SlideShare a Scribd company logo
अमरकोशः
चन्द्रगुप्तभारतीयः
अमरकोशः
अमरस िंहेन सिसितः कोशोऽयिं सिद्यते ।
मयः सिषये मतद्वयिं ियिं पश्यामः -
(1) चन्द्रगुप्तसद्वतीयस्य कािे (चतुर्थीशताब्द्द्याम्) निरत्नेषु, अमरस िंहः एकः निरत्नोऽ ीत्।
(2) सिक्रमासित्यस्य कािे ( प्तमीशत्ब्द्द्याम्) ः आ ीत् ।
अमरोशः श्लोकरूपे सिसितः िश हस्रशब्द्िानिं ङ्ग्रहोऽसस्त ।
अमरकोशरन्द्र्थोऽयिं सिषु काण्डेषु सिभक्तोऽसस्त, तासन काण्डासन सन्द्त -
(१). स्िगाासिकाण्डम् । (प्रर्थमकाण्डम्)
(२ ).भूिगाासिकाण्डम् । (सद्वतीयकाण्डम्)
(३). ामान्द्यकाण्डम् । (सितीयकाण्डम्)
ति प्रर्थमकाण्डे _ स्िगाासिकाण्डे एकािश-िगााः सन्द्त । ते एकािशिगााः अनेन सन्द्त -
१ स्िगािगाः
२ व्योमिगाः
३ सिग्िगाः
४ काििगाः
५ धीिगाः
६ िाग्िगाः
७ शब्द्िासििगाः
८ नाट्यिगाः
९ पातािभोसगिगाः
१० नरकिगाः
११ िाररिगाः
ति सद्वतीयकाण्डे _ भूिगाासिकाण्डे एकािश-िगााः सन्द्त । ते िशिगााः अनेन सन्द्त -
१ भूसमिगाः
२ पुरिगाः
३ शैििगाः
४ िनौषसधिगाः
५ स िंहासििगाः
६ मनुष्यिगाः
७ ब्रह्मिगाः
८ क्षसियिगाः
९ िैश्यिगाः
१० शूरिगाः
ति तृतीयकाण्डे _ ामान्द्यासिकाण्डे षड्-िगााः सन्द्त । ते एकािशिगााः अनेन सन्द्त -
१ सिशेष्यसनघ्निगाः
२ ङ्ग्कीर्ािगाः
३ नानार्थािगाः
४ नानार्थााव्ययिगाः
५ अव्ययिगाः
६ सिङ्ग्गासि ङ्ग्रहिगाः
अमरकोषोपरर सिसिताः टीकारन्द्र्थाः
चत्िारिंशतासधकटीकारन्द्र्थाः अद्यपयान्द्तमरकोशोपरर सिसिताः सन्द्त । तेषु कसतचन प्रमुिाः सन्द्त -
१. अमरकोशोद्घाटन टीका : रचनाकरः – क्षीरस्िामी । मयः १०८० ई० े ११३० ई० मध्ये ।
२. टीका िास्ि : रचनाकरः - िाानन्द्िः । मय ११५९ ई० ।
३. कामधेनु टीका : रचनाकरः – ुभूसतचन्द्रः । मयः ११९१ ई० । (अस्यानुिािः सतब्द्बतीभाषायामप्यसस्त ।)
४. रामाश्रमी (व्याख्या ुधा) टीका : रचनाकरः – भानुसििीसक्षतः ।
अमरकोशतः कसतचन श्लोकाः -
स्वर्गः - स्िरव्ययिं स्िगानाकसिसििसििशाियाः। ुरिोको द्योसििौ द्वे सियािं क्िीबे सतसिष्टपम्॥
बुद्धः - बुसिमानीषा सधषर्ा धीः प्रज्ञा शेमुषी मसतः । प्रेक्षोपिसब्द्धसित् िंसित्प्रसतपज्ज्ज्ञसप्तचेतनाः ।।
भूद्मः - भूभूासमरचिानन्द्ता र ा सिश्वम्भरा सस्र्थरा। धरा धररिी धरर्ी क्षोर्ी ज्ज्या काश्यपी सक्षसतः॥
नमस्कृ तम् - स्यािसहाते नमसस्यतनमस तमपचासयतासचातापसचतम्।
पूद्ितम् - िररिस ते िररिसस्यतमुपास तिं चोपचररतिं च॥
अमरकोषातसतररक्तः िंस्कृतभाषायािं सिसितः कोशरन्द्र्थः -
(१). मेसिनी – (चतुः हस्रशब्द्िाः) – रचनाकरः – मेिनीकारः । मयः चतुिाश-शताब्द्द्याम् ।
(२). हािायुध (असभधारत्नमािा) – (अष्ट हस्रशब्द्िाः) – रचनाकारः – भट्ठ हािायुधः ।
मयः – िशमीशताब्द्द्ययाम् ।
रन्द्र्थेऽसस्मन् पञ्चकाण्डासन (स्िर-भूसम-पाताि- ामान्द्य-अनेकार्था-काण्डासन च) सन्द्त ।
* (अमरकोशे िश हस्रशब्द्िाः सन्द्त ।)
अमरकोशः िीसडयो

More Related Content

Similar to AMARKOSH _ अमरकोशः

D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Karnaroga in samhita
Karnaroga in samhitaKarnaroga in samhita
Karnaroga in samhita
SushmaSudhakar3
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Parada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh RudrapuriParada samskara #Dr.Mahantesh Rudrapuri
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
shruthipanambur
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching
devdattasarode
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
Sadanand Patwardhan
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
Nanda Mohan Shenoy
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
Nanda Mohan Shenoy
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
Nanda Mohan Shenoy
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
RohanHarbola
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
Nanda Mohan Shenoy
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
KVS
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
anandmuchandi1
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
 

