SlideShare a Scribd company logo
1 of 5
Download to read offline
http://sriganesa.blogspot.com.br/

Karen de Witt – Astróloga Védica

॥के त ु अष्टतोत्तरशतनामवल िः॥
|| Ketu Aṣṭatottaraśatanāmavaliḥ ||
Os 108 nomes de Ketu Graha

Ketu bīja mantra – Oṁ srāṁ srīṁ srauṁ saḥ ketave namaḥ ||
1. ॐ के तवे नमिः॥१॥– Oṁ ketave namaḥ |
2. ॐ स्थू लशरसे नमिः॥२॥– Oṁ sthūlaśirase namaḥ |
3. ॐ लशरोमात्राय नमिः॥३॥– Oṁ śiromātrāya namaḥ |
4. ॐ ध्वजाकृ तये नमिः॥४॥– Oṁ dhvajākṛtaye namaḥ |
ु
5. ॐ नवग्रहयताय नमिः॥५॥– Oṁ navagrahayutāya namaḥ |
ु
िं
6. ॐ लसिंलहकासरीगर्भसवाय नमिः॥६॥– Oṁ siṁhikāsurīgarbhasaṁbhavāya namaḥ |
7. ॐ महार्ीलतकराय नमिः॥७॥– Oṁ mahābhītikarāya namaḥ |
8. ॐ लित्रवर्ाभय नमिः॥८॥– Oṁ citravarṇāya namaḥ |
िं
9. ॐ श्रील ग ाक्षकाय नमिः॥९॥– Oṁ śrīpiṅgalākṣakāya namaḥ |
10. ॐ फुल्लधूम्रसिंकाषाय नमिः॥१॰॥– Oṁ phulladhūmrasaṁkāṣāya namaḥ |
11. ॐ तीक्ष्णदिंष्ट्राय नमिः॥११॥– Oṁ tīkṣṇadaṁṣṭrāya namaḥ |
12. ॐ महोदराय नमिः॥१२॥– Oṁ mahodarāya namaḥ |
13. ॐ रक्तनेत्राय नमिः॥१३॥– Oṁ raktanetrāya namaḥ |
14. ॐ लित्रकालरर्े नमिः॥१४॥– Oṁ citrakāriṇe namaḥ |
15. ॐ तीव्रको ाय नमिः॥१५॥– Oṁ tīvrakopāya namaḥ |
ु
16. ॐ महासराय नमिः॥१६॥– Oṁ mahāsurāya namaḥ |
17. ॐ क्रूरकण्ठाय नमिः॥१७॥– Oṁ krūrakaṇṭhāya namaḥ |
http://sriganesa.blogspot.com.br/

Karen de Witt – Astróloga Védica

18. ॐ क्रोधलनधये नमिः॥१८॥– Oṁ krodhanidhaye namaḥ |
19. ॐ छायाग्रहलवशेषकाय नमिः॥१९॥– Oṁ chāyāgrahaviśeṣakāya namaḥ |
20. ॐ अन्त्यग्रहाय नमिः॥२०॥– Oṁ antyagrahāya namaḥ |
21. ॐ महाशीषाभय नमिः॥२१॥– Oṁ mahāśīrṣāya namaḥ |
22. ॐ सूयाभरये नमिः॥२२॥– Oṁ sūryāraye namaḥ |
ु
23. ॐ ष्पवद्ग्रालहर्े नमिः॥२३॥– Oṁ puṣpavadgrāhiṇe namaḥ |
24. ॐ वरहस्ताय नमिः॥२४॥– Oṁ varahastāya namaḥ |
25. ॐ गदा ार्ये नमिः॥२५॥– Oṁ gadāpāṇaye namaḥ |
26. ॐ लित्रवस्त्रधराय नमिः॥२६॥– Oṁ citravastradharāya namaḥ |
27. ॐ ित्रध्वज ताकाय नमिः॥२७॥– Oṁ citradhvajapatākāya namaḥ |
28. ॐ घोराय नमिः॥२८॥– Oṁ ghorāya namaḥ |
29. ॐ लित्ररथाय नमिः॥२९॥– Oṁ citrarathāya namaḥ |
30. ॐ लशलिने नमिः॥३०॥– Oṁ śikhine namaḥ |
31. ॐ कुलुत्थर्क्षकाय नमिः॥३१॥– Oṁ kulutthabhakṣakāya namaḥ |
32. ॐ वैडूयाभर्रर्ाय नमिः॥३२॥– Oṁ vaiḍūryābharaṇāya namaḥ |
33. ॐ उत्पातजनकाय नमिः॥३३॥– Oṁ utpātajanakāya namaḥ |
ु
34. ॐ शक्रलमत्राय नमिः॥३४॥– Oṁ śukramitrāya namaḥ |
35. ॐ मन्दसिाय नमिः॥३५॥– Oṁ mandasakhāya namaḥ |
36. ॐ गदाधराय नमिः॥३६॥– Oṁ gadādharāya namaḥ |
37. ॐ नाक तये नमिः॥३७॥– Oṁ nākapataye namaḥ |
38. ॐ अन्तवेदीश्वराय नमिः॥३८॥– Oṁ antarvedīśvarāya namaḥ |
39. ॐ ज ैलमलनगोत्रजाय नमिः॥३९॥– Oṁ jaiminigotrajāya namaḥ |
ु
40. ॐ लित्रगप्तात्मने नमिः॥४०॥– Oṁ citraguptātmane namaḥ |
ु
41. ॐ दलक्षर्ामिाय नमिः॥१॥– Oṁ dakṣiṇāmukhāya namaḥ |
ु
42. ॐ मकुन्दवर ात्राय नमिः॥१॥– Oṁ mukundavarapātrāya namaḥ |
http://sriganesa.blogspot.com.br/

