SlideShare a Scribd company logo
प्रकरणं १ - विद्यासमुद्देशः
 आन्िीक्षिकी त्रयी िार्ाा दण्डनीतर्श्चेतर् विद्याः।
 त्रयी िार्ाा दण्डनीतर्श्चेतर् मानिाः, त्रयीविशेषो हि आन्िीक्षिकीतर्।
 िार्ाा दण्डनीतर्श्चेतर् बािास्पतयाः। संिरणमात्रं हि त्रयी लोकयात्राविद इतर्।
नास्स्र्कानां मर्े त्रयी लोकतनन्दाद्िारसंिरणमात्रममतयर्ाः।
 दण्डनीतर्रेका विद्या इतयौशनसाः। र्स्यां हि सिाविद्यारम्ाः प्रतर्बद््ाः। सिाासां
विद्यानां आरम्ाः दण्डनीर्ौ एि प्रतर्स्ठिर्ा इतयर्ाः।
 चर्स्र एि विद्याः इतर् कौहिल्यः। र्ाम्ः ्माार्ो यद् विद्यार्् र्द् विद्यातिम्।
विद्यातिं नाम ्माार्ािेदनकरणतिम ्। र्च्च आन्िीक्षिक्याहदषु चर्सृषु
अिमशठिममतयर्ाः।
 साङ्ख्यं योगो लोकायर्ं चेतयानिीक्षिकी। ्माा्मौ त्रय्याम्। अर्ाानर्ौ िार्ाायाम्।
नयापनयौ दण्डनीतयाम ्। बलाबले चैर्सां िेर्ुम्रन्िीिमाणा लोकस्योपकरोतर्, व्यसने
अभ्युदये च बुद्ध्मिस्र्ापयतर्।, प्रज्ञािाक्यक्रियािैशारद्यं च करोतर्।
 आन्िीक्षिकी सिाविद्यानां प्रदीपः परीिणसा्नतिार््, सिाकमाणां उपायः
प्रतर््ोतपादकतिार््, सिेषां ्मााणां सिादा आश्रय्ूर्ा। एिञ्च आन्िीक्षिक्या
विद्यान्र्रतिमवप मसद््ममतर्।
 सामर्गयाजुिेदास्त्रयस्त्रयी अर्िािेदेतर्िासिेदौ च िेदाः। मशिा कल्पो व्याकरणं तनरुक्र्ं
छन्दोविधचतर्र्ज्योतर्षममतर् चाङ्खगातन।
 एष त्रयी्माः चर्ुणाां िणाानां आश्रमाणां च स्ि्मास्र्ापनार्् औपकाररकः।
 स्ि्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतर्ग्रिश्चेतर्।
 ित्रत्रयस्य अध्ययनं यजनं दानं शस्त्राजीिो ्ूर्रिणं च।
 िैश्यस्य अध्ययनं यजनं दानं कृ वषपाशुपाल्ये िणणर्ज्या च।
 शूद्रस्य द्विजातर्शुश्रूषा िार्ाा कारुकशीलिकमा च।
 गृिस्र्स्य स्िकमााजीिः र्ुल्यैः असमानवषाम्ः िैिाह्यं ऋर्ुगाममतिं देिवपत्रातर्धर््ृतयेषु तयागः
शेष्ोजनं च।
 ब्रमिचाररणः स्िाध्यायो अस्र्गनकायााम्षेकौ ्ैिव्रर्तिं आचये प्राणास्न्र्की िृवतः र्द्ािे गुरुपुत्रे
सब्रह्मचाररणी िा।
 िानप्रस्र्स्य ब्रमिचयां ्ूमौ शय्या जिास्जन्रणं अस्र्गनिोत्राम्षेकौ देिर्ावपत्रातर्धर्पूजा
िन्यश्चािारः।
 पररव्राजकस्य संयर्ेस्न्द्रयतिं अनारम्ः तनस्ठकञ्चनतिं सङ्खगतयागः ्ैिमनेकत्र अरण्यनिासो
बाह्यमाभ्यन्र्रं च शौचम ्।
 सिेषां अहिंसा सतयं शौचं अनसूया अनृशंस्यं िमा च।
 स्ि्माः स्िगााय आनन्तयाय च। र्स्यातर्िमे लोकः सङ्खकरार्् उस्च्छद्येर्।
‣ र्स्मार््मनुठयाणां स्ि्मां राजा न व्यम्चारयेर््। स्ि्मां समयक् अनुठिापयन्परलोके
