacao Sauw paNaI imaLavao. baMgaLur¹knaa-TkatIla [ya%ta 5vaI cyaa ivaVaqyaa-naI maaoDlaolyaa hatalaa Aarama doNyaasaazI kmarolaa baaMQata yao[-la Asaa p+a banavalaa. timaLnaaDumaQaIla 8vaI cyaa vagaa-tIla ivaVaqyaa-nao saaOr¹]jao-caa ]pyaaoga k$na baIjaraopNaasaazIca oyaM`~ banaivalao Aaho. ASaaca p`karo timaLnaaDumaQyao ApMga vyai@tMsaazI hatmaagaÊ jammau kaiSmarmaQyao QaanyaatIla KDo vaogaLo krNyaasaazIcao ]pkrNaÊ ibaharmaQyao GargautI vaapratIla ga^sacyaa gaLtIcao saMkot doNaaro ]pkrNaÊ dmaNamaQyao ASaaca p`karcaI naaivanyapUNa- kcarapoTI jaI BarlyaanaMtr kcaáyaacaa ivanaIyaaoga krNaaáyaa saMsqaolaa saMkot pazvato¸ JaarKMD yaoqaIla
  • 5. ivaVaqyaI-nao JaaDapasauna laaK imaLvaNyaacao tM~ ivakisat kolao Aaho. isa@kIma yaoqaIla ivaVaqyaa-nao GargautI ga^sacyaa vaaprat haoNaaro ApGaat TaLNyaasaazI iDjaITla laa^kIMga isasTIma banavalaI Aaho. vairla sava- ivaVaqaIo- ho Saalaoya ivaVaqyaa- AsaUna %yaaMcaI ijadd kdaicat maaozyaaMsaazI p`orNaadayaI Aaho. Aaja AaMtra-YT/Iya xao~at naaivanyapUNa- klpnaa AaiNa ]pkrNaaMcaI jaNaU kahI rolacaola Aaho. eka tasaat hjaar ikmaIhUna AiQak AMtr inavaa-t paokLItUna jaaNaarI T/ona paiScamaa%ya doSaaMt ivacaaraQaIna Aaho. ‘baayaaoibana’ ha p`klp 85 T@ko fUDvaosTÊ baayaaoFyauela ³jaOivak [MQana´ inamaa-Na krNyaasaazI sau$ haot Aaho. yaapuZo jaMgalaatIla vaNavao kdaicat ]D%yaa D/aonsacaa ]pyaaoga k$na QvanaImauLo inamaa-Na haoNaaáyaa daba trMgaaMmauLo ³Pressure Waves´ ivaJavata yao} SaktIla. AmaoirkomaQyao vaahtuk saurxaosaazI vaahnaatca caalakacyaa SarIratIla Alkaohaolacao p`maaNa tpasaNaarI yaM~Naa basavaNyaat yao[-la. kahI idvasaaMtca ‘gaUgala’ maaf-t Aaplyaa garjaa BaagavaNaaro va savaa-MSaI jamavaUna GaoNaaro raobaaoT ³yaM~maanava´ ]plabQa k$na idlao jaatIla. 2050 pya-MMt jagaacaI laaoksaM#yaa 10 Abjaapya-Mt jaa[-la vatIcaI BaUk BaagaivaNyaasaazI SaotI¸ flaao%padna va }jaa- inaima-tIcaI Anaok pdrI rcanaa Sahratca krNyaat yao[-la. yaaca`p`maaNao [TlaImaQaIla nyaUraosaja-nanao 2016 cyaa SaovaTaPaya-Mt maanavaI SarIravar pUNa- Dao@yaacao Pa`%yaaraopNa krNyaacao zrivalao Aaho. ASaI Anaok Aavhanaa%mak saMSaaoQanao 21 vyaa Satka%alyaa t$NaaMsamaaor ]plabQa Aahot. prMtu Baartasaar#yaa ivaksanaSaIla doSaaMmaQalyaa t$NaaMnaa Aaiqa-k caNacaNaImauLo AsalaolaI Pa`itBaa saakarta yaot naahI. ASaa t$Na saMSaaoQakaMsaazI Anaok iSaYyavaR<aI yaaojanaa va ]pËma Baart sarkar¸ rajya sarkar va Anaok svayaMsaovaI saMsqaaMmaaf-t rabavalyaa jaatat. jasao¸ Fast Track Schemes for Young Scientist³fasT T```/^k skImsa fa^r yaMga saayaMiTsT´¸ Teach for India fellowship³iTca fa^r[MiDyaafolaaoiSap´¸ Young India fellowship³yaMga [MiDyaafolaaoiSap´¸ Lamp fellowship³la^mp folaaoiSap´¸ Gandhi fellowship³gaaMQaI folaaoiSap´¸ PM’s Rural fellowship³PaI ema $rla folaaoiSap´¸ William Clinton fellowship³ivallyama @laIMTna folaaoiSap´¸ Azim Premji foundation fellowship³AiJama p`omajaI fa]MDoSana folaaoiSap´¸ The youth for India fellowship³d yauqafa^r [MiDyaa folaaoiSap´¸ Ravisankaran fellowship³rivasaMkrna folaaoiSap´¸ Asia Leadership Fellow Program³eiSayaa ilaDriSap folaao p`aoga`ama´¸ Rajiv Gandhi National Fellowship³rajaIva gaaMQaI na^Sanala folaaoiSap´¸ yaa vyaitrI@t iva&ana AaiNa tM~&ana maM`~alayaatf-o [tr hI kahI iSa```YyavaR<yaa idlyaa jaatat. jasao¸ Extra Mural Research Funding³e@sT/a myaurlairsaca- fMDIMga´¸ Scheme For High Risk /High Reward Research³skIma