Karen de Witt – Astróloga Védica

ु
43. ॐ महासरकु ोद्भवाय नमिः॥१॥– Oṁ mahāsurakulodbhavāya namaḥ |
44. ॐ घनवर्ाभय नमिः॥१॥– Oṁ ghanavarṇāya namaḥ |
45. ॐ म्बदेवाय नमिः॥१॥– Oṁ lambadevāya namaḥ |
ु
46. ॐ मॄत्य ु त्राय नमिः॥१॥– Oṁ mṛtyuputrāya namaḥ |
47. ॐ उत्पातरू धालरर्े नमिः॥१॥– Oṁ utpātarūpadhāriṇe namaḥ |
48. ॐ अदृश्याय नमिः॥१॥– Oṁ adṛśyāya namaḥ |
49. ॐ का ालिसिंलनर्ाय नमिः॥१॥– Oṁ kālāgnisaṁnibhāya namaḥ |
50. ॐ नॄ ीडाय नमिः॥१॥– Oṁ nṛpīḍāya namaḥ |
51. ॐ ग्रहकालरर्े नमिः॥१॥– Oṁ grahakāriṇe namaḥ |
52. ॐ सवो द्रवकारकाय नमिः॥१॥– Oṁ sarvopadravakārakāya namaḥ |
53. ॐ लित्रप्रसूताय नमिः॥१॥– Oṁ citraprasūtāya namaḥ |
54. ॐ अन ाय नमिः॥१॥– Oṁ analāya namaḥ |
55. ॐ सवभव्यालधलवनाशकाय नमिः॥१॥– Oṁ sarvavyādhivināśakāya namaḥ |
56. ॐ अ सव्यप्रिालरर्े नमिः॥१॥– Oṁ apasavyapracāriṇe namaḥ |
57. ॐ नवमे ा दायकाय नमिः॥१॥– Oṁ navame pāpadāyakāya namaḥ |
िं
58. ॐ िमे शोकदाय नमिः॥१॥– Oṁ paṁcame śokadāya namaḥ |
59. ॐ उ रागिेिराय नमिः॥१॥– Oṁ uparāgakhecarāya namaḥ |
ु
60. ॐ अलत रुषकमभर् े नमिः॥१॥– Oṁ atipuruṣakarmaṇe namaḥ |
ु
ु
61. ॐ तरीये सिप्रदाय नमिः॥१॥– Oṁ turīye sukhapradāya namaḥ |
62. ॐ तृतीये वैरदाय नमिः॥१॥– Oṁ tṛtīye vairadāya namaḥ |
63. ॐ ा ग्रहाम नमिः॥१॥– Oṁ pāpagrahāya namaḥ |
64. ॐ स्फोटककककारकाय नमिः॥१॥– Oṁ sphoṭakakārakāya namaḥ |
65. ॐ प्ऱार्नाथाय नमिः॥१॥– Oṁ prāṇanāthāya namaḥ |
66. ॐ ञ्चमे श्रमकारकाय नमिः॥१॥– Oṁ pañcame śramakārakāya namaḥ |
67. ॐ लितीयेऽस्फुटककवग्दात्रे नमिः॥१॥– Oṁ dvitīye’sphuṭavagdātre namaḥ |
http://sriganesa.blogspot.com.br/