इि च सन्र्ोषयतर्।
‣ कृ र्िणााश्रमस्स्र्तर्ः आयामयाादः लोकः त्रय्या रक्षिर्ः मोदर्े, न नश्यतर्।
 कृ वषपाशुपाल्ये िणणर्ज्या च िार्ाा ्ान्यपशुहिरण्यकु प्यविस्ठिपदानार्् औपकाररकी।
र्या स्िपिं परपिं च िशीकरोतर् कोशदण्डाभ्याम्।
 आन्िीक्षिकीत्रयीिार्ाानां योगिेमसा्नो दण्डः, र्स्य नीतर्ः दण्डनीतर्ः
 दण्डेन हि अलब््ं लभ्यर्े, लब््ं परररक्ष्यर्े, परररक्षिर्ं िध्यार्े, िध्ार्ं च र्ीर्ेषु
वितनयुर्ज्यर्े। र्स्मार्् लोकिृतेः दण्डनीतय्ीनतिार््। र्स्मार्् लोकयात्रार्ी
तनतयमुद्यर्दण्डः स्यार््।
 न हि एिंवि्ं िशोपनयनमस्स्र् ्ूर्ानां यर्ा दण्ड इतयाचायााः।
 नेतर् कौहिल्यः। र्ीक्ष्णदण्डो हि ्ूर्ानां उद्िेजनीयः। मृदुदण्डः परर्ूयर्े।
यर्ािादण्डः पूर्ज्यः। सुविज्ञार्प्रणीर्ो हि दण्डः प्रजा ्माार्ाकामैः योजयतर्। दुठप्रणीर्ः
कामिो्ाभ्यां अज्ञानार्् िानप्रस्र्पररव्राजकानवप कोपयतर्, क्रकमङ्खग पुनगृािस्र्ान्।
अप्रणीर्ो हि मातस्यन्यायं उद््ाियतर्। मिान् हि मतस्यः िुद्रं मतस्यं ग्रसर् इतर्
बलिर्ा दुबालस्य यर्् पीडनं स मातस्यन्याय इतयुच्यर्े। बलीयानबलं हि ग्रसर्े
दण्ड्रा्ािे।
 राज्ञा चर्ुिाणााश्रमो लोको दण्डेन पामलर्ः। दण्डपालना्ािे स्िगृिेवप स्िास््यिृवतः
दुला्ा इतर्।
प्रकरणं २ िृद््संयोगः
• र्स्मार््दण्डमूलास्स्र्स्रो विद्याः। विनयमूलो दण्डः प्राणणनां योगिेमसमपवतिेर्ुः।
• र्त्र विनयः क्रियया तनिृतः कृ र्कः इतयेकः। विनावप क्रियां िासनािशार््मसद््ः
स्िा्ाविकः इतयपरः।
• क्रिया हि द्रव्यं विनयतर् नाद्रव्यम ्।
शुश्रूषाश्रिणग्रिण्ारणविज्ञानोिापोिर्तिाम्तनविठिबुद्ध्ं विद्या विनयतर् नेर्रम्।
अर्ाार््यर्ा हि संस्करणाम्योगः शाणघषाणाहदः द्रव्यं खन्याहदप्र्िं पाषाणाहदविशेषं
संस्करोतर् न पुनरद्रव्यं यं कमवप मशलाहदखण्डं, र्र्ा विद्याम्योगः
स्िर्स्स्सद््शुश्रूषाहदबुद्ध्गुणसमपन्नमेि जनं संस्करोतर्, न र्ु र्द्रहिर्म्।
• विद्यानां र्ु यर्ास्िमाचायाप्रामाण्यार््विनयो तनयमश्च।
• िृतचौलकमाा मलवपं सङ्ख्यानं च उपयुञ्जीर्। िृतोपनयनस्त्रयीमान्िीक्षिकीं च मशठिेभ्यः,
िार्ाां अध्यिेभ्यः। दण्डनीतर्ं िक्र्ृप्रयोक्र्ृभ्यः।
• ब्रह्मचयां च आषोडशार््िषाार््। अर्ो गोदानं दारकमा च। अस्य तनतयश्च विद्यािृद््संयगो
विनयिृद्ध्यर्ां, र्न्मूलतिार््विनयस्य।
• पूिामि्ाागं िस्तयश्िरर्पप्रिरणविद्यासु विनयं गच्छेर््। पस्श्चमं इतर्िासश्रिणे।
• पुराणममतर्िृतमा्यातयकोदािरणं ्माशास्त्रमर्ाशास्त्रं चेर्ीतर्िासः। पुराणं ब्रमिाहद।
