SlideShare a Scribd company logo
I अहम् Pronoun – First person, singular
We वयम् Pronoun – First person, plural
You (Singular) त्वम् Pronoun – Second person, singular
You (plural) यूयम् Pronoun – Second person, plural
He सः Pronoun – Third person, masculine, singular
She सा Pronoun – Third person, feminine, singular
It तत् Pronoun – Third person, neuter, singular
They (masculine) ते Pronoun – Third person, masculine, plural
They (feminine) ताः Pronoun – Third person, feminine, plural
They (neuter) तानि Pronoun – Third person, neuter, plural
I go. अहं गच्छानम । मैं जाता हूँ ।
We go. वयं गच्छामः । हम जाते हैं ।
You (Singular) go. त्वं गच्छनस । तुम जाते हो ।
You (plural) go. यूयं गच्छथ । तुम सब जाते हो ।
He goes. सः गच्छनत । वह जाता है ।
She goes. सा गच्छनत । वह जाती है ।
It goes. तत् गच्छनत । यह जाता है ।
They (masculine) go. ते गच्छनतत । वे (पुं.) जाते हैं ।
They (feminine) go. ताः गच्छनतत । वे (स्त्री.) जाती हैं ।
They (neuter) go. तानि गच्छनतत । वे (िपुं.) जाते हैं ।
Person Gender Singular Dual Plural
First All अहम् आवाम् वयम्
Second All त्वम् युवाम् यूयम्
Third Masculine सः तौ ते
Third Feminine सा ते ताः
Third Neuter तत् ते तानि
www.learntheeasywaysanskrit.in
सववत्र
कु त्र
अत्र
तत्रअतयत्र
एकत्र
कहाूँ (Where)
नवद्यालयः कु त्र अनतत?
कहीं और (Somewhere)
नवद्यालयः अतयत्र अनतत ।
वहाूँ (There)
नवद्यालयः तत्र अनतत ।
यहाूँ (Here)
नवद्यालयः अत्र अनतत ।
सभी जगह (Everywhere)
नवद्यालयः सववत्र अनतत ।
इकट्ठे होकर (Together)
नवद्यालयः एकत्र अनतत ।
प्रपरह्यः
परह्यः
ह्यः
अद्य
श्वः
परश्वः
प्रपरश्वः
www.learntheeasywaysanskrit.in
आज (Today)
अद्य निके ट-िीडा अनतत ।
कल (Tomorrow)
श्वः अहं गृहं गततानतम ।
परसों (Day after Tomorrow)
परश्वः मम परीक्षा भनवता ।
नपछले कल (Yesterday)
ह्यः निके ट-िीडा ि आसीत् ।
नपछले परसों (Day before Yesterday)
परह्यः अहं कायावलये ि आसम् ।
नपछले तरसों (Yesterday before Yesterday)
प्रपरह्यः होनलकानिवसः आसीत् ।
तरसों (Tomorrow after Tomorrow)
प्रपरश्वः अहं निमलािगरं गततानतम ।
नवभनतः अथव कारक (Cases) एकवचिम् निवचिम् बहुवचिम्
प्रथमा िे (Helping Verb) कताव (Nominative) (रामः) सु (रामौ) औ (रामाः) जस्
नितीया को (To) कमव (Accusative) (रामम्) अम् (रामौ) औट् (रामाि्) िस्
तृतीया
से, के िारा (with, along
with, by, by means of,
according to, as per)
करण
(Instrumental)
(रामेण) टा (रामाभ्याम्) भ्याम् (रामैः) नभस्
चतुथी के नलए (For) सम्प्प्रिाि (Dative) (रामाय) ङे (रामाभ्याम्) भ्याम् (रामेभ्यः) भ्यस्
पञ्चमी
से (from, out of, away
from)
अपािाि (Ablative) (रामात्) ङनस (रामाभ्याम्) भ्याम् (रामेभ्यः) भ्यस्
षष्ठी का, के , की (of) सम्प्बतध (Genitive) (रामतय) (ङस्) (रामयोः) ओस्
(रामाणाम्)
आम्
सप्तमी
में, पर
(in, at, on, upon)
अनधकरण
(Locative)
(रामे) नङ (रामयोः) ओस् (रामेषु) सुप्
सुबतताः
सुप् means any one of the suffixes प्रत्यय-s contained in the सूत्रम्
सूत्रम् - स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याभभ्यस्ङम्सभ्याभभ्यस्ङसोसाभङ्योस्सुप् ।www.learntheeasywaysanskrit.in
सुप् अतते यतय सः सुबततः → ते) सुबतताः
एकवचिम् निवचिम् बहुवचिम्
परतमैपिम्
(पठनत) नतप् (पठतः) तस् (पठनतत) नि
(पठनस) नसप् (पठथः) थस (पठथ) थ
(पठानम) नमप् (पठावः) वस् (पठामः) मस्
आत्मिेपिम्
(कम्प्पते) त (कम्प्पेते) आताम् (कम्प्पतते) ि
(कम्प्पसे) थास् (कम्प्पेथे) आथाम् (कम्प्पध्वे) ध्वम्
(कम्प्पे) इट् (कम्प्पावहे) वनह (कम्प्पामहे) मनहङ्
नतङ्तताः
www.learntheeasywaysanskrit.in
िब्िोंकेभि
नवकारी (Variable)
संज्ञा (Noun)
(राम, ििी, लता, अश्व..)
सवविाम (Pronoun)
(त्वम् - तू, अहम् - मैं, सः - वह)
नविेषण (Adjective)
(सुतिर, रत, िुष्ट...)
निया (Verb)
(पठनत – पढ़ता है, विनत – बोलता है)
अनवकारी (अव्यय)
(Invariable)
(यथा, तथा, यद्यनप, पुिः..)
www.learntheeasywaysanskrit.in
उपसगेण धात्वथो बलाितयत्र िीयते ।
प्रहाराहारसंहारनवहारपररहारवत् ।।
उपसगावः (Prefixes)
प्र (Forward)
परा (Aside)
अप (Away)
सम् (With)
अिु (After)
अव
(Down from)
निस् (Outward)
निर् (Without)
िुस् (Everything
Bad)
िुर् (Bad) नव (Divided)
आ (Near)
नि (Inward)
अनध (Above)
अनप
(Placing near)
अनत
(Beyond)
सु (Everything
Good)
उत् (Up)
अनभ (Upon)
प्रनत (Back) परर (Around)
उप (Toward)
www.learntheeasywaysanskrit.in
तवरः (Vowel)
अ, इ, उ, ऋ, लृ – ह्रतवः (एक मानत्रक)
आ, ई, ऊ, ॠ – िीर्वः (नि मानत्रक)
ए, ऐ, ओ, औ – िीर्वः (नमश्रनवकृ त)
व्यञ्जिम्
(Consonant)
(कु ) क, ख, ग, र्, ङ – कवगवः
(चु) च, छ, ज, ि, ञ – चवगवः
(टु) ट, ठ, ड, ढ, ण – टवगवः
(तु) त, थ, ि, ध, ि – तवगवः
(पु) प, फ, ब, भ, म – पवगवः
य, र, ल, व – अततःतथः
ि, ष, स, ह – उष्मवणवः
ंं – अिुतवारः
ंूँ – अिुिानसकः
ंः – नवसगवः
तपिवः
(‘क’ से ‘म’ तक)
(1) अइउण् (2) ऋलृक् (3) एओङ् (4) ऐऔच् (5) हयवरट् (6) लण् (7) ञमङणिम् (8) िभञ् (9) र्ढधष्
(10) जबगडिि् (11) खफछठथचटतव् (12) कपय् (13) िषसर् (14) हल्
वणवमालामाहेश्वरसूत्र (१४)
www.learntheeasywaysanskrit.in
यनि संतकृ तं जािानत तनहव अतयाि् अनप पाठयतु ।
यनि (If) (अगर, यनि) तनहव (Then) (तो, नफर)
यथा अतिं तथा मिः ।
यथा (As) (जैसा) तथा (So) (वैसा)
यावत् संतकृ तम् अनतत तावत् संतकृ नत अनप अनतत ।
यावत् (Until) (जब तक) तावत् (Till then) (तब तक)
यिा मम अिारोग्यं भवनत तिा अहम् औषधं तवीकरोनम ।
यिा (When) (जब) तिा (Then) (तब)
अव्यय (Indeclinable)
www.learntheeasywaysanskrit.in
www.learntheeasywaysanskrit.inउपरर
पुरतः
वामतः
अधः
िनक्षणतः
पृष्ठतः
ऊपर (Up)
नहमालयः उपरर अनतत ।
िीचे (Down)
कतयाकु मारी अधः अनतत ।
बाएं (Left)
अरुणाचलप्रिेिः वामतः अनतत ।
सामिे (Front)
उत्तरप्रिेिः पुरतः अनतत ।
िाएं (Right)
गुजरातप्रिेिः िनक्षणतः अनतत ।
पीछे (Back)
नहमाचलप्रिेिः पृष्ठतः अनतत ।
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
अकतमात् अचािक Suddenly अकस्मात् एव काययम् आपम्ततम् ।
अग्रतः सामिे से In front of सभप्रम्त मम जीवने अग्रतः अम््नः पृष्ठतः िानुः अम्स्त ।
अग्रे आगे Ahead िवान् तस्मात् पाठात् अग्रे अम्प पठतु ।
अज्ञाितः अिजािे में Out of ignorance अज्ञानतः रजौ सपं पश्यम्त ।
अततः भीतर In, into म्वद्यालयस्य अन्तः छात्राः सम्न्त ।
अतः इसनलए Therefore सः ग्रामं गच्छम्त अतः नूतनं वस्त्रं रीणाताम्त ।
अतीव अत्यनधक Exceedingly मह्यं पायसम् अतीव रोचते ।
अत्र यहाूँ Here अहम् अत्र सहायकाध्यापकः अम्स्म ।
अद्य आज Today अद्य मम जन्मम्िनम् अम्स्त ।
अधः िीचे Below िूमेः अधः जलम् एव अम्स्त ।
अधुिा अब Now मम कायं समाप्तम् अधुना गृहं गच्छाम्म ।
अतयत्र िूसरी जगह Elsewhere अध्ययनार्यम् अन्यत्र गमनम् एव वरम् ।
अनप भी Also िेशरक्षतार्यम् अस्माकम् अम्प योगिानं िवेत् ।
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
अरे सम्प्बोधि हे Oh अरे! तत्र मा गच्छतु ।
अलम् बस / रहिे िो Enough अलं पररश्रमेत ।
अवश्यम् अवश्य Definitely छात्रेत गृहकाययम् अवश्यं करतीयम् ।
आम् हाूँ Yes सः गृहं गच्छम्त म्कम्? आम्! गच्छम्त ।
इतः इधर से From here अहम् अद्य इतः प्रस्र्ानं कररष्याम्म ।
इततततः इधर-उधर Here and there िवान् म्कमर्यम् इतस्ततः भ्रमम्त ?
इिािीम् अब Just now इिानीं शयनकालः वतयते ।
इव समाि Similar तव इव मम कायं सभयक् न प्रचलम्त ।