Karen de Witt – Astróloga Védica

68. ॐ लवषाकुल तवक्त्रकाय नमिः॥१॥– Oṁ viṣākulitavaktrakāya namaḥ |
69. ॐ कामरूल र्े नमिः॥१॥– Oṁ kāmarūpiṇe namaḥ |
70. ॐ लसिंहदन्ताय नमिः॥१॥– Oṁ siṁhadantāya namaḥ |
71. ॐ कुशेध्मलप्रयाय नमिः॥१॥– kuśedhmapriyāya namaḥ |
ु
72. ॐ ितथे मातृनाशाय नमिः॥१॥– caturthe mātṛnāśāya namaḥ |
73. ॐ नवमे ल तॄनाशकाय नमिः॥१॥– navame pitṛnāśakāya namaḥ |
74. ॐ अन्त्ये वैरप्रदाय नमिः॥१॥– antye vairapradāya namaḥ |
ु
75. ॐ सतानन्दलिधनकाय नमिः॥१॥– sutānandannidhanakāya namaḥ |
76. ॐ स ाभक्षोजाताय नमिः॥१॥– sarpākṣojātāya namaḥ |
77. ॐ अनङ्गाय नमिः॥१॥– anaṅgāya namaḥ |
ु
78. ॐ कमभराश्यद्भवाय नमिः॥१॥– karmarāśyudbhavāya namaḥ |
79. ॐ उ ान्ते कीलतभदाय नमिः॥१॥– upānte kīrtidāya namaḥ |
80. ॐ सप्तमे क हप्रदाय नमिः॥१॥– saptame kalahapradāya namaḥ |
81. ॐ अष्टमे व्यालधकत्रे नमिः॥१॥– aṣṭame vyādhikartre namaḥ |
ु
82. ॐ धने बहुसिप्रदाय नमिः॥१॥– dhane bahusukhapradāya namaḥ |
83. ॐ जनने रोगदाय नमिः॥१॥– janane rogadāya namaḥ |
ू
84. ॐ ऊध्वभमध भजाय नमिः॥१॥–ūrdhvamūrdhajāya namaḥ |
85. ॐ ग्रहनायकाय नमिः॥१॥– grahanāyakāya namaḥ |
86. ॐ ा दृष्टये नमिः॥१॥– pāpadṛṣṭaye namaḥ |
87. ॐ िेिराय नमिः॥१॥– khecarāya namaḥ |
88. ॐ शाम्भवाय नमिः॥१॥– śāmbhavāya namaḥ |
89. ॐ अशोष लू जताय नमिः॥१॥– aśoṣapūjitāya namaḥ |
90. ॐ शाश्वताय नमिः॥१॥– śāśvatāya namaḥ |
91. ॐ नटककाय नमिः॥१॥– naṭāya namaḥ |
ु
ु
92. ॐ शर्ाशर्फ प्रदाय नमिः॥१॥– śubhāśubhaphalapradāya namaḥ |
http://sriganesa.blogspot.com.br/

Karen de Witt – Astróloga Védica

93. ॐ धूम्राय नमिः॥१॥– dhūmrāya namaḥ |
ु
94. ॐ सधा ालयने नमिः॥१॥– sudhāpāyine namaḥ |
95. ॐ अलजता नमिः॥१॥– ajitāya namaḥ |
96. ॐ र्क्तवत्स ाय नमिः॥१॥– bhaktavatsalāya namaḥ |
97. ॐ लसिंहासनाय नमिः॥१॥– siṁhāsanāya namaḥ |
ु ू भ
98. ॐ के तमतय े नमिः॥१॥– ketumūrtaye namaḥ |
99. ॐ रवीन्दुद्य ुलतनाशकाय नमिः॥१॥– ravīndudyutināśakāya namaḥ |
100.

ॐ अमराय नमिः॥१॥– amarāya namaḥ |

101.

ॐ ीडकाय नमिः॥१॥– pīḍakāya namaḥ |

102.

ॐ अमत्याभय नमिः॥१॥– amartyāya namaḥ |

103.

ु
ॐ लवष्णदृष्टाय नमिः॥१॥– viṣṇudṛṣṭāya namaḥ |

104.

ु
ॐ असरेश्वराय नमिः॥१॥– asureśvarāya namaḥ |

105.

ॐ र्क्तरक्षाय नमिः॥१॥– bhaktarakṣāya namaḥ |

106.

ॐ वैलित्र्यक टककस्यन्दनाय नमिः॥१॥– vaicitryakapaṭasyandanāya namaḥ |

107.

ॐ लवलित्रफ दालयने नमिः॥१॥– vicitraphaladāyine namaḥ |

108.