इतर्िृतं श्रीरामायणमिा्ारर्ाहद। आ्यातयका हदव्यमानुषाहदचररर्म्। उदािरणं
न्यायोपन्यासशास्त्रं मीमांसाहद। ्माशस्त्रं मानिाहद। अर्ाशास्त्रम्औशनसबािास्पतयाहद।
• शेषमिोरात्र्ागं अपूिाग्रिणं गृिीर्पररचयं च कु याार््, अगृिीर्ानां आ्ीक्ष्ण्यश्रिणं च।
आ्ीक्ष्ण्यश्रिणं नाम इषद्गृिीर्ानां समयक् मनःप्रिेशार्ां पुनःपुनः श्रिणम्।
• श्रुर्ार््हि प्रज्ञा उपजायर्े। प्रज्ञया योगो योगार््आतमितेतर् विद्यासाम्याम्।
• विद्याविनीर्ो राजा हि प्रजानां विनये रर्ः। सिा्ूर्हिर्े पृधर्िीं अनन्यां ्ुङ्खक्र्े।
Arthasastra ppt

More Related Content

Similar to Arthasastra ppt

Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Filipino Tracts and Literature Society Inc.
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
Sadanand Patwardhan
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
RohanHarbola
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
Sejal Agarwal
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Akhila lesson plan
Akhila lesson planAkhila lesson plan
Akhila lesson plan
gctesivani
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
gctesivani
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
DrTonyThomas2
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 

Similar to Arthasastra ppt (9)

Sanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdfSanskrit - The Epistle of Ignatius to Polycarp.pdf
Sanskrit - The Epistle of Ignatius to Polycarp.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Akhila lesson plan
Akhila lesson planAkhila lesson plan
Akhila lesson plan
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 

Arthasastra ppt

  • 1.
  • 2. प्रकरणं १ - विद्यासमुद्देशः
  • 3.  आन्िीक्षिकी त्रयी िार्ाा दण्डनीतर्श्चेतर् विद्याः।  त्रयी िार्ाा दण्डनीतर्श्चेतर् मानिाः, त्रयीविशेषो हि आन्िीक्षिकीतर्।  िार्ाा दण्डनीतर्श्चेतर् बािास्पतयाः। संिरणमात्रं हि त्रयी लोकयात्राविद इतर्। नास्स्र्कानां मर्े त्रयी लोकतनन्दाद्िारसंिरणमात्रममतयर्ाः।  दण्डनीतर्रेका विद्या इतयौशनसाः। र्स्यां हि सिाविद्यारम्ाः प्रतर्बद््ाः। सिाासां विद्यानां आरम्ाः दण्डनीर्ौ एि प्रतर्स्ठिर्ा इतयर्ाः।  