Similar to AMARKOSH _ अमरकोशः (20)

D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
Karnaroga in samhita
Karnaroga in samhitaKarnaroga in samhita
Karnaroga in samhita
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
Parada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh RudrapuriParada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh Rudrapuri
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 

AMARKOSH _ अमरकोशः

  • 2. अमरकोशः अमरस िंहेन सिसितः कोशोऽयिं सिद्यते । मयः सिषये मतद्वयिं ियिं पश्यामः - (1) चन्द्रगुप्तसद्वतीयस्य कािे (चतुर्थीशताब्द्द्याम्) निरत्नेषु, अमरस िंहः एकः निरत्नोऽ ीत्। (2) सिक्रमासित्यस्य कािे ( प्तमीशत्ब्द्द्याम्) ः आ ीत् । अमरोशः श्लोकरूपे सिसितः िश हस्रशब्द्िानिं ङ्ग्रहोऽसस्त ।
  • 3. अमरकोशरन्द्र्थोऽयिं सिषु काण्डेषु सिभक्तोऽसस्त, तासन काण्डासन सन्द्त - (१). स्िगाासिकाण्डम् । (प्रर्थमकाण्डम्) (२ ).भूिगाासिकाण्डम् । (सद्वतीयकाण्डम्) (३). ामान्द्यकाण्डम् । (सितीयकाण्डम्)
  • 4. ति प्रर्थमकाण्डे _ स्िगाासिकाण्डे एकािश-िगााः सन्द्त । ते एकािशिगााः अनेन सन्द्त - १ स्िगािगाः २ व्योमिगाः ३ सिग्िगाः ४ काििगाः ५ धीिगाः ६ िाग्िगाः ७ शब्द्िासििगाः ८ नाट्यिगाः ९ पातािभोसगिगाः १० नरकिगाः ११ िाररिगाः
  • 5. ति सद्वतीयकाण्डे _ भूिगाासिकाण्डे एकािश-िगााः सन्द्त । ते िशिगााः अनेन सन्द्त - १ भूसमिगाः २ पुरिगाः ३ शैििगाः ४ िनौषसधिगाः ५ स िंहासििगाः ६ मनुष्यिगाः ७ ब्रह्मिगाः ८ क्षसियिगाः ९ िैश्यिगाः १० शूरिगाः
  • 6. ति तृतीयकाण्डे _ ामान्द्यासिकाण्डे षड्-िगााः सन्द्त । ते एकािशिगााः अनेन सन्द्त - १ सिशेष्यसनघ्निगाः २ ङ्ग्कीर्ािगाः ३ नानार्थािगाः ४ नानार्थााव्ययिगाः ५ अव्ययिगाः ६ सिङ्ग्गासि ङ्ग्रहिगाः
  • 7. अमरकोषोपरर सिसिताः टीकारन्द्र्थाः चत्िारिंशतासधकटीकारन्द्र्थाः अद्यपयान्द्तमरकोशोपरर सिसिताः सन्द्त । तेषु कसतचन प्रमुिाः सन्द्त - १. अमरकोशोद्घाटन टीका : रचनाकरः – क्षीरस्िामी । मयः १०८० ई० े ११३० ई० मध्ये । २. टीका िास्ि : रचनाकरः - िाानन्द्िः । मय ११५९ ई० । ३. कामधेनु टीका : रचनाकरः – ुभूसतचन्द्रः । मयः ११९१ ई० । (अस्यानुिािः सतब्द्बतीभाषायामप्यसस्त ।) ४. रामाश्रमी (व्याख्या ुधा) टीका : रचनाकरः – भानुसििीसक्षतः ।
  • 8. अमरकोशतः कसतचन श्लोकाः - स्वर्गः - स्िरव्ययिं स्िगानाकसिसििसििशाियाः। ुरिोको द्योसििौ द्वे सियािं क्िीबे सतसिष्टपम्॥ बुद्धः - बुसिमानीषा सधषर्ा धीः प्रज्ञा शेमुषी मसतः । प्रेक्षोपिसब्द्धसित् िंसित्प्रसतपज्ज्ज्ञसप्तचेतनाः ।। भूद्मः - भूभूासमरचिानन्द्ता र ा सिश्वम्भरा सस्र्थरा। धरा धररिी धरर्ी क्षोर्ी ज्ज्या काश्यपी सक्षसतः॥ नमस्कृ तम् - स्यािसहाते नमसस्यतनमस तमपचासयतासचातापसचतम्। पूद्ितम् - िररिस ते िररिसस्यतमुपास तिं चोपचररतिं च॥
  • 9. अमरकोषातसतररक्तः िंस्कृतभाषायािं सिसितः कोशरन्द्र्थः - (१). मेसिनी – (चतुः हस्रशब्द्िाः) – रचनाकरः – मेिनीकारः । मयः चतुिाश-शताब्द्द्याम् । (२). हािायुध (असभधारत्नमािा) – (अष्ट हस्रशब्द्िाः) – रचनाकारः – भट्ठ हािायुधः । मयः – िशमीशताब्द्द्ययाम् । रन्द्र्थेऽसस्मन् पञ्चकाण्डासन (स्िर-भूसम-पाताि- ामान्द्य-अनेकार्था-काण्डासन च) सन्द्त । * (अमरकोशे िश हस्रशब्द्िाः सन्द्त ।)