ॐ र्क्तार्ीष्टफ प्रदाय नमिः॥१॥– bhaktābhīṣṭaphalapradāya namaḥ |

॥ इलत के त ु

॥

|| iti ketu aṣṭottaraśatanāmāvaliḥ sampūrṇam ||

More Related Content

Viewers also liked

06+ex+parte+app+to+stay+judgment
06+ex+parte+app+to+stay+judgment06+ex+parte+app+to+stay+judgment
06+ex+parte+app+to+stay+judgmentsandra trask
 
Subliminal communication or marketing in business
Subliminal communication or marketing in business Subliminal communication or marketing in business
Subliminal communication or marketing in business Bharat Aggarwal
 
Inhibition of the principal enzymatic and biological effects of the crude ve...
Inhibition of the principal enzymatic and biological  effects of the crude ve...Inhibition of the principal enzymatic and biological  effects of the crude ve...
Inhibition of the principal enzymatic and biological effects of the crude ve...Valéria Mourão
 
Kfc strategies in china's local market
Kfc strategies in china's local market Kfc strategies in china's local market
Kfc strategies in china's local market Bharat Aggarwal
 
motivasi diri
motivasi dirimotivasi diri
motivasi diriika fitri
 
090713 umar ahmad, histology endocrine
090713 umar ahmad, histology endocrine090713 umar ahmad, histology endocrine
090713 umar ahmad, histology endocrineعمر أحمد
 
Sexual harassment
Sexual harassmentSexual harassment
Sexual harassmentRey Sarsoza
 

Viewers also liked (8)

06+ex+parte+app+to+stay+judgment
06+ex+parte+app+to+stay+judgment06+ex+parte+app+to+stay+judgment
06+ex+parte+app+to+stay+judgment
 
Subliminal communication or marketing in business
Subliminal communication or marketing in business Subliminal communication or marketing in business
Subliminal communication or marketing in business
 
Inhibition of the principal enzymatic and biological effects of the crude ve...
Inhibition of the principal enzymatic and biological  effects of the crude ve...Inhibition of the principal enzymatic and biological  effects of the crude ve...
Inhibition of the principal enzymatic and biological effects of the crude ve...
 
Kfc strategies in china's local market
Kfc strategies in china's local market Kfc strategies in china's local market
Kfc strategies in china's local market
 
motivasi diri
motivasi dirimotivasi diri
motivasi diri
 
090713 umar ahmad, histology endocrine
090713 umar ahmad, histology endocrine090713 umar ahmad, histology endocrine
090713 umar ahmad, histology endocrine
 
Basic embryology part i
Basic embryology part iBasic embryology part i
Basic embryology part i
 
Sexual harassment
Sexual harassmentSexual harassment
Sexual harassment
 

More from Karen Witt

Praśna tantra sri nilakanta
Praśna tantra sri nilakantaPraśna tantra sri nilakanta
Praśna tantra sri nilakantaKaren Witt
 
Jaimini maharishi em português
Jaimini maharishi em portuguêsJaimini maharishi em português
Jaimini maharishi em portuguêsKaren Witt
 
Navagraha kavacam a armadura dos nove grahas
Navagraha kavacam   a armadura dos nove grahasNavagraha kavacam   a armadura dos nove grahas
Navagraha kavacam a armadura dos nove grahasKaren Witt
 
8.Os 108 nomes de rāhu graha
8.Os 108 nomes de rāhu graha8.Os 108 nomes de rāhu graha
8.Os 108 nomes de rāhu grahaKaren Witt
 
9. ketu aṣṭatottaraśatanāmavaliḥ
9. ketu aṣṭatottaraśatanāmavaliḥ9. ketu aṣṭatottaraśatanāmavaliḥ
9. ketu aṣṭatottaraśatanāmavaliḥKaren Witt
 
8. rahu aṣṭatottaraśatanāmavaliḥ
8. rahu aṣṭatottaraśatanāmavaliḥ8. rahu aṣṭatottaraśatanāmavaliḥ
8. rahu aṣṭatottaraśatanāmavaliḥKaren Witt
 
7. saturno aṣṭatottaraśatanāmavaliḥ
7. saturno aṣṭatottaraśatanāmavaliḥ7. saturno aṣṭatottaraśatanāmavaliḥ
7. saturno aṣṭatottaraśatanāmavaliḥKaren Witt
 
5. júpiter aṣṭatottaraśatanāmavaliḥ
5. júpiter aṣṭatottaraśatanāmavaliḥ5. júpiter aṣṭatottaraśatanāmavaliḥ
5. júpiter aṣṭatottaraśatanāmavaliḥKaren Witt
 
4. mercúrio aṣṭatottaraśatanāmavaliḥ
4. mercúrio aṣṭatottaraśatanāmavaliḥ4. mercúrio aṣṭatottaraśatanāmavaliḥ
4. mercúrio aṣṭatottaraśatanāmavaliḥKaren Witt
 
3. marte aṣṭatottaraśatanāmavaliḥ
3. marte aṣṭatottaraśatanāmavaliḥ3. marte aṣṭatottaraśatanāmavaliḥ
3. marte aṣṭatottaraśatanāmavaliḥKaren Witt
 