चर्स्र एि विद्याः इतर् कौहिल्यः। र्ाम्ः ्माार्ो यद् विद्यार्् र्द् विद्यातिम्। विद्यातिं नाम ्माार्ािेदनकरणतिम ्। र्च्च आन्िीक्षिक्याहदषु चर्सृषु अिमशठिममतयर्ाः।  साङ्ख्यं योगो लोकायर्ं चेतयानिीक्षिकी। ्माा्मौ त्रय्याम्। अर्ाानर्ौ िार्ाायाम्। नयापनयौ दण्डनीतयाम ्। बलाबले चैर्सां िेर्ुम्रन्िीिमाणा लोकस्योपकरोतर्, व्यसने अभ्युदये च बुद्ध्मिस्र्ापयतर्।, प्रज्ञािाक्यक्रियािैशारद्यं च करोतर्।  आन्िीक्षिकी सिाविद्यानां प्रदीपः परीिणसा्नतिार््, सिाकमाणां उपायः प्रतर््ोतपादकतिार््, सिेषां ्मााणां सिादा आश्रय्ूर्ा। एिञ्च आन्िीक्षिक्या विद्यान्र्रतिमवप मसद््ममतर्।
  • 4.  सामर्गयाजुिेदास्त्रयस्त्रयी अर्िािेदेतर्िासिेदौ च िेदाः। मशिा कल्पो व्याकरणं तनरुक्र्ं छन्दोविधचतर्र्ज्योतर्षममतर् चाङ्खगातन।  एष त्रयी्माः चर्ुणाां िणाानां आश्रमाणां च स्ि्मास्र्ापनार्् औपकाररकः।  स्ि्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतर्ग्रिश्चेतर्।  ित्रत्रयस्य अध्ययनं यजनं दानं शस्त्राजीिो ्ूर्रिणं च।  िैश्यस्य अध्ययनं यजनं दानं कृ वषपाशुपाल्ये िणणर्ज्या च।  शूद्रस्य द्विजातर्शुश्रूषा िार्ाा कारुकशीलिकमा च।  गृिस्र्स्य स्िकमााजीिः र्ुल्यैः असमानवषाम्ः िैिाह्यं ऋर्ुगाममतिं देिवपत्रातर्धर््ृतयेषु तयागः शेष्ोजनं च।  ब्रमिचाररणः स्िाध्यायो अस्र्गनकायााम्षेकौ ्ैिव्रर्तिं आचये प्राणास्न्र्की िृवतः र्द्ािे गुरुपुत्रे सब्रह्मचाररणी िा।  िानप्रस्र्स्य ब्रमिचयां ्ूमौ शय्या जिास्जन्रणं अस्र्गनिोत्राम्षेकौ देिर्ावपत्रातर्धर्पूजा िन्यश्चािारः।  पररव्राजकस्य संयर्ेस्न्द्रयतिं अनारम्ः तनस्ठकञ्चनतिं सङ्खगतयागः ्ैिमनेकत्र अरण्यनिासो बाह्यमाभ्यन्र्रं च शौचम ्।  सिेषां अहिंसा सतयं शौचं अनसूया अनृशंस्यं िमा च।  स्ि्माः स्िगााय आनन्तयाय च। र्स्यातर्िमे लोकः सङ्खकरार्् उस्च्छद्येर्।
  • 5. ‣ र्स्मार््मनुठयाणां स्ि्मां राजा न व्यम्चारयेर््। स्ि्मां समयक् अनुठिापयन्परलोके इि च सन्र्ोषयतर्। ‣ कृ र्िणााश्रमस्स्र्तर्ः आयामयाादः लोकः त्रय्या रक्षिर्ः मोदर्े, न नश्यतर्।
  • 6.  कृ वषपाशुपाल्ये िणणर्ज्या च िार्ाा ्ान्यपशुहिरण्यकु प्यविस्ठिपदानार्् औपकाररकी। र्या स्िपिं परपिं च िशीकरोतर् कोशदण्डाभ्याम्।  आन्िीक्षिकीत्रयीिार्ाानां योगिेमसा्नो दण्डः, र्स्य नीतर्ः दण्डनीतर्ः  दण्डेन हि अलब््ं लभ्यर्े, लब््ं परररक्ष्यर्े, परररक्षिर्ं िध्यार्े, िध्ार्ं च र्ीर्ेषु वितनयुर्ज्यर्े। र्स्मार्् लोकिृतेः दण्डनीतय्ीनतिार््। र्स्मार्् लोकयात्रार्ी तनतयमुद्यर्दण्डः स्यार््।  