इह यहाूँ Here इह खलु! संरीणमतकालः वतयते ।
उच्चैः जोर से Loudly िवान् उच्चचः म्कमर्ं हसम्त ?
उभयतः िोिों तरफ From both sides ग्रामम् उियतः वृक्षाः सम्न्त ।
ऋते नबिा Without ज्ञानात् ऋते नचव सुखम् ।
एकत्र एक जगह/ इकट्ठा Together िवन्तः एकत्र म्तष्ठन्तु ।
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
एकिा एक बार Once सः एकिा वृक्षात् अपतत् ।
एव ही / के वल Only अहम् एव त्वया सह गन्तुं समर्यः अम्स्म ।
एवम् इस तरह Thus सः एवं म्कमर्ं कलहं करोम्त ।
कनत नकतिे How many? िवतः गृहे कम्त जनाः म्नवसम्न्त ?
कथम् कै सा How? िवतः स्वास््यं कर्म् अम्स्त ?
कथमनप कै से भी Somehow कर्मम्प स्वकायं समापयतु ।
किा कब When? िवान् किा गृहं गम्मष्यम्त ?
किानचत् कभी भी Anytime किाम्चत् अस्माकं गृहम् अम्प आगच्छतु ।
नकनञ्चत् कु छ Little म्कम्चचत् ओिनं म्कम्चचत् सूपं खाितु ।
नकततु परततु But सः कायं कतुं विम्त म्कन्तु न करोम्त ।
नकम् क्या / कौि Who, What, Which िवान् म्कं पठम्त ?
नकमथवम् नकसनलए Why सः म्कमर्ं जालपत्रं म्नमायम्त ।
नकल निश्चय Indeed िवान् जानाम्त म्कल!
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
कु तः कहाूँ से From where िवान् खाद्यवस्तूम्न कुतः आनयम्त ?
कु त्र कहाूँ Where िवतः म्पता कुत्र कायं करोम्त ?
कु त्रनचत् कहीं / कहाूँ पर Somewhere अहं तं कुत्रम्चत् दृष्टवान् ।
के वलम् के वल Only मुम्नः अल्पाहारे केवलं फलम् एव स्वीकरोम्त ।
क्वनचत् नकसी जगह In some place क्वम्चत् एकः राजा आसीत् ।
खलु निश्चय Indeed शरीरमाद्यं खलु धमयसाधनम् ।
च और And रामः लक्ष्मतः च वनं गच्छतः ।
चेत् तो If so धनम् अम्स्त चेत् तस्य सिुपयोगं करोतु ।
िो चेत् िहीं तो If not म्वद्यार्ी पठेत् नोचेत् असफलः िम्वता ।
िनटनत िीघ्र Quickly झम्टम्त कायं करोतु ।
ततः वहाूँ से From there ततः यानं सपाििशवािने गच्छम्त ।
तथा तथा So यर्ा अहं वाचनं करोम्म तर्ा िवान् न करोम्त ।
तिथवम् उसके नलए For that श्वः काययशाला अम्स्त तिर्यम् अहं शीघ्रं शयनं कररष्याम्म ।
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
तिा तब Then यिा अध्यापकः आगच्छम्त तिा छात्राः तमनुसरम्न्त ।
तिािीम् तब / उस समय At that time यिा गृहे चोरः प्रम्वष्टः तिानीम् अहं सुप्तः आसम् ।
तित् उस तरह Similarly यद्वत् सः रीणाडम्त तद्वत् अहं न रीणाडाम्म ।
ततमात् उससे From that, therefore तस्मात् िेवालयात् एकः पम्डडतः आगच्छम्त ।
तनहव तो Then यम्ि म्जयो फ्रा िम्वष्यम्त तम्हय अस्माकं कृते
लािप्रिः िम्वष्यम्त ।
तावत् तक That much िवान् गच्छतु तावत् अहम् आगताम्स्म ।
तूष्णीम् चुप Silent तूष्तीं िवः ।
िूरम् िूर Far ग्रामात् बहुिूरं निी प्रवहम्त ।
नधक् नधक्कार Fie म्धक् िुष्टम् ।
ि, िनह निषेध No अहम् आङ््लं न जानाम्म ।
ििु, िु सच में / निश्चय Truly ननु अहं श्वः आगताम्स्म ।
िमः िमतकार Salutation नमो नमः ।
िाम िाम Name िवतः नाम म्कम् अम्स्त?
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
िीचैः िीचे Below, Softly सेतोः नीचचः निी प्रवहम्त ।
परततु
नकततु But म्वकासः िूरवाती करोम्त परन्तु म्नमयला िूरवाती न
उत्र्ापयम्त ।
परश्वः परसो Say after tomorrow परश्वः मम म्मत्रम् आगताम्स्त ।
पररतः चारों ओर All around ग्रामं पररतः पवयताः सम्न्त ।
पयावप्तम् आवश्यकतािुरूप Enough कूपयां पयायप्तं जलम् अम्स्त ।
पश्चात् बाि / पीछे Afterwards िेहलीनगरस्य पश्चात् हररयाता आगच्छम्त ।
पुिः िुबारा Again पाठस्य अभ्यासः पुनः पुनः करतीयः ।
पुरतः सामिे In front of मम पुरतः म्नमयला महोिया अम्स्त ।
पृथक् अलग Severally, Apart from तेलङ्गाना अधुना पृर्क् स्वतन्त्ररां यं वतयते ।
प्रनत ओर / तरफ Towards िीनं प्रम्त ियां कुरु ।
प्रनतनििम् नित्य Daily प्रम्तम्िनं िक्तः पूजां करोम्त ।
प्राक् पहले Before िोजनात् एकहोरा प्राक् जलं पातव्यम् ।
प्रातः सुबह Morning अहं प्रातः उत्र्ाय सूययनमस्कारं करोम्म ।
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
बलात् बलपूववक Forcibly म्संहः बलात् अजां हम्न्त ।
बनहः बाहर Outside सिागारात् बम्हः जलपान-व्यवस्र्ा अम्स्त ।
भूयः िुबारा / नफर से Again िक्तः िूयः ईश्वरं िजते ।
मा निषेध Do not कोलाहलं मा करोतु ।
यत् जो / नक Since श्रेष्ठः यत् आचरम्त तत् लोकाः अनुसरम्न्त ।
यतः जहाूँ से From where यतः कुतम्श्चत् अम्प जलम् आनयतु ।
यत्र जहाूँ Where यत्र तु नाययः पूं यन्ते तत्र िेवताः रमन्ते ।
यथा जैसे As यर्ा िवान् इच्छम्त तर्ा करोतु ।
तथा वैसे Like यर्ा अहं करोम्म तर्ा िवान् अम्प करोतु ।
यिा जब When यिा स्वनाम श्रुतवान् तिा सः झम्टम्त उम्त्र्तवान् ।
यद्यनप नफर भी Even if यद्यम्प श्वः अवकाशः तर्ाम्प म्वद्यालयं गन्तव्यम् ।
यावत् जब तक As much as यावत् म्वत्तोपाजयनशक्तः तावत् म्नजपररवारो रक्तः ।
वा या Or कुशलं वा?
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
नविा नबिा Without जलं म्वना जीवनं न अम्स्त ।
नविेषतः नविेष रूप से Especially संस्कृतज्ञचः म्वशेषतः संस्कृतप्रचारः करतीयः ।
ििैः धीरे Slowly कच्छपः शनचः शनचः चलम्त ।
िीघ्रम् िीघ्र Quickly शीघ्रं जलम् आनयतु ।
श्वः आिे वाला कल Tomorrow श्वः म्वरामः वतयते ।
सततम् निरततर Always सफलतायचः सततम् अभ्यासः करतीयः ।
सिा हमेिा Always सिा सत्यं वि ।
सत्यम् सच Really सत्यं म्प्रयं च ब्रूयात् ।
समीपम्, समीपे पास Near म्वद्यालयस्य समीपे म्नझयरः अम्स्त ।
समीचीिम् सही / ठीक Well, Right अद्य वातावरतं समीचीनम् अम्स्त ।
सम्प्यक् सही Well, Right अद्य आरो्यं सभयक् न प्रम्तिाम्त ।
सववतः सब ओर On all sides सवयतः वायुः वहम्त ।
सववत्र सब जगह Everywhere ईश्वरः सवयत्र अम्स्त ।
www.learntheeasywaysanskrit.in
संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः
सवविा हमेिा / सब निि Always प्रातःकाले सवयिा म्नत्यकायं करतीयम् ।
सह साथ Along with रु्तेन सह वचद्यः सभिाषतं करोम्त ।
सनहतम् साथ Along with छात्राः स्यूतेन सम्हतं म्वद्यालयम् आगच्छम्न्त ।
साक्षात् सम्प्मुख In person साक्षात् ईश्वरः उपम्स्र्तः अिूत् ।
सामातयतः सामातय रूप से Generally सामान्यतः सवे छात्राः म्वद्यालयम् आगच्छम्न्त ।
सायम् िाम Evening सायंकाले िम्ध न खािनीयम् ।
तवयम् तवयं Oneself स्वयं सवायम्त कायायम्त न िवम्न्त ।
नह निश्चय Indeed पररश्रमेत म्ह कायायम्त म्सि्ध्यम्न्त ।
ह्यः बीता कल Yesterday ह्यः मङ्गलवासरः आसीत् ।
www.learntheeasywaysanskrit.in
सुप्रभातम् - सुप्रभात (Good Morning)
िुभमध्याह्नम् – िुभ मध्याह्न (Good Afternoon)
िुभसायम् - िुभ संध्या Good Evening)
िुभरानत्र: - िुभरानत्र (Good Night)
www.learntheeasywaysanskrit.in
भारवाहकम्/जलवाहिम्/संवृतयािम्
ट्रक (Truck/Tank truck)
कषवणयािम्/कषवयािम्
ट्रेक्टर (Tractor )
यंत्रनिचनिकायािम्/बुकक्यािम्/ईयवचनिकायािम्
मोटरबाइक (Motorbike)
लोकयािम्/सववयािम्
बस (Bus)
www.learntheeasywaysanskrit.in
निचनिकायािम्
सायनकल (Bicycle)
वसततः (Spring) ग्रीष्मः (Summer) वषाव (Monsoon)
िरि् (Autumn) हेमततः (Pre-winter) निनिरः (Winter)
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लट्लकारः
प्रथमपुरुषः नतप् तस् नि
मध्यमपुरुषः नसप् थस् थ
उत्तमपुरुषः नमप् वस् मस्
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लट्लकारः
प्रथमपुरुषः भवनत भवतः भवनतत
मध्यमपुरुषः भवनस भवथः भवथ
उत्तमपुरुषः भवानम भवावः भवामः
लट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लट्लकारः
प्रथमपुरुषः ते इत (आते) अतते (अते)
मध्यमपुरुषः से इथे (आथे) ध्वे
उत्तमपुरुषः इ (ए) वहे महे
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लट्लकारः
प्रथमपुरुषः चकम्प्पे चकम्प्पाते चकनम्प्परे
मध्यमपुरुषः चकनम्प्पसे चकम्प्पाथे चकनम्प्पध्वे
उत्तमपुरुषः चकम्प्पे चकनम्प्पवहे चकनम्प्पमहे
लट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नलट्लकारः
प्रथमपुरुषः अ अतुः उः
मध्यमपुरुषः (इ) थ अथुः अ
उत्तमपुरुषः अ (इ) व (इ) म
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नलट्लकारः
प्रथमपुरुषः बभूव बभूवतुः बभूवुः
मध्यमपुरुषः बभूनवथ बभूवथुः बभूव
उत्तमपुरुषः बभूव बभूनवव बभूनवम
नलट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नलट्लकारः
प्रथमपुरुषः ए आते इरे
मध्यमपुरुषः (इ) से आथे (इ) ध्वे
उत्तमपुरुषः ए (इ) वहे (इ) महे
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नलट्लकारः
प्रथमपुरुषः चकम्प्पे चकम्प्पाते चकनम्प्परे
मध्यमपुरुषः चकनम्प्पसे चकम्प्पाथे चकनम्प्पध्वे
उत्तमपुरुषः चकम्प्पे चकनम्प्पवहे चकनम्प्पमहे
नलट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुट्लकारः
प्रथमपुरुषः ता तारौ तारः
मध्यमपुरुषः तानस तातथः तातथ
उत्तमपुरुषः तानतम तातवः तातमः
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुट्लकारः
प्रथमपुरुषः भनवता भनवतारौ भनवतारः
मध्यमपुरुषः भनवतानस भनवतातथः भनवतातथ
उत्तमपुरुषः भनवतानतम भनवतातवः भनवतातमः
लुट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुट्लकारः
प्रथमपुरुषः ता तारौ तारः
मध्यमपुरुषः तासे तासाथे ताध्वे
उत्तमपुरुषः ताहे तातवहे तातमहे
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुट्लकारः
प्रथमपुरुषः कनम्प्पता कनम्प्पतारौ कनम्प्पतारः
मध्यमपुरुषः कनम्प्पतासे कनम्प्पतासाथे कनम्प्पताध्वे
उत्तमपुरुषः कनम्प्पताहे कनम्प्पतातवहे कनम्प्पतातमहे
लुट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृट्लकारः
प्रथमपुरुषः तयनत तयतः तयनतत
मध्यमपुरुषः तयनस तयथः तयथ
उत्तमपुरुषः तयानम तयावः तयामः
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृट्लकारः
प्रथमपुरुषः भनवष्यनत भनवष्यतः भनवष्यनतत
मध्यमपुरुषः भनवष्यनस भनवष्यथः भनवष्यथ
उत्तमपुरुषः भनवष्यानम भनवष्यावः भनवष्यामः
लृट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृट्लकारः
प्रथमपुरुषः तयते तयेते तयतते
मध्यमपुरुषः तयसे तयेथे तयध्वे
उत्तमपुरुषः तये तयावहे तयामहे
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृट्लकारः
प्रथमपुरुषः कनम्प्पष्यते कनम्प्पष्येते कनम्प्पष्यतते
मध्यमपुरुषः कनम्प्पष्यसे कनम्प्पष्येथे कनम्प्पष्यध्वे
उत्तमपुरुषः कनम्प्पष्ये कनम्प्पष्यावहे कनम्प्पष्यामहे
लृट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लोट्लकारः
प्रथमपुरुषः अतु अताम् अततु
मध्यमपुरुषः अ अतम् अत
उत्तमपुरुषः आनि आव आम
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लोट्लकारः
प्रथमपुरुषः भवतु भवताम् भवततु
मध्यमपुरुषः भव भवतम् भवत
उत्तमपुरुषः भवानि भवाव भवाम
लोट्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लोट्लकारः
प्रथमपुरुषः अताम् एताम् अतताम्
मध्यमपुरुषः अतव एथाम् अध्वम्
उत्तमपुरुषः ऐ आवहै आमहै
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लोट्लकारः
प्रथमपुरुषः कम्प्पताम् कम्प्पेताम् कम्प्पतताम्
मध्यमपुरुषः कम्प्पतव कम्प्पेथाम् कम्प्पध्वम्
उत्तमपुरुषः कम्प्पै कम्प्पावहै कम्प्पामहै
लोट्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लङ्लकारः
प्रथमपुरुषः अत् अताम् अि्
मध्यमपुरुषः अः अतम् अत
उत्तमपुरुषः अम् आव आम
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लङ्लकारः
प्रथमपुरुषः अभवत् अभवताम् अभवि्
मध्यमपुरुषः अभवः अभवतम् अभवत
उत्तमपुरुषः अभवम् अभवाव अभवाम
लङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लङ्लकारः
प्रथमपुरुषः अत एताम् अतत
मध्यमपुरुषः अथाः एथाम् अध्वम्
उत्तमपुरुषः ए आवनह आमनह
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लङ्लकारः
प्रथमपुरुषः अकम्प्पत अकम्प्पेताम् अकम्प्पतत
मध्यमपुरुषः अकम्प्पथाः अकम्प्पेथाम् अकम्प्पध्वम्
उत्तमपुरुषः अकम्प्पे अकम्प्पावनह अकम्प्पामनह
लङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नवनधनलङ्लकारः
प्रथमपुरुषः एत् एताम् एयुः
मध्यमपुरुषः एः एतम् एत
उत्तमपुरुषः एयम् एव एम
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नवनधनलङ्लकारः
प्रथमपुरुषः भवेत् भवेताम् भवेयुः
मध्यमपुरुषः भवेः भवेतम् भवेत
उत्तमपुरुषः भवेयम् भवेव भवेम
नवनधनलङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नवनधनलङ्लकारः
प्रथमपुरुषः एत एयाताम् एरि्
मध्यमपुरुषः एथाः एयाथाम् एध्वम्
उत्तमपुरुषः एय एवनह एमनह
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
नवनधनलङ्लकारः
प्रथमपुरुषः कम्प्पेत कम्प्पेयाताम् कम्प्पेरि्
मध्यमपुरुषः कम्प्पेथाः कम्प्पेयाथाम् कम्प्पेध्वम्
उत्तमपुरुषः कम्प्पेय कम्प्पेवनह कम्प्पेमनह
नवनधनलङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
आिीनलवङ्लकारः
प्रथमपुरुषः यात् यातताम् यासुः
मध्यमपुरुषः याः याततम् यातत
उत्तमपुरुषः यासम् यातव यातम
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
आिीनलवङ्लकारः
प्रथमपुरुषः भूयात् भूयातताम् भूयासुः
मध्यमपुरुषः भूयाः भूयाततम् भूयातत
उत्तमपुरुषः भूयासम् भूयातव भूयातम
आिीनलवङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
आिीनलवङ्लकारः
प्रथमपुरुषः सीष्ट सीयातताम् सीरि्
मध्यमपुरुषः सीष्ठाः सीयातथाम् सीध्वम्
उत्तमपुरुषः सीय सीवनह सीमनह
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
आिीनलवङ्लकारः
प्रथमपुरुषः कनम्प्पषीष्ट कनम्प्पषीयातताम् कनम्प्पषीरि्
मध्यमपुरुषः कनम्प्पषीष्ठाः कनम्प्पषीयातथाम् कनम्प्पषीध्वम्
उत्तमपुरुषः कनम्प्पषीय कनम्प्पषीवनह कनम्प्पषीमनह
आिीनलवङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुङ्लकारः
प्रथमपुरुषः त् ताम् उः (अि्)
मध्यमपुरुषः : तम् त
उत्तमपुरुषः अम् व म
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुङ्लकारः
प्रथमपुरुषः अभूत् अभूताम् अभूवि्
मध्यमपुरुषः अभूः अभूतम् अभूयत
उत्तमपुरुषः अभूवम् अभूव अभूम
लुङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुङ्लकारः
प्रथमपुरुषः इष्ट इषाताम् इषत
मध्यमपुरुषः इष्ठाः इषाथाम् इध्वम्
उत्तमपुरुषः इनष इष्वनह इष्मनह
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लुङ्लकारः
प्रथमपुरुषः अकनम्प्पषीष्ट अकनम्प्पषाताम् कनम्प्पषत
मध्यमपुरुषः कनम्प्पष्ष्ठाः कनम्प्पषाथाम् कनम्प्पध्वम्
उत्तमपुरुषः कनम्प्पनष कनम्प्पष्वनह कनम्प्पष्मनह
लुङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृङ्लकारः
प्रथमपुरुषः तयत् तयताम् तयि्
मध्यमपुरुषः तयः तयतम् तयत
उत्तमपुरुषः तयम तयाव तयाम
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृङ्लकारः
प्रथमपुरुषः अभनवष्यत् अभनवष्यताम् अभनवष्यि्
मध्यमपुरुषः अभनवष्यः अभनवष्यतम् अभनवष्यत
उत्तमपुरुषः अभनवष्यम् अभनवष्याव अभनवष्याम
लृङ्लकारः परतमैपिम्
www.learntheeasywaysanskrit.in
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृङ्लकारः
प्रथमपुरुषः तयत तयेताम् तयतत
मध्यमपुरुषः तयथाः तयेथाम् तयध्वम्
उत्तमपुरुषः तये तयावनह तयामनह
लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम्
लृङ्लकारः
प्रथमपुरुषः अकनम्प्पष्यत अकनम्प्पष्येताम् अकनम्प्पष्यतत
मध्यमपुरुषः अकनम्प्पष्यथाः अकनम्प्पष्येथाम् अकनम्प्पध्वम्
उत्तमपुरुषः अकनम्प्पष्ये अकनम्प्पष्यावनह कनम्प्पष्यामनह
लृङ्लकारः आत्मिेपिम्
www.learntheeasywaysanskrit.in

More Related Content

More from KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR

Dsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lata
Dsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lataDsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lata
Dsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lata
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
B.A. CCS sanskrit-syllabus-by dr. kanak lata
B.A. CCS  sanskrit-syllabus-by dr. kanak lataB.A. CCS  sanskrit-syllabus-by dr. kanak lata
B.A. CCS sanskrit-syllabus-by dr. kanak lata
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
Ugc net syllabus general paper
Ugc  net syllabus general paperUgc  net syllabus general paper
sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA
 sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA
sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
June 2020 ugc net complete information bulletin
June 2020 ugc   net complete information bulletin June 2020 ugc   net complete information bulletin
June 2020 ugc net complete information bulletin
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
Sanskrit syllabus ugc net BY DR. KANAK LATA
Sanskrit syllabus  ugc net BY DR. KANAK LATASanskrit syllabus  ugc net BY DR. KANAK LATA
Sanskrit syllabus ugc net BY DR. KANAK LATA
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
Bookreviewonabhigyanshakuntalam
BookreviewonabhigyanshakuntalamBookreviewonabhigyanshakuntalam
Kinds of vibhakti (panini vyakaran) by DR. KANAK LATA
Kinds of vibhakti (panini vyakaran)  by DR. KANAK LATAKinds of vibhakti (panini vyakaran)  by DR. KANAK LATA
Kinds of vibhakti (panini vyakaran) by DR. KANAK LATA
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
Kinds of vibhakti (panini vyakaran) by dr. kanak lata. circle chart
Kinds of vibhakti (panini vyakaran)  by dr. kanak lata. circle chartKinds of vibhakti (panini vyakaran)  by dr. kanak lata. circle chart
Kinds of vibhakti (panini vyakaran) by dr. kanak lata. circle chart
KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR
 
BOOKS OF MAHAKAVI KALIDAS
BOOKS OF MAHAKAVI KALIDASBOOKS OF MAHAKAVI KALIDAS

More from KM. MAYAWATI GOVT. P.G. COLLEEGE, BADALPUR, G.B. NAGAR (12)

Dsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lata
Dsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lataDsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lata
Dsssb pgt-sanskrit-paper-2014-tier-2 by dr. kanak lata
 
B.A. CCS sanskrit-syllabus-by dr. kanak lata
B.A. CCS  sanskrit-syllabus-by dr. kanak lataB.A. CCS  sanskrit-syllabus-by dr. kanak lata
B.A. CCS sanskrit-syllabus-by dr. kanak lata
 
Ugc net syllabus general paper
Ugc  net syllabus general paperUgc  net syllabus general paper
Ugc net syllabus general paper
 
Ugc net general paper and sanskrit DEC 2019 DR. kanak lata.
Ugc net general paper and sanskrit   DEC 2019  DR. kanak lata.Ugc net general paper and sanskrit   DEC 2019  DR. kanak lata.
Ugc net general paper and sanskrit DEC 2019 DR. kanak lata.
 
sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA
 sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA
sanskrit & paper 1 ugc net JUNE 2019 paper BY DR. KANAK LATA
 
June 2020 ugc net complete information bulletin
June 2020 ugc   net complete information bulletin June 2020 ugc   net complete information bulletin
June 2020 ugc net complete information bulletin
 
Sanskrit syllabus ugc net BY DR. KANAK LATA
Sanskrit syllabus  ugc net BY DR. KANAK LATASanskrit syllabus  ugc net BY DR. KANAK LATA
Sanskrit syllabus ugc net BY DR. KANAK LATA
 
Bookreviewonabhigyanshakuntalam
BookreviewonabhigyanshakuntalamBookreviewonabhigyanshakuntalam
Bookreviewonabhigyanshakuntalam
 
Kinds of vibhakti (panini vyakaran) by DR. KANAK LATA
Kinds of vibhakti (panini vyakaran)  by DR. KANAK LATAKinds of vibhakti (panini vyakaran)  by DR. KANAK LATA
Kinds of vibhakti (panini vyakaran) by DR. KANAK LATA
 
Kinds of vibhakti (panini vyakaran) by dr. kanak lata. circle chart
Kinds of vibhakti (panini vyakaran)  by dr. kanak lata. circle chartKinds of vibhakti (panini vyakaran)  by dr. kanak lata. circle chart
Kinds of vibhakti (panini vyakaran) by dr. kanak lata. circle chart
 
BOOKS OF MAHAKAVI KALIDAS
BOOKS OF MAHAKAVI KALIDASBOOKS OF MAHAKAVI KALIDAS
BOOKS OF MAHAKAVI KALIDAS
 
SAMAS PRAKARAN ( BY DR. KANAK LATA)
 SAMAS  PRAKARAN ( BY DR. KANAK LATA) SAMAS  PRAKARAN ( BY DR. KANAK LATA)
SAMAS PRAKARAN ( BY DR. KANAK LATA)
 

SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)

  • 1. I अहम् Pronoun – First person, singular We वयम् Pronoun – First person, plural You (Singular) त्वम् Pronoun – Second person, singular You (plural) यूयम् Pronoun – Second person, plural He सः Pronoun – Third person, masculine, singular She सा Pronoun – Third person, feminine, singular It तत् Pronoun – Third person, neuter, singular They (masculine) ते Pronoun – Third person, masculine, plural They (feminine) ताः Pronoun – Third person, feminine, plural They (neuter) तानि Pronoun – Third person, neuter, plural
  • 2. I go. अहं गच्छानम । मैं जाता हूँ । We go. वयं गच्छामः । हम जाते हैं । You (Singular) go. त्वं गच्छनस । तुम जाते हो । You (plural) go. यूयं गच्छथ । तुम सब जाते हो । He goes. सः गच्छनत । वह जाता है । She goes. सा गच्छनत । वह जाती है । It goes. तत् गच्छनत । यह जाता है । They (masculine) go. ते गच्छनतत । वे (पुं.) जाते हैं । They (feminine) go. ताः गच्छनतत । वे (स्त्री.) जाती हैं । They (neuter) go. तानि गच्छनतत । वे (िपुं.) जाते हैं ।
  • 3. Person Gender Singular Dual Plural First All अहम् आवाम् वयम् Second All त्वम् युवाम् यूयम् Third Masculine सः तौ ते Third Feminine सा ते ताः Third Neuter तत् ते तानि
  • 4. www.learntheeasywaysanskrit.in सववत्र कु त्र अत्र तत्रअतयत्र एकत्र कहाूँ (Where) नवद्यालयः कु त्र अनतत? कहीं और (Somewhere) नवद्यालयः अतयत्र अनतत । वहाूँ (There) नवद्यालयः तत्र अनतत । यहाूँ (Here) नवद्यालयः अत्र अनतत । सभी जगह (Everywhere) नवद्यालयः सववत्र अनतत । इकट्ठे होकर (Together) नवद्यालयः एकत्र अनतत ।
  • 5. प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः www.learntheeasywaysanskrit.in आज (Today) अद्य निके ट-िीडा अनतत । कल (Tomorrow) श्वः अहं गृहं गततानतम । परसों (Day after Tomorrow) परश्वः मम परीक्षा भनवता । नपछले कल (Yesterday) ह्यः निके ट-िीडा ि आसीत् । नपछले परसों (Day before Yesterday) परह्यः अहं कायावलये ि आसम् । नपछले तरसों (Yesterday before Yesterday) प्रपरह्यः होनलकानिवसः आसीत् । तरसों (Tomorrow after Tomorrow) प्रपरश्वः अहं निमलािगरं गततानतम ।
  • 6. नवभनतः अथव कारक (Cases) एकवचिम् निवचिम् बहुवचिम् प्रथमा िे (Helping Verb) कताव (Nominative) (रामः) सु (रामौ) औ (रामाः) जस् नितीया को (To) कमव (Accusative) (रामम्) अम् (रामौ) औट् (रामाि्) िस् तृतीया से, के िारा (with, along with, by, by means of, according to, as per) करण (Instrumental) (रामेण) टा (रामाभ्याम्) भ्याम् (रामैः) नभस् चतुथी के नलए (For) सम्प्प्रिाि (Dative) (रामाय) ङे (रामाभ्याम्) भ्याम् (रामेभ्यः) भ्यस् पञ्चमी से (from, out of, away from) अपािाि (Ablative) (रामात्) ङनस (रामाभ्याम्) भ्याम् (रामेभ्यः) भ्यस् षष्ठी का, के , की (of) सम्प्बतध (Genitive) (रामतय) (ङस्) (रामयोः) ओस् (रामाणाम्) आम् सप्तमी में, पर (in, at, on, upon) अनधकरण (Locative) (रामे) नङ (रामयोः) ओस् (रामेषु) सुप् सुबतताः सुप् means any one of the suffixes प्रत्यय-s contained in the सूत्रम् सूत्रम् - स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याभभ्यस्ङम्सभ्याभभ्यस्ङसोसाभङ्योस्सुप् ।www.learntheeasywaysanskrit.in सुप् अतते यतय सः सुबततः → ते) सुबतताः
  • 7. एकवचिम् निवचिम् बहुवचिम् परतमैपिम् (पठनत) नतप् (पठतः) तस् (पठनतत) नि (पठनस) नसप् (पठथः) थस (पठथ) थ (पठानम) नमप् (पठावः) वस् (पठामः) मस् आत्मिेपिम् (कम्प्पते) त (कम्प्पेते) आताम् (कम्प्पतते) ि (कम्प्पसे) थास् (कम्प्पेथे) आथाम् (कम्प्पध्वे) ध्वम् (कम्प्पे) इट् (कम्प्पावहे) वनह (कम्प्पामहे) मनहङ् नतङ्तताः www.learntheeasywaysanskrit.in
  • 8. िब्िोंकेभि नवकारी (Variable) संज्ञा (Noun) (राम, ििी, लता, अश्व..) सवविाम (Pronoun) (त्वम् - तू, अहम् - मैं, सः - वह) नविेषण (Adjective) (सुतिर, रत, िुष्ट...) निया (Verb) (पठनत – पढ़ता है, विनत – बोलता है) अनवकारी (अव्यय) (Invariable) (यथा, तथा, यद्यनप, पुिः..) www.learntheeasywaysanskrit.in
  • 9. उपसगेण धात्वथो बलाितयत्र िीयते । प्रहाराहारसंहारनवहारपररहारवत् ।। उपसगावः (Prefixes) प्र (Forward) परा (Aside) अप (Away) सम् (With) अिु (After) अव (Down from) निस् (Outward) निर् (Without) िुस् (Everything Bad) िुर् (Bad) नव (Divided) आ (Near) नि (Inward) अनध (Above) अनप (Placing near) अनत (Beyond) सु (Everything Good) उत् (Up) अनभ (Upon) प्रनत (Back) परर (Around) उप (Toward) www.learntheeasywaysanskrit.in
  • 10. तवरः (Vowel) अ, इ, उ, ऋ, लृ – ह्रतवः (एक मानत्रक) आ, ई, ऊ, ॠ – िीर्वः (नि मानत्रक) ए, ऐ, ओ, औ – िीर्वः (नमश्रनवकृ त) व्यञ्जिम् (Consonant) (कु ) क, ख, ग, र्, ङ – कवगवः (चु) च, छ, ज, ि, ञ – चवगवः (टु) ट, ठ, ड, ढ, ण – टवगवः (तु) त, थ, ि, ध, ि – तवगवः (पु) प, फ, ब, भ, म – पवगवः य, र, ल, व – अततःतथः ि, ष, स, ह – उष्मवणवः ंं – अिुतवारः ंूँ – अिुिानसकः ंः – नवसगवः तपिवः (‘क’ से ‘म’ तक) (1) अइउण् (2) ऋलृक् (3) एओङ् (4) ऐऔच् (5) हयवरट् (6) लण् (7) ञमङणिम् (8) िभञ् (9) र्ढधष् (10) जबगडिि् (11) खफछठथचटतव् (12) कपय् (13) िषसर् (14) हल् वणवमालामाहेश्वरसूत्र (१४) www.learntheeasywaysanskrit.in
  • 11. यनि संतकृ तं जािानत तनहव अतयाि् अनप पाठयतु । यनि (If) (अगर, यनि) तनहव (Then) (तो, नफर) यथा अतिं तथा मिः । यथा (As) (जैसा) तथा (So) (वैसा) यावत् संतकृ तम् अनतत तावत् संतकृ नत अनप अनतत । यावत् (Until) (जब तक) तावत् (Till then) (तब तक) यिा मम अिारोग्यं भवनत तिा अहम् औषधं तवीकरोनम । यिा (When) (जब) तिा (Then) (तब) अव्यय (Indeclinable) www.learntheeasywaysanskrit.in
  • 12. www.learntheeasywaysanskrit.inउपरर पुरतः वामतः अधः िनक्षणतः पृष्ठतः ऊपर (Up) नहमालयः उपरर अनतत । िीचे (Down) कतयाकु मारी अधः अनतत । बाएं (Left) अरुणाचलप्रिेिः वामतः अनतत । सामिे (Front) उत्तरप्रिेिः पुरतः अनतत । िाएं (Right) गुजरातप्रिेिः िनक्षणतः अनतत । पीछे (Back) नहमाचलप्रिेिः पृष्ठतः अनतत ।
  • 13. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः अकतमात् अचािक Suddenly अकस्मात् एव काययम् आपम्ततम् । अग्रतः सामिे से In front of सभप्रम्त मम जीवने अग्रतः अम््नः पृष्ठतः िानुः अम्स्त । अग्रे आगे Ahead िवान् तस्मात् पाठात् अग्रे अम्प पठतु । अज्ञाितः अिजािे में Out of ignorance अज्ञानतः रजौ सपं पश्यम्त । अततः भीतर In, into म्वद्यालयस्य अन्तः छात्राः सम्न्त । अतः इसनलए Therefore सः ग्रामं गच्छम्त अतः नूतनं वस्त्रं रीणाताम्त । अतीव अत्यनधक Exceedingly मह्यं पायसम् अतीव रोचते । अत्र यहाूँ Here अहम् अत्र सहायकाध्यापकः अम्स्म । अद्य आज Today अद्य मम जन्मम्िनम् अम्स्त । अधः िीचे Below िूमेः अधः जलम् एव अम्स्त । अधुिा अब Now मम कायं समाप्तम् अधुना गृहं गच्छाम्म । अतयत्र िूसरी जगह Elsewhere अध्ययनार्यम् अन्यत्र गमनम् एव वरम् । अनप भी Also िेशरक्षतार्यम् अस्माकम् अम्प योगिानं िवेत् । www.learntheeasywaysanskrit.in
  • 14. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः अरे सम्प्बोधि हे Oh अरे! तत्र मा गच्छतु । अलम् बस / रहिे िो Enough अलं पररश्रमेत । अवश्यम् अवश्य Definitely छात्रेत गृहकाययम् अवश्यं करतीयम् । आम् हाूँ Yes सः गृहं गच्छम्त म्कम्? आम्! गच्छम्त । इतः इधर से From here अहम् अद्य इतः प्रस्र्ानं कररष्याम्म । इततततः इधर-उधर Here and there िवान् म्कमर्यम् इतस्ततः भ्रमम्त ? इिािीम् अब Just now इिानीं शयनकालः वतयते । इव समाि Similar तव इव मम कायं सभयक् न प्रचलम्त । इह यहाूँ Here इह खलु! संरीणमतकालः वतयते । उच्चैः जोर से Loudly िवान् उच्चचः म्कमर्ं हसम्त ? उभयतः िोिों तरफ From both sides ग्रामम् उियतः वृक्षाः सम्न्त । ऋते नबिा Without ज्ञानात् ऋते नचव सुखम् । एकत्र एक जगह/ इकट्ठा Together िवन्तः एकत्र म्तष्ठन्तु । www.learntheeasywaysanskrit.in
  • 15. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः एकिा एक बार Once सः एकिा वृक्षात् अपतत् । एव ही / के वल Only अहम् एव त्वया सह गन्तुं समर्यः अम्स्म । एवम् इस तरह Thus सः एवं म्कमर्ं कलहं करोम्त । कनत नकतिे How many? िवतः गृहे कम्त जनाः म्नवसम्न्त ? कथम् कै सा How? िवतः स्वास््यं कर्म् अम्स्त ? कथमनप कै से भी Somehow कर्मम्प स्वकायं समापयतु । किा कब When? िवान् किा गृहं गम्मष्यम्त ? किानचत् कभी भी Anytime किाम्चत् अस्माकं गृहम् अम्प आगच्छतु । नकनञ्चत् कु छ Little म्कम्चचत् ओिनं म्कम्चचत् सूपं खाितु । नकततु परततु But सः कायं कतुं विम्त म्कन्तु न करोम्त । नकम् क्या / कौि Who, What, Which िवान् म्कं पठम्त ? नकमथवम् नकसनलए Why सः म्कमर्ं जालपत्रं म्नमायम्त । नकल निश्चय Indeed िवान् जानाम्त म्कल! www.learntheeasywaysanskrit.in
  • 16. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः कु तः कहाूँ से From where िवान् खाद्यवस्तूम्न कुतः आनयम्त ? कु त्र कहाूँ Where िवतः म्पता कुत्र कायं करोम्त ? कु त्रनचत् कहीं / कहाूँ पर Somewhere अहं तं कुत्रम्चत् दृष्टवान् । के वलम् के वल Only मुम्नः अल्पाहारे केवलं फलम् एव स्वीकरोम्त । क्वनचत् नकसी जगह In some place क्वम्चत् एकः राजा आसीत् । खलु निश्चय Indeed शरीरमाद्यं खलु धमयसाधनम् । च और And रामः लक्ष्मतः च वनं गच्छतः । चेत् तो If so धनम् अम्स्त चेत् तस्य सिुपयोगं करोतु । िो चेत् िहीं तो If not म्वद्यार्ी पठेत् नोचेत् असफलः िम्वता । िनटनत िीघ्र Quickly झम्टम्त कायं करोतु । ततः वहाूँ से From there ततः यानं सपाििशवािने गच्छम्त । तथा तथा So यर्ा अहं वाचनं करोम्म तर्ा िवान् न करोम्त । तिथवम् उसके नलए For that श्वः काययशाला अम्स्त तिर्यम् अहं शीघ्रं शयनं कररष्याम्म । www.learntheeasywaysanskrit.in
  • 17. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः तिा तब Then यिा अध्यापकः आगच्छम्त तिा छात्राः तमनुसरम्न्त । तिािीम् तब / उस समय At that time यिा गृहे चोरः प्रम्वष्टः तिानीम् अहं सुप्तः आसम् । तित् उस तरह Similarly यद्वत् सः रीणाडम्त तद्वत् अहं न रीणाडाम्म । ततमात् उससे From that, therefore तस्मात् िेवालयात् एकः पम्डडतः आगच्छम्त । तनहव तो Then यम्ि म्जयो फ्रा िम्वष्यम्त तम्हय अस्माकं कृते लािप्रिः िम्वष्यम्त । तावत् तक That much िवान् गच्छतु तावत् अहम् आगताम्स्म । तूष्णीम् चुप Silent तूष्तीं िवः । िूरम् िूर Far ग्रामात् बहुिूरं निी प्रवहम्त । नधक् नधक्कार Fie म्धक् िुष्टम् । ि, िनह निषेध No अहम् आङ््लं न जानाम्म । ििु, िु सच में / निश्चय Truly ननु अहं श्वः आगताम्स्म । िमः िमतकार Salutation नमो नमः । िाम िाम Name िवतः नाम म्कम् अम्स्त? www.learntheeasywaysanskrit.in
  • 18. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः िीचैः िीचे Below, Softly सेतोः नीचचः निी प्रवहम्त । परततु नकततु But म्वकासः िूरवाती करोम्त परन्तु म्नमयला िूरवाती न उत्र्ापयम्त । परश्वः परसो Say after tomorrow परश्वः मम म्मत्रम् आगताम्स्त । पररतः चारों ओर All around ग्रामं पररतः पवयताः सम्न्त । पयावप्तम् आवश्यकतािुरूप Enough कूपयां पयायप्तं जलम् अम्स्त । पश्चात् बाि / पीछे Afterwards िेहलीनगरस्य पश्चात् हररयाता आगच्छम्त । पुिः िुबारा Again पाठस्य अभ्यासः पुनः पुनः करतीयः । पुरतः सामिे In front of मम पुरतः म्नमयला महोिया अम्स्त । पृथक् अलग Severally, Apart from तेलङ्गाना अधुना पृर्क् स्वतन्त्ररां यं वतयते । प्रनत ओर / तरफ Towards िीनं प्रम्त ियां कुरु । प्रनतनििम् नित्य Daily प्रम्तम्िनं िक्तः पूजां करोम्त । प्राक् पहले Before िोजनात् एकहोरा प्राक् जलं पातव्यम् । प्रातः सुबह Morning अहं प्रातः उत्र्ाय सूययनमस्कारं करोम्म । www.learntheeasywaysanskrit.in
  • 19. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः बलात् बलपूववक Forcibly म्संहः बलात् अजां हम्न्त । बनहः बाहर Outside सिागारात् बम्हः जलपान-व्यवस्र्ा अम्स्त । भूयः िुबारा / नफर से Again िक्तः िूयः ईश्वरं िजते । मा निषेध Do not कोलाहलं मा करोतु । यत् जो / नक Since श्रेष्ठः यत् आचरम्त तत् लोकाः अनुसरम्न्त । यतः जहाूँ से From where यतः कुतम्श्चत् अम्प जलम् आनयतु । यत्र जहाूँ Where यत्र तु नाययः पूं यन्ते तत्र िेवताः रमन्ते । यथा जैसे As यर्ा िवान् इच्छम्त तर्ा करोतु । तथा वैसे Like यर्ा अहं करोम्म तर्ा िवान् अम्प करोतु । यिा जब When यिा स्वनाम श्रुतवान् तिा सः झम्टम्त उम्त्र्तवान् । यद्यनप नफर भी Even if यद्यम्प श्वः अवकाशः तर्ाम्प म्वद्यालयं गन्तव्यम् । यावत् जब तक As much as यावत् म्वत्तोपाजयनशक्तः तावत् म्नजपररवारो रक्तः । वा या Or कुशलं वा? www.learntheeasywaysanskrit.in
  • 20. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः नविा नबिा Without जलं म्वना जीवनं न अम्स्त । नविेषतः नविेष रूप से Especially संस्कृतज्ञचः म्वशेषतः संस्कृतप्रचारः करतीयः । ििैः धीरे Slowly कच्छपः शनचः शनचः चलम्त । िीघ्रम् िीघ्र Quickly शीघ्रं जलम् आनयतु । श्वः आिे वाला कल Tomorrow श्वः म्वरामः वतयते । सततम् निरततर Always सफलतायचः सततम् अभ्यासः करतीयः । सिा हमेिा Always सिा सत्यं वि । सत्यम् सच Really सत्यं म्प्रयं च ब्रूयात् । समीपम्, समीपे पास Near म्वद्यालयस्य समीपे म्नझयरः अम्स्त । समीचीिम् सही / ठीक Well, Right अद्य वातावरतं समीचीनम् अम्स्त । सम्प्यक् सही Well, Right अद्य आरो्यं सभयक् न प्रम्तिाम्त । सववतः सब ओर On all sides सवयतः वायुः वहम्त । सववत्र सब जगह Everywhere ईश्वरः सवयत्र अम्स्त । www.learntheeasywaysanskrit.in
  • 21. संतकृ तम् नहतिी आङ्ग्लम् प्रयोगः सवविा हमेिा / सब निि Always प्रातःकाले सवयिा म्नत्यकायं करतीयम् । सह साथ Along with रु्तेन सह वचद्यः सभिाषतं करोम्त । सनहतम् साथ Along with छात्राः स्यूतेन सम्हतं म्वद्यालयम् आगच्छम्न्त । साक्षात् सम्प्मुख In person साक्षात् ईश्वरः उपम्स्र्तः अिूत् । सामातयतः सामातय रूप से Generally सामान्यतः सवे छात्राः म्वद्यालयम् आगच्छम्न्त । सायम् िाम Evening सायंकाले िम्ध न खािनीयम् । तवयम् तवयं Oneself स्वयं सवायम्त कायायम्त न िवम्न्त । नह निश्चय Indeed पररश्रमेत म्ह कायायम्त म्सि्ध्यम्न्त । ह्यः बीता कल Yesterday ह्यः मङ्गलवासरः आसीत् । www.learntheeasywaysanskrit.in
  • 22. सुप्रभातम् - सुप्रभात (Good Morning) िुभमध्याह्नम् – िुभ मध्याह्न (Good Afternoon) िुभसायम् - िुभ संध्या Good Evening) िुभरानत्र: - िुभरानत्र (Good Night) www.learntheeasywaysanskrit.in
  • 23. भारवाहकम्/जलवाहिम्/संवृतयािम् ट्रक (Truck/Tank truck) कषवणयािम्/कषवयािम् ट्रेक्टर (Tractor ) यंत्रनिचनिकायािम्/बुकक्यािम्/ईयवचनिकायािम् मोटरबाइक (Motorbike) लोकयािम्/सववयािम् बस (Bus) www.learntheeasywaysanskrit.in निचनिकायािम् सायनकल (Bicycle)
  • 24. वसततः (Spring) ग्रीष्मः (Summer) वषाव (Monsoon) िरि् (Autumn) हेमततः (Pre-winter) निनिरः (Winter) www.learntheeasywaysanskrit.in
  • 25. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लट्लकारः प्रथमपुरुषः नतप् तस् नि मध्यमपुरुषः नसप् थस् थ उत्तमपुरुषः नमप् वस् मस् लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लट्लकारः प्रथमपुरुषः भवनत भवतः भवनतत मध्यमपुरुषः भवनस भवथः भवथ उत्तमपुरुषः भवानम भवावः भवामः लट्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 26. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लट्लकारः प्रथमपुरुषः ते इत (आते) अतते (अते) मध्यमपुरुषः से इथे (आथे) ध्वे उत्तमपुरुषः इ (ए) वहे महे लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लट्लकारः प्रथमपुरुषः चकम्प्पे चकम्प्पाते चकनम्प्परे मध्यमपुरुषः चकनम्प्पसे चकम्प्पाथे चकनम्प्पध्वे उत्तमपुरुषः चकम्प्पे चकनम्प्पवहे चकनम्प्पमहे लट्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 27. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नलट्लकारः प्रथमपुरुषः अ अतुः उः मध्यमपुरुषः (इ) थ अथुः अ उत्तमपुरुषः अ (इ) व (इ) म लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नलट्लकारः प्रथमपुरुषः बभूव बभूवतुः बभूवुः मध्यमपुरुषः बभूनवथ बभूवथुः बभूव उत्तमपुरुषः बभूव बभूनवव बभूनवम नलट्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 28. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नलट्लकारः प्रथमपुरुषः ए आते इरे मध्यमपुरुषः (इ) से आथे (इ) ध्वे उत्तमपुरुषः ए (इ) वहे (इ) महे लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नलट्लकारः प्रथमपुरुषः चकम्प्पे चकम्प्पाते चकनम्प्परे मध्यमपुरुषः चकनम्प्पसे चकम्प्पाथे चकनम्प्पध्वे उत्तमपुरुषः चकम्प्पे चकनम्प्पवहे चकनम्प्पमहे नलट्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 29. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुट्लकारः प्रथमपुरुषः ता तारौ तारः मध्यमपुरुषः तानस तातथः तातथ उत्तमपुरुषः तानतम तातवः तातमः लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुट्लकारः प्रथमपुरुषः भनवता भनवतारौ भनवतारः मध्यमपुरुषः भनवतानस भनवतातथः भनवतातथ उत्तमपुरुषः भनवतानतम भनवतातवः भनवतातमः लुट्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 30. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुट्लकारः प्रथमपुरुषः ता तारौ तारः मध्यमपुरुषः तासे तासाथे ताध्वे उत्तमपुरुषः ताहे तातवहे तातमहे लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुट्लकारः प्रथमपुरुषः कनम्प्पता कनम्प्पतारौ कनम्प्पतारः मध्यमपुरुषः कनम्प्पतासे कनम्प्पतासाथे कनम्प्पताध्वे उत्तमपुरुषः कनम्प्पताहे कनम्प्पतातवहे कनम्प्पतातमहे लुट्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 31. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृट्लकारः प्रथमपुरुषः तयनत तयतः तयनतत मध्यमपुरुषः तयनस तयथः तयथ उत्तमपुरुषः तयानम तयावः तयामः लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृट्लकारः प्रथमपुरुषः भनवष्यनत भनवष्यतः भनवष्यनतत मध्यमपुरुषः भनवष्यनस भनवष्यथः भनवष्यथ उत्तमपुरुषः भनवष्यानम भनवष्यावः भनवष्यामः लृट्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 32. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृट्लकारः प्रथमपुरुषः तयते तयेते तयतते मध्यमपुरुषः तयसे तयेथे तयध्वे उत्तमपुरुषः तये तयावहे तयामहे लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृट्लकारः प्रथमपुरुषः कनम्प्पष्यते कनम्प्पष्येते कनम्प्पष्यतते मध्यमपुरुषः कनम्प्पष्यसे कनम्प्पष्येथे कनम्प्पष्यध्वे उत्तमपुरुषः कनम्प्पष्ये कनम्प्पष्यावहे कनम्प्पष्यामहे लृट्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 33. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लोट्लकारः प्रथमपुरुषः अतु अताम् अततु मध्यमपुरुषः अ अतम् अत उत्तमपुरुषः आनि आव आम लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लोट्लकारः प्रथमपुरुषः भवतु भवताम् भवततु मध्यमपुरुषः भव भवतम् भवत उत्तमपुरुषः भवानि भवाव भवाम लोट्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 34. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लोट्लकारः प्रथमपुरुषः अताम् एताम् अतताम् मध्यमपुरुषः अतव एथाम् अध्वम् उत्तमपुरुषः ऐ आवहै आमहै लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लोट्लकारः प्रथमपुरुषः कम्प्पताम् कम्प्पेताम् कम्प्पतताम् मध्यमपुरुषः कम्प्पतव कम्प्पेथाम् कम्प्पध्वम् उत्तमपुरुषः कम्प्पै कम्प्पावहै कम्प्पामहै लोट्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 35. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लङ्लकारः प्रथमपुरुषः अत् अताम् अि् मध्यमपुरुषः अः अतम् अत उत्तमपुरुषः अम् आव आम लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लङ्लकारः प्रथमपुरुषः अभवत् अभवताम् अभवि् मध्यमपुरुषः अभवः अभवतम् अभवत उत्तमपुरुषः अभवम् अभवाव अभवाम लङ्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 36. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लङ्लकारः प्रथमपुरुषः अत एताम् अतत मध्यमपुरुषः अथाः एथाम् अध्वम् उत्तमपुरुषः ए आवनह आमनह लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लङ्लकारः प्रथमपुरुषः अकम्प्पत अकम्प्पेताम् अकम्प्पतत मध्यमपुरुषः अकम्प्पथाः अकम्प्पेथाम् अकम्प्पध्वम् उत्तमपुरुषः अकम्प्पे अकम्प्पावनह अकम्प्पामनह लङ्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 37. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नवनधनलङ्लकारः प्रथमपुरुषः एत् एताम् एयुः मध्यमपुरुषः एः एतम् एत उत्तमपुरुषः एयम् एव एम लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नवनधनलङ्लकारः प्रथमपुरुषः भवेत् भवेताम् भवेयुः मध्यमपुरुषः भवेः भवेतम् भवेत उत्तमपुरुषः भवेयम् भवेव भवेम नवनधनलङ्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 38. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नवनधनलङ्लकारः प्रथमपुरुषः एत एयाताम् एरि् मध्यमपुरुषः एथाः एयाथाम् एध्वम् उत्तमपुरुषः एय एवनह एमनह लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् नवनधनलङ्लकारः प्रथमपुरुषः कम्प्पेत कम्प्पेयाताम् कम्प्पेरि् मध्यमपुरुषः कम्प्पेथाः कम्प्पेयाथाम् कम्प्पेध्वम् उत्तमपुरुषः कम्प्पेय कम्प्पेवनह कम्प्पेमनह नवनधनलङ्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 39. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् आिीनलवङ्लकारः प्रथमपुरुषः यात् यातताम् यासुः मध्यमपुरुषः याः याततम् यातत उत्तमपुरुषः यासम् यातव यातम लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् आिीनलवङ्लकारः प्रथमपुरुषः भूयात् भूयातताम् भूयासुः मध्यमपुरुषः भूयाः भूयाततम् भूयातत उत्तमपुरुषः भूयासम् भूयातव भूयातम आिीनलवङ्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 40. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् आिीनलवङ्लकारः प्रथमपुरुषः सीष्ट सीयातताम् सीरि् मध्यमपुरुषः सीष्ठाः सीयातथाम् सीध्वम् उत्तमपुरुषः सीय सीवनह सीमनह लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् आिीनलवङ्लकारः प्रथमपुरुषः कनम्प्पषीष्ट कनम्प्पषीयातताम् कनम्प्पषीरि् मध्यमपुरुषः कनम्प्पषीष्ठाः कनम्प्पषीयातथाम् कनम्प्पषीध्वम् उत्तमपुरुषः कनम्प्पषीय कनम्प्पषीवनह कनम्प्पषीमनह आिीनलवङ्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 41. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुङ्लकारः प्रथमपुरुषः त् ताम् उः (अि्) मध्यमपुरुषः : तम् त उत्तमपुरुषः अम् व म लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुङ्लकारः प्रथमपुरुषः अभूत् अभूताम् अभूवि् मध्यमपुरुषः अभूः अभूतम् अभूयत उत्तमपुरुषः अभूवम् अभूव अभूम लुङ्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 42. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुङ्लकारः प्रथमपुरुषः इष्ट इषाताम् इषत मध्यमपुरुषः इष्ठाः इषाथाम् इध्वम् उत्तमपुरुषः इनष इष्वनह इष्मनह लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लुङ्लकारः प्रथमपुरुषः अकनम्प्पषीष्ट अकनम्प्पषाताम् कनम्प्पषत मध्यमपुरुषः कनम्प्पष्ष्ठाः कनम्प्पषाथाम् कनम्प्पध्वम् उत्तमपुरुषः कनम्प्पनष कनम्प्पष्वनह कनम्प्पष्मनह लुङ्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in
  • 43. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृङ्लकारः प्रथमपुरुषः तयत् तयताम् तयि् मध्यमपुरुषः तयः तयतम् तयत उत्तमपुरुषः तयम तयाव तयाम लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृङ्लकारः प्रथमपुरुषः अभनवष्यत् अभनवष्यताम् अभनवष्यि् मध्यमपुरुषः अभनवष्यः अभनवष्यतम् अभनवष्यत उत्तमपुरुषः अभनवष्यम् अभनवष्याव अभनवष्याम लृङ्लकारः परतमैपिम् www.learntheeasywaysanskrit.in
  • 44. लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृङ्लकारः प्रथमपुरुषः तयत तयेताम् तयतत मध्यमपुरुषः तयथाः तयेथाम् तयध्वम् उत्तमपुरुषः तये तयावनह तयामनह लकारः पुरुषाः एकवचिम् निवचिम् बहुवचिम् लृङ्लकारः प्रथमपुरुषः अकनम्प्पष्यत अकनम्प्पष्येताम् अकनम्प्पष्यतत मध्यमपुरुषः अकनम्प्पष्यथाः अकनम्प्पष्येथाम् अकनम्प्पध्वम् उत्तमपुरुषः अकनम्प्पष्ये अकनम्प्पष्यावनह कनम्प्पष्यामनह लृङ्लकारः आत्मिेपिम् www.learntheeasywaysanskrit.in