2. lua aṣṭatottaraśatanāmavaliḥ
2. lua aṣṭatottaraśatanāmavaliḥ2. lua aṣṭatottaraśatanāmavaliḥ
2. lua aṣṭatottaraśatanāmavaliḥKaren Witt
 
1. sol aṣṭatottaraśatanāmavaliḥ
1. sol aṣṭatottaraśatanāmavaliḥ1. sol aṣṭatottaraśatanāmavaliḥ
1. sol aṣṭatottaraśatanāmavaliḥKaren Witt
 
6. vênus aṣṭatottaraśatanāmavaliḥ
6. vênus aṣṭatottaraśatanāmavaliḥ6. vênus aṣṭatottaraśatanāmavaliḥ
6. vênus aṣṭatottaraśatanāmavaliḥKaren Witt
 
Atha Devīsūktam - (Final)
Atha Devīsūktam  - (Final)Atha Devīsūktam  - (Final)
Atha Devīsūktam - (Final)Karen Witt
 
Surya1000 trans
Surya1000 transSurya1000 trans
Surya1000 transKaren Witt
 
Shani1000 trans
Shani1000 transShani1000 trans
Shani1000 transKaren Witt
 
Saraswati1000 trans
Saraswati1000 transSaraswati1000 trans
Saraswati1000 transKaren Witt
 
Rama1000 trans
Rama1000 transRama1000 trans
Rama1000 transKaren Witt
 

More from Karen Witt (20)

Kali puja
Kali puja Kali puja
Kali puja
 
Praśna tantra sri nilakanta
Praśna tantra sri nilakantaPraśna tantra sri nilakanta
Praśna tantra sri nilakanta
 
Jaimini maharishi em português
Jaimini maharishi em portuguêsJaimini maharishi em português
Jaimini maharishi em português
 
Navagraha kavacam a armadura dos nove grahas
Navagraha kavacam   a armadura dos nove grahasNavagraha kavacam   a armadura dos nove grahas
Navagraha kavacam a armadura dos nove grahas
 
8.Os 108 nomes de rāhu graha
8.Os 108 nomes de rāhu graha8.Os 108 nomes de rāhu graha
8.Os 108 nomes de rāhu graha
 
9. ketu aṣṭatottaraśatanāmavaliḥ
9. ketu aṣṭatottaraśatanāmavaliḥ9. ketu aṣṭatottaraśatanāmavaliḥ
9. ketu aṣṭatottaraśatanāmavaliḥ
 
8. rahu aṣṭatottaraśatanāmavaliḥ
8. rahu aṣṭatottaraśatanāmavaliḥ8. rahu aṣṭatottaraśatanāmavaliḥ
8. rahu aṣṭatottaraśatanāmavaliḥ
 
7. saturno aṣṭatottaraśatanāmavaliḥ
7. saturno aṣṭatottaraśatanāmavaliḥ7. saturno aṣṭatottaraśatanāmavaliḥ
7. saturno aṣṭatottaraśatanāmavaliḥ
 
5. júpiter aṣṭatottaraśatanāmavaliḥ
5. júpiter aṣṭatottaraśatanāmavaliḥ5. júpiter aṣṭatottaraśatanāmavaliḥ
5. júpiter aṣṭatottaraśatanāmavaliḥ
 
4. mercúrio aṣṭatottaraśatanāmavaliḥ
4. mercúrio aṣṭatottaraśatanāmavaliḥ4. mercúrio aṣṭatottaraśatanāmavaliḥ
4. mercúrio aṣṭatottaraśatanāmavaliḥ
 
3. marte aṣṭatottaraśatanāmavaliḥ
3. marte aṣṭatottaraśatanāmavaliḥ3. marte aṣṭatottaraśatanāmavaliḥ
3. marte aṣṭatottaraśatanāmavaliḥ
 
2. lua aṣṭatottaraśatanāmavaliḥ
2. lua aṣṭatottaraśatanāmavaliḥ2. lua aṣṭatottaraśatanāmavaliḥ
2. lua aṣṭatottaraśatanāmavaliḥ
 
1. sol aṣṭatottaraśatanāmavaliḥ
1. sol aṣṭatottaraśatanāmavaliḥ1. sol aṣṭatottaraśatanāmavaliḥ
1. sol aṣṭatottaraśatanāmavaliḥ
 
6. vênus aṣṭatottaraśatanāmavaliḥ
6. vênus aṣṭatottaraśatanāmavaliḥ6. vênus aṣṭatottaraśatanāmavaliḥ
6. vênus aṣṭatottaraśatanāmavaliḥ
 
Atha Devīsūktam - (Final)
Atha Devīsūktam  - (Final)Atha Devīsūktam  - (Final)
Atha Devīsūktam - (Final)
 
Surya1000 trans
Surya1000 transSurya1000 trans
Surya1000 trans
 
Shiva trans
Shiva transShiva trans
Shiva trans
 
Shani1000 trans
Shani1000 transShani1000 trans
Shani1000 trans
 
Saraswati1000 trans
Saraswati1000 transSaraswati1000 trans
Saraswati1000 trans
 
Rama1000 trans
Rama1000 transRama1000 trans
Rama1000 trans
 

Os 108 nomes de ketu graha

  • 1. http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica ॥के त ु अष्टतोत्तरशतनामवल िः॥ || Ketu Aṣṭatottaraśatanāmavaliḥ || Os 108 nomes de Ketu Graha Ketu bīja mantra – Oṁ srāṁ srīṁ srauṁ saḥ ketave namaḥ || 1. ॐ के तवे नमिः॥१॥– Oṁ ketave namaḥ | 2. ॐ स्थू लशरसे नमिः॥२॥– Oṁ sthūlaśirase namaḥ | 3. ॐ लशरोमात्राय नमिः॥३॥– Oṁ śiromātrāya namaḥ | 4. ॐ ध्वजाकृ तये नमिः॥४॥– Oṁ dhvajākṛtaye namaḥ | ु 5. ॐ नवग्रहयताय नमिः॥५॥– Oṁ navagrahayutāya namaḥ | ु िं 6. ॐ लसिंलहकासरीगर्भसवाय नमिः॥६॥– Oṁ siṁhikāsurīgarbhasaṁbhavāya namaḥ | 7. ॐ महार्ीलतकराय नमिः॥७॥– Oṁ mahābhītikarāya namaḥ | 8. ॐ लित्रवर्ाभय नमिः॥८॥– Oṁ citravarṇāya namaḥ | िं 9. ॐ श्रील ग ाक्षकाय नमिः॥९॥– Oṁ śrīpiṅgalākṣakāya namaḥ | 10. ॐ फुल्लधूम्रसिंकाषाय नमिः॥१॰॥– Oṁ phulladhūmrasaṁkāṣāya namaḥ | 11. ॐ तीक्ष्णदिंष्ट्राय नमिः॥११॥– Oṁ tīkṣṇadaṁṣṭrāya namaḥ | 12. ॐ महोदराय नमिः॥१२॥– Oṁ mahodarāya namaḥ | 13. ॐ रक्तनेत्राय नमिः॥१३॥– Oṁ raktanetrāya namaḥ | 14. ॐ लित्रकालरर्े नमिः॥१४॥– Oṁ citrakāriṇe namaḥ | 15. ॐ तीव्रको ाय नमिः॥१५॥– Oṁ tīvrakopāya namaḥ | ु 16. ॐ महासराय नमिः॥१६॥– Oṁ mahāsurāya namaḥ | 17. ॐ क्रूरकण्ठाय नमिः॥१७॥– Oṁ krūrakaṇṭhāya namaḥ |
  • 2. http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica 18. ॐ क्रोधलनधये नमिः॥१८॥– Oṁ krodhanidhaye namaḥ | 19. ॐ छायाग्रहलवशेषकाय नमिः॥१९॥– Oṁ chāyāgrahaviśeṣakāya namaḥ | 20. ॐ अन्त्यग्रहाय नमिः॥२०॥– Oṁ antyagrahāya namaḥ | 21. ॐ महाशीषाभय नमिः॥२१॥– Oṁ mahāśīrṣāya namaḥ | 22. ॐ सूयाभरये नमिः॥२२॥– Oṁ sūryāraye namaḥ | ु 23. ॐ ष्पवद्ग्रालहर्े नमिः॥२३॥– Oṁ puṣpavadgrāhiṇe namaḥ | 24. ॐ वरहस्ताय नमिः॥२४॥– Oṁ varahastāya namaḥ | 25. ॐ गदा ार्ये नमिः॥२५॥– Oṁ gadāpāṇaye namaḥ | 26. ॐ लित्रवस्त्रधराय नमिः॥२६॥– Oṁ citravastradharāya namaḥ | 27. ॐ ित्रध्वज ताकाय नमिः॥२७॥– Oṁ citradhvajapatākāya namaḥ | 28. ॐ घोराय नमिः॥२८॥– Oṁ ghorāya namaḥ | 29. ॐ लित्ररथाय नमिः॥२९॥– Oṁ citrarathāya namaḥ | 30. ॐ लशलिने नमिः॥३०॥– Oṁ śikhine namaḥ | 31. ॐ कुलुत्थर्क्षकाय नमिः॥३१॥– Oṁ kulutthabhakṣakāya namaḥ | 32. ॐ वैडूयाभर्रर्ाय नमिः॥३२॥– Oṁ vaiḍūryābharaṇāya namaḥ | 33. ॐ उत्पातजनकाय नमिः॥३३॥– Oṁ utpātajanakāya namaḥ | ु 34. ॐ शक्रलमत्राय नमिः॥३४॥– Oṁ śukramitrāya namaḥ | 35. ॐ मन्दसिाय नमिः॥३५॥– Oṁ mandasakhāya namaḥ | 36. ॐ गदाधराय नमिः॥३६॥– Oṁ gadādharāya namaḥ | 37. ॐ नाक तये नमिः॥३७॥– Oṁ nākapataye namaḥ | 38. ॐ अन्तवेदीश्वराय नमिः॥३८॥– Oṁ antarvedīśvarāya namaḥ | 39. ॐ ज ैलमलनगोत्रजाय नमिः॥३९॥– Oṁ jaiminigotrajāya namaḥ | ु 40. ॐ लित्रगप्तात्मने नमिः॥४०॥– Oṁ citraguptātmane namaḥ | ु 41. ॐ दलक्षर्ामिाय नमिः॥१॥– Oṁ dakṣiṇāmukhāya namaḥ | ु 42. ॐ मकुन्दवर ात्राय नमिः॥१॥– Oṁ mukundavarapātrāya namaḥ |
  • 3. http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica ु 43. ॐ महासरकु ोद्भवाय नमिः॥१॥– Oṁ mahāsurakulodbhavāya namaḥ | 44. ॐ घनवर्ाभय नमिः॥१॥– Oṁ ghanavarṇāya namaḥ | 45. ॐ म्बदेवाय नमिः॥१॥– Oṁ lambadevāya namaḥ | ु 46. ॐ मॄत्य ु त्राय नमिः॥१॥– Oṁ mṛtyuputrāya namaḥ | 47. ॐ उत्पातरू धालरर्े नमिः॥१॥– Oṁ utpātarūpadhāriṇe namaḥ | 48. ॐ अदृश्याय नमिः॥१॥– Oṁ adṛśyāya namaḥ | 49. ॐ का ालिसिंलनर्ाय नमिः॥१॥– Oṁ kālāgnisaṁnibhāya namaḥ | 50. ॐ नॄ ीडाय नमिः॥१॥– Oṁ nṛpīḍāya namaḥ | 51. ॐ ग्रहकालरर्े नमिः॥१॥– Oṁ grahakāriṇe namaḥ | 52. ॐ सवो द्रवकारकाय नमिः॥१॥– Oṁ sarvopadravakārakāya namaḥ | 53. ॐ लित्रप्रसूताय नमिः॥१॥– Oṁ citraprasūtāya namaḥ | 54. ॐ अन ाय नमिः॥१॥– Oṁ analāya namaḥ | 55. ॐ सवभव्यालधलवनाशकाय नमिः॥१॥– Oṁ sarvavyādhivināśakāya namaḥ | 56. ॐ अ सव्यप्रिालरर्े नमिः॥१॥– Oṁ apasavyapracāriṇe namaḥ | 57. ॐ नवमे ा दायकाय नमिः॥१॥– Oṁ navame pāpadāyakāya namaḥ | िं 58. ॐ िमे शोकदाय नमिः॥१॥– Oṁ paṁcame śokadāya namaḥ | 59. ॐ उ रागिेिराय नमिः॥१॥– Oṁ uparāgakhecarāya namaḥ | ु 60. ॐ अलत रुषकमभर् े नमिः॥१॥– Oṁ atipuruṣakarmaṇe namaḥ | ु ु 61. ॐ तरीये सिप्रदाय नमिः॥१॥– Oṁ turīye sukhapradāya namaḥ | 62. ॐ तृतीये वैरदाय नमिः॥१॥– Oṁ tṛtīye vairadāya namaḥ | 63. ॐ ा ग्रहाम नमिः॥१॥– Oṁ pāpagrahāya namaḥ | 64. ॐ स्फोटककककारकाय नमिः॥१॥– Oṁ sphoṭakakārakāya namaḥ | 65. ॐ प्ऱार्नाथाय नमिः॥१॥– Oṁ prāṇanāthāya namaḥ | 66. ॐ ञ्चमे श्रमकारकाय नमिः॥१॥– Oṁ pañcame śramakārakāya namaḥ | 67. ॐ लितीयेऽस्फुटककवग्दात्रे नमिः॥१॥– Oṁ dvitīye’sphuṭavagdātre namaḥ |
  • 4. http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica 68. ॐ लवषाकुल तवक्त्रकाय नमिः॥१॥– Oṁ viṣākulitavaktrakāya namaḥ | 69. ॐ कामरूल र्े नमिः॥१॥– Oṁ kāmarūpiṇe namaḥ | 70. ॐ लसिंहदन्ताय नमिः॥१॥– Oṁ siṁhadantāya namaḥ | 71. ॐ कुशेध्मलप्रयाय नमिः॥१॥– kuśedhmapriyāya namaḥ | ु 72. ॐ ितथे मातृनाशाय नमिः॥१॥– caturthe mātṛnāśāya namaḥ | 73. ॐ नवमे ल तॄनाशकाय नमिः॥१॥– navame pitṛnāśakāya namaḥ | 74. ॐ अन्त्ये वैरप्रदाय नमिः॥१॥– antye vairapradāya namaḥ | ु 75. ॐ सतानन्दलिधनकाय नमिः॥१॥– sutānandannidhanakāya namaḥ | 76. ॐ स ाभक्षोजाताय नमिः॥१॥– sarpākṣojātāya namaḥ | 77. ॐ अनङ्गाय नमिः॥१॥– anaṅgāya namaḥ | ु 78. ॐ कमभराश्यद्भवाय नमिः॥१॥– karmarāśyudbhavāya namaḥ | 79. ॐ उ ान्ते कीलतभदाय नमिः॥१॥– upānte kīrtidāya namaḥ | 80. ॐ सप्तमे क हप्रदाय नमिः॥१॥– saptame kalahapradāya namaḥ | 81. ॐ अष्टमे व्यालधकत्रे नमिः॥१॥– aṣṭame vyādhikartre namaḥ | ु 82. ॐ धने बहुसिप्रदाय नमिः॥१॥– dhane bahusukhapradāya namaḥ | 83. ॐ जनने रोगदाय नमिः॥१॥– janane rogadāya namaḥ | ू 84. ॐ ऊध्वभमध भजाय नमिः॥१॥–ūrdhvamūrdhajāya namaḥ | 85. ॐ ग्रहनायकाय नमिः॥१॥– grahanāyakāya namaḥ | 86. ॐ ा दृष्टये नमिः॥१॥– pāpadṛṣṭaye namaḥ | 87. ॐ िेिराय नमिः॥१॥– khecarāya namaḥ | 88. ॐ शाम्भवाय नमिः॥१॥– śāmbhavāya namaḥ | 89. ॐ अशोष लू जताय नमिः॥१॥– aśoṣapūjitāya namaḥ | 90. ॐ शाश्वताय नमिः॥१॥– śāśvatāya namaḥ | 91. ॐ नटककाय नमिः॥१॥– naṭāya namaḥ | ु ु 92. ॐ शर्ाशर्फ प्रदाय नमिः॥१॥– śubhāśubhaphalapradāya namaḥ |
  • 5. http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica 93. ॐ धूम्राय नमिः॥१॥– dhūmrāya namaḥ | ु 94. ॐ सधा ालयने नमिः॥१॥– sudhāpāyine namaḥ | 95. ॐ अलजता नमिः॥१॥– ajitāya namaḥ | 96. ॐ र्क्तवत्स ाय नमिः॥१॥– bhaktavatsalāya namaḥ | 97. ॐ लसिंहासनाय नमिः॥१॥– siṁhāsanāya namaḥ | ु ू भ 98. ॐ के तमतय े नमिः॥१॥– ketumūrtaye namaḥ | 99. ॐ रवीन्दुद्य ुलतनाशकाय नमिः॥१॥– ravīndudyutināśakāya namaḥ | 100. ॐ अमराय नमिः॥१॥– amarāya namaḥ | 101. ॐ ीडकाय नमिः॥१॥– pīḍakāya namaḥ | 102. ॐ अमत्याभय नमिः॥१॥– amartyāya namaḥ | 103. ु ॐ लवष्णदृष्टाय नमिः॥१॥– viṣṇudṛṣṭāya namaḥ | 104. ु ॐ असरेश्वराय नमिः॥१॥– asureśvarāya namaḥ | 105. ॐ र्क्तरक्षाय नमिः॥१॥– bhaktarakṣāya namaḥ | 106. ॐ वैलित्र्यक टककस्यन्दनाय नमिः॥१॥– vaicitryakapaṭasyandanāya namaḥ | 107. ॐ लवलित्रफ दालयने नमिः॥१॥– vicitraphaladāyine namaḥ | 108. ॐ र्क्तार्ीष्टफ प्रदाय नमिः॥१॥– bhaktābhīṣṭaphalapradāya namaḥ | ॥ इलत के त ु ॥ || iti ketu aṣṭottaraśatanāmāvaliḥ sampūrṇam ||