न हि एिंवि्ं िशोपनयनमस्स्र् ्ूर्ानां यर्ा दण्ड इतयाचायााः।  नेतर् कौहिल्यः। र्ीक्ष्णदण्डो हि ्ूर्ानां उद्िेजनीयः। मृदुदण्डः परर्ूयर्े। यर्ािादण्डः पूर्ज्यः। सुविज्ञार्प्रणीर्ो हि दण्डः प्रजा ्माार्ाकामैः योजयतर्। दुठप्रणीर्ः कामिो्ाभ्यां अज्ञानार्् िानप्रस्र्पररव्राजकानवप कोपयतर्, क्रकमङ्खग पुनगृािस्र्ान्। अप्रणीर्ो हि मातस्यन्यायं उद््ाियतर्। मिान् हि मतस्यः िुद्रं मतस्यं ग्रसर् इतर् बलिर्ा दुबालस्य यर्् पीडनं स मातस्यन्याय इतयुच्यर्े। बलीयानबलं हि ग्रसर्े दण्ड्रा्ािे।  राज्ञा चर्ुिाणााश्रमो लोको दण्डेन पामलर्ः। दण्डपालना्ािे स्िगृिेवप स्िास््यिृवतः दुला्ा इतर्।
  • 8. • र्स्मार््दण्डमूलास्स्र्स्रो विद्याः। विनयमूलो दण्डः प्राणणनां योगिेमसमपवतिेर्ुः। • र्त्र विनयः क्रियया तनिृतः कृ र्कः इतयेकः। विनावप क्रियां िासनािशार््मसद््ः स्िा्ाविकः इतयपरः। • क्रिया हि द्रव्यं विनयतर् नाद्रव्यम ्। शुश्रूषाश्रिणग्रिण्ारणविज्ञानोिापोिर्तिाम्तनविठिबुद्ध्ं विद्या विनयतर् नेर्रम्। अर्ाार््यर्ा हि संस्करणाम्योगः शाणघषाणाहदः द्रव्यं खन्याहदप्र्िं पाषाणाहदविशेषं संस्करोतर् न पुनरद्रव्यं यं कमवप मशलाहदखण्डं, र्र्ा विद्याम्योगः स्िर्स्स्सद््शुश्रूषाहदबुद्ध्गुणसमपन्नमेि जनं संस्करोतर्, न र्ु र्द्रहिर्म्। • विद्यानां र्ु यर्ास्िमाचायाप्रामाण्यार््विनयो तनयमश्च। • िृतचौलकमाा मलवपं सङ्ख्यानं च उपयुञ्जीर्। िृतोपनयनस्त्रयीमान्िीक्षिकीं च मशठिेभ्यः, िार्ाां अध्यिेभ्यः। दण्डनीतर्ं िक्र्ृप्रयोक्र्ृभ्यः। • ब्रह्मचयां च आषोडशार््िषाार््। अर्ो गोदानं दारकमा च। अस्य तनतयश्च विद्यािृद््संयगो विनयिृद्ध्यर्ां, र्न्मूलतिार््विनयस्य।
  • 9. • पूिामि्ाागं िस्तयश्िरर्पप्रिरणविद्यासु विनयं गच्छेर््। पस्श्चमं इतर्िासश्रिणे। • पुराणममतर्िृतमा्यातयकोदािरणं ्माशास्त्रमर्ाशास्त्रं चेर्ीतर्िासः। पुराणं ब्रमिाहद। इतर्िृतं श्रीरामायणमिा्ारर्ाहद। आ्यातयका हदव्यमानुषाहदचररर्म्। उदािरणं न्यायोपन्यासशास्त्रं मीमांसाहद। ्माशस्त्रं मानिाहद। अर्ाशास्त्रम्औशनसबािास्पतयाहद। • शेषमिोरात्र्ागं अपूिाग्रिणं गृिीर्पररचयं च कु याार््, अगृिीर्ानां आ्ीक्ष्ण्यश्रिणं च। आ्ीक्ष्ण्यश्रिणं नाम इषद्गृिीर्ानां समयक् मनःप्रिेशार्ां पुनःपुनः श्रिणम्। • श्रुर्ार््हि प्रज्ञा उपजायर्े। प्रज्ञया योगो योगार््आतमितेतर् विद्यासाम्याम्। • विद्याविनीर्ो राजा हि प्रजानां विनये रर्ः। सिा्ूर्हिर्े पृधर्िीं अनन्यां ्ुङ्खक्र्े।