fa^rhayarIskÀhayarIvaaD- irsaca-´¸, Empowerment & Enquiry Opportunities For Excellence In Science³empa^varmaonT A^nD [n@vaayarI Apa^cya-uinaTIja fa^r e@salansa [na saayansa´¸ Start Up Research Grant For Young Scientists³sTaT- Apirsaca- ga`anT fa^r yaMga saayanTIsT´¸, Bose National Fellowship³baaosa na^SanalafolaaoiSap´, Ramanujan Fellowship³ramaanaujana folaaoiSap´, National Post-Doctoral Fellowship³na^Sanala paosT Da^@Trla folaaoiSap´, Scheme For Young Scientist & Technologist³iskma fa^r yaMga saayanTIsT A^ND To@naa^laa^ijasT´, Sponsored Research ( RESPOND ) by ISRO³spa^nsaD- irsaca-´. t$NaaMnaa yaaogya vyaasapIz ]plabQa vhavao yaa ]_oSaanao 2005 maQyao Ajau-na APpadura[- yaaMnaI “ra[T TU irsaca-” yaa maUlaBaUt t<va&anaavar ‘pukar’ ³paT-nasa- fa^r Aba-na naa^laoja A^@Sana A^MD irsaca- ´ yaa saMsqaocaI sqaapnaa kolaI. garIba doSaaMtIla saMSaaoQana ho AitSaya kmaI p`maaNaat Asato tsaoca far kmaI djaa-cao Asato¸ %yaacao karNa toqaIla iSaxaNa¹p`iSaxaNa yaaMcaa djaa- p`gat doSaaMcyaa maanaanao KUpca saumaar Asatao, Asao koinayaa¸ rvaaMDa¸ TaMJaainayaa¸ yaugaaMDa yaa doSaaMcyaa savao-xaNaat AaZLlao. yaavar ]paya mhNaUna ASaa doSaaMtIla t$NaaMcaM p`iSaxaNa va p`baaoQana haoNao garjaocao Aaho. %yaaMnaa %yaaMcao AiQakar maaihtI k$na idlao paihjaot. %yaaMnaa %yaaMcyaa AajaUbaajaUlaa GaDNaaáyaa sqaainak GaDamaaoDIMivaYayaI iSakNyaasaazI ]Vu@t kolao paihjao. ]plabQa saaoSala imaDIyaacaa ]pyaaoga k$na Aavaaja ]zvaNyaasa va prspr saMpk- vaaZivaNyaasa iSakvalao paihjao. ASaa t$NaaMnaa jaagaitk tsaoca sava-samaavaoSak ASaa pirYadaMmaQyao sahBaagaI k$na naotR<va gauNaacaa ivakasa kolaa paihjao. %yaaMcyaatIla klpnaaSa@tI va saRjanaSaIlata yaaMcaa ivakasa haoNyaasaazI %yaaMnaa p`orNaa
  • 6. idlaI gaolaI paihjao. ASaa t$NaaMcyaa saMGaTnaa sqaapna krNyaasaazI va %yaaMnaa AavaSyak vyaasapIz ]plabQa k$na doNyaasaazI sava- patLIvar p`ya%na Jaalao paihjaot. ]Vaojakta t$NaaMmaQyao kaOSalya AaiNa %yaaMcyaa svatÁcyaa AavaDIcaa ivakasa krto va saaobatca %yaaMnaa ]drinavaa-hacaM saaQana imaLvaUna doto. t$NaaMmaQaIla ]%saahÊ }jaa- va mah<vaakaMxaa yaaMnaa yaaogya idSaa doNyaasaazI ]Vaojakta ivakasa kaya-Ëma far mah<vaacao Aahot. yaa ]pËmaamauLo G-20 doSaaMmaQyao AjaUna ek kaoTI naaokáyaa inamaa-Na kolyaa jaa} Saktat. %yaayaaogao jagaacaI barIca Aaiqa-k ]nnatI hao} Sakto. karNa AajahI jagaatIla 50 T@ko t$Na idvasaalaa 100 hUnahI kmaI $pyaaMt ]drinavaa-h krtat. Aaja jagaat 2 Abja t$Na maMDLI 10 to 24 vayaaogaTatIla Aahot. yaatIla 80 T@ko hUnahI AiQak t$Na ivaksanaSaIla doSaat rahtat. 10 kaoTIhUna AiQak maulao AjaUnahI SaaLot jaat naahI. drvaYaI- dID kaoTIMhUna AiQak t$NaI maata haotat. Aaja t$NaaMcyaa saxamaIkrNaacaI garja far mah<vaacaI Aaho. yaasaazI iva&ana tM~&anaasaaobat saamaaijak straMvar sauwa maUlagaamaI saMSaaoQana haoNyaacaI Ait garja Aaho. maaJyaa svatÁcyaa 1700 vyaa#yaanaaMmaQyao maI 6 laaKaMhUnahI AiQak ivaVaqaI- va t$NaaMSaI saMvaad saaQalaa tovha malaa ho jaaNavalao kIÊ Aajacao t$Na KrMca far Aa%maivaSvaasaUÊ saRjanaSaIlaÊ Ap`itma ]<padna xamata Asalaolao va majabaUt maanaisaktocao p`itk Aahot. garja Aaho %yaaMnaa Aaiqa-k,Ê saamaaijakÊ rajaikyaÊ kaOTuMibakÊ maanaisak pazbaLacaI AaiNa kaOtukacaI va p`orNaocaI. jaya ihMd²²²² Regards. Santosh Takale, Scientific Officer, BARC Ph - 0-9967584554. santoshatbarc@gmail.com Print only if essential.......SAVE TREES " Go GREEN